________________
श्री भगवती
सूत्र
Jain Education International
यस्य योगात्मा तस्य वीर्यात्मा नियमात् न तु अवीर्यस्य योगाः सन्ति ।
आत्मा ज्ञानमज्ञानमिति प्रश्नः - आत्मा स्यात् ज्ञानं स्यात् अज्ञानम्, यत् पुनर्ज्ञानं तन्नियमत एव आत्मा एवं भावना कार्या । सव्यथोवा ते चरिता वा तो' इत्यादि गाथाभिर्भाव्यते
"कोडी सहसपुचं, जईण तो थोविआओ चरणाया । णाणायाऽणंतगुणा, पडुच्च सिद्धे य सिद्धाओ || १ || होति कसायायाओऽणंतगुणा जेण ते सरागाणं । जोगाया मणियाओ, अयोगिवजाण तो अहिया || २ ||
सेसे सिगयाणवि लद्धी विरियं तओ समहियाओ । उवओगदवियदंसण, सब्वजीयाणं ततो अहिया || ३ || अवरं कज्जं ज्झायते - आत्मा अनात्मा चैतद् वक्तव्यम् । रत्नप्रभा - आत्मनः आत्मा देशेनात्मा पृथिवीति सामान्यादन्यत् पृथिवीग्रहणात् न आत्मा उभयेनादिष्टा अवक्तव्यम् ।
एवं परमाणुर्द्विप्रदेशिकः सप्तमो न भङ्गः, देशत्रयं न भवति द्वित्वात्, यतोद्देशः सद्भावदेशोऽसद्भावे देशे उभये एव तत्राभावात् एते षडिति प्रदेशे एकत्र बहुवचनात् [इति] अंगे संग्रहो भङ्गानामिति । ॥ इति द्वादशशतके दशमोद्देशः ॥ ॥ परिसमाप्तं च द्वादशशतकम् ॥
For Private & Personal Use Only
dpoppoppopotaa
अवचूरिः
॥१३३॥
www.jainelibrary.org