SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र Jain Education International यस्य योगात्मा तस्य वीर्यात्मा नियमात् न तु अवीर्यस्य योगाः सन्ति । आत्मा ज्ञानमज्ञानमिति प्रश्नः - आत्मा स्यात् ज्ञानं स्यात् अज्ञानम्, यत् पुनर्ज्ञानं तन्नियमत एव आत्मा एवं भावना कार्या । सव्यथोवा ते चरिता वा तो' इत्यादि गाथाभिर्भाव्यते "कोडी सहसपुचं, जईण तो थोविआओ चरणाया । णाणायाऽणंतगुणा, पडुच्च सिद्धे य सिद्धाओ || १ || होति कसायायाओऽणंतगुणा जेण ते सरागाणं । जोगाया मणियाओ, अयोगिवजाण तो अहिया || २ || सेसे सिगयाणवि लद्धी विरियं तओ समहियाओ । उवओगदवियदंसण, सब्वजीयाणं ततो अहिया || ३ || अवरं कज्जं ज्झायते - आत्मा अनात्मा चैतद् वक्तव्यम् । रत्नप्रभा - आत्मनः आत्मा देशेनात्मा पृथिवीति सामान्यादन्यत् पृथिवीग्रहणात् न आत्मा उभयेनादिष्टा अवक्तव्यम् । एवं परमाणुर्द्विप्रदेशिकः सप्तमो न भङ्गः, देशत्रयं न भवति द्वित्वात्, यतोद्देशः सद्भावदेशोऽसद्भावे देशे उभये एव तत्राभावात् एते षडिति प्रदेशे एकत्र बहुवचनात् [इति] अंगे संग्रहो भङ्गानामिति । ॥ इति द्वादशशतके दशमोद्देशः ॥ ॥ परिसमाप्तं च द्वादशशतकम् ॥ For Private & Personal Use Only dpoppoppopotaa अवचूरिः ॥१३३॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy