SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्री भगवती ॥१३२॥ Jain Education Internatio असंयतः कपायचारित्रश्च तस्मात् स्यात् यस्य चारित्रात्मा तस्य पायात्मा स्यात् कथम् ! केवली यथाख्यातचारित्री कपायात्मा च नास्ति, अन्येषां चारित्रिणां चास्ति ( च सन्ति ) कपायास्तस्मात्स्यात् । यस्य पयात्मा तस्य वीर्यात्मा नियमात् नहि अवीर्यस्य पायात्मा विद्यते यस्य वीर्यात्मा तस्य कपायात्मा स्वात् यथा केवलिनः कपाया न सन्ति शेषाणां च सन्ति इति स्यात् । rer योगात्मा तस्योपयोगात्मा नियमात् यथा केवलिनः वाक्काययोगिनः अन्येषां च यस्योपयोगात्मा तस्य योगात् स्यात् सिद्धस्येव । यस्य योगात्मा तस्य ज्ञानात्मा स्यात् योगित्वेऽपि ज्ञानिनोऽज्ञानिनश्च सन्ति, tatatent तस्य योगात्मा स्थात्, सिद्धानां ज्ञानात्मा अस्ति, न योगात्मा, केवल्यादीनां ज्ञानात्मा योगात्मा चास्ति । यस्य योगात्मा तस्य दर्शनात्मा नियमात् । यो हि योगी सन् नियमाद्दर्शनी चक्षुर्दर्शनी यावत्केवलदर्शनी, यस्य दर्शनात्मा तस्य योगात्मा स्यात् सिद्धस्य योगात्मा नास्ति केवलदर्शितायामस्तीति स्यात् । यस्य योगात्मा तस्य चारित्रात्मा स्यात् योगात्मत्वेऽपि देशविरतादीनां चारित्रात्मा नास्ति, प्रमत्तसंयतानां चास्तीति स्यात्, यस्य चारित्रात्मा तस्य योगात्मा नियमाद् यथा केवलिनः । For Private & Personal Use Only 0000000000000000000000 अवचूरि: www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy