________________
अवचूचिः
सूत्र
भीभगवती||
अथ षोडशशतके तृतीयोद्देशःआत्मनः अभिग्रहप्रतिमास्थस्य, असिकातो अासि लम्बन्ते यच्छिनत्ति स शुभक्रियावन्धकः वैद्यस्य छिद्यते | धर्मान्तरायस्तु यस्य मति स्थानव्याघातादि ।
॥ इति षोडशशते तृतीयोद्देशः ॥
अथ षोडशशते चतुर्थोद्देशःअन्नग्लानकः दोषान्नभुक बुभुक्षिते झुरितः कः जिर्णिकः जटिलं व्याविद्धं वक्रं निशीथिकास्थानमात्रम् ।
॥ इति षोडशशतके चतुर्थोद्देशः ॥
*अथ षोडशशतके षष्ठोद्देशः - तथ्यः संकल्पिका चिन्ता स्वप्नः प्रतानाकारः तद्विपरीतं जानीते स्वमारूढः सत्यं मृत्तिकास्थलमारूढः, al अव्यक्तसुप्तः भावतोऽजागर्येव, मिश्रा अपि अविरता सुप्ताः, विरताऽविरता मिश्राः, विरताः साधवः एवं सर्वे ॥१५॥
* पञ्चमे न किमपि ।
Jan Education Interation
For Private
Personal use only
www.ainelibrary.org