SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अवचूचिः सूत्र भीभगवती|| अथ षोडशशतके तृतीयोद्देशःआत्मनः अभिग्रहप्रतिमास्थस्य, असिकातो अासि लम्बन्ते यच्छिनत्ति स शुभक्रियावन्धकः वैद्यस्य छिद्यते | धर्मान्तरायस्तु यस्य मति स्थानव्याघातादि । ॥ इति षोडशशते तृतीयोद्देशः ॥ अथ षोडशशते चतुर्थोद्देशःअन्नग्लानकः दोषान्नभुक बुभुक्षिते झुरितः कः जिर्णिकः जटिलं व्याविद्धं वक्रं निशीथिकास्थानमात्रम् । ॥ इति षोडशशतके चतुर्थोद्देशः ॥ *अथ षोडशशतके षष्ठोद्देशः - तथ्यः संकल्पिका चिन्ता स्वप्नः प्रतानाकारः तद्विपरीतं जानीते स्वमारूढः सत्यं मृत्तिकास्थलमारूढः, al अव्यक्तसुप्तः भावतोऽजागर्येव, मिश्रा अपि अविरता सुप्ताः, विरताऽविरता मिश्राः, विरताः साधवः एवं सर्वे ॥१५॥ * पञ्चमे न किमपि । Jan Education Interation For Private Personal use only www.ainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy