SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ अवचूरिः श्रीभगवती सूत्र छिन्नमिथ्यात्मानो मन्यन्ते । 'दामिणि पाईण पडिणायत' या एषा वत्सरूपाणां बन्धनी सा दामिनीत्यभिधीयते, स्वयमेव संवेल्लियामीति मन्यते एवं नेयः षष्ठः। ॥ इति षोडशशते षष्ठोद्देशः ॥ *अथ षोडशशतेऽष्टमोद्देशः'लोयस्स णं भंते ! पुरच्छिमिल्ले चरिमंते किं जीवे'त्यादि प्रश्नः नोकस्मिन् प्रदेशे जीवस्यावगाहोऽस्ति | देशोऽस्ति कथम् ? चरमः-अन्तः एकप्रदेशिका श्रेणिः तत्र न माति असंख्येयप्रदेशत्वात्, एवं नोजीवे जीवप्रदेशादयस्तु सन्ति । जीवप्रदेशः एकेन्द्रियाणां गोलेषु एकेन्द्रियदेशाः, अथवा द्वीन्द्रियस्यैकेन्द्रियभाविनः उद्घातगतस्य देशः एकः, अथवा द्वीन्द्रियस्य देशाः द्वीन्द्रियाणां वा देशाः, अनीन्द्रियाः केवलिनः तेषां देशो नास्ति देशो मह| खण्डं जीवस्य, एवं द्वौ मङ्गो उपरि यौ। चरमोऽन्त्यप्रदेशः लोकस्य द्वीन्द्रियप्रदेशो नास्ति एकः, किंकारणं नहि ? जीवस्य द्वीन्द्रियस्य प्रदेशः स्थापितः प्रदेशोऽल्पः देशो महान् संसारस्य यत्र प्रदेश: एकस्तत्राऽसंख्यया नियमात् द्वीन्द्रियप्रदेशा द्वीन्द्रियाणां च उत्तरौ द्वौ। केवलिनः दण्डेनाऽन्योऽपि प्रदेश आक्रान्तः एवं देशाः सन्ति, शरीरमात्रो दण्डः तेन ते बहवो देशाः एकेन्द्रियस्य तु देशो भवति एका सूची भवति तस्यान्ते उपरि एकेन्द्रियसिद्धाः * सप्तमे न किमपि । ॥१५॥ Jain Education Intema For Private Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy