SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ मी भगवती अवचूरिः सन्ति, न धर्मास्तिकायश्वरमान्ते सर्वव्यापित्वात्तस्य देशाः प्रदेशाश्च विद्यन्ते एवमधर्माकाशयोः उपरितनचरमान्ते एकेन्द्रियबाहुल्यात् एकेन्द्रिपदेशाचातीन्द्रियप्रदेशस्याऽसम्भवः, कथं सम्भवः ? यस्मात्तत्र हि बहनोऽतीन्द्रियाः बहुत्वे च एकप्रदेशाऽसम्भवः, किं तर्हि बहुप्रदेशानां संभवः तस्मादमिदीयते-'एगिंदियदेसा य अणिदियदेसा य' । द्वीन्द्रियस्य न तत्र बहवी देशाः सन्ति, बहूनां पुनः पृथिवीकायिकत्वेनोत्पद्यमानानां समुद्घातगतानां संभवोऽस्ति | मध्यविरहितः यावत्पश्चेन्द्रियाः प्रदेशैः कदाचिद्, एकेन्द्रियप्रदेशाश्चातीन्द्रियप्रदेशाश्च स्युः। द्वीन्द्रियाणां पृथिवी कायिकेतृत्पद्यमानको नैव भवेत् , यदि भवति ततः प्रदेशाः, कथं पूर्वमभिहितो देशः? देशे च बहवः प्रदेशाः | | स्युरिति, एवं यावत्पश्चन्द्रिया इति। ॥ इति षोडशशतके अष्टमोद्देशः॥ ॥ परिसमाप्तं च षोडशशतकम् ॥ अथ सप्तदशशतकम्*अथ सप्तदशशतके द्वितीयोद्देशः अन्यतीथिका ब्रुवते-प्राणातिपाते वर्तमानस्य अन्य एवातिपातं करोति, अन्य एवासौ जीवः यदुक्तंx टी. प्रथम-तृतीय-चतुर्थ-पञ्चम-सप्तमादिषु न किमपि । ॥१५॥ Jain Education Intemano For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy