________________
भीभगवती|
अवचरित
शरीरं विनाशयति न जीवो विनाशयति, सोऽन्तर्भुत आस्ते, न एतदेव य एवासी जीवः तदेव शरीरं पर्या| यास्तिकायनयोपदेशेन, इति कृत्वा य एवातिपातं करोति स एव जीवात्मा अहं एतं जाणामि अन्येषामरुत्तिर्ण भवति, अहं वेधि सकर्मकस्य वर्णगन्धरसस्पर्शनि ।
॥ इति सप्तदशशतके द्वितीयोद्देशः ॥
अथ सप्तदशशतके षष्ठोद्देशः - ___"किं पुष्वि संपाडणित्ता पच्छा उववज्जेमा" इत्यादि-'संपाडणत्त' नाम पुद्गल ग्रहणं गत्वा यत्करोति ।
॥ इति सप्तदशशतके षष्ठोद्देशः ॥
॥ परिसमाप्तं च सप्तदशशतकम् ॥
| ॥१५३॥
Jain Education interbal
For Private Personal use only
www.jainelibrary.org