SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ भीभगवती| अवचरित शरीरं विनाशयति न जीवो विनाशयति, सोऽन्तर्भुत आस्ते, न एतदेव य एवासी जीवः तदेव शरीरं पर्या| यास्तिकायनयोपदेशेन, इति कृत्वा य एवातिपातं करोति स एव जीवात्मा अहं एतं जाणामि अन्येषामरुत्तिर्ण भवति, अहं वेधि सकर्मकस्य वर्णगन्धरसस्पर्शनि । ॥ इति सप्तदशशतके द्वितीयोद्देशः ॥ अथ सप्तदशशतके षष्ठोद्देशः - ___"किं पुष्वि संपाडणित्ता पच्छा उववज्जेमा" इत्यादि-'संपाडणत्त' नाम पुद्गल ग्रहणं गत्वा यत्करोति । ॥ इति सप्तदशशतके षष्ठोद्देशः ॥ ॥ परिसमाप्तं च सप्तदशशतकम् ॥ | ॥१५३॥ Jain Education interbal For Private Personal use only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy