________________
मीभगवती
सूत्र
| अवधि
॥ अथाष्टादशशतकम् ॥
अयाष्टादशशतके प्रथमोद्देशः"जीवेणं भंते ! जीवमावेण किं पढमे अपढमे" अस्य जीवस्य यदेतद् जीवत्वं किम् ? इदं प्रथममेव a नाऽस्य पूर्वमासीदुत अनाद्यमेवेति, आह भगवान्-न प्रथममेतत् अप्रथममनाद्यमिति यावत् । अनेन च लक्षणगाथानुसारेण सर्वत्र भावना कार्या
"जो जेण पत्पुब्बो, भावो सो अपढमओ होइ । जो जं अपतपुव्वं, पावइ सो तेण पडमो उ ।१॥ तथा चरमाचरमविचारे इयं गाथा__जो जं पाविहिंति पुणो, भावं सो तेण अचरिमो होइ । अच्चंतवियोगो जस्स, जेण भावेण सो चरिमो ॥२॥
नारको नारकभावेन प्रथमः अनादौ संसारे अनेकशी लब्धत्वादप्रथमः, याबद्वैमानिकाः । 'सिद्धे णं भंते ?' सिद्धभावेन प्रथमः, इदं हि सिद्धत्वं प्रथमलामो जीवस्य नानेको लभ्यते इति प्रथमतो नाऽप्रथमः, बहुत्वेऽपि एवमेव । 'जीवे णं भंते ? आहारमावेणं किं?' प्रथममेवेदानीमेवाऽऽहारयति, उतान्यभवेष्वपि आहारितवान् इति अत आह-न प्रथममप्रथममनादित्वाज्जीवस्य, अनाहारकश्च न संसरति संसारे अतो न प्रथममाहारयतीदानीमप्रथमोऽस्याऽऽहारः । सिद्धानामाहारकप्रश्न एव नास्ति । 'अणाहारए णं भंते ! जीवे स्यात् प्रथमः, कथम् ? सिद्धः
DICODalalalOODOODLOODDDDDDODCOO
॥१५४॥
Jan Education Interna
For Private
Personal use only
www.ainelibrary.org