SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ भी भगवती सूत्र Jain Education Internatio अथ द्वादशशतके नवमोद्देशः - 'भवियदव्यदेवा' मन्या अनन्तरमेव ये देवगतिं यास्यन्ति जहण्णेणं अंतोमुहुतं, उक्कोसेणं तिष्णि पलिओवमाई ते चोत्तरकुरुमनुजास्त्रिपल्योपमस्थितयः तैरवश्यं देवगतिं यातव्यमिति । मव्यद्रव्यदेवा नरदेवा: 'जहणेणं सत्तत्वाससयाई' यथा ब्रह्मदत्तस्य, 'उक्कोसेणं चउरासीइं पुव्वलक्खाय' यथा भरतस्य । धर्मदेवानां जघन्येनान्तहूर्त्तम् उक्कोसेण देण पुचकोडी उपमसेणस्सेव । देवाहिदेवाणं जहणेणं बावत्तरीवासाईं, वीरस्येव, 'उक्कोसेणं चचउरासीपुचलक्खा' ऋामस्वामिन इव । भावदेवानां जह० दसवाससहस्साई व्यन्तराणामिव उक्कोसेणं ३३ सागरोपमाणि सर्वार्थसिद्धानामिव । 'भवियदव्यदेवस्सणं अंतर' यो मनुष्यः कालं कृत्वा देवत्वे दशवर्षसहस्रस्थितिकेषु देवेषु उत्पन्न ततः प्रच्युत्य शुभपृथिव्यादौ गत्वा तत्रान्तर्मुहूर्त्त स्थित्वा पुनर्भव्य एव जायते देवत्वे, इदमन्तरालं ज० । उत्कृष्टोऽनन्तकालाद्भविष्यति, नरदेवो मृतः प्रथम पृथिव्यामुत्कृष्टस्थितिमनुभूय पुनर्नरदेवो भवति । धर्मदेवी विपरिणामं गतोऽन्त तं पुनः प्रत्यागते परिणामे पुनः प्रतिपद्यते धर्मदेवत्वम् उत्कृष्टतोऽनन्तकालस्य । देवाधिदेवस्य नास्त्यन्तरं येनाऽसौ तेनैव भवेन सिद्धिं यास्यति न च प्रतिपतति । भावदेवस्य च्युतान्तमुहूर्त्तमन्यत्र स्थित्वा पुनरपि भावदेवः । वनस्पत्यादिषु प्रक्षिप्तोऽनन्तकालात् पुनर्भवति । ॥ इति द्वादशशतके नवमोद्देशः ॥ For Private & Personal Use Only अवचूरि: ॥ १२९ ॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy