SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र Jain Education Internat Dooनमंत्र वंशवेण्वादीनां चतुर्थः ॥ ईक्षु १ सेटिका २ अजरुह २ तुलसो ४ प्रमुखाणां । एवमष्टवर्गाः । एकविंशं शतं समाप्तम् । तालादि १ निम्बादि २ अस्तिकादि ३ वाहिणि ४ सरिअ ५ पुसफलिका ६ दीनां पड् वर्गाः ॥ द्वाविंशं शतं समाप्तम् ॥ आलु प्रभृति १ लोही २ आयकाय ३ पाठा ४ माषपणी ५ प्रमुखाणां पञ्चवर्गाः । त्रयोविंशं शतं समाप्तम् । नेरइआ १ असुराई १० । पुढवाई ५ बिंदिआदओ ३ तहय । पंचिंदिय तिरिअ नरा २ नंतर १ जोइसिय १ वेमाणी । १।१ एते जीव दण्डकाश्चतुर्विंशतिः । उवत्राय १ परीमाणं २ सङ्घयणु ३ च ४ मेव संठाणं । ५ लेसा ६ दिट्ठी ७ णाणे ८ अण्णाणे ९ जोग १० उवओगे ११ । सण्णा १२ कसाय १३ इंदिअ १३ समुग्धाया १५ वेदणाय १६ वेदेअ १७ आउं १८ अज्झवसाणा १९ अणुबन्धो २० कायसंवेहो २१ । एतान्येकविंशतिद्वारैः प्रश्नाः ( ग्रं० १३००० ) । एवं चतुर्विंशति जीवदण्डकेपुचतुर्विंशति- रुदेशकाः । चतुर्विंशशतं समाप्तम् । १ कतिलेश्याः । १४ भेदा जीवानां । तेषां योगाल्पबहुत्वं दण्डके । १५ भेदैर्योगाः । तदल्पबहुत्वं ॥ For Private & Personal Use Only ⠀⠀⠀⠀⠀⠀..............KOLI DOD बीजकम् ॥२३५ ॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy