SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ बीजकम् श्री भगवती सूत्र २ जीवाजीवद्रव्यद्वयं । जीवा अजीवाश्च कति । एकस्मिनाकाशप्रदेशे कति दिग्गलाः । शरीरतया जीवः कानि द्रव्याणि गृह्णाति । || ३ कति संस्थानानि तद्भेदाः। तदल्पबहुत्वं । कस्मिन् अजीवसंस्थाने जघन्योत्कृष्टाम्यां कति प्रदेशाः । श्रेणि प्रतरघनभेदाः प्रदेशाथ । कति युग्माः एवं दण्डके जुम्मविचारो बहुः । परमाणवः कतिप्रदेशावगाढाः । स्कन्धाः कति । एकगुणकालादीनामल्पबहुत्वं । एवं स्पर्शादि । एकसमयस्थितिकाः कतिकडजुमतिओय । दावर । कलिउगवि परमाणुश्चलोवला कियत्कालं । धर्माधर्मास्तिकाययोराकाशजीवयोश्च मध्यप्रदेशाः कति । ॥ ५ कति पर्यायाः। ॥ ६ आवलिकादिषु समयाः कियन्तः । सागरोपमादौ कियन्ति पल्योपमानि । निगोदा द्विविधा । पुलाकबकुश कुशीलनिग्रन्थस्नातकानां बहुद्वारैः । (ग्रं० १४००० ) विचारः सविस्तरः । ७ सामायिकछेदोपस्थापनपरिहारविशुद्धसूक्ष्मसम्पराययथाख्यातानां बहुविचारो बहुद्वारैः। दशविधा प्रति सेवना । दश आलोचनादोषाः । दशस्थानैरालोचयत्यात्मदोषं प्रायश्चिचाईश्च । दशधा सामाचारी । दशधा प्रायश्चितं । द्वादशधा तपोविचारविस्तरः । .॥२३६॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy