________________
बीजकम्
श्री भगवती
सूत्र
२ जीवाजीवद्रव्यद्वयं । जीवा अजीवाश्च कति । एकस्मिनाकाशप्रदेशे कति दिग्गलाः । शरीरतया जीवः कानि
द्रव्याणि गृह्णाति । || ३ कति संस्थानानि तद्भेदाः। तदल्पबहुत्वं । कस्मिन् अजीवसंस्थाने जघन्योत्कृष्टाम्यां कति प्रदेशाः । श्रेणि
प्रतरघनभेदाः प्रदेशाथ । कति युग्माः एवं दण्डके जुम्मविचारो बहुः । परमाणवः कतिप्रदेशावगाढाः । स्कन्धाः कति । एकगुणकालादीनामल्पबहुत्वं । एवं स्पर्शादि । एकसमयस्थितिकाः कतिकडजुमतिओय । दावर । कलिउगवि
परमाणुश्चलोवला कियत्कालं । धर्माधर्मास्तिकाययोराकाशजीवयोश्च मध्यप्रदेशाः कति । ॥ ५ कति पर्यायाः। ॥ ६ आवलिकादिषु समयाः कियन्तः । सागरोपमादौ कियन्ति पल्योपमानि । निगोदा द्विविधा । पुलाकबकुश
कुशीलनिग्रन्थस्नातकानां बहुद्वारैः । (ग्रं० १४००० ) विचारः सविस्तरः । ७ सामायिकछेदोपस्थापनपरिहारविशुद्धसूक्ष्मसम्पराययथाख्यातानां बहुविचारो बहुद्वारैः। दशविधा प्रति
सेवना । दश आलोचनादोषाः । दशस्थानैरालोचयत्यात्मदोषं प्रायश्चिचाईश्च । दशधा सामाचारी । दशधा प्रायश्चितं । द्वादशधा तपोविचारविस्तरः ।
.॥२३६॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org