SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥३६॥ Jain Education International ॥ अथ प्रथमशतके चतुर्थोद्देशः ॥ 'जीवे णं भंते ! बालबीरिय' इत्यादि बालो - मिध्यादृष्टिः पण्डितः– साधुः, बालपण्डितः - श्रावकः मोहनीयेन कृतेन कर्मणा उदीर्णेन 'उबट्टाएज्जा ( अवकम्मेज्ज ) आपज्जत' इति यदुक्तं भवति आह मिध्यादृष्टियों यतिः एतदुपस्थानशब्देनोच्यते, अवकम्मेज्जा सम्यग्दृष्टिः मोहनीयक्रमोंदयादपक्रान्तः, मिथ्याeff भवति श्रावक वा ( मोहो ) दयेन पण्डिताद्वालपण्डितं यावत् श्रावकत्वमित्यर्थः । मोहोदयेन बालपण्डितान्श्रावकत्वाद् बालत्वं यायादित्यर्थः । 'उवसंतेण ( न अव ) कम्मेज्जा' उपशान्तेन सता न मिथ्यादृष्टिर्जायते, साधुः श्रावको वा भवति । 'अवकम्मेज्जा' उपशान्तेनापक्रान्ताः स्थानान्तरं मिथ्यादृष्टिर्गच्छति न साधुत्वं श्रावकत्वं प्रयाति । "से भेते माता अवकमतीत्यादि ” – आत्मना अवक्रामति, पूर्वं पण्डिते रुचिः पश्चान्मिश्रप्रदेशकर्माणः ये जीवप्रदेशास्ते कर्मणा ओतप्रोत एतत्प्रदेशतया गृहीतमिति । अनुभागकर्म खण्डशः कृतमेतदेव भुज्यमानमनुभवरूपमिति । अनुभागं तथाभागं वेदयति वा न वा प्रदेशकृतं नियमाद्वेदयति । यथा यथा कोद्रवा वर्षं भुक्तकायदत्ताः अग्निकेन व्याधिना मासकेन भुक्ताः । कोद्रवा न तु तथाभावं अन्तो न तु भावस्तथा चान्यथा च प्रदेशबद्धमनु नियमाद्वेद्यमुनभावबद्धं नारकं तिर्यक्ष्वपि वेदययायुरन्यत्र वा ज्ञातमेव तद्भागवता ज्ञातमिति । भवयुद्धं सुस्मृतं विज्ञातं विविधं ज्ञातं यथा इदं कर्म अस्य जीवस्य अभ्युपगम्य केशलोचब्रह्मचर्यादिभिर्वेदायिष्यते, इदं पुनः ज्वरातिसारादिवदुपक्रमेण वेदयिष्यते For Private & Personal Use Only goodcondor pop अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy