________________
श्री भगवती
अवचूलि
सूत्र
'अहाकम्म'-यथा कर्मबद्धं तथा वेदयिष्यति पूर्वकाले परमाण्वादि भुवि अभृदित्यस्यार्थे 'छउमत्थेणं' केवलसमस्तेन संयमेन एवं ज्ञेयः नहि छद्मस्थस्य सतः सिद्धिर्भवति । अनुत्पन्ने केवलज्ञाने 'आहोहिए' परिमितक्षेत्रविषयोऽवधिर्यस्य । 'परमाहोहिए' 'अलोए लोए लोयपमाणमत्ताई खंदाई जाणति जस्स ओही' 'अलमत्थुत्ति' अलमस्त्विति-पर्याप्तमस्तु इति, नातः परं किञ्चिद् ज्ञानान्तरं प्राप्यमस्ति ।
॥ प्रथमशते चतुर्थोद्देशः ॥
॥ अथ पञ्चमोद्देशकः ॥ तीसाय पण्णवीसा, पन्नरस दसेव या सयसहस्सा । तिने गं पंचूर्ण, पंचेव अणुत्तरा निरया ॥१॥ चउसट्ठी असुराणं, चउरासीई य होइ नागाणं । बावत्तरी सुवन्नाण, वाउकुमाराण छण्णवई ॥२॥ दीव-दिसा-उदहीणं, विज्जुकुमारिंदथणियमग्गीणं । छण्डंपि जुवलयाणं, छावत्तरिओ सयसहस्सा ॥३॥ बत्तीस अट्ठावीसा, पारस अट्ठ चउरो सयसहस्सा । पण्णा चत्तालीसा, छच्चसहस्सा सहस्सारे ॥४॥ आणयपाणयकप्पे, चत्तारिसयाऽऽरणच्चुए तिण्णि | सत्त विमाणसयाई, चरसु वि एएसु कप्पेसु । ५|| एक्कारसुत्तरं हेट्ठिमेसु, सत्तुत्तरं सयं च मज्झिमए । सयमेगं उवरिअए, पंचेव अणुत्तरविमाणा ॥६॥
॥३७॥
Jain Education Intemato
For Private & Personal Use Only
www.jainelibrary.org