________________
अवचरिः
श्री भगवती
सूत्र
'डमी से णं भंते ! रयणप्पभाए केवतिया दिईट्ठाणा पण्णत्ता' ! इत्यादि स्थितेः स्थानं स्थितिस्थानं स्थितिविभागाः कियन्त ? आह-असङ्ख्येयाः-एकद्वित्रिकादिसमयाधिका जघन्यतः उपरिष्टात् स्थापना चेयम्-१००००१२३४ एवमेकादिसमयप्रक्षेपेण यावदसङ्ख्येयसमयाधिकाः यावच्च रत्नप्रभापृथिवीप्रयोग्या उत्कृष्टा स्थितिरेकसागरोपमा जातेति । दशवर्षसहस्रस्थितयो ये नारकाः ते किं क्रोधोपयुक्ताः ? इत्यदि प्रश्नः-इयं च लक्षणगाथा सर्वत्र योज्यासंभवइ जहिं विरहो, असीई भंगा तहिं करेज्जाहि। जहियं न होइ विरहो,अभंगयं सत्तवीसा वा॥१॥
अत्र जघन्यस्थितयः प्रायसः सर्वे नारकाः क्रोधोपयुक्ताः-क्रोधप्रचुराः अतोऽभिधीयते 'सव्वे वि ताव होज्जा कोहोवयुत्ता' इत्येको भङ्गः । इदानी द्विकसंयोगेन क्रोधममुञ्चता बहुवचनान्तं पड़भङ्गाः कार्याः-कश्चिदेकः समुत्पश्या मानोपयुक्तः तस्मादभिधीयते-'कोहोवयुत्ता [य] माणोवयुत्ते य१ कोहोवउत्ता माणोवउत्ता य । इयमप्यवस्था विद्यते-यदुत सर्वे क्रोधप्रचुरा मानप्रचुराश्च २ । एवं मायैकत्वेन बहुत्वेन च द्वौ बहुवचनान्तं क्रोधममुञ्चता कार्यो २ । एवं लोभैकत्वेन बहुत्वेन द्वौ बहुवचनान्तं क्रोधममुञ्चता २। एवं सर्वेऽपि पट् द्विकसंयोगेन लब्धाः ६ । इदानीं त्रिकभङ्गाः त्रिकभङ्गे च द्वादश लभ्यते-क्रोधे नित्यं बहुवचनं मानमाययोरेकवचनमेको भङ्गः १, मायाबहुवचनेन द्वितीयः माने बहुवचनं मायायामेकवचनं तृतीयः ३, पुनर्मायायां बहुवचनं चतुर्थः४, पुनः क्रोधमानलोभैरनेनैव विचारणाभिधानेन चत्वारः ४, पुनः क्रोधमायालोभैश्चत्वारः ४ एवमेते द्वादश १२ । चतुष्कसंयोगेनाष्टौ लभ्यन्ते तथाहि
porolonatoloofollolololololololololologosOQID
॥३८॥
Jain Education Interatia
For Private & Personal Use Only
www.jainelibrary.org