________________
भी भगवती
सूत्र
श्रवचूति
'से गुणं भंते ! अस्थित्ते अस्थित्तं परिणमयति' यथा-अङ्गलेरस्तित्वमङ्गलीभावेन नास्तित्वमङ्गष्ठभावेन, अङ्गष्टस्यास्तित्वमङ्गष्टभावेन नास्तित्वमङ्गुलीभावेन, एवमेतदस्तित्वे परिणमते गमनीयं (प्रज्ञापनीयम् ), एवमवस्थिता जैनीप्रक्रिया यदुताऽस्तित्वमस्तित्वेन वर्त्तते । “जीवे णं भंते ! पमायं किं पञ्चदय"इत्यादि प्रमादोऽसौ किं प्रभवः ? आहयोगप्रभवः योगःशरीरप्रभवः, एवं नेया उत्थानादो तरतमयोगकथितः । उदीर्णं नोदीरयति पूर्वोदीर्णत्वात् । अनुदीर्णमपि नोदीरयति अनुदीरणाभावित्वात् । अनुदीर्ण यदुदीरणाभावि च तदुदीरयति, न च उदीर्णस्य सतो योऽनन्तरसमयः तेन यत्पश्चात्कृतं कर्म गतत्वादुदीरयति, तदप्युत्थानादिभिरुदीरयति । उदीर्णस्योपशमनं नास्ति कर्मण उदीर्णत्वात् ।। तस्मादनुदीर्णं कर्मोपशमयति । 'वेदेति' उदीर्ण सत्कर्म वेद्यते अनुदीर्णस्य वेद एव नास्ति । 'णिज्झरह' उदीर्णस्य | सतो योऽनन्तरसमयस्तस्मिन् यद्वर्त्तते कर्म तन्नि रयति शेपेषु निर्जरणं नास्ति । तइएणं उदीरेंति, उवसामेति य पुणो वि बीएणं । वेइंति निज्जरेंति य, पढमच उत्थेहिं सव्वेवि ॥१॥
'पुढविकाइयाणं तक्काइ वा' 'उह' वितकें उहेहापोहा प्राज्ञबुद्धयो न सन्ति ‘अस्थि णं भंते ! समणावीत्यादि' | ‘णाणंतरेहि' अन्यतीर्थकरमतानि दृष्ट्वा लिङ्गन्तरं नाग्न्यादिस्वप्रवचने किश्चिद्भेदान्तरं दृष्ट्वा प्रावचनकल्प तीर्थकरकल्प पुरुषं दृष्ट्वा वेदयतीति ।
॥ प्रथमशतके तृतीयोद्देशः ॥
Jain Education Interna
For Private & Personel Use Only
www.jainelibrary.org