SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र Jain Education Inter तो उ अनंतगुणा, ओरालियसब्बबंधगा होंति । तस्सेव ततोऽबंधा य, देसबंधा य पुत्ता ||३२|| ततो तेअगकम्माणं, देसबंधा भवे विसेसहिया । ते चेवोरालियदेस, -बंधगा होंति मेवने ॥ ३३ ॥ जे तस्स सम्वबंधा, अबंधगा जे य नेरइयदेवा । एएहिं साहिया ते पुणाइ के सव्वसंसारी ॥ ३४ ॥ dsforces तत्तो अबंधगा साहिया विसेसेणं । ते चैव य नेरइयाइ-विरहिया सिद्धसंजुत्ता ||३५|| आहारगस्स तत्तो, अबंधगा साहिया विसेसेणं । ते पुण के ? सब्बजीवा, आहारगलद्धीए मोतुं ॥ ३६ ॥ ॥ समचो बंधो ॥ ॥ अष्टमशते नवमोद्देशकः समाप्तः ॥ 卐 अथाष्टमशते दशमोद्देशक: 'एगे भंते ! पोग्गल त्थिकाय पएसे त्यादि - प्रश्नः स्याद्द्रव्यमन्यद्रव्ये द्रव्यदेशः ते मङ्गा द्विप्रदेश: स्याद्द्रव्यम् । यदा एक प्रदेश वगाढः तदा द्रव्यं द्रव्यदेशो वा यद्वा द्वयोरवगाढस्तदा दव्वाई दव्यदेसा वा, द्विदेशिकद्रव्यस्य देशौ स्याद्द्रव्यं द्रव्यदेशश्व यदा द्रव्यं तदा द्विप्रदेशिक एव यदा द्रव्यदेशस्तदा द्विप्रदेशिकदेशः, परमाणुशेषाणां प्रतिषेधः । त्रिदेशिकादेर्देशः स्याद्द्रव्याणि द्विप्रभृतिबहुवचनं स्यात् द्रव्यदेशौ बहुवचनमस्मिन्नर्थे स्यात् द्रव्यं चैकं द्रव्यदेशश्व द्वितीयः तेषां न सन्ति । 'केवइया णं भते ! लोगागासपएसा ?' For Private & Personal Use Only अवचूरिः ॥ १११ ॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy