________________
श्री भगवती
सूत्र
Jain Education Inter
तो उ अनंतगुणा, ओरालियसब्बबंधगा होंति । तस्सेव ततोऽबंधा य, देसबंधा य पुत्ता ||३२|| ततो तेअगकम्माणं, देसबंधा भवे विसेसहिया । ते चेवोरालियदेस, -बंधगा होंति मेवने ॥ ३३ ॥ जे तस्स सम्वबंधा, अबंधगा जे य नेरइयदेवा । एएहिं साहिया ते पुणाइ के सव्वसंसारी ॥ ३४ ॥ dsforces तत्तो अबंधगा साहिया विसेसेणं । ते चैव य नेरइयाइ-विरहिया सिद्धसंजुत्ता ||३५|| आहारगस्स तत्तो, अबंधगा साहिया विसेसेणं । ते पुण के ? सब्बजीवा, आहारगलद्धीए मोतुं ॥ ३६ ॥ ॥ समचो बंधो ॥ ॥ अष्टमशते नवमोद्देशकः समाप्तः ॥
卐
अथाष्टमशते दशमोद्देशक:
'एगे भंते ! पोग्गल त्थिकाय पएसे त्यादि - प्रश्नः स्याद्द्रव्यमन्यद्रव्ये द्रव्यदेशः ते मङ्गा द्विप्रदेश: स्याद्द्रव्यम् । यदा एक प्रदेश वगाढः तदा द्रव्यं द्रव्यदेशो वा यद्वा द्वयोरवगाढस्तदा दव्वाई दव्यदेसा वा, द्विदेशिकद्रव्यस्य देशौ स्याद्द्रव्यं द्रव्यदेशश्व यदा द्रव्यं तदा द्विप्रदेशिक एव यदा द्रव्यदेशस्तदा द्विप्रदेशिकदेशः, परमाणुशेषाणां प्रतिषेधः । त्रिदेशिकादेर्देशः स्याद्द्रव्याणि द्विप्रभृतिबहुवचनं स्यात् द्रव्यदेशौ बहुवचनमस्मिन्नर्थे स्यात् द्रव्यं चैकं द्रव्यदेशश्व द्वितीयः तेषां न सन्ति । 'केवइया णं भते ! लोगागासपएसा ?'
For Private & Personal Use Only
अवचूरिः
॥ १११ ॥
www.jainelibrary.org