________________
श्री भगवती
सूत्र
अवचूरिः
जग्गतवे (त्ति)-उग्रमप्रधृष्यं तपो यस्य स उग्रतपाः । यदन्येन प्राकृतसा न शक्यते चिन्तयितुमपि, तद्विधेन तपसा युत्तत्वाच, (तत्ततवेत्ति) तप्तं तपो येनासो तप्ततपाः । एवं तेन तत् तपस्तप्तं येन कर्माणि सन्ताप्यन्ते, तेन तपसा स्वात्माऽपि तपोरूपः,-स तापित इति ।
दित्तनवे (ति)'-दीप्तं तो यस्य स दीप्ततपाः। दीप्तं तु हुताशन इच कलिततेजः, कर्मेन्धनदाहकत्वात् , उरालो-भीमः-भयानकः, कथम् उग्राद् (उग्रं) विशेषेण विशिष्टं तपः कुर्वन् पाश्च स्थानामल्पसच्चानां भयानको भवति, अपरस्स्वाह-उराले-उदार:-प्रधानः ।
घोरे (त्ति -घोर इति निघृणः । परीपहेन्द्रियकपायाख्यानां रिपूणां विनाशे कर्तव्ये निघृणः. अन्ये स्वात्मनि निरपेक्षत्वाद् , घोरमाहुः।
घोरगुणे (त्ति)-गुणा-मूलगुणाः, दुरनुचरत्वात् घोराः, तैर्युक्तो घोरगुणः । घोरतबस्सी (त्ति-घोरस्तपोभिस्तपस्वी-घोरतपस्वी।
घोरवंभचेरवासी (त्ति)-धोरं च तद्ब्रह्मचर्य च अल्पसत्त्वैर्दुकस्य र यदनुचर्यते, तस्मिन घोरे ब्रह्मचर्ये यसितुं ३ २. गद्रितभगवत्या तप्ततपोः दीप्ततपः पदयोः वैपरीत्यं दृश्यते अत्रावचूर्या महातपः पदस्य प्रतीकव्याख्ये न श्येते । २. दुःखमिति क्रियाविशेषणम् । ३. उषितुमिति स्यात् ।
OrtoordsToooooooooooto
॥१०॥
www.jainelibrary.org
For Private
Personal use only
in Education Intem