SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र अवचूरिः जग्गतवे (त्ति)-उग्रमप्रधृष्यं तपो यस्य स उग्रतपाः । यदन्येन प्राकृतसा न शक्यते चिन्तयितुमपि, तद्विधेन तपसा युत्तत्वाच, (तत्ततवेत्ति) तप्तं तपो येनासो तप्ततपाः । एवं तेन तत् तपस्तप्तं येन कर्माणि सन्ताप्यन्ते, तेन तपसा स्वात्माऽपि तपोरूपः,-स तापित इति । दित्तनवे (ति)'-दीप्तं तो यस्य स दीप्ततपाः। दीप्तं तु हुताशन इच कलिततेजः, कर्मेन्धनदाहकत्वात् , उरालो-भीमः-भयानकः, कथम् उग्राद् (उग्रं) विशेषेण विशिष्टं तपः कुर्वन् पाश्च स्थानामल्पसच्चानां भयानको भवति, अपरस्स्वाह-उराले-उदार:-प्रधानः । घोरे (त्ति -घोर इति निघृणः । परीपहेन्द्रियकपायाख्यानां रिपूणां विनाशे कर्तव्ये निघृणः. अन्ये स्वात्मनि निरपेक्षत्वाद् , घोरमाहुः। घोरगुणे (त्ति)-गुणा-मूलगुणाः, दुरनुचरत्वात् घोराः, तैर्युक्तो घोरगुणः । घोरतबस्सी (त्ति-घोरस्तपोभिस्तपस्वी-घोरतपस्वी। घोरवंभचेरवासी (त्ति)-धोरं च तद्ब्रह्मचर्य च अल्पसत्त्वैर्दुकस्य र यदनुचर्यते, तस्मिन घोरे ब्रह्मचर्ये यसितुं ३ २. गद्रितभगवत्या तप्ततपोः दीप्ततपः पदयोः वैपरीत्यं दृश्यते अत्रावचूर्या महातपः पदस्य प्रतीकव्याख्ये न श्येते । २. दुःखमिति क्रियाविशेषणम् । ३. उषितुमिति स्यात् । OrtoordsToooooooooooto ॥१०॥ www.jainelibrary.org For Private Personal use only in Education Intem
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy