SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्री भगवतो सूत्र ! Jain Education Interna स्थितानां जीवानामेतानि रूपाणि भवन्ति, अत्र ( अस्मिन् ) स्थाने तान्युपचर्यन्ते, उपचारबीजं तात्स्थ्यम्, यथा'मश्वाः क्रोशन्ति' पुरुषेषु क्रोशत्सु मञ्चाः क्रोशन्तीत्युच्यते स भगवान् एवंगुणविशिष्टः राजगृहं समवसृतः, *परिषन्निर्गता, धर्मः आख्यातः परिषद्यत आगता तत एव प्रतिगता । 'ते णं काले णं ते णं समए णं' भ्रमणस्य भगवतो महावीरस्स ज्येष्ठः प्रथमः अन्तेवासी - शिष्यः इन्द्रभूतिरिति मातापितृकृतनामधेयः । नास्य अगारं विद्यते इति अनगारः । अगारं गृहमित्येकोऽर्थः, गौतम गोत्रः । 'सत्तुस्सेहे' [त्ति ] सप्तहस्तोच्छ्रायः । समचतुरं ससंठाणमित्यादि गतार्थम् । 'कणगपुलग' इत्यादि - अतितेजस्विना वर्णेन युक्त इति, तदुपमानेन प्रतिपद्यते, कनकस्य पुलकः कनकपुलकः, पुलकस्तु सारप्रतिपादनो वर्णातिशयः, स च लोहेऽप्यस्ति यत एव ब्रुवन्ति - रमणीयोऽस्य खगस्य पुलक उत्थितः', कनकपुलको यो निकषः न लोहपुलकः । निकषस्तु-रेखा, तस्याः पदम बहलत्वम्, कनकपुलकपदमेव गौरः । अपर आह—- कणय (ग) पुलय (ग) शब्द: श्रेष्ठवाची यातस्य ( 2 ) यो बिन्दुः कनकस्य तस्य निकपो यस्तत् सवर्ण इति । पम्हगोरे (ति) पद्ममेव गौरं केशरेण साधम्यं पद्मं गौर इति । * परिमा निम्गया, धम्मो कहिओ, परिक्षा पहिगया, (०६) । For Private & Personal Use Only अवचूरि: ॥ ९ ॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy