SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ भीभगवती सूत्र अवचूरिः | यस्मान्केवलज्ञानपर्यायो नीवेन न कदाचिदपि प्राप्तपूर्वः यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः तस्मात् स | एव केवलज्ञानोत्पत्तिपर्यायोऽभ्युपगतः । एतेषां पदानामेकार्थानामपि सतामयमर्थसामर्थ्यप्राप्तितः । क्रमस्तत्र पूर्व तञ्चलति-उदेति इत्यर्थः । वेदितं च वेद्यते-अभूयते इत्यर्थः । तत्तु द्विधा स्थितिः-शयादुदयप्राप्तमुदीरणया च उदयमुपनीतम् । ततश्चानुभवानन्तरं तत्प्रशस्स्यते दत्तफलत्वात-जीवादपयातीत्यर्थः । । छिज्जमाण' इत्यादि-एए थे पंच पयाणा गट्ठा' नानार्थत्वं तु छिद्यमानं छिन्नमित्येतत्पदं स्थिति[बन्धा ] रेवमाश्रयम् । यता सयोगिकेवली अन्तकाले निरोधं कत्त कामः वेदनीय-नाम-गोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितीनां सर्वापवर्तनया अन्तर्महर्तिकं करोति । 'भिद्यमानं भिन्न'मित्येतत्पदमनुमावबन्धाधयम् । यस्मिन्नेव काले स्थितिघातं करोति तस्मिन्नेव काले रसघातमपि करोति । स तु रसघातः स्थितिघातखण्डकेभ्यः क्रमवृद्धेभ्यः अनन्तगुणाभ्यधिकः अतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थ पदं भवति । तथा 'दह्यमानं दग्ध' मित्येतत्पदं प्रदेशबन्धाश्रयम् । प्रदेशबन्धस्तु अनन्तानाम्-अनन्तप्रदेशानां कर्मत्वापादनम् । तस्य प्रदेशबन्धस्य पश्चहस्वाक्षरोचारणकालपरिमाणया असङ्ख्यातगुणश्रेणिरचनया पूर्वरचितस्य कर्मणः समुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारम्प यावदन्त्य समयः, तावत् स समयं क्रमेण असङ्ख्येय गुणवृत्तानां दहनं दाहः । अनेन दहनार्थेनेदं पूर्वस्मात्पदाद्भिन्नार्थ पदम्येति । अयं तु दाहः ॥१९॥ Jain Education Interna For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy