SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ बी भगवती सूत्र बीजकम् संयमान्मुक्तिः । मुक्तौ कस्मिन् संहनने संस्थाने आयुषि च याति । कतिविधों लोकः । १० उम्धिस्तिर्यग्लोकाः कतिविधाः । अलोकः किंसंस्थानः लोके जीवा जीवदेशादयः अजीवा अजीवदेशादयश्च । अरूपिणः सप्त । द्रन्यक्षेत्रादि लोकः लोकप्रौढत्वे षड् देवाः मेरुचूलिकास्थिताः बलिपिण्डान् दिक्षु क्षिपन्ति । पृष्टौ गत्वा तान् गहीतुं बहुकालेनापि शक्नुवन्तीति दृष्टान्तः । अलोकप्रौढत्वे अष्टौ दिक्कुमार्यो मानुषाद्रौस्थित्वाऽष्टौ बलिपिण्डान् क्षिपन्ति । दश देवास्तान्पिण्डान् बहुकालेनापि अलोकान्तं गत्वा न शक्नुवन्ति गृहीतुमिति दृष्टान्तः । एकस्मिन् आकाशप्रदेशे एकेन्द्रियादिप्रदेशाः कति अन्योन्यं मिलिताः । तत्र नर्तकीदृष्टान्तः । वाणिजग्रामे सुदर्शनश्रेष्ठिप्रश्नाः। चतुर्विधःकालः पल्योपमादिलक्षणः सुदर्शनः पूर्वभवे.महाबलनृपस्तस्य सम्बन्धः सविस्तरः । अट्ठहिरण्णकोडोउ इत्यादिमहाबलदायः । आलभिकायां इसिभद्राविश्राद्धप्रश्नाः । देवानां कियदायुः । पुद्गलपरिव्राजकप्रतिबोधः । एकादशं शतं समाप्तम् ॥ शङ्खपुक्खली श्राद्धसम्बन्धः तत्र पौषधं । त्रिविधा त्रिविधा जागरिका । क्रोधादिवशाजीवः किं बध्नाति । कोशाम्ब्यामुदयनो राजा। तस्य माता मृगावती । पितृष्वसा जयन्ती । तस्याः प्रश्नाः । जीवानां गुरुत्वं काभवसिद्धिकमुक्तौ तद्रहितो लोको न स्यात्तत्र दृष्टान्तः | सुप्तता जागरिका वा श्रेयसी । सबलता दुर्बलता वा २ का या ॥२२३॥ Jain Education Intern a For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy