SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥११४॥ Jain Education Internation अथ दशमशतकम् - अथ दशमशतके प्रथमोद्देशः - 'इंदाणं भंते! दिसा किं जीवा' ? इति पृच्छा यदुक्तम् ऐन्द्रयादिशि किं जीवाः ? प्रश्नः ये जीवदेशास्ते एकेन्द्रियाणां एकप्रदेशिकाः विदिशः दिशो महत्य: । 'चरिमंते एगपएसियाए सेढीए' तत्रैकेन्द्रियाः देशः, नोकप्रदेश जीवावगाढ इति । जीवदेशा यत्र देशस्तत्र प्रदेशेरपि भाव्यम्, प्रदेशशब्द इव प्रदेशव्यवहारात्प्रदेशाः सर्वत्रैव अतीन्द्रियस्य समुद्घातगतस्य चरमान्ते अनिन्द्रियदेशाः । धर्मास्तिकाय न सकलः पूर्वस्यां दिशि यस्मात् स सर्वलोकमवगाह्यावस्थितः इति न सर्व एव पूर्वस्यां किं तर्हि देशः प्रदेशा वा । एवमधर्माकाशास्तिकायापि कालश्च । आग्नेय्यां दिशि न जीवाः, यस्मात् सा हि एकप्रदेशिका | सर्वत्र जीवस्य चैकस्मिन् प्रदेशेऽवगाहो नास्ति इति देश: पुनर्विद्यते, प्रदेशाथ बहूनामेकत्रावगाढाः पङ्क्ताववस्थिताः, मङ्गाः यथासम्भवं करणीयाः । आग्नेय्यां दिशि एकेन्द्रिय देशाः द्वीन्द्रियदेशः देशा वा द्वीन्द्रियाणां वा देशाः । अनिद्रियस्य समुद्घातितस्य दण्डावस्थायां न देशः देशा वा यदा व्याप्तं तदा प्रदेशेन जीव प्रदेशास्ते एकेन्द्रियप्रदेशाः । अथवा एकेन्द्रियपदेशाथ द्वीन्द्रियस्य च प्रदेशाः यदा सर्वमभिहितं देशः देशा वा यत्र देशस्तत्र For Private & Personal Use Only अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy