SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र Jain Education Internat भगवानेव सर्वार्थसिद्धात् यः पुनरज्ञानी उत्पत्तुकामस्तस्य प्रतिपतिते उत्पातः । देवगतिका ये ज्ञानिनस्तेषामवविज्ञाने उत्पातः, अज्ञानिनां विभङ्गज्ञाने स्यात् सेन्द्रिया - अज्ञानिनो ज्ञानिनश्च । ये ज्ञानिनः ते चतुर्ज्ञानिनः, केवलिनः अतीन्द्रियत्वात् एकज्ञानिनः । ये अज्ञानिनस्ते त्रिविधा: - एकेन्द्रिया मिथ्यादृष्टय इति । 'दो अण्णाणा', 'विगलिंदियाणं' दो णाणा सासायणे उप्पज्जतीति काउं', घण्टालालादृष्टान्तेन, सो य सासायणो छावलित्तोत्ति छवलियाओ जाव ताव दो णाणा लब्भंति, आदिल्ला पुनरज्ञानिन एव प्रायशः । अणिंदिया केवलिणो सकाइया केवली | सकायो तमा पंच णाणा अण्णाणा तियं मिच्छादिहिंस्स । अकायिकः सिद्धः । बादरो केवली तम्हा पंच जागा - मिथ्यादृष्टयः अज्ञानिन इति । नोसण्णी नोअसण्णी सिद्धः । तस्मात् केवलज्ञानी पर्याप्तक केवल्यपि तस्मात् पञ्चपर्याप्तानां विकलेन्द्रियाणामज्ञानद्वयम् तेषामेवापर्याप्तकानां पडावलीकसासादनत्वं । यावच्च सासादत्वं तावज्ज्ञानद्वयं लभ्यते इति । अपगते स्वज्ञानिन एव । पर्याप्तकमनुष्याणां केवलित्वे पर्याप्तः तस्मात् पञ्च, सम्यग्दृष्टिनारकस्य अपर्याप्तकस्य नियमात् ज्ञानत्रयम् । मिध्यादृष्टिर विशुद्धतरस्स विभङ्गज्ञानी, सुविशुद्धो न भवति । विकलेन्द्रिया यदा अपर्याप्तकाः तदा सासादनत्वं लभ्यन्ते 'दो णाणा' । पञ्चेन्द्रियाणां पर्याप्तकानामवधिरिति कृत्वा अपर्याप्तस्य 'दो णाणा' । टी-१ पु० लभ्यते । For Private & Personal Use Only अवचूरिः ॥८५॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy