________________
भी भगवती
अधचूरिः
सूत्र
॥ अथाष्टमशतम् ॥
अथाष्टमशते प्रथमोद्देशःनारकदेवानामौदारिकं नास्ति नारकदेवानां वैक्रियं च तन्मिथं च इति यावत । पर्याप्तिः कार्मणशरीरस्य ।
॥ इति अष्टमशते प्रथमोद्देशः ॥
अथाष्टमशते द्वितीयोद्देशः'जइ देवकम्मासिविस' इत्यादि मनुष्यस्तिर्यक् तु आसीविषः सन् देवत्वेनोत्पन्नः स चानुभूतभावत्वादेवापर्याप्तक आशीविष उच्यते । नारका ये सम्यग्दृष्टयते ज्ञानिनः, मिथ्यादृष्टयोऽज्ञानिनः, नारकाऽपर्याप्त कानामज्ञाने द्वे भवतः कथम् ? असंज्ञिनो ये समुत्पद्यन्ते तेषां विभङ्गज्ञानाऽभावादपर्याप्तकावस्थायामज्ञानद्वयमेव । निरयगतीयाणमित्यादि' नरकगतिं यास्यन्ति ये ते नरकगतिकाः । सम्यग्दृष्टयो मिथ्या दृष्टयो वा ज्ञानिनो अज्ञानिनो वा नरकगतावुत्पत्तकामा न तावत: नारकाः भवन्ति, वेयंति-अन्तरगतौ वर्तमानागतिग्रहणस्येदं प्रयोजनं तिर्यग्गति यास्यन्ति, ये सम्यग्दृष्टय स्तेपामवधिज्ञाने प्रतिपतिते उपपातः,-'तम्हा दो णाणा' । मिथ्यादृष्टिनामपि विभङ्गज्ञाने प्रतिपतिते उपपात इति-'दो अन्नाण्णा' । मनुष्यगति यास्यन्ति ये ते त्वाविज्ञाने अप्रतिपतिते गच्छन्ति यथा
11८४॥
Jain Education Intem
For Private & Personel Use Only
www.jainelibrary.org