SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ भवचूरिः श्री भगवती सूत्र __ अथ सप्तमशते सप्तमोद्देशःक्षीणभोगी-क्षीणतनुर्दुर्बल इति । यावत् अकामनिकरणं वेदनं वेदेति, अज्ञानप्रत्ययं च प्रभू-प्रभवः-शक्ता इति यावत् शक्नुवन्तोऽपि द्रष्टुं न पश्यन्ति 'पकामकरण' -प्रकाम-निश्चयेन कर्तुमशक्तम् । ॥ इति सप्तमशतके सप्तमोद्देशः ॥ अथ सप्तमशते अष्टमोद्देशः'परन्तं परवस' इति यावत् । ॥ इति सप्तमशते अष्टमोद्देशः ॥ अथ सप्तमशते नवमोद्देशःवज्जी विदेहपुत्तो कुणिकः इन्द्रश्च, द्वौ जेतारौ नान्यौ, ओसन-प्रायसः चतुरश्च युक्तः चतुर्धणः महाशिलाकण्टकः, तृणशूकेनाप्याहन्यमानस्य महाशिलाकण्टको नैव पातितस्य वेदनोपजायते । ॥ इति सप्तमशते नवमोद्देशः ॥ ॥ इति परिसमाप्तं सप्तमशतम् ॥ + दशमोरेशे किमपि न लिस्यते । ॥८ ॥ Jain Education Internal For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy