________________
भवचूरिः
श्री भगवती
सूत्र
__ अथ सप्तमशते सप्तमोद्देशःक्षीणभोगी-क्षीणतनुर्दुर्बल इति । यावत् अकामनिकरणं वेदनं वेदेति, अज्ञानप्रत्ययं च प्रभू-प्रभवः-शक्ता इति यावत् शक्नुवन्तोऽपि द्रष्टुं न पश्यन्ति 'पकामकरण' -प्रकाम-निश्चयेन कर्तुमशक्तम् ।
॥ इति सप्तमशतके सप्तमोद्देशः ॥
अथ सप्तमशते अष्टमोद्देशः'परन्तं परवस' इति यावत् । ॥ इति सप्तमशते अष्टमोद्देशः ॥
अथ सप्तमशते नवमोद्देशःवज्जी विदेहपुत्तो कुणिकः इन्द्रश्च, द्वौ जेतारौ नान्यौ, ओसन-प्रायसः चतुरश्च युक्तः चतुर्धणः महाशिलाकण्टकः, तृणशूकेनाप्याहन्यमानस्य महाशिलाकण्टको नैव पातितस्य वेदनोपजायते ।
॥ इति सप्तमशते नवमोद्देशः ॥
॥ इति परिसमाप्तं सप्तमशतम् ॥ + दशमोरेशे किमपि न लिस्यते ।
॥८
॥
Jain Education Internal
For Private & Personel Use Only
www.jainelibrary.org