SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ भवचूरिः भीभगवती सूत्र ॥ इति सप्तमशते द्वितीयोद्देशः ॥ ॥ अथ सप्तमशते तृतीयोद्देशः ॥ मृलामूलजीवस्पृष्टाः परस्परं संश्लिष्टाः परस्परं संश्लेषादाहारयन्ति पद्मिनीपत्रवत् आलूकं णीहुम्बहा । 'कण्हलेसे नेरइए अप्पकम्मतराए, गीललेसे रतिए महाकम्मतराए' कथमेतदुच्यते-सप्तमपृथिवीनारकः कृष्णलेश्यो. ऽल्पकर्मा व्यपदिश्यते इति कर्मप्रत्यया वेदना, नोकर्मप्रत्यया निर्जरा । नारका अव्यवच्छित्तिनयमङ्गीकृत्य शाश्वता इति आख्यायन्ते, एक्केक्कं प्रत्यशाश्वताः। ॥ इति सप्तमशते तृतीयोद्देशकः ॥ अथ सप्तमशते षष्ठोद्देशकः अस्थि णं भंते ! जीवा णं कक्कसवेयणिज्जा कम्मा कज्जंति ? कर्कशम्-दुःखं रौद्रं प्राणात्ययकारि स्कन्दकानगारस्यैव निदर्शनम् । ॥ इति सप्तमशते षष्ठोद्देशः ॥ + चतुर्थपञ्चमोदेशकोपरि चूणिर्नास्ति । ॥८२॥ Jain Education Intemaan For Private Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy