SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र, ॥२१४ ¤¤¤¤¤¤...... Jain Education International मानं शीर्षप्रहेलिकान्तं । परमाणु ३ - सरेण्वादिपल्योपमसागरोपमान्तं षडरकमानं । ८ पृथ्वीनामधो गृहाणि मेधाश्च संति न वा । बावरपृथिवीकायिकादयः स्वर्गादौ क्व सन्ति । जातिगतिस्थित्यवगाहप्रदेशानुभाग नामनिधत्तायुषां बन्धो दण्डके लवणान्धिः क्षुब्धलः नान्ये समुद्राः द्वीपान्धि नामानि देवो बाह्यपुद्गलाननावाय रूपादि विकुर्वति नवा । " १० जीवानां खं दुःखं वा मातु कोपि न प्रभुः तत्र यन्त्रसमुद्गकदृष्टान्तः । जीवो जीवति यो जीवति स जीवः एवं जीवाः स नारकी यो नारको स जोवो वा इत्यादि परे वदन्ति । जोवानां दुःखमेव तत्रोत्तर सातासात विचारः जीवाः स्वशरीरावगाढपुद्गलानेवाहारादितया गृह्णन्ति न दूरस्थात् । षष्ठं शतं समाप्तं । 4th++ १ जीवः कस्मिन् समयेनाहारकः आहारको वा । सर्वाल्पाहारकः स कदा | लोकः कि संस्थानकः । श्राद्धस्थ ईर्यापथिको क्रिया साम्परायिको वा । कृत सामायिकः सप्रत्याख्यानी श्राद्धः पृथ्वों बनन् सं हन्ति स प्रत्याख्यानमतिचरति न वेति । एवं वनस्पतिहन्तापि श्राद्धः प्रासुकाहारं साधुभ्यो बदानः For Private & Personal Use Only Coboto बोजकम् www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy