________________
श्री भगवती
सूत्र,
॥२१४
¤¤¤¤¤¤......
Jain Education International
मानं शीर्षप्रहेलिकान्तं । परमाणु ३ - सरेण्वादिपल्योपमसागरोपमान्तं षडरकमानं ।
८ पृथ्वीनामधो गृहाणि मेधाश्च संति न वा । बावरपृथिवीकायिकादयः स्वर्गादौ क्व सन्ति । जातिगतिस्थित्यवगाहप्रदेशानुभाग नामनिधत्तायुषां बन्धो दण्डके लवणान्धिः क्षुब्धलः नान्ये समुद्राः द्वीपान्धि नामानि देवो बाह्यपुद्गलाननावाय रूपादि विकुर्वति नवा ।
"
१० जीवानां खं दुःखं वा मातु कोपि न प्रभुः तत्र यन्त्रसमुद्गकदृष्टान्तः । जीवो जीवति यो जीवति स जीवः एवं जीवाः स नारकी यो नारको स जोवो वा इत्यादि परे वदन्ति । जोवानां दुःखमेव तत्रोत्तर सातासात विचारः जीवाः स्वशरीरावगाढपुद्गलानेवाहारादितया गृह्णन्ति न दूरस्थात् । षष्ठं शतं समाप्तं ।
4th++
१
जीवः कस्मिन् समयेनाहारकः आहारको वा । सर्वाल्पाहारकः स कदा | लोकः कि संस्थानकः । श्राद्धस्थ ईर्यापथिको क्रिया साम्परायिको वा । कृत सामायिकः सप्रत्याख्यानी श्राद्धः पृथ्वों बनन् सं हन्ति स प्रत्याख्यानमतिचरति न वेति । एवं वनस्पतिहन्तापि श्राद्धः प्रासुकाहारं साधुभ्यो बदानः
For Private & Personal Use Only
Coboto
बोजकम्
www.jainelibrary.org