SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र Jain Education Internatib daaaaaaa00000000000...daca ३३ ग्रन्थानं ६००० जमालि सम्बन्धः । नरो नरं घ्नन् एकं हन्ति नैकात्वा । एवं अवं हस्त्यादिकं त्रसं घ्नन् ऋषिं घ्नन् अनन्तजीवान् हन्ति । पृथ्वीकायादिः । पृथ्वीकायादिकमेवोच्छ्वसिति । निःश्वसिति च । नवमं शतं समाप्तम् । १ का प्राच्यादि दिक् । जीवाः अजीवा १० दिशः । दिशां नामानि दिक्षु जीवाजीवदेशा । जीवप्रदेशाथ । अजीवा अजीवदेशादयोप्येवरूपिणोऽरूपिणो वा जीवाऽजीवाः । २ शरीराणि । संवृतस्य साधोर्वा विमार्गेस्थितस्याग्रतः पृष्टतो रूपाणि पश्यतः साम्परायिकी क्रिया । यथासूत्रं गच्छत ईर्यापथिकी । कतिविधा योनिः । कतिविधा वेदना । नारकाणां सुखा १ दुःखा २ अदुःखाऽसुखा च वेदना भिक्षुप्रतिमाः । साधुरकृत्यसेवी कथमाराधकः । ३ देवो देवावासमध्ये निजद्धर्या याति परद्धय वा । महर्द्धिकोल्पर्द्धिकदेवावासमध्ये याति विमोा । एवं देव्यावासेपि । हयस्य खुक्खुति शब्दः किं प्रज्ञापनी भाषाका । सामहत्थी साधुप्रश्नाः । त्रायत्रिंशदेवाः पूर्वभवे श्राद्धास्ते पार्श्वस्थाः कुशीलादयोपि । ५ चमरादीन्द्राणां वैमानिकेन्द्राणां च त्रायत्रिंशदेव पूर्वभवाः । चमरस्य कति अग्रमहिष्यः । एकैका कतिरूपाणि For Private & Personal Use Only बीजकम ॥२२२॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy