SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ | अवचूरिः भी भगवती सूत्र || तचापवर्चनाकरणेन करोति, तदपि चासङ्ख्येयसमयमेव तस्यादिसमये छिद्यमानं छिन्न, तथा 'भिजमाणे भेदस्तु कर्मणः शुभस्याशुमस्य वा रसः-अनुभावगुणः, तस्यानुभावस्य तीत्रा मन्दा मध्या च | वृत्तिः काचित् सहजैव चन्धकालवृत्ता। अन्या तु मन्दरसस्य कण उद्वर्तनाकरणेन तीव्ररसवर्तनकरणं भेदः । कः | पुनर्भेदः १मन्दरसस्य कर्मणो यन्मन्दरसत्वं । ततो रसाद्भिन्नत्वात् प्रचाव्य उदतनाकरणेन तीव्ररसत्वकरणं तथा तीवरसस्य यत् तीबरसत्वं । ततो रसाद्भित्वा अपवत्तनाकरणेन मन्दरसत्वकरणमयं भेदः । सोऽपि चासङ्ख्येयसमय एव । तस्यादिसमये भिद्यमानं भिन्नं तथा 'डज्झमाणे२' दाहस्तु कर्मदलिकस्य ध्यानाग्निना कर्मरूपादपनयनमकर्मत्वेन जननं यथा काष्ठस्याग्निना दग्धस्य काष्ठरूपादपनयनं भस्मात्मना भवनं दाहः, तथा कर्मणोऽपीति । तस्याप्यसङ्ख्येयसमयस्य अन्तर्मुहर्तवतिस्वात् आदिसमये दह्यमानमेव दग्धं तथा 'मिज्जमाणे २' म्रियमाणं मृतं तन्मरणं प्रतिपक्षार्थ निरूपणेन निरूप्यते । तस्य च प्रतिपक्षो जीवितं जीवितं च आयुफर्मपुद्गलानां वेदनमनुभवः तस्याभावो मरणमनुभवनाभाव इत्यर्थः । उन्मरणं जीवितं च असङ्ख्ययसमयवर्षि भवति । तस्य च जन्मना प्रथमसमयादारभ्य अविविकेन म्रियमाणमेव मृ तथा१. पा. छा० अकर्मत्वजननम् । dolololololololololololololololo ODIO QDODDIO ॥१७॥ Jain Education Intera For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy