________________
श्रीभगवती
सूत्र
Jain Education Interna
अथाष्टमशतके नवमोद्देशः -
परमाणुर्द्विप्रदेशिकादिः तत्सम्बन्धो जीवप्रयोगे बन्धः 'अट्टदं जीवमज्झप्पएसाणं अणादीए अपज्जबसिए' अस्य जीवस्य असंख्येयप्रदेशिकस्य अष्टौ मध्यप्रदेशास्तेषां अनादिरपर्यवसितो बन्धः, यदपि लोकं व्याप्य तिष्ठति जीवः, तत्स्थापना -
एषामुपरि चत्वारि एतेऽष्टौ । त्रयोरधस्त्रयोरुपरि द्वयोर्विसरणमपि कदाचित् । षण्णां यावत् केचिदेकैकं विसारयति अन्यदा कदाचित् मन्थान्तराणि कुर्वन् विसृजति एषोऽनाद्यपर्यवसितः । अपरे स्वाहुः – लोकव्याप्तिकाले तानष्टौ प्रदेशान् व्यवस्था के ? शेषं कं चाकाशे खं प्रदेशसमूहं विसृजति तत्थ वि ति अणादीए ' तत्रापि 'अबन्धः अनादिरपर्यवसितः, उच्चयबन्धः राशीकृतः परस्पर लग्नबन्धः, संहननबन्धः केवलिसमुद्घातान्निवर्त्तमानः, मन्थान्तरोपसंहारं कुर्वन्, अत्र तैजसकार्मणः शरीरसंघातं जीवप्रदेशोपघात सहचरितमारभते अयं च नान्येषु भवेषु अभूदिति तेन प्रत्युत्पन्ने बंधः, शरीराप्रयोगाबन्धः 'वीरिय सजोगिसदव्वयाए' वीर्यं नाम जीवपुद्गलानाङ्गाङ्गावता शक्तिः, योगा मन आदयः तदेव सत्, सच्च तद्द्द्रव्यं च सद्द्द्रव्यं तद्भावः सद्रव्यता, वीर्यसयोगिद्रव्यता, ओरालियशरीरप्पयोगबंधो जहण्णो एगसमतियो, देशबंधों वाक्काय चेउच्चिए एगसमयागयमरणे
For Private & Personal Use Only"
अवचूरि
॥९७॥
www.jainelibrary.org