________________
श्री भगवती सूत्र
Jain Education Interna
१० आत्माष्टधा । द्रव्यात्मादिः । कषायात्मादिः कस्य कः । अल्पबहुत्वम् च । तेषां आत्मैव ज्ञानं । ज्ञानमेवात्मा वा । रत्नप्रभात्मानात्मा वा । एवं सिद्धिशिलान्तं प्रश्नः । अणुरात्मानात्मा वा । एवं द्विप्रदेशिकस्कन्धादयः तत्र सप्तभङ्गी । द्वादशं शतं समाप्तम् ।
१ नरकावासविस्तारः । नरके कति नारकाः किं लेश्याः, कति कृष्णपाक्षिकाः कति शुक्लपाक्षिकाः उत्पद्यन्ते । एवं संज्ञि असंज्ञि भवसिद्धिकमतिश्रुतावधिज्ञानिमतिश्रुताज्ञानविभङ्गज्ञानि । स्त्रीनरक्लीववेदादयः कति उत्पद्यन्ते । एवं सप्तपृथ्वीषु नारकाः सम्यग्दृशो मिथ्यादृशो वा । एवं असुरकुमारादि ।
२ देवेषु नारकवत् प्रश्नः अनुत्तरसुरा यावत् ।
३
नारका अनन्तराहारा निवर्त्तता । परिचारणा च ।
४ षष्टपृथ्वीनार केभ्यः सप्तमपृथ्वीषु तासां स्पर्शः कीदृशः । ऊद्धर्वादिलोकायाममध्यं । प्राच्यादिदिशां आग्नेय्यादि विदिशां च आदिः विस्तारः प्रदेशाश्च पञ्चास्तिकाय प्रदेशः कतिभिर्धर्मास्तिकायादिप्रदेशैः स्पृष्टः एवं सर्वास्तिकायाः लोकेऽनन्तः कथं मान्ति । तत्र प्रदीपप्रभादृष्टान्तः । किंसंस्थितो लोकः । ऊद्धर्वादिलो काल्पबहुत्वम् ।
नारकाः सचिताहारा वा नारकाः सान्तरं निरन्तरमुत्पद्यन्ते । च्यवन्ते
५
For Private & Personal Use Only
JORD
Oppo
बीजकम
॥ २२५ ॥
www.jainelibrary.org