SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र अवचूरिः मूल:-ते णं काले णं ते णं समए णं समणस्स भगओ महावीरस्स जेट्टे अन्तेवासीत्यादि । अवचरिः- 'तत्र, "ते णं कालेणं ते णं समए इत्यत्र योऽयं 'ण' मिति शब्दस्स वाक्यालङ्कारार्थः, यथा 'इमा णं भंते रयणप्पभा पुढवी'त्यत्र । 'ते' इत्यत्र य एकारः स न किञ्चिल्लक्षणमाश्रित्य कृतः किन्तु प्राकृतशैन्या अलाक्षणिक एव यथा 'करेमि भंते' इति (त्यत्र) एकारनिर्देशस्ततोऽयं वाक्यार्थो जात:-बस्मिन् काले तस्मिन् समये, इति । अवचूरिः-अथ सप्तमी कस्मिन्नर्थे ? उच्यते,-विषयसप्तमी-यथा आकाशे शकुनिरिति ? तस्मिन् काले विषयभूते यत्र तन्नगरमासीत् । ३. सम्पूर्णपाठस्त्वेवम्:--इंद्रभूती नामं अणगारे गोयमसगोत्तेणं सन्तुम्सेहे समचउरंससंठाणसंठिए वजरिसहनारायसंघयणे कणगपुलंगनिघसपम्हगोरे उग्गतवे तत्ततवे महातवे दित्ततवे ओराले घोरे घोरगुणे घोरगुणे घोरतवासी घोरबं-. भचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे चोदसपुष्वी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावोरस्स अदूरसामंते उड्ढेजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भोवमाणे विहरइ (सू० ७)-मुद्रितभगवत्याम् । ४- आदिना एतावान् पाठो ग्राह्य:--"रायगिहे नाम नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपच्छिमे दिसिभाए गुणसिलए नाम चेइए होत्था, सेणिए राया, चेल्लणा देवी (सू० ४) मू० भगवत्याम् । ॥३॥ Jain Education Intemala For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy