________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. १ वधपरीषहनिरूपणम् मागताः कथंचित् प्रतिपथाच द्रष्टारः 'अप्पेगे' अपि एके, अनार्यकल्पाः 'पडिभासंति' परिभाषन्ते, एवं बुबते । किं ब्रुस्ते-तबाह-'जे एए' ये एते साधवः । 'एवं जीविणो' एवम् अनेन प्रकारेण भिक्षावृत्या जीवनयात्रा निवर्तयन्तः इमे यतयः । 'पडियारगग' प्रतिकारगता कीवपूर्वकृत कर्मणां फलमुप जन्ते । केविन साधुविद्वेपकारिणो भिक्षार्थ साधुं दृष्ट्वा इत्थं वदन्नि, थे एते साधको लुचितशिरसोऽदत्तदानाः परगृहाणि परिभ्रमन्ति । इमे सर्वभोगचिताः दुखितं जीवन जीवन्ति । सर्वथा इमे भाग्यरहिताः परजन्मनि कृतमशुभकर्माऽनुष्ठानं तस्यैवं फलं परगृहादौ मिक्षावृत्या जीवनं संपादयन्तीति ॥९॥ मूलम्-अध्येगे वइ जुजइ नगिणा पिंडलगाहमा ।
मुंडा कडू विणटुंगा उजल्ला असमाहिया ॥१०॥ छाया--अपये के वचो युनन्ति नग्नाः पिण्डोलगा अधमाः।
मुण्डाः कण्डू विनष्टाङ्गा उज्जल्ला असमाहिताः ॥१०॥ देखकर इस प्रकार भाषण करते हैं-'भीख मांग कर जीवन व्यतीत करने वाले ये साधु अपने पूर्वकृत अशुभ कर्म का फल भोग रहे हैं !' कोई साधुढेषी भिक्षार्थ निकले साधु को देखकर कहता है-'इन सिर नोचने वाले साधुओं ने पहले दान नहीं दिया है, इसी कारण ये घर घर भीख के लिए भटकते फिरते हैं । ये समस्त भोगों से वंचित हैं
और दुःखमयजीवन व्यतीत कर रहे हैं । ये भाग्यहीन हैं । पूर्वजन्म में अशुभ कर्म करके आए हैं, उसी का यह फल है कि पराए घरों में भीख मांग कर इन्हें प्राणों का निर्वाह करना पडता है ॥९॥
शब्दार्थ-'अप्पेगे-अप्येके कोई कोई पुरुष 'वइ जुजंति-वचो युंजंति' कहते हैं कि 'नगिणा-नग्न' ये लोग नंगे हैं 'पिंडोलगा'-ભીખ માગીને જીવન વ્યતીત કરનારા આ સાધુએ તેમના પૂર્વકૃત અશુભ કર્મોનું ફળ ભોગવી રહ્યા છે.” ભિક્ષા પ્રાપ્તિ માટે નીકળેલા સાધુને જોઈને કઈ સાધુ શ્વેષી માણસે એવું કહે છે કે-“આ કેશવુંચન કરનારા સાધુઓએ પૂર્વભવમાં દાન દીધાં નથી, તે કારણે તેમને ભિક્ષા માટે ઘેર ઘેર ભટકવું પડે છે. તેઓ સઘળા ભેગોથી વંચિત છે અને દુઃખી જીવન વ્યતીત કરી રહ્યા છે. તેઓ ભાગ્યહીન છે. પૂર્વજન્મના અશુભ કર્મોના કારણે તેમને પારકાં ઘરોમાં ભ્રમણ કરીને ભીખ માંગીને ગુજરાન ચલાવવું પડે છે. ગાથા લા
--'अप्पेगे-अप्येके' । ५३५ 'वह जुंजंति-वचो युजति' ४३ छ, 'नगिणा-नग्नाः' मा नाम छ. "पिंडोलगा-पण्डोलगा' मीना
For Private And Personal Use Only