Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्र भागप्रमितानि (१२४।१८) ते चापि अष्टादश अष्टादशभागा न सर्वेष्वपि देशेषु न च सर्वेष्वपि मण्डलेषु नियताः सन्ति किन्तु प्रतिनियतदेशेषु प्रतिनियतमण्डलेषु नियताः सन्ति ते देशाः तानि च मण्डलानि कानीति जिज्ञासायाम् 'दाहिणपुरथिमिल्लं सि' इत्यादिना कथयति-दक्षिणपौरस्त्यरूपचतुर्भागमध्ये देशे मण्डले च प्रतिनियताः सन्ति, एवमुत्तरेष्वपि चतुर्भागमण्डले-मण्डलचतुर्भागे अष्टादशाष्टादशभागप्रमितत्वं परिभावनीयम् । स एव भारतः सूर्यस्तेषामेव द्वितीयानां षण्मासानां मध्ये प्रतिनियतगत्या मण्डलेषु परिभ्रमति, उत्तरपश्चिमे मण्डलचतुर्भागे एकनवतिसङ्ख्यकानि मण्डलानि स्वस्वमण्डगतचतुविंशत्यधिकशतसत्काष्टादशाष्टादशप्रमितानि यानि मण्डलानि तानि स्वयं सूर्येण पूर्व सर्वाभ्यन्तरान्मण्डलान्निष्क्रमणकाले चीर्णानि पुनः प्रतिचरतीत्यपि ध्वन्यते, तथा चरणप्रतिवरणप्रक्रियया यानि यानि मण्डलानि येच येच देशाः अष्टादशाष्टादशभागक्रमे न्यूनाधिकभागअठारह अठारह भाग न सभी देश में या न सभी मंडलों में नियत रूप से हैं किन्तु प्रतिनियत देश में या प्रतिनियत मंडलों में वे देश एवं वे मंडल नियत हैं। वे कौनसे कौनसे है इस जिज्ञासा निमित्त कहते हैं (दाहिणपुरस्थि. मिल्लंसि) इत्यादि दक्षिणपूर्व रूप चतुर्भाग मध्य के देश एवं मंडल में प्रति नियत है इसी प्रकार उत्तर के चतुर्भाग मंडल में भी अठारह अठारह भाग के प्रमाण की भावना कर लेनी । वह भारतीय सूर्य ही उसी दूसरे छह मास में प्रतिनियतगति से मंडलों में भ्रमण करता है। उत्तरपश्चिम मंडल के चतुर्थ भाग में ९१ इकानवे संख्यक मंडलों को अपने अपने मंडलगत एकसो चोवीस सत्क अठारह अठारह प्रमाणवाले जो मंडल है वे स्वयं सूर्यने प्रथम सर्वाभ्यन्तरमंडल से निष्क्रमण काल में मुक्त किये को पुनः प्रतिचरित करते हैं तथा भुक्त प्रतिभुक्त की प्रक्रिया से जो मंडल जो जो देश में अठारह अठारह भाग के क्रम से या न्यूनाधिक भाग के क्रम से व्यवस्थित होते हैं સત્ક અઢાર ભાગ પ્રમાણુ (૧૨૪-૧૮) એ અઢાર અઢાર ભાગ સધળા દેશમાં કે સઘળા મંડળમાં નિયતરૂપથી હોતા નથી, પરંતુ પ્રતિનિયત દેશમાં અથવા પ્રતિનિયતમંડળમાં એ દેશ અને મંડળે નિશ્ચિત છે. એ કયા કયા છે ? એ જીજ્ઞાસાના શમન માટે કહે छ -(दाहिणपुरस्थिमिसि) या क्षिपूर्व ३५ यतुमा भयना हेश भने भगोमां પ્રતિનિયત છે. એ જ પ્રમાણે ઉત્તરના ચતુર્ભાગ મંડળમાં પણ અઢાર અઢાર ભાગ પ્રમાણની ભાવના કરી લેવી. એ ભારતીય સૂર્ય જ એ બીજા છ માસમાં પ્રતિનિયતગતિથી મંડળમાં ભ્રમણ કરે છે. ઉત્તર પશ્ચિમ મંડળના ચતુર્ભાગમાં ૯૧ એકાણુ મંડળને પતિપિતાના મંડળમાં આવેલ એકવીસ સત્ક અઢાર અઢાર પ્રમાણુવાળા જે મંડળે છે એ મંડળને સૂર્ય પહેલાં સર્વાભ્યન્તર મંડળમાંથી નિકળતાં ભેગવેલને ફરીથી પ્રતિચરિત નામ ભેગવે છે તથા ભુક્ત પ્રતિભુક્તની પ્રક્રિયાથી જે મંડળ જે જે દેશમાં અઢાર અઢાર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧