Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रशप्तिसूत्रे मण्डलस्य चतुर्विशत्यधिकशतसङ्ख्यकान् भागान् परिकल्प्येत्यर्थः, सूर्यश्च प्राचीनापाचीनायतया-उदग्दक्षिणायतया जीवया--प्रत्यञ्चया-दवरिकया तत्तन्मण्डलं चतुर्मिनांगै विभज्य दक्षिणपौरस्त्ये-आग्नेयकोणे मण्डलचतुर्भागे-तस्य तस्य मण्डलस्य चतुर्थे भागे सूर्यसम्बत्सरसम्बन्धि द्वितीयपण्मासमध्ये द्विनवतिसूर्यगतानि-द्वानवति सङ्ख्यकानि मण्डलानिस्वयं सूर्येण गतानि-चीर्णानि भवन्ति । तद्यथा-'उत्तरपञ्चस्थिमिल्लंसि चउभागमंडलंसि एकाणउति सूरियगयाई जाई सूरिए अप्पणो चेव चिण्णाई पडिचरइ' उत्तरपश्चिमे चतुर्भागमण्डले एकनवति सूर्यगतानि यानि सूर्यः आत्मना चैव चीर्णानि प्रतिचरति । उत्तरपश्चिमे-वायव्यकोणे चतुर्भागमण्डले--मण्डलचतुर्भागे एकनवति ९१ सूर्यगतानि-एकनवतिसंख्याकानि यानि सन्ति तानि सूर्यः-भारतसूर्यः आत्मना-स्वकीयेनैव चीर्णानि-उपभुक्तानि मण्डलानि पुनः प्रतिचरति-मण्डलामण्डलं गच्छतीत्यर्थः । अर्थात् पूर्व सर्वाभ्यन्तरान्मण्डलात् निष्क्रामता सूर्येण स्वचीणान्येव मण्डलानि पुनः प्रतिगम्यते, सर्वाभ्यन्तरान्मण्डलान्निष्क्रमणकाले यानि मण्डलान्युपभुक्तानि तान्येव चीर्णानि मण्डलानि पुनः प्रतिचोवीस से विभाग करके माने उन उन मंडल के एकसो चोवीस संख्यावाले भागों की कल्पना कर के सूर्य पूर्वपश्चिम एवं उत्तरदक्षिण में लंबायमान जीवा माने प्रत्यंचा-दोरी से वह वह मण्डल चार भाग में विभक्त कर के अग्निकोण में उन उन मंडल के चतुर्थ भाग में सूर्यसंवत्सर के दूसरे छह मास में ९२ बिराणवें संख्यक मंडलको स्वयं सूर्य व्याप्त करते हैं । वह इस प्रकार से हैं-(उत्तरपच्चथिमिल्लसि) इत्यादि उत्तरपश्चिम नाम वायव्यकोण में मंडल के चौथे भाग में इकाण- ९१ मंडल जो हैं वे भारतवर्षीय सूर्य अपने से चीर्ण माने भुक्त मंडलों को फिर से प्रतिचरण करता है अर्थात् एक मंडल से दसरे मंडल में जाते हैं। कहने का भाव यह है कि प्रथम सर्वाभ्यन्तर मंडल से निकलता हुवा सूर्य अपने से चीर्ण नाम भुक्त किये मंडलों में पुनः गमन करते हैं । सर्वाभ्यन्तर मंडल से निष्क्रमण करते समय में जिन मंडलों વિભાગ કરીને અર્થાત્ એ એ મંડળના એકવીસ ભાગોની કલ્પના કરીને પૂર્વ પશ્ચિમ તથા ઉત્તરદક્ષિણમાં લંબાયમાન પ્રત્યંચા માને દેરીથી એ મંડળના ચાર ભાગ કરીને અગ્નિખૂણામાં એ એ મંડળના ચોથા ભાગમાં સૂર્યસંવત્સરના બીજા છ માસમાં ૯૨ माशुभ जाने वय सूर्य त्यात ४२ छे, ते या शत-(उत्तरपच्चस्थिमिसि) त्याह ઉત્તરપશ્ચિમ યાને વાયવ્ય ખૂણામાં મંડળના ચોથા ભાગમાં જે જે એકાણુ ૯૧ મંડળો છે તે મંડળને ભારતવર્ષીય સૂર્ય પોતે ચીણ યાને મુક્ત કરેલને ફરીથી પ્રતિચરણ કરે છે. અર્થાત્ એક મંડળમાંથી બીજા મંડળમાં જાય છે. કહેવાનો ભાવ એ છે કે-પહેલાં સર્વાભ્યન્તર મંડળમાંથી નીકળતો સૂર્ય પિતે ચીણું કરેલ મંડળોમાં ફરીથી પ્રતિચરિત નામ ગમન કરે છે. સભ્યનરમંડળમાંથી નીકળતી વખતે જે મંડળને ઉપભોગ કર્યો છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧