Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
----
-
-
सर्यप्रज्ञप्तिसूत्रे परस्परेण चीर्णप्रतिचीर्णत्वं प्रतिमण्डलेषूपलभ्यते एव, तत्र को हेतुः-किं कारणं--का वा उपपत्तिरिति प्रणतं मां बोधय भगवन् ! भगवानाह-'ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं' तावदयं जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण इदं सूत्रं केवलं जम्बूद्वीपपरं जम्बूद्वीपवर्णनेनात्रालम्तवर्णनम् जम्बूद्वीपप्रज्ञप्तिसूत्रादेवावसेयम् ।
'तत्थ णं तत्थ णं अयं भारहे चेव सूरिए जंबुद्दीवस्स दीवस्स पाईणपडिणायत उदीणदाहिणायताए जीवाए मंडलं चउवीसस एणं सएणं छेत्ता दाहिणपुरथिमिल्लंसि चउभागमंडलंसि बाणउतिय सूरियगताई जाई अप्पणा चेव चिण्णाई पडिचरइ' तत्र खलु तत्र म्पल भारते चैव सूर्यः जम्बूद्वीपस्य द्वीपस्य प्राचीनापाचीनतया उदर दक्षिणायतया जीवया मण्डलं चतुविंशतिकेन शतेन छित्वा दक्षिणपौरस्त्ये चतुर्भागमण्डले द्विनवति सूर्यगतानि यानि आत्मना चैव चीर्णानि प्रतिचरति । तत्र तत्र-जम्बूद्वीपमध्ये खलु इति निश्चयेन भारते' चैव सूर्य:- भरतअंशों से मंडल की पूर्ति करते हैं उन भागों के दोनों सूर्यसमुदाय की विचारणा में प्रत्येक मंडल में परस्पर से चीर्ण एवं प्रतिचीर्णत्व प्राप्त होता है तो इस में क्या कारण है ? क्या प्रमाण है ? वह वंदन करते हुवे मुझे कहीए।
भगवान कहते हैं-(ता अयणं जंबुद्दीवे दीवे जाव परिक्खेवेणं) यह सूत्र केवल जम्बूद्वीप परक है यहां पर जम्बूद्वीप का वर्णन नहीं करना चाहिये । उसका वर्णन तो जम्बूद्वीपप्रज्ञप्ति सत्र से ही जान लेवें।
(तत्थ णं तत्थ णं अयं भारहे चेव मूरिए जंबुद्दीवस्स दोवस्स पाईण पडिगायत उदीणदाहिणायलाए जीवाए मंडलं चउचीससएणं सएणं छेत्ता दाहिणपुरिथिमिल्लसि चउभागमंडलंसि वाण उतिय सूरियगताई जाई अप्पणा चेव चिण्णाई पडिचरइ) उस जंबदीप में भरतक्षेत्रस्थ सूर्य मध्य जंबुद्धीप के पूर्वपश्चिम दिग्विभाग से विस्तृत एवं उत्तरदक्षिणदिग्विभाग से लम्बायमान जीवा नाम प्रत्यं वा से माने दोरी से अपने भोग के लिये निर्णित मण्डल को મંડળની પૂર્તિ કરે છે. એ શેના બન્ને સૂર્ય સમુદાયનો વિચાર કરતાં દરેક મંડળમાં પરસ્પરથી ચીણું અને પ્રતિયીત્વ પ્રાપ્ત થાય છે, તે તેમ થવામાં શું કારણ છે? શું પ્રમાણ છે? તે વંદન કરતા એવા મને કહી સમજાવો.
मावान् ॐ छ-(ता अयणं जंबुद्दीवे दीवे जाव परिक्खेवेणं) 20 सूत्र व यू. દ્વીપ સંબંધી છે, અહીયાં જંબુદ્વીપનું વર્ણન કરવાની જરૂર નથી કારણ કે તેનું વર્ણન તો જ બૂઢીપપ્રજ્ઞપ્તિ સૂત્રમાંથી જ જાણું લેવું જોઈએ.
(तत्थ पं तत्थ णं अयं भारहे चेव सूरिए जंबुद्दीवस्स दीवस्स पाईणपडिणायत उदीण. दाहिणायलाए जीवाण मंडलं च वीससएणं सएणं छेत्ता दाहिणपुर त्यिनिलंसि चउभागमंडलंसि बाण उत्तीय सूरियगताई जाई अप्पणा चेव चिण्णाई पडिचरइ) PAL द्वीपमा क्षेत्रने! સૂર્ય મધ્યજંબુદ્વીપના પૂર્વ પશ્ચિમ દિશાથી વિસ્તાર વાળી અને ઉત્તરદક્ષિણ દિશા તરફ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧