Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७८
भगवती सूत्रे
सुरूप :- प्रतिरूपः- पूर्णभद्रः-- अमरपतिमणिभद्रः - भीमः - महाभीमः - किन्नरःकिंपुरुषः- सत्पुरुषः- महापुरुषः अतिकाय:- महाकायः - गीतरतिः - गीतयशाश्रेति । 'जोइसियात्रि' ज्यौतिषिकाः ज्योतिश्चक्रे भवाः - ज्योतिषिकास्त एव ज्योतिषिकाः सूर्यचन्द्र ग्रहनक्षत्रतारकाः देव विशेषा अपि सपरिवाराः धरणेन्द्रवत् समृद्ध्यादिसम्पन्नाः ज्ञातव्याः, किन्तु एतेषां व्यन्तराणां ज्यौति - षिकाणाञ्च देवविशेषाणां त्रयस्त्रिंशकाः - लोकपालाच न भवन्ति अतस्तेषां वर्णनं न कार्यम्, केवलं चतुः सहस्रसंख्यकाः सामानिकाः तच्चतुर्गुणिताः पोडश सहस्रसंख्यका आत्मरक्षकदेवाः, चतस्रोऽग्रमहिष्यश्च बोध्याः । नवरम् - विशेष एतावानेव यदृएतेषु सर्वेषु दाक्षिणात्येन्द्रविषये सूर्य विषये चाग्निभूतिः, औदीपूर्णभद्र, अमरपतिमाणिभद्र, भीम, महाभीम, किन्नर, किंपुरुष, सत्पुरुष, महापुरुष, अतिकाय, महाकाय, गीतरति, और गीतयश, ज्योतिश्चक्र में जो देव होते है वे ज्योतिष्क देव है । सूर्य, चन्द्र, ग्रह, नक्षत्र और तारक ये सब देव विशेष है । ये भी अपने २ परिवार सहित धरणेन्द्रकी तरह समृद्धयादिक सम्पन्न है । व्यन्तरोंमें और ज्योतिष्क देवin त्रास्त्रिंशक और लोकपाल " त्रयस्त्रिंशक लोकपालवर्ज्या व्यन्तरज्योतिष्का : " इस सूत्र के अनुसार नहीं होते है । भवनवासी और कल्पवासियों में ही ये होते है । इसलिये व्यन्तर और ज्योतिष्क देवोंमें इन दोनोंका वर्णन नहीं करना चाहिये । केवल सामानिक देव, आत्मरक्षक देव और अग्रमहिषियोंका ही इनमें वर्णन करना चाहिये, सो इनमें सामानिक देव ४ हजार होते है । इनसे चौगुने अर्थात्
"
पूर्ण भद्र, (६) अभर पतिमाशिलद्र (७) लीभ (८) महालीम, (ह) उन्नर, (१०) डियुरुष (११) सत्यु३ष, (१२) महापुरुष, ( 13 ) अतिशय (१४) भडाहाय, (१५) गीतरत અને (૧૬) ગીતયશ, યેતિશ્ચકમાં રહેલા દેવાને જ્યાતિષ્ક દેવા કહે છે. સૂર્ય, ચંદ્ર ગ્રહ, નક્ષત્ર, અને તારા એ બધાં વિશિષ્ટ પ્રકારના જ્યાતિષ્ઠ દેવા છે. તેઓ પણ સપરિવાર धरणेन्द्रोना नेवी समृद्धि महिथी युक्त छे. त्रयस्त्रिंशक लोकपालवर्ज्या व्यन्तरज्योतिष्काः વ્યન્તર અને જ્યાતિષ્ઠ દેવામાં ત્રાયસ્પ્રિંશકે અને લેાકપાલા હતા નથી. ભવનવાસી અને કલ્પવાસીઓમાં જ તેઓ હાય છે તેથી યન્તર અને જ્યાતિષ્ઠ દેવાની સમૃદ્ધિ આદિનું વર્ણન કરતી વખતે ત્યાં ત્રાયસ્ત્રિ શકે અને લેકપાલાનું વર્ણન કરવું જોઇએ નહીં, પણ સામાનિક દેવા, આત્મરક્ષક દેવે! અને પટ્ટરાણીઓનું જ વર્ણન કરવું જોઇએ તે દરેકમાં ૪ ચાર હજાર સામાનિક દેવેશ અને ૧૬ સોળ હજાર આત્મરક્ષક દેવા હાય છે તે દરેકને ચાર પટ્ટરાણીએ હાય છે અહી એ વાત ધ્યાનમાં રાખવા જેવી છે
શ્રી ભગવતી સૂત્ર : ૩