Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.३ उ.१ धरणेन्द्र ऋद्धिविषये गौतमस्य प्रश्नः ७७ भवननगरावासरूपम् अन्तरम् आश्रयात्मकोऽवकाशो येषां ते व्यन्तराः देवविशेषावानाश्च ते व्यन्तरा वानवयन्तराः अथवा विगतमन्तरं भेदो मनुष्येभ्यो येषांते व्यन्तराः अथवा विविधमन्तरं पवनान्तरं गुहान्तरं काननान्तरं वा आश्रयरूपं येषांते व्यन्तराः तेचाष्ट प्रकाराः-पिशाचाः-भूताः-यक्षाः-राक्षसाःकिंपुरुषाः-महोरगाः-गन्धर्वाश्च । एतेषु च दक्षिणोत्तरभेदेन प्रतिनिकायं द्वौ द्वौ इन्द्रौ भवतः यथा-"काले य महाकाले सुरूप-पडिरूप-पुण्णभद्दे य, अमरवह मणिभद्दे भीमेय तहा महाभीमे, किंनर-किंपुरिसे खलु सप्पुरिसे चेव तह महापुरिसे, अइकाय-महाकाए-गीयरई चेव गीयजसे' त्ति । कालः-महाकाल:'वने भवा' वाना, तथा "विविधं भवननगरावासरूपं अन्तरं येषां ते व्यन्तराः” “वानाश्च ते व्यन्तराः इति वानव्यन्तराः" ये व्यन्तर वनों में रहते है तथा इनके रहने के भवनावास जो होते है वे विविध प्रकार के होते है। अथवा-विगतं अन्तरं मनुष्येभ्यो येषां ते व्यन्तराः " मनुष्यों से इनका भेद नहीं होता है इस लिये भी ये व्यन्तर कहलाते है अथवा- 'विविधं अन्तरं पर्वतान्तरं, गुहान्तरं काननान्तरं येषांते व्यन्तराः" इनका जो निवासस्थान पर्वत, गुहा, आदि रूप होता है वह विविध प्रकारका होता है इसलिये ये व्यन्तर कहलाते है। ये व्यन्तरदेव आठ प्रकार के होते हैं-पिशाच, भूत, यक्ष, राक्षस, किन्नर, किंपुरुष, महोरग और गंधर्वे । इन व्यन्तरों के प्रत्येक निकाय में एक दक्षिणका और एक उत्तर का इस तरह दो २ इन्द्र होते है। वे इस प्रकारसे हैं- काल, महाकाल, सुरूप, प्रतिरूप, विविधं भवननगरावासरूपं अन्तरं येषां ते व्यन्तराः" वानाश्च ते व्यन्तराः इति वानव्यन्तराः" quri २९ना हेवाने पानव्यन्त ४ छ तेमना मनापासे। विविध प्राशना डाय. मथा विगतं अन्तरं मनुष्येभ्यो येषां ते व्यन्तराः" મનુષ્ય અને તેમની વચ્ચે ભેદ હૈતો નથી તેથી તેમને વ્યન્તર કહેવામાં આવે છે. मथवा- विविधं अन्तरं पर्वतान्तरं, गुहान्तरं काननान्तरं येषां ते व्यन्तराः" તેમનું નિવાસસ્થાન પર્વત ગુફા આદિરૂપ હોય છે. તે વિવિધ પ્રકારનું હોય છે તેથી તેમને વ્યન્તર કહે છે તે વ્યન્તર દેવેના આઠ પ્રકાર નીચે પ્રમાણે છે- પિશાચ, ભૂત, યક્ષ, રાક્ષસ, કિન્નર, કિપુરૃષ મહારગ અને ગંધર્વ તે દરેક વ્યન્તરના બે ઈન્દ્ર હોય છે (૧) ઉત્તર નિકાયને ઈન્દ્ર (૨) દક્ષિણ નિકાયનો ઈન્દ્ર આ રીતે આઠે નિકાયના મળીને नये प्रभारी सोन्द छ (१) ८, (२) भड , (3) सु०५, (४) प्रति३५ (५)
શ્રી ભગવતી સૂત્ર : ૩