Page #1
--------------------------------------------------------------------------
________________
CHANDASASTRAM
OF PINGALĂCĂRYA
पिङ्गलनागविरचितम्
छन्दःशास्त्रम् मृतसंजीवन्याख्यया वृत्यया समेतम्
Page #2
--------------------------------------------------------------------------
________________
-
na-
-
अन्नाताप
श्रीपिङ्गलनागविरचितं छन्दःशास्त्रम्
श्रीहलायुधभट्टविरचितया मृतसंजीवन्याख्यया वृत्यया समेतम्, समीक्षाचक्रवर्तिराजपण्डितश्रीमधुसूदनविद्यावाचस्पतिरचित
छन्दोनिरुक्तिसनाथीकृतं च। जयपुरमहाराजाश्रितेन महाभट्टोपाध्यायपण्डितदुर्गाप्रसादतनयेन
पण्डितकेदारनाथेन संशोधितम्।
तच्च धूमकरोपाभिधयज्ञेश्वरतनूज 'विद्यालंकार' अनन्तशर्मणा "विशल्यकरणी' नाम्न्या टिप्पण्या समलंकृत्य संस्कृतम्
परिमल पब्लिकेशन्स
दिल्ली
भारत
Page #3
--------------------------------------------------------------------------
________________
प्रकाशक: परिमल पब्लिकेशन्स २७/२८, शक्तिनगर दिल्ली-११०००७
पुनर्मुद्रित : १९९४ मूल्य : १००.००
मुद्रक :
Page #4
--------------------------------------------------------------------------
________________
Parimal Sanskrit Series No. 6
CHANDAHŚĀSTRAM
OF PINGALANAGA
WITH
‘Mstasanjivani' vrtti of Halayudha Bhatta and 'Chandonirukti' of Madhusudana Vidyavacaspati
EDITED BY
Pt. Kedaranatha
and
'višalyakarani-tippani
by
Ananta Śarma Vidyalankara’
PARIMAL PUBLICATIONS
DELHI
Page #5
--------------------------------------------------------------------------
________________
Published by Parimal Publications 27/28, Shakti Nagar Delhi 110007 Ph. 7127209
Reprinted 1994 Price Rs. 100
Page #6
--------------------------------------------------------------------------
________________
छन्दः शास्त्रस्य भूमिका ।
तत्र छन्दः समीक्षास्थश्छन्दस्तत्त्ववादःअथ किमिदं छन्द । इति पृच्छामः ।
•Mendo
,
"ननु च भोः ! यदि कश्विद्र्यात् कः खलु ब्राह्मण ? इति सोऽयं त्रिविधः पर्यनुयोगो भवति - लक्ष्यापेक्षः, लक्षण्यापेक्षः, लक्षणापेक्षच । तदतस्त्रिविधः समाधिर्भवति - असौ देवदत्तो ब्राह्मण इति लक्ष्यापेक्षः, कश्यपाशिरोभृग्वत्रिवसिष्ठविश्वामित्रागस्त्याख्याः सप्तैव ब्राह्मणानो भवन्ति इति लक्षण्यापेक्षः,
'विद्या योनिः कर्म चेति त्रयं ब्राह्मण्यलक्षणम् । सेवा संग्रहवृद्धिश्व कालयापश्च पातनम् ॥ जीवितं यस्य धर्मार्थं धर्मो रत्यर्थमेव च । अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥ कर्मणा ब्राह्मणो जातः करोति ब्रह्मभावनाम् । स्वधर्मनिरतः शुद्धस्तस्माद्राह्मण उच्यते ॥ जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन च । एभिर्युक्तो हि यस्तिष्ठेन्नित्यं स द्विज उच्यते ॥ धृतिः क्षमा दयास्तेयं शौचमिन्द्रियनिग्रहः ।
विद्या चैव तपः सत्यं नवकं ब्रह्मलक्षणम् ॥' इति लक्षणापेक्षश्च ।
एवमेवेदं यददः पर्यनुयुज्यते किमिदं छन्द ? इति; सोऽयं त्रिविधः पर्यनुयोगो भवति - लक्ष्यापेक्षः, लक्षण्यापेक्षः, लक्षणापेक्षच । तदतस्त्रिविधः समाधिर्भवति
-
'अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं व॒धात॑मम् ॥' (ऋ. १.अ. १ ' अ. १ व.) इतीदं छन्द इति लक्ष्यापेक्षः, गायत्र्युष्णिगनुष्टुब्बृहती परिनिष्टुब्जगत्या - ख्याः सप्तैव छन्दोजातयो भवन्तीति लक्षण्यापेक्षः, 'यदक्षरपरिमाणं तच्छन्दः ' 'मात्राक्षरसंख्यानियता वाकू छन्द' इति लक्षणापेक्षश्च ।
तदित्थं सिद्धं प्रतिवचनमितीदं छन्द इति चेत्; न सिद्धम् । कुत एतत् ? । यदद रपरिमाणं तच्छन्द इति हि लक्षणमुच्यते, तत्तावदपर्याप्तं भवति । पृथिवी गायत्र अन्तरिक्षं त्रम्, द्यौर्जागती । अभिर्गायत्रः, इन्द्रस्त्रैष्टुभः, विश्वेदेवा जागताः । तेजा वै ब्रह्मवर्चसं गायत्रम्, ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् पशवो जागताः । ब्रह्म गायत्रम्, क्षनं त्रैष्टुभम्, विड् जगतम् । ब्राह्मणो गायत्रः, क्षत्रियस्त्रैष्टुभः, वैश्यो जा गतः । चतुर्विंशत्यक्षरा वाग्गायत्री, चतुश्चत्वारिंशदक्षरा वाक् त्रैष्टुभी, अष्टचत्वारिंशद
Page #7
--------------------------------------------------------------------------
________________
२
क्षरा वाग् जागती, इत्येवमनेकधा लक्षष्याः भूयन्ते । ताथ सर्वा एवैता गायभ्यविभो जगत्यच लक्षणमर्हन्ति । तत्र यदुच्यते- 'अक्षरपरिमाणं छन्द इति'; बाचिकेष्वेवैतदवकाशं लभते नान्यत्रेत्यनैकान्तिकं भवति । न चानैकान्तिके लक्षणशब्दः प्रवर्तते । तस्मादलक्षणमेतत् । स्यादेव तु तेषु तेषु सर्वेष्वनुगतः कश्चन विलक्षणो धर्मो मदनुरोधेन छन्दः शब्दः प्रवर्तते । तमेतं धर्म पृच्छामः - किमिदं छन्द इति ॥ अथ लक्षण्योपपरीक्षा --
मान्येतानि गायत्र्यादीन्यभिधानानि श्रूयन्ते; किमेते `महच्छाशब्दाः, उत रूढाः, योगरूढाः, यौगिकरूढाः, यौगिका वा ? । अथवा क्वचिन्मुख्याः, अपरत्र भक्त्या प्रयुज्यन्ते ! । तत्र तावत् - 'गायतो मुखादुदपतत्' इति गायत्र्याः, 'गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादेनानुष्टयेभति' इत्यनुष्टुभव निर्वचनश्रवणात्, 'गायन्तं त्रायते यस्मागायत्रीत्युच्यते बुधैः ।' इत्यादिस्मरणाच्चावयवार्थस्फोटाच नेते यदृच्छाशब्दा इति शक्यं वक्तुम् । नाप्येते रूढा भवितुं युज्यन्ते । " तदाहुर्यदन्यानि छन्दांसि बर्षीयांसि भूयोऽक्षरतराणि, अथ कस्मादेतां बृहतीत्याचक्षत इति । एतया हि देवा इमांलोकानाश्रुवत । तै वै दशभिरेवाक्षरैरिमं लोकमा श्रुवत, दशभिरंतरिक्षम्, दशभिर्दिवम्, चतुर्भिश्चतसो दिशः, द्वाभ्यामेवास्मिन् लोके प्रत्यतिष्ठन्, तस्मादेनां बृहतीत्याचक्षते ॥” ( ऐ. बा. ) इचैवमादिभिः श्रुतिभिरेषामवयवार्थसापेक्षत्वावगमात् । न चाप्येते योगरूढा भवन्तिः । “सप्तधा वै वागवदत्” । 'अ॒क्षरे॑ण॒ मिमते स॒प्तवाणः' इत्येवमादिश्रुतिसिद्धेषु वाग्विग्छित्तिविशेषेष्वेव तु भवानिदानीं गायत्र्यादीन् शब्दानाचष्टे । तत्र नैतेषु गायत्र्यादीनामवयवार्थ समन्वयः स्वारस्येन शक्यते कर्तुम् । शुद्धं यौगिकत्वमप्यत एवं
त्याख्यातं भवति । द्रव्यशब्दत्वगुणशब्दत्वक्रियाशब्दत्वानामन्यतमस्याप्यत्र दुःस्थत्वात् । ततर्हि स्यादेवम्- न केवलं वाग्विशेषा एवैतेषां गायत्र्यादिशब्दानां विषया : वन्तीति, किं तर्हि - सन्त्येव केचिदन्येऽपि साध्यदेवादयो द्रविणादयो वा वेदप्रसिद्धा भयत्र्यादिशब्दप्रतिपाद्याः, अथ वाग्विशेषाश्च । तेषु कचिदिमे यौगिकाः, अपरत्र रूढाः स्युः । अथवा क्वचिन्मुख्या अपरत्र भक्ताः स्युः । तत्र न ज्ञायते कुत्र कीदृशा ? इति । किंच भूयसा श्रूयते गायत्र्यादीनामाच्छादकत्वाच्छन्दस्त्वमस्तीति । तत्र न ज्ञायते कथमेषां वाग्विशेषाणां साध्यदेवानां द्रविणानामन्येषां वा किमाच्छादकत्व - मस्तीति । आच्छादकत्वमेवैतच्छन्दः शब्दस्य प्रवृत्तिनिमित्तमुत गायत्र्यादिशब्द संबन्धमात्रमथवान्यदेव किंचित् ? । तस्मादुत्तिष्ठते जिज्ञासा - किमिदं छन्द ? इति ॥
अथाप्येतदन्यथान्यथा बहुधा श्रूयते वेदे । तथाहि
( १ ) " एते वाव देवाः प्रातर्यावाणो यदभिरुषा अश्विनौ ।
त एते सप्तभिः सप्तभिश्छन्दोभिरागच्छन्ति ।” इति ।
तदेतन शायते— कथं ते सप्तभिश्छन्दोभिरागच्छन्ति, कानि वा तत्र छन्दांसि ?
(२) "छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन् । गायत्री, त्रिनुभव जगत्यै
Page #8
--------------------------------------------------------------------------
________________
चायतनमभ्यध्यायत् । त्रिष्टुब्, गायत्र्यै च जगत्यै च । जगती, गायत्र्यै च त्रिष्टुभश्च । ततो वा एतं प्रजापतिर्व्यूढच्छन्दसं द्वादशाहमपश्यत्, तमाहरत्, तेनायजत । तेन स सर्वान् कामान् छन्दांस्यगमयत् ।" इति श्रूयते ।
तत्र न ज्ञायते कथं द्वादशाहेन छन्दसामन्योन्यायतनसंसिद्धिः । कानि वा तत्र छन्दांसि ? ॥
( ३ ) " अहर्वै देवा अश्रयन्त रात्रीमसुराः ते समावद्वीर्या एवासन् । न व्यावर्तन्त | सौऽब्रवीदिन्द्रः - कश्चाहं चेमानितोऽसुरान् रात्रीमन्ववेष्याव इति । स देवेषु न प्रत्यविन्दत् । तं वै छन्दांस्येवान्ववायन्, तस्मादिन्द्रश्चैव छन्दांसि च रात्रीं वहन्ति ॥” इति श्रूयते ।
•
तत्र न ज्ञायते - कथमेतानि छन्दांसि तमिन्द्रमन्ववायन्, कानि वा तत्र छन्दांसि ? ॥ ( ४ ) " देवा वा असुरैर्युद्धमुपप्रायन् विजयाय । तानग्निर्नान्वकामयतैतुम् । तं देवा अब्रुवन् — अपि त्वमेहि, अस्माकं वै त्वमेकोऽसीति । स त्रिश्रेणिर्भूत्वा त्र्यनीकोऽसुरान् युद्धमुपप्रायद् विजयाय । त्रिश्रेणिरिति छन्दांस्येव श्रेणीरकुरुत । त्र्यनीकं इति — सवनान्येवानीकानि । तानसंभाव्यं पराभावयत् " ॥ इति श्रूयते । तत्र न ज्ञायते - कथं छन्दांसि श्रेणयोऽभूवन् कानि वा तत्र छन्दांसि ? ॥ (५) सर्वाणि छन्दांस्येतशप्रलाप इत्याम्नायते । एतशो स्वयं सूर्याश्वः संज्ञायते । 'उदु॒ त्यद॑श॒तं वपु॑र्दे॒व प्र॑ति प्रतिहुरे ।
यदी॑मा॒शुर्वर्हति दे॒व एत॑श॒ विश्व॑स्मै॒ चक्ष॑से॒ अर॑म् ॥' (ऋ. ५अ. ५ अं. १० व . )
इत्येवमादिमन्त्रव्याख्याने तथैव प्रतिपत्तेः । तथा च न ज्ञायते - कथमेषां छन्दसामै तशप्रलापत्वम्, कानि वा तत्र छन्दांसि ? ॥
अलं निदर्शनया । एवमादयो हि भूयांसश्छन्दसामुच्चावचवादाः श्रूयन्ते । तत्र न ज्ञायते - कथं कथमेते वादा उपपद्यन्ते कानि वा तत्र छन्दांसि ? । किमेकमेवैतेषा छन्दसां छन्दस्त्वमुत भिद्यते प्रत्यर्थमिति पृच्छामः - किमिदं छन्द ? इति ॥
अथ यदप्युक्तं लक्ष्यापेक्षं प्रतिवचनं तदपि नैवावकल्पते । 'अ॒ग्निमी॑ळे पु॒रोहि॑तम्' इत्यत्र हि किं नाम छन्दो विवक्षितं भवताम् ? । किं तावदयं संपूर्णा मन्त्रश्छन्दः स्यात् ? । नेत्याह ।
'ऋचां दशसहस्राणि ऋचां पञ्चशतानि च ।
ऋचामशीतिः पादश्च पारणं संप्रकीर्तितम् ॥' (च. व्यू. १ )
इत्येवं हि दाशतये मन्त्राः संख्यायते, छन्दांसि पुनः सप्तैवेति विषयभेदो विज्ञायते ॥ के नहिं त्वत्पदानि तच्छन्दः ? । नेत्याह-
`शाकल्यदृष्टे पदलक्षमेकं सार्धं च वेदे त्रिसहस्रयुक्तम् ।
तानि चाटकच पदानि षट् चेति हि चर्चितानि ॥' (च. व्यू. १ )
Page #9
--------------------------------------------------------------------------
________________
इत्येवं हि पदसंख्यानं मर्यते, छन्दांसि पुनः सप्तैवेति विषयमेदो विज्ञायते । अथ किमेतान्यक्षराज्येव छन्दः । नेसाह
‘चत्वार वाव शतसहस्राणि द्वात्रिंशञ्चाक्षरसहस्राणि' इत्येवमक्षरसंख्यानं मर्यते । तसान तावदक्षराणि छन्दः स्यात् । अथ किं यदत्रैते दर्णाः श्रूयन्ते, तच्छन्दः।। नेत्याहवर्णा हि ते भवन्ति । व्यभिचरन्ति च ते ते वर्णाः, अथाप्यनुवर्तते छन्दस्त्वमतो नैते वर्णाश्छन्दः स्यात् । किं यदयं वर्णक्रमस्वच्छन्दः? । नेत्याह-क्रमो हि नाम पौर्वापर्यम् । न चानन्तर्भाव्यवर्णरूपं पौर्वापर्य शक्यतेऽध्यवसातुम् । तथा च वर्णव्यभिचारे क्रमातिचारः प्राप्नोति, अथाप्यनुवर्तते छन्दस्त्वमतो नैष वर्णक्रमश्छन्दः स्यात् ॥ अथ यदयं गुरुलघुक्रमस्वच्छन्दः। नेत्याह-यत्रापि नैवं गुरुलघुक्रमस्तनापीष्यते छन्दोव्यवहारः । स न स्यात् अयोच्येत । नोच्यते विदमित्थं गुरुलघुक्रमश्छन्द इति ॥ किं तर्हि यथाकथंचिक्रियमाणो गुरुलघुक्रमश्छन्दः स्यात् ।। नैतदेवमपि शक्यं वक्तुम् । गद्यपद्यविवेक खत्ता चाहन्केन । यथाकथंचित्क्रमस्य छन्दस्त्वेऽभ्युपगम्यमाने तदवच्छेदकमेदासंभवात् सप्त छन्दांसीति व्यवहारोपि न प्राप्नोति । तस्मान्नेषोपि गुरुलधुक्रमश्छन्दः स्थात् ॥ अथ यदत्रसमक्षरपरिमाणं तच्छन्द इति चेन्नैतदपि शक्यं विज्ञातुम् , यत्रापि नैतदक्षरपरिमाणं तत्रापीष्यते छन्दोव्यवहारः । स न स्यात् ॥ अथ यथाकथंचिदक्षरपरिमाणं छन्द इति चेन्नैतदप्यस्ति । क्रमवादेन प्रत्युक्त्वात् ॥ अथ किमनेन मन्त्रेण यत्प्रतिपाद्यते, सा विद्या छन्दः? । नेत्याह-विद्या हि नाम सा अर्थविषयिणी स्यात्, अन्दविषयं तु छन्दः प्रतिपद्यते-इति विषयमेदो भवति । ननु च भोः! न मन्त्रबोध्योऽर्थ एव विद्या स्यात्, किं तर्हि मन्त्रस्यापीष्यते विद्याशब्देन व्यपदेशः। तथा च मत्रत्रैविध्याद् ऋग्यजुःसामानीति विद्यमुपदिश्यते। गद्यपद्यगानानि चैतानि ऋग्यजुःसामानि न छन्दसोऽतिरिच्यन्ते । पद्यादित्रैविध्येन छन्दस्वैविध्यस्य सांप्रदायिकैरभ्युपेतत्वात् ॥ सत्यमेतत् ! यदि हि नाम पद्यमृक्, गद्यं यजुः, गेयं साम-इत्येवाभिप्रेतं भवताम् ; सत्तर्हि नूनमेषां मेदामेदप्रयोजकधर्मानप्युदाहरिष्यति-भवान् किंनिबन्धनोऽयं भेदः? पद्यमितराभ्यामतिरिच्यते गद्यमितराभ्यामिति । अथ कस्मात् पुनः पद्यमपि छन्दो गद्यं च गेयं चेति । तदर्थमिदं पृच्छामः-किमिदं छन्द ? इति ।
(इति छन्दस्तत्त्ववादे प्रश्नग्रन्थः।) अत्रोच्यते-प्राणमात्रा छन्दः । सर्वं चेदं स्थावरजङ्गमं सप्राणमेवेह जीवति । प्राणधारणं हि जीवनम् । अतः प्राणापगमे निर्जीवं विनश्यति सर्वम् । स च प्राणः सर्वत्र व्यक्तिभेदभिन्नया कयाचिन्नियतयैव मात्रयावस्थाय खप्रणीतं खायत्तं शरीरमधितिष्टतीति प्रतिपद्यते । तत्र वाचिकप्राणः खर इत्युच्यते । तन्मात्रा वाचिकच्छन्दः । एवं भौतिकप्राणो वैश्वानरः, तन्मात्रा च भौतिकच्छेद इत्यनुसंधेयम् । मात्रा व पुनरवच्छेदः । यद्यपि च नियतासु वाक्षु प्रयुञ्जते छन्दःशब्दम् ; अथापि नैतावता वागेव छन्दःशब्दवाच्येति भ्रमितव्यम् । नीलश्वेतादिशब्दानां गुणवाचकतया. जाति
Page #10
--------------------------------------------------------------------------
________________
शब्दत्वेऽपि गुणिपरत्वेनोपचाराद् गुणशब्दत्ववदस्य छन्दःशब्दस्यापि गुणशब्दत्वंव्यवहारोपपत्तेः । तस्मादवच्छेदश्छन्द इत्येव सिद्धान्तः। स च मानेन वा प्रतिष्ठया वा तुलितकेन वा क्रियमाणो वस्तुखरूपमर्यादाबन्धः । ननु–स च्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते।' 'ते छन्दोभिरात्मानमाच्छादयन् , यदेभिराच्छादयन् , तच्छन्दसां छन्दस्त्वम् ।' 'वे छन्दोभिरात्मानं छादयित्वोपायन्, तच्छन्दसां छन्दस्त्वम् ।' 'छादयन्तिह वा एनं छन्दांसि पापात् कर्मणः।' 'गायत्रेण छन्दसा त्वा छादयामि' इत्याद्यसकृनिर्वचनश्रवणादाच्छादकस्य छन्दस्त्वं लभ्यते, नत्ववच्छेदस्य । आच्छादकानामवच्छेदकत्वसंभवेऽपि अवच्छेदकानामाच्छादकत्वासंभवात् । अत एव तु लोकेऽपि मानस्य प्रतिष्ठायास्तुलितकस्य वा छादकत्वाप्रसिद्धिः-इति चेन; अप्रसिद्धरप्रसिद्धः । तथा हि-केयमप्रसिद्धिः? । लौकिकानामप्रतिपत्तिर्वा, खरूपतोऽसत्त्वं वा?। नाद्यः, न हि लौकिकानामप्रतिपत्त्या प्रमाणसिद्धोऽर्थः शक्यमनभ्युपगन्तुम् ; प्रतिपत्तिमात्रेण वा प्रमाणान्तरैरसिद्धः शक्यं खीकर्तुम् । व्यवहारसिद्धिप्रवणा हि लौकिका न वस्तुसत्त्वमपेक्षन्ते । शन्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति पातलोतरीया विकल्पवृत्त्या व्यवहरतामसत्यप्यर्षे प्रतिपत्तिदर्शनात् । अत एवारूपत्वे प्रमाणतः सिद्धेऽपि. हास्यशृङ्गारकीर्त्यादीनां शुरुत्वं, प्रेमानुरागवीरादीनां रक्तत्वं, क्रोधापकीादीनां कृष्णत्वमऋतं व्यवहारतः प्रतिपद्यन्तेन तु सन्तमर्थम् ॥ ....-'अग्ने नक्षत्रमजरमा सूर्य रोहयो दिवि । दधज्योतिर्जनेभ्यः॥१॥'
(ऋ. ८ अ. ८ अ. १४ व.) २-'प्रजाह तिस्रो अत्यायमीयुन्य न्या अर्कमभितो विविश्रे। बृहद्ध तस्थौ भुवनेष्वन्तः पर्वमानो हरित आ विवेश ॥'
(ऋ. ६ अ. . अ. ८ व.) ३-'इदं श्रेष्टं ज्योतिष ज्योतिरुत्तमं विश्वजिनजिदुच्यते बृहत् । विश्वभ्राह भ्राजो महिसूर्यो दृश उरु पप्रथे सहु ओजो अच्युतम् ॥'
(ऋ. ८ अ. ८ अ. २८ व.) ४-'एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भ अन्तः । स एष जातः स जनिप्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥'
(यजु. ३२ अ. ३ क. ४ मं.) ५-'एक एवाग्निबहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः । एकैवोषाः सर्वमिदं विभात्येकं वा इदं विभूव सर्वम् ॥'
(ऋ. ६ अ. ४ अ. २९ व.) -'सोमः पूषा च चेततुर्विश्वासां सक्षितीनाम् । देवत्रा रथ्योहिता ॥
(मा. २ प्र. २ अ. ६६.) . -'अहं परम्सादाम वस्ताद, यमन्तरिक्षं तदु मे मिताभूत् ।।
अहं सूर्यमुभयसो ददर्श अई देयाना परमं गुहा यन् ॥'
Page #11
--------------------------------------------------------------------------
________________
इत्येवमादिभिर्वेदप्रमाणैः सिद्धेऽपि सूर्यस स्थिरत्वे, पृथिव्याश्चलत्वे वैपरीत्येनानृतं व्यवहारतः प्रतिपद्यन्ते, न तु सन्तमर्थम् ॥
"स एष वा न कदाचनास्तमेति, नोदेति । तं यदस्तमेतीति मन्यन्ते, अह एव तदन्तमित्वा अथात्मानं विपर्यस्यते । रात्रीमेवावस्तात् कुरुते, अहः परस्तात् ॥ अथ यदेनं प्रातरुदेतीति मन्यन्ते-रात्रेव तदन्तमित्वा अथात्मानं विपर्यस्यते; अहरेवावस्तात् कुरुते, रात्री परस्तात् । स वा एष न कदाचन निम्लोचति ॥” इत्येवमैतरेयादिश्रुत्या स्पष्टमेवाहोरात्रयोः पृथिवीगतिनिमित्तकत्वे सिद्धेऽप्यनृतं सूर्यगतिनिमित्तकत्वं सूर्यास्तमनं च व्यवहारतः प्रतिपबन्ते, न तु सन्तमर्थम् ॥ __ एवं घटशब्दप्रयोजकाकाराकारितान्तःकरणवृत्त्यवच्छिन्नचैतन्यस्यैकत्वात्तदभिन्नतयैवैकत्वेन प्रतिपनस्य मृत्तिकाणुविलक्षणसंनिवेशात्मकघटरूपावच्छिन्नचैतन्यस्य घटत्वतया तदवच्छेदेन घटशब्दसंकेतसिध्या तत्तद्यवहारोपपत्तौ सिद्धायामपि समवायेनावयवेषूत्पमोऽवयवातिरिक्तोऽपूर्वः कश्चिदवयवी घटशब्दवाच्य इत्येवमनृतं व्यवहारतः प्रतिपद्यन्ते, न तु सन्तमर्थम् ॥
किंबहुना ? लोके हि सर्वत्रैवार्थे प्रतिपत्तिस्त्रिविधा दृष्टा-पारमार्थिकी, व्यावहारिकी, प्रातिभासिकी चेति । पारमार्थिकी, आर्थिकी, वास्तविकीत्यनान्तरम् । व्यावहारिकी, औपयोगिकी, औपचारिकीत्यनान्तरम् । प्रातिभासिकी, आध्यासिकी, वैकल्पिकीत्यनान्तरम् । यथा काचे स्फटिकबुद्धिराध्यासिकी, काचे काचबुद्धिरौपयोगिकी, काचे मृदुद्धि रार्थिकी । एवं पृथिव्यपेक्षया सूर्यस्य कूटस्थता वास्तविकी, पृथिवीं परितः सूर्यस्य वार्षिकगतिः पूर्वाभिमुखीना औपचारिकी, पृथिवीं परितः सूर्यस्य दैनंदिनगतिः पश्चिमाभिमुखीना प्रातिभासिकी-इत्येवं सर्वत्र त्रैविध्यं द्रष्टवत तत्र प्रातिभासिक्या मिथ्यात्वमेव, वास्तविक्याः सत्यत्वमेव, व्यावहारिक्याः सत्यासत्यत्वम् । अन्यथा सतोऽपि व्यवहारसिद्ध्यनुगेधेनान्यथा प्रकल्पितरूपस्य लोके उपयोगदर्शनात् ॥ ___ एतदभिप्रायेगेव 'नानृतं वदेत्' इति प्रतिज्ञाय--"अथो खल्वाहुः-कोऽर्हति मनुष्य. सर्व सत्यं वदितुम् । सत्यसंहिता वै देवाः, अनृतसंहिता मनुष्याः।" इत्यतरेयके, 'द्वयं वा इदं न तृनीसमरित सत्यं चैवानृतं च । सत्यं देवाः, अनृतं मनुष्याः ।' इति शतपथश्रुती च व्यवहारसापेक्षत्वेऽनृतनिष्टत्वान्मनुष्यत्यम् , वस्तुनद्रूपसापेक्षत्वे तु सत्यनिष्ठत्वादेवत्वमुपदिणं महर्षिभिः । अत एव च-'शतं वर्षाणि जीव्यासमित्याह । तदेवन्नाद्रियेत । अपि हि भयांसि शताद्वर्षेभ्यः पुरुषो जीवति ॥' इति शतपथश्रुती स्पष्टमेव लौकिकपतिपत्तिमूलकव्यवहारस्यानादरणीयत्वमुपदिश्यते । तस्मान्नैतादृशलोकिकप्रतिपत्त्यभावमनुरुध्य कश्चिदर्थः प्रमाणसिद्धः शक्यते प्रत्याख्यानुमिति दिक।
अथ न खापतोऽमत्वमप्रसिद्धिः । छादकत्वम्यव छन्दःपदशक्यतावच्छेदकतया. तत्र तदसत्त्वानवलप्तेः । न च स्यादेवमाच्छादकत्वं यदि तावच्छन्दस्वं मानादीनां प्रमाणसिद्ध स्यादिति वाच्यम् : 'मा च्छन्दः, प्रमा च्छन्दः प्रतिमा च्छन्दः' इति शुन्या
Page #12
--------------------------------------------------------------------------
________________
न एमा
छन्दस्त्वस्य तेषु वचनतः सिद्धेः । संख्यादिपरिच्छेदे माशब्दस्य, तत्तदायतनभूतायामाशयपदवाच्यायां वस्तुप्रतिष्ठायां प्रमाशब्दस्य, तुलितके च प्रतिमाशब्दस्य व्याख्यास्यमानत्वात् । नन्वेवं तर्हि तदुभयवचनप्रामाण्यान्मानत्वं प्रतिष्ठात्वं तुलितकत्वमथाच्छादकत्वं चैतानि शक्यतावच्छेदकानि स्युः! न त्वेतावतापि मानाद्यवच्छेदानामाच्छादकत्वं सिखतीति चेत्न, 'यदेभिराच्छादयन् तच्छन्दसां छन्दस्त्वम्' इत्येवमा दीनां छादकत्वस्यैव छन्दःपदप्रवृत्तिनिमित्तत्वमभ्युपगत्रीणां श्रुतीनां छन्दःपदाभिधेयेषु तेष्ववच्छेदेष्वाच्छादकत्वस्यास्तित्वबोधने एव तात्पर्यावसायात् । तत्तर्हि कीदृगाच्छादकत्वमवच्छेदानामिष्टमिति चेत्, नेतरदितराच्छादकधर्मादिति गृहाण । ननु च भोःयेनैव सता तदस्तुखरूपं न प्रतिपद्यते, तिरोहितं भवति, तस्मिनन्तर्धानप्रधाने संवरणे आच्छादनशब्दो दृष्टः । 'घटाच्छादितः प्रदीपः, वस्त्राच्छादितं द्रव्यम् , रजसाच्छादिते भानौ, ‘खनयुगपरिणाहाच्छादिना वल्कलेन,'
'न हया न रथो वीर! न यन्ता मम दारुकः । ... अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥' (म. भा. वन. २०।२४)
इत्यादिषु दीपादीनां घटादिद्रव्य॑स्तिरोधानेनाप्रतिपत्तिदर्शनात् । प्रकृते पुन तदेवं दृदयते । न चावच्छेदेन सता तदवच्छिन किंचिदन्तर्धत्ते, तस्मादनाच्छादका अव. च्छेदाः प्रतिपद्यन्ते-इति चेत्सत्यम् । उच्यते न केवलमन्तर्धानमेवाच्छादनशब्दस्य विषयः, किं तर्हि बहवो विषयास्तच्छब्दस्योपलभ्यन्ते । तथा हि-'अन्नाच्छादनभाग
यम्', 'आच्छाद्य चाहयित्वा च श्रुतशीलवते खय'मित्यादिषूपसंव्यानम् १, 'आभूषाणा• च्छादिताङ्गी' 'छदयति सुरलोकं यो गुणैर्य र युद्धे सुरयुवतिविमुक्ताश्छादयन्ति सजश्च ।' इत्यादिषु पर्याधानम् २, 'चन्दनच्छन्नगात्रः', 'तैलाच्छन्नं कलेवरम्', 'घृतान्छन्नं व्यजनम्' इत्यादिषु चर्चितकत् ३, 'मेघच्छन्नेऽह्नि दुर्दिनम्', 'कण्टकच्छन्नमार्गेषु' इत्यादि. ष्ववरोधः ४, 'ईशावास्यमिदं सर्वम्', 'आच्छाद्यते त्वद्यशसा समस्तम्' इत्यादिषु व्याप्तिः ५, 'छादयनाननं वेगैरर्दयभजनैः । निरुच्यते छर्दिरिति दोषो वकं प्रधावितः ॥ (सुश्रुतः) इत्येवमादिषु दूषितकरणम् , 'निचितं तु हंसपक्षैः कृकवाकुम यूरसारसानां च । दौकूलेन नवेन तु समन्ततश्छादितं शुक्लम् ॥ दण्डार्धविस्तृतं तगमावृतं रत्नभूषितमुदनम् ॥ नृपतेस्तदातपत्रं कल्याणकरं विजयदं च ॥ अन्येषामुष्णनं प्रसादपटैर्विभूषितशिरस्कम् । व्यालम्बिरत्नमालं छत्रं कार्य च मायूरम् ॥ (बृहसं. हिता।) इत्येवमादिषु खरूपकरणम् ७, 'अमिमन्तश्छादयसि' (अथ. ९।३।१४), 'अनं छादयेदाज्येन' (कात्यायनश्रौतसूत्रम् ४।६।५) इलेवमादिषूर्जनम् ४, ‘छन्ने स्थाने समासीनः' इत्यादिषु विविक्तम् ९, 'गर्गश्च गोकुले तत्र वसुदेवप्रणोदितः । प्रन्छन गय गोपानां संस्कारानकरोत्तयोः ॥' (विष्णुपु. ५. अं. ६ अ.) इत्यावज्ञानत्वम् १०. 'गायत्रेण छन्दसा त्वा छादयामि, त्रैष्टुमेन छन्दसाः त्वा छादयामि, छादयन्द्रिह वा
Page #13
--------------------------------------------------------------------------
________________
एनं छन्दांसि पापात्कर्मणः' इत्यादिषु गोपनं च ११, इत्येवमनेके विषयाश्छादनस्य भवन्ति । न चैतेषु छावस्यान्तर्धानमेव दृष्टमयाप्यनुवर्तते स आच्छादनशब्दः । तदित्यं सिद्धेऽनकायें यदिदं गोपनापरपर्यायमाच्छादनं रक्षाभिप्रायं तदिहावच्छेदकानुगतं द्रष्टव्यम् ॥ अवच्छेदावच्छिनस्य खरूपतोऽप्रच्यवनेन सुगुप्तत्वात् ॥
अथान्यः प्रत्यवतिष्ठते-नेदमनैकार्थ्य युक्तम् ; प्रकरणोपलभ्यार्थे शक्तिस्वीकारानगवश्यकत्वात् । वस्तुतस्तु अपवारणे छादयतिः प्रतिपनः । तच्च द्विविधम्-एकदिग्वतित्वे आवरणमथानेकदिग्वर्तित्वे संवरणं च । इदं च संवरणं वस्तुतः खरूपाननुगतमपि द्वेधा-पृथरदृष्टमपृथग्दृष्टं च । तथा हि-मेघच्छत्रभित्त्यादीनामावरकत्वेनोपसंवीतघटादीनां बहिरवस्थानां दिग्देशकालसंख्यापरिमाणादीनां व्याप्यवर्तिनां च संवरकत्वेन प्रतिपत्तिः । अनेकदिग्वर्तिनोऽप्येकदिग्वर्तित्वाव्यतिरेकात् संवरणेऽप्यावरणशब्दो लब्धावसर इत्यन्यदेतत् । उभयोरेवानयोदृष्टिसम्बन्धप्रतिबन्धकत्वमेवाच्छादनशब्दप्रवृत्तिनिमित्तम् । प्रतिबन्धकतावच्छेदकं च दृग्दृश्यान्तरालवर्तित्वं व्यवधानापरपयोयम् । मेघच्छन्नेऽहीत्यत्राहःशब्दस्याहःप्रवर्तकसूर्यपरतया सूर्याशुपरतया वा विव. क्षणात्तददर्शन मेघावरणप्रयोज्यं द्रष्टव्यम् । ईशावास्यमित्यत्र तु नागमाच्छादनकर्मा बसिधातुः, किंतु निवासार्थः; 'तत्सृष्ट्वा तदेवानुप्राविशत्' 'नेन्द्राहते पवते धाम किंचन' इत्यादिश्रुत्यन्तरैकवाक्यतया सर्वत्रैवास्य विद्यमानत्वे तत्तात्पर्यात् । अथवाअस्त्वेवाच्छादनार्थः । तात्त्विकदृष्टेमहर्यत्र यत्रैव दृष्टिः प्रवर्तते, तत्र तत्रैव परमेवरादन्यन दृश्यते-इत्येकस्य तस्य । द्वैतदृष्ट्यपवारकत्वेन विवक्षणादाच्छादकत्वोपपत्तेः । एतेन 'आच्छाद्यते त्वद्यशसा समस्तम्' इत्यादयो व्याख्याताः । 'गूढालंकारवाक्येऽर्थः प्रच्छन्नः' इत्यादावप्यनुभवात्मकदृष्ट्यपवारणादेवार्थस्य तत्त्वमुपपद्यते-इति.विवेक्तव्यम् । तथा च छन्नाच्छादितादीनां प्रतिबद्धदर्शनार्थकत्वादवच्छेदावच्छिन्नानां चानवरुद्वदर्शनत्वेनाभिप्रेतत्वान्नावच्छेदानाच्छादकत्वम् , अनाच्छादकत्वाच्च नावच्छेदश्छन्द इति चेत् ; अत्रोच्यते-नैकान्ततस्तावद् दृगवरोधकस्यैवाच्छादकत्वं वक्तुं शक , एकान्ते स्थितवता पुंसां छने स्थाने तिष्ठाम इति प्रतिपत्तिदर्शनात । 'न च वर्षातपात् कृच्छं छत्राच्छादितवम॑णः', इत्यादौ च सर्वात्मना दृश्यमानस्यापि पुंसश्छत्रछन्नत्वोपचारात् । एवं दृष्टिप्रतिवन्धनैरपेक्ष्येऽपि केवलं वर्षातपावश्यायाधवरोधकानां गृहच्छदीनां चन्द्रातपादीनां वाच्छादकत्वमुपचर्यते । अत एव च 'काचेनाच्छादिते दीपे न लब्धावसरोऽनिलः' इत्येवमादयो व्यवहारा अपि सिद्धार्थाः । तस्मादितरसंबन्धापवा- रकत्वमेवाच्छादकत्वमिति निष्कर्षः । विशेषधर्मावच्छिन्ने शक्तिमभ्युपगम्य विशेषान्तरे लाक्षाणिकत्वखीकारापेक्षया सामान्यधर्मावच्छिन्ने शक्तिखीकारस्य न्याय्यत्वात् । इतरलं च कचिद् दृष्टेः, कचित्त नाष्ट्राख्यानां प्रतिविघातकानामनाम् । तत्र रष्टिसंपन्यापधारणे छलस्य गुप्तत्वमप्रकाशात्मकं गूढस्वापरायम् । दोषसंबन्धापवा
(1) माr-ति वमन्त्री पहुधा प्रयुक्तो विकरायः कार्यनायक विमे सस..
Page #14
--------------------------------------------------------------------------
________________
रने का गुसलं नाष्ट्रागृहीतत्वात्मकं रक्षितत्वापरपायमिति तात्पर्यमेदोषणा सीयते । तथा चावच्छेदानामप्यवच्छिमखरूपानुगतयावदक्याच्याक्कदोषसंवन्मापवारकतया सिदमेव खरूपच्छादकत्वं छन्दःशन्दप्रवृत्ती निमित्तं द्रष्टव्यम् । दृश्यते हि केन चिदवच्छेदेनावच्छिने ऋगादौ वाग्विशेष ब्राह्मणादावर्थविशेष वा तत्खरूपोपघातकविर दावच्छेदसंबन्धापरवारणात्मकगुप्तिसाधनतया तदक्च्छेदे छन्दोव्यपदेशः । इदं तु बोध्यम्-आच्छादकत्वाविशेषेऽप्येकदिम्वतित्यावरणे छन्दःशब्दो नोपचर्यते । संवरण एव छन्दतेः प्रतिपणत्वात् । तत्राप्यपृथग्दृष्टे व्याप्यवर्तिन्येवायं छन्दतिः प्रायेण विषयं लभते । तथा च "वासुदेव ! सर्वच्छन्दक! हरिहय ! हरिमेधः ! महायज्ञ !"-इति महाभारतप्रयोगो भवति । छन्दयति संवृनोति रक्षति स रक्षक इत्य.
र्यात् । तदित्यमैकार्येऽपि सिद्धमवच्छेदानामाच्छादकत्वाच्छन्दस्त्वमित्यलम् ॥ __ अय के तेऽवच्छेदा इति विचार्यते । गुणसमवायो हि वस्तुशब्देनाख्यायते। गुणो धर्मो भाव इत्यनन्तराणि । तेषां समवायचकात्म्येनावस्थानम् । लोकव्य. बहारे च समवायरस प्राधान्यातदनुरोधेन तदन्तःप्रविष्टानामर्थानां गुणत्वम् । समवाय बैते. प्रियन्ते तैर्वा समवायो ध्रियत इत्येषां धर्मत्वम् । तेरेव सद्भिस्तदस्तु तदितरवस्तुवै. लक्षण्येन भरतीत्येषां भावत्वम् । सर्वेषां वस्तुधर्माणं समवायेर्न सत्ताग्रहणं सत्त्व वा भावः । तास्थ्यात्तदनतिरेकाचासो समवायोऽपि भावशब्देन सत्त्वशन्देन चोपचर्यते इत्यन्यदेतत् । एते वस्तधर्माः पवमा व्यवच्छिद्य ग्रान्ते-आश्रयभावाः, प्रयोजकमावाः, स्थायिभावाः, व्यजकमावाः, संचारमावेति । तत्राधसमिते बख. न्यमेः, अप्सम वस्तुनि सोमस, वायुसमिते वस्तुनीन्द्रस, वःसमिते वस्तुका दिलसालम्बगलात्तस्य तस तत्र तत्राभवभावत्वम् ।
"अमिरलि. जन्मना जातवेदा इतं मे चबुरमृतं में आसन् ।"-- ...३ अ. १७६) इति मन्त्रवर्णकमनुरुभ्यतां तु सर्पौवामेरेवाधरभावत्वमिति मतमेतत् । अय
"सवित्रा प्रसवित्रा, सरखत्या पाचा, त्वदा समेः, पूणा परन, रिजाले, पातिमा प्रमणा, वरुणेनीजसा, मिना तेजसा, सोमेन राजा, विष्णुना पचम्या, देवतमा प्रसूतः प्रसामि ॥" (माजसनेवि. अ. ३. १. य. ३०)
इत्येवमादिमश्रबोधिताना शरीरगतभिनमिनकर्माधिकारविनियुकानां तेषां तेषां देवानां प्रयोजकमावत्वम् । प्रयोजकत्वं -
"पोमो रजाणो देवा मंसुरव येते तेवा मुवन्ताम् ।नेप्राण. पुषन्ताम् । से पताम्ये भो सन्ताम् ।"
मादिनविपणा ताबविला पोषानुवषमः।
Page #15
--------------------------------------------------------------------------
________________
अत.एव
"सोमस त्वा धुनेनाभिषिञ्चामि, अमेखेजसा, सूर्यस्य वर्चसा इन्द्रस्येन्द्रियेण, मित्रावरुणयोर्यण, मरुतामोजसा ।” इति (ते. सं.) .
एवमादिमन्त्रैः सोमाद्यधिदैवतानामध्यात्मं द्युम्नादिधर्मरूपेण परिणतावस्थत्वमेव तत्तदप्रयोजकत्व बोध्यते । एत एव च देवप्रयका धर्मास्तदात्मनः खभाव इत्युच्यते तस्य दैविध्यमाहोज्ज्वलदत्तः
'बहिर्हेत्वनपेक्षी तु खभावोऽथ प्रकीर्तितः । निसर्गश्च खभावश्च इत्येव भवति द्विधा ॥१॥ निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते। . .
अजन्यस्तु खतःसिद्धः खरूपो भाव उच्यते ॥२॥ एतत्संस्कारात्मकनिसर्गसिद्ध्यर्थमेवाध्ययनतपश्चर्यायोगाभ्यासादिकर्माण्युपयुज्यन्त इत्य. प्यवधेयम् ॥ उपादानद्रव्याणि स्थायिभावाः । एवमेते त्रयो भावा उक्ताः, ते.च प्राणिनामात्मभूता इभ्यन्ते । तत्रापि आश्रयभावो जीवात्मा, प्रयोजकभावोऽन्तरात्मा, स्थायिभावो भूतात्मा । यस्य सत्तया यस्य सत्ता स तस्यात्मा । स च प्रत्यर्थ त्रेधेति तत्र तत्रोपेक्ष्यम् । अथ येऽनात्मभूता अप्यपृथक्भूता विशेषतो व्यभिचारिणोऽपि सामान्यतो नित्यानुगता बाह्याने व्याकभावा दिग्देशकालसंवित्संख्यापरिमाणसाधाणि । एत एव व्याकभावा इहावच्छेदकशब्देनेष्यन्ते । एतैरवच्छिन्नमेव किंचि' द्वस्तु व्यज्यते । तत्र परिमाणं नामावयवसंनिवेशानुरोधेनं जायमानमणुत्वमहत्वंहखत्वदीर्घत्वादिरूपम् ।. साधम्यं तु समानद्रव्यगुणकर्मकत्वम् । नैतान्यमय पर किंचिदपि खरूपं धत्त इत्यवच्छेदकानामेषां तद्वस्तुखरूपस्थितिनियामकप्राणमात्रारूप्राणां तद्वस्तुच्छन्दस्त्वमिष्यते । अथान्ये व्यभिचारिणः सर्वे धर्माः संचारिभावाः । यथा आद्रत्वोंष्णत्ववेशभूषादयः सांयौगिकार्याः । एतेऽप्यनात्मभूता एव । तेषां सत्त्वासत्त्वयोस्तद्वस्तुखरूपस्य तटस्थत्वात् । तदित्यं प्रत्यर्थ धर्माणां पञ्च प्रकरणानि । तत्र चतुर्थप्रकरणपदार्या अवच्छेदा इति संसिद्धम् ॥
तत्र तावद्दिग्देशकालसंवित्संख्याप्राधान्येन गृहोतास्तेऽवच्छेदा इतरे गुणा वा तद्वस्तुनो व्यक्तिः । एतेषां भेदकानां भेदादेव पृथगात्मत्वोपचारात् । अथ परिमाणप्राधान्येन गृहीतास्ते तद्वस्तुन आकृतिः । एमिरेव भेदकहीतरस्तीदमिदमिति बुद्धौ तदा करणात् । एवं साधर्म्या ...न्येन ग्रहणे ते तद्वस्तुनो जातिः । इतरकालिकेतरघटाकाराकारितान्तःकर वृत्त्या प्रत्युत्पनैतद्धटाकाराकारितान्तःकरणवृत्तेः सामान्येनोदयात्तत्प्रयोजकस्य तद्वस्तुगतसाधोपलक्षितपरिमाणदेश्चैकत्वाभिमानात् । तत्र साधन्य समानप्रसवप्रकारनिबन्धनमेवेह विवक्षितमित्यतस्तत्र जातिशब्दो रूढः । अत एव मृद्रवके गोसाजात्यनिरासः । जातिरखण्डोपाधिरिति तु केषांचिदपदार्थकल्पना. मात्रम् । एतासां व्यक्त्याकृतिजातीनां समवायस्तु पदार्थः । यतु "धर्मविशेषप्रसू.
Page #16
--------------------------------------------------------------------------
________________
माद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवधाभ्या तत्त्वज्ञानान्निःश्रेयसम् ।" इत्योलक्यसूत्रप्रामाण्याइव्ादीनां षण्णां पदार्थत्वमीक्षमाणा नव्य. नैयायिका गुणादावाकृत्याद्यसमन्वयाद व्यक्त्याकृतिजातिसमवायस्य पदार्थत्वे विप्रतिपद्यन्ते तदेतत्सूत्रार्थानभिज्ञानात् । द्रव्यगुणकर्मणां सत्तावतामेव सामान्यविशेषाभ्यां ये ममत्रायास्तेषामेव पदार्थतायास्तेन सूत्रेण विवक्षणात् तदविरोधात् । दृश्यते खेतस्मिमेनार्थं तदुत्तरयावदन्थम्वारम्यम् । अत एव नहि षट् पदार्थाः सन्तीति शास्त्रार्थः । किंतु द्रव्ये गुणकर्माणि द्रव्यगुणकर्माणि वैकत्र समवयन्ति तस्य सत्तासत्त्वभावादिपदप्रतीनम्यार्थभ्य पदार्थत्वं द्रष्टव्यम् । स खलु भावो. यद्यप्येक एव तथापि कर्मगुणादीनां सामान्यविशेषाभ्यां तारतम्यात् तदुपलक्षिताः समवाया भिद्यन्ते । तस्माद्बहवः पदाथा घ.पटादयः सिद्धाः । अस्ति हि घटो वा पटो वान्यो वा द्रव्यगुणकर्मणामेव स स समवायः । तथापि केचिद्गुणा जात्याकृतिरूपाः समाना भवन्ति केचित्पुनव्यक्तिधमा विशिष्यन्ते । अत एवेकजातीया अपि ते तेऽर्थाः परस्परं भिद्यन्ते । तस्माद्रव्यगुणक मंणां समवाय एव प्रकारान्तरविवक्षायां व्यक्तयाकृतिजातीनां समवाय आल्यायते । अत एव “जात्याकृतिव्यक्तयः पदार्थः” इत्युत्तरेणौलूक्यसूत्रेणैकवाक्यता संपद्यर समवायस्तु भिनानामकात्म्येनावस्थानमित्युक्तम् । तन्निरूपितैव च पदे शक्तिरभ्यु यते-इत्यतस्तत्र पदार्थशब्दः । पदनिष्ठशक्तिनिरूपकत्वस्यैव पदार्थत्वेन विवक्षितत्वात्। अथवोपयाच्यमानत्वादर्थः । प्रयोजनम् । यमुद्दिश्य यत्प्रवर्तते स तस्यार्थः । तथा च यदर्थ पदप्रयोगः स पदार्थः । व्यक्त्याकृतिजातिसमवायं प्रत्याययितुं हि पदप्रयोग इति स पदार्थः । तासां च व्यक्तयाकृतिजातीनामुद्देशलक्षणपरीक्षाभिः वरूपं निरूपयितुं पवर्तन्तं पारमर्षसूत्राणि
'व्यक्तयाकृति जातयस्तु पदार्थः । व्यक्तिर्गुणविशेषाश्रयो मूर्तिः । आकृतिर्जातिलिझारख्या । समानप्रसवात्मिका जातिः । शब्दसमूहत्यागपरिग्रहसंख्यावृदयुपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद्व्यक्तिः । आकृतिस्तदपेक्षवान सत्वव्यवग्थान सिद्धेः । व्यत्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृगवके जानिः । इति । नदिन्थं व्यक्त्याकृतिजालाश्रये पदार्थे बहूनां धर्माणां सद्भावेऽपि चं कंचिंदकमेवार्थ मुपादाय न-संवन्धानुवन्धेन गुणिनमर्थ ग्राहयितुं पदानि संकेलान्त । यथा-'मदीयः श्रेतः कृष्णकणों महावस्तुरगः सुलक्षाः । इलात्र मत्संबन्धं श्वेखरूपं कृष्णकर्णवं शब्दमहत्त्वं त्वरागतिं शुभलक्षणसंबन्धं च विप्रकीर्ण तं तमर्थ निमितीकृत्य प्रवृत्तानां
। तेषां शब्दानामाकासावशात् सामानाधिकरण्यं भासते । एवमेमवार्थमुपादय • तयोरपि छन्दइछादकशब्दयोराकासाविशेषात् स्वरूपसंरक्षकत्वस्य स्वरूपतिरोभाद. कवस्य चान्यत्रान्यत्र विषयीकरणात् वैयधिकरण्यं भासते । तदेवमुच्चावचा पदार्थमाद भवतोत्यप्यनुसंधेयम् ॥
Page #17
--------------------------------------------------------------------------
________________
तत्रैवं व्यक्तिभावप्रधानं दिग्देशकालसंविसंख्यारूपमवच्छेदं परिच्छेदसीमामर्यादाभिः विधिनियतिनीतिरीतिव्यवस्थामिति मानापरपर्यायं मानाभिधायिना माशब्देन, आकृ. तिभावप्रधानमगुत्वमहत्त्वह्रखत्वदीर्घ वनियामकसंनिवेशरूपमवच्छेदं प्रतिष्टायतनाशय परिमाणप्रमाणापरपर्यायं प्रमाणाभिधायिना प्रमाशब्देन, जातिभावप्रधानं च समा मद्रव्यगुणकर्मरूपमवच्छेदं साधर्म्यसामान्यसादृश्यसारूप्यतुलितकप्रतिमितिप्रतिमानापरपर्यायं प्रतिमानाभिधायिना प्रतिमाशब्देनोल्लिख्य छन्दस्त्वं विधीयते । मा च्छन्दः प्रमा च्छन्दः, प्रतिमा च्छन्द इति । दृश्यते च'अस्तन्नाद् द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्याः । आसीदद् विश्वा भुवनानि सम्राड् विश्वेत्तानि वरुणस्य व्रतानि ॥ १ ॥' 'गायत्रेण प्रतिमिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।। वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥ २ ॥
(ऋ. २ अ. ३ अ. १८ व.) इत्यादिषु दैशिकसांख्यानिकमर्यादाभिप्रायकत्वं माशब्दस्य, . 'यस्य भूमिः प्रमा अन्तरिक्षमुतोदरम् ।
दिवं यश्चके मूर्धानं तस्मै ज्येष्टाय ब्रह्मणे नमः ॥' (अथर्वमं.) इत्यादिषु प्रतिष्टाभिप्रायकत्वं प्रमाशब्दस्य,
'संवत्सरप्रतिमा वै द्वादश रात्रयः ॥' (ब्राह्मणम् ) .
'द्वादश वै रात्रयः संवत्सरस्य प्रतिमा ॥' (ब्राह्मणम् ) इत्यादिषु तुलितकाभिप्रायकत्वं प्रतिमाशब्दस्य ॥ तथा च मा-प्रमा-प्रतिमाशब्दैरुल्लिखितस्य त्रिविधस्याप्यवच्छेदस्य वस्तुखरूपसंवरकत्वेनाभिप्रेतस्य छन्दस्त्वं वचनतः मिदं भवति । ननु प्रमाप्रतिमयोरपि छन्दस्त्वेऽभ्युपगम्यमाने
'कासीत् प्रमा प्रतिमा किं निदानमाज्यं किमासीत् परिधिः क आसीन । छन्दः किमासीत् प्रउगं किमुक्थं यद्देवा देवमयजन्त विशे॥'
(ऋ. ८ अ. ७ अ. १८ व. ) इति मन्त्रे प्रमाप्रतिमयोश्छन्दःपार्थश्येनोपादानं विरुध्यत इति चेत्तन्न ।
"तस्माद् यशात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ आदिल्या विश्व मरुतश्च विश्वे देवाश्च विश्व का चि बिश्व ।
इन्दो आंग्नरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः मदा न ।' इस्येवमादिषु विशेषोपादामे सामाम्यशणस्य विशेषतापरप्रामापि मामा तात्पर्य कायम पारिताध्यात् ।'
Page #18
--------------------------------------------------------------------------
________________
नकत्वेन वा छन्दस्त्वमिष्यतेः अपि तु म्वरूपसंवरकन्वेनेति पदार्थनावच्छेदकमेदादपोनरुत्यम |
ननु ‘मा च्छन्दः, प्रमा च्छन्दः, प्रतिमा छन्दः', 'इयं वै मा, अन्तरिक्षं प्रमा, असो प्रतिमा, इमानेव लोकानुपधत्ते' इत्यग्निचितिमन्धश्रवणालोकत्रयाभिप्रायतया परिभाषितैर्माप्रमाप्रतिमाशब्दानाद्यवच्छेदग्रहणमयुक्तमिति चन्न । चैत्रमैत्री नृपतेर्हस्तावितिवत्तेषां गोणशब्दत्वात् । अन्यथा---'अथ जुहूम् , अथोपभृतम् , अथ ध्रुवाम् । असौ वै जुहूः, अन्तरिक्षमपभ्रत्, पृथिवी ध्रुवा। इमे वै लोकाः सुचः । वृष्टिः संमार्जनानि । वृष्टिवा दमोलोकाननुपूर्व कल्पयति । तं ततः क्लुप्ताः समेधन्ते ।' (ते. ब्रा. ३ का. ३ प्र. १ अ.) इत्यादिभिरुपचारविशेषः जुगादयोऽपि खार्थादपभ्रश्येरन् ॥ एवम्
"मा छन्दः, तत्पृथिवी, अग्निदेवता ॥१॥ प्रमा छन्दः, तदन्तरिक्षम् , वातो देवता ॥ २ ॥ प्रतिमा छन्दः, तद् द्यौः, सूर्यो देवता ॥ ३ ॥ अस्रीवि छन्दः, तद्दिशः, सोमो देवता ॥ ४॥ . विराट् छन्दः, तद्वाक्, वरुणो देवता ॥५॥ गायत्री छन्दः, तदजा, बृहस्पतिर्देवता ॥ ६ ॥ त्रिष्टुप् छन्दः, तद्धिरण्यम् , इन्द्रो देवता ॥ ७ ॥ जगती छन्दः, तद्गोंः, प्रजापतिर्देवता ॥८॥ अनुष्टुप् छन्दः, तद्वायुः, मित्रो देवता ॥९॥ उष्णिहा छन्दः, तचक्षुः, पूषा देवता ॥ १० ॥ पश्छिन्दः, तत्कृषिः, पर्जन्यो देवता ॥ ११ ॥
बृहती छन्दः, तदश्वः, परमेष्ठी देवता ॥ १२॥" इलापस्तम्बश्रौत ( १६ । २८।१) सूत्रोक्ते प्रकरणविशेषे माप्रमादिवद् विराड्गायत्र्यादीनामपि वागजाद्यभिप्रायतया प्रयोगात् समानन्यायात् प्रकृतार्थपरत्वं व्याहन्येत । अत एव “सावित्ररभ्रिमादत्ते प्रसूत्यै। चतुर्भिरादत्ते, चत्वारि वै छन्दांसि, छन्दोभिरेवादत्ते । अथो ब्रह्म वै छन्दांसि । ब्रह्मणैवादत्ते । इयं वै गायत्री। अन्तरिक्षं त्रिष्टुप् , द्यौर्जगती, दिशोऽनुष्टुप् । सवितप्रसूतो वा एनंदभ्यो लोकेभ्यश्छन्दोभिर्दिग्भ्यश्चानिं संभरति ॥” इत्यमिचितिप्रकरणाम्नानाद गायत्रीत्रिष्टुब्जगत्यनुटुभां लोकदिक्परतया प्रतिपादितानामपि नैकान्ततः म्बार्थापलापः प्रसज्यते। अत एव च "इयं वै मा-अन्तरिक्षं प्रमा-अमी प्रतिमा-इमानेव लोकानुपधत्ते।"
Page #19
--------------------------------------------------------------------------
________________
इत्युक्त्वा , "अथो देवच्छन्दसानि वा एतानि, देवच्छन्दसान्येवोपधत्ते। द्वादश द्वादशा- . मित उपदधाति । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती, बृहती खलु वै छन्दसां . खाराज्यमानशे।" इत्यादिना लोकानां देवच्छन्दस्त्वं बृहतीच्छन्दस्वं चोपपादितम् । षट्त्रिंशदक्षराः वच्छिन्नत्वस्यैव बृहतीपदार्थत्वाद् वाग्वृहतीवदेषां लोकानामपि तत्तदनीन्द्रादिदेवावच्छेदकानां तल्लक्षणलक्षितत्वेन तथा तथा व्यवहतु मुशकत्वात् । तथा चेत्थं लोकानां प्रतिपन्ने छन्दस्वे छन्दोऽनुगतशब्दास्तत्रोपचर्यन्ते। तत्राप्यनुप्रजननसंबन्धात् , प्रक्रमसामान्याद्, अर्थयोगाच्च लोकत्रये व छेदत्रयशब्दसंबन्धः । तथा हि
"प्रजापतिरकामयत-प्रजायेयेति। स एतं दशहोतारमपश्यत् । तेन दशधात्मानं विधाय दशहोत्रातप्यत । तस्य चित्तिः जुगासीत् , चित्तमाज्यम् । तस्यैतावलेव वागासीत् । एतावान् यज्ञक्रतुः । स चतु)तारमसृजत । सोऽनन्दत्-असृक्षि वा इममिति । तस्य सोमो हविरासीत् । स चतुर्होत्रातप्यत। सोऽताम्यत् । स भूरिति व्याहरन् । स भूमिमसृजत-अग्निहोत्रं दर्शपूर्णमासौ यजूंषि ॥ १॥
स द्वितीयमत यत । सोऽताम्यत् । स भुरिति व्याहरत् । सोऽन्तरिक्षमसृजत । चातुर्मास्यानि सामानि। ( २ ) स तृतीयमतप्यत । सोऽताम्यत् । स सुवरिति व्याहरत् । स दिवमसृजत। अग्निष्टोममुक्थमतिरात्रमृचः । (३) एता वै व्याहृतय इमे लोकाः । इमान खलु वे लोकाननु प्रजाः पशवश्छन्दांसि प्राजायन्त ॥ .
इति तैत्तिरीयारण्यकश्रवणातू प्रथमे तपसि भूलोकमनु छन्दसः प्रथमस्य मानात्मनः, द्वितीये तपसि भुवलोकमनु छन्दसो द्वितीयस्य प्रमाणात्मनः, तृतीये तपसि खर्लोकमनु छन्दसस्तृतीयस्य प्रतिमानात्मनः प्रतिपत्तिरित्यनुप्रजननसंवन्धः ॥ अतश्च यथा लोकेष्वयं प्रथमोऽन्तरिक्षं मध्यमोऽसावुत्तमस्तथावच्छेदेषु मानं प्रथमः,प्रमाणं मध्यमः,प्रतिमानमुत्ता इति प्रक्रमसामान्यम् । अथ दिग्देशकालसंख्यावच्छेदानां पृथिव्यायत्ततया प्रथमोपस्थिततया च तत्र भाशब्दे प्रवृत्ते-'अयं वै लोको रथन्तरमसौ लोको बृहत् । अस्य वै लोक. स्यासी लोकोऽनुरूपोऽमुष्य लोकोऽनुरूपः ।' इत्येतरेयोक्तन्यायेनैतल्लोकानुरूपेऽमुष्मिन् लोके प्रतिमाशब्दो लब्धावसर इति तत्पारिशेष्यादन्तरिक्षे प्रमाशब्दोऽवतिष्ठते । उभयोरेवानयाद्यावापृथिव्योरन्तरिक्षे प्रतिष्ठितत्वात्तत्र प्रमाशब्दसाद्गुण्याच्च । तदित्यं गोण्या वृत्त्या लोकपराणामप्येषां ना-प्रमा-प्रतिमाशब्दानामवच्छेदविशेषार्थत्वं न विहन्यत इति सिद्धम्॥
तदित्थं मा-ग्रमा-प्रतिमात्मकभेदत्रयभिन्नः प्राणावच्छेदोऽवच्छिन्नप्राण एव वा रन्द इति लभ्यते । तत्रास्य प्राणस्यायमवच्छेदो यैरवयवभूतैरन्यान्यः प्राणः प्रसन्यते
Page #20
--------------------------------------------------------------------------
________________
ते प्राणश्छन्दःपरिभाषायामक्षरसदनात्यायन्ते तेषां चारपाचन प्राविखिको 4च्छेदो मात्राशब्देन । कयाचिन्मात्रया नियतैरनियतैर्वा तैरतारेरच्छेखिलौ तदवच्छेदकाक्षरसंख्यामेदाच्छन्दांसि भिद्यन्ते । यथाधक्षरा गायत्री, एकादशाक्षरा त्रिएप, द्वादशाक्षरा जगती चेत्यादीनि । तत्रैतान्यक्षराणि वाचिकच्छन्दसि वाचिका एव प्राणा भवन्ति । आर्थिके तु छन्दस्यार्थिकाः प्राणाः । प्रसिद्धानि खल वाचिकान्यक्षराणि, आर्थिकान्युदाहरामः-तथा हि शतपथश्रुतावमिरविरूपाया अस्याः पृथिव्याः पृथिवीयाणरू. पस्यामेश्च पृथग् पृथग् गायत्रीत्वमुपपादयितुमित्थमानायते-(प्र. ११२३९)
"प्रजापतिर्वा इदमग्र आसीदेक एव । सोऽकामयत-बहुसां प्रजायेयेति । सोऽश्रान्यत् । स तपोऽतप्यत । तस्माच्छ्रान्तात् तेपानादापोऽसूज्यन्त ॥१॥ तस्मात्पुरुषातप्रादापो जायन्ते । आपोऽब्रुवन्—क वयं भवामेति । तप्यष्यमित्यब्रवीत् । ता अतप्यत। ताः फेनमसृजन्त ॥ २॥ तस्मादपां तप्तानां फेनो जायते। फेनोऽब्रवीत्-काई भवानीति । तप्यखेत्यब्रवीत् । सोऽतप्यत । स मृदमसृजत ॥३॥ एतदै फेनतप्यतेयदप्वावेष्टमानः प्लवते । स यदोपहन्यते मृदेव भवति । मृदब्रवीत् काहं-भवानीति । तप्यखेत्यब्रवीत् । सातप्यत । सा सिकता असृजत ॥४॥ एतद्वै मृतप्यतेयदेनां विकृषन्ति तस्माद्यद्यपि सुमान विकृषन्ति सैकतमिवैव भवति । एतावषु तद् यत् काहं भवानि क्वाहं भवानीति । ) सिकताभ्यः शर्करामसृजत ॥ ५॥ तस्मात् सिकताः शर्करैनान्ततो भवति । शकराया अश्मानम् ॥६॥ तस्माच्छकराश्मैवान्ततो भवति। अश्मनोऽयः ॥ ७ ॥ तस्मादश्मनोऽयो धमन्ति । अयसो हिरण्यम् ॥ ८ ॥ तस्मादयो बहु ध्मातं हिरण्यसंकाशमिवैव भवति ॥ ९॥ तद् यदसूज्यत । अक्षरत् तत् । यदक्षरत् तस्मादक्षरम् । यदष्टोकृत्वोऽक्षरत् । सेवाष्टाक्षरा गायत्र्यभवत् । अभूद्वा इयं प्रतिष्ठेति । तद्भमिरभवत् । तामप्रथयत् । सा पृथिव्यभवत् । तस्यामस्यां प्रतिष्ठायां भूतानि च भूतानां च पतिः संवत्सरायादीक्षन्त । भूतानां पतिर्गृहपतिरासीदुषाः पत्नी । तद्यानि तानि भूतानि, ऋतवते॥१०॥अथ यः स भूतानां पतिः संवत्सरः सः । अथ या सोषाः पत्नी, औषसी सा । तानीमानि भूतानि स भूतानां च पतिः संवत्सरः उषसि रेतोऽसिञ्चन् । स संवत्सरे कुमारोऽजायत ।। ११ ॥ सोऽरोदीत् । नं प्रजापतिरब्रवीत् । कुमार, किं रोदिषि, यच्छमात्तपसोऽधिजातोऽसीति ॥ १२ ॥ सोऽब्रवीत्-अनपहतपाप्मा वा अस्मि-अविहितनामा, नाम मे धेहीति । तस्मात् पुत्रस्य जातस्य नाम कुर्यात्. । पाप्मानमेवास्य तदपहन्ति । अपि द्वितीयम् , अपि तृतीयम् । अभिपूर्वमेवास्य तत् पाप्मानमपहन्ति ॥ १३ ॥ तमब्रवीत्-रुद्रोऽसीति । तद्यदस्य तन्नामाकरोत्-अमिखदूपमभव । अमिः रुद्रः । यदरोदीत्-तस्माद्रुद्रः ॥ १४ ॥ सोऽब्रवीत्-ज्यायान् वा अतोऽस्मि धेलेव मे नामेति । तमब्रवीत्-सर्वोऽसीति । तद्यदस्य तबामाकरोत् । आपसदूपमभवत् । आपो वै
Page #21
--------------------------------------------------------------------------
________________
सर्वः । अब्यो हीदं. सर्व आयदे ।। ३५, मोऽब्रवीत् --ज्यायान् वा अतोऽस्मि बेहोव मे नामेति । तमब्रवीन्-शुपतिरसीति । नवदस तत्रामारोत् । ओषधयखपमभवन् । ओषधयो वै पशुपतिः । तम्मायदा पशद ओषधीलभन्तेऽथ पतीयन्ति ॥ १६ ॥ सोऽब्रवीत्-ज्याथान् वा अतोऽस्मि धेह्येव में नामेति । नमब्रवीत--- उग्रोऽसीति । तबदस तमामाकरोत् । वायुलपमभवत् । वायुवा उग्रः । तस्मायदा बलबद्वात्युमो वातीत्साहुः ॥ १७ ॥ सोऽतीत-ज्यायान् वा अतोऽस्मि घेखेव में नामेति । तमब्रवीत् ---अशनिरसीति । तथदस्य रनामाकरोत्---विद्युत्तद्रूपमभवत् । विद्युद्वा अशनिवार्य विद्युद्धन्ति, अशनिरवधीदिल्याहुः ॥ १०॥ सोऽब्रवीत्ज्यायान् वा अतोऽस्मि धेह्येव मे नामेति । तमब्रवीत् --भवोऽसीति । तद्यदस्य तन्नामाकरोत् पर्जन्यस्तद्रूपमभवत् । पर्जन्यो वै भवः । पर्जन्याद्धीदं सर्व भवति ॥१९॥ सोऽब्रवीत्-ज्यायान्वा अतोऽस्मि धेखेव मे नामेति । तमब्रवीत्-महान् देवोऽसीति । तद्यदस्य तमामाकरोत् चन्द्रमास्तद्रूपमभवत् । प्रजापति चन्द्रमाः, प्रजापति महान्देवः ॥ २०॥ सोऽब्रवीत्-ज्यायान् वा अतोऽस्मि धेह्येव मे नामेति । तमब्रवीत्-ईशानोऽसीति । तद्यदस्य तन्नामाकरोत् आदित्यस्तद्रूपमभवत् । आदित्यो बा. ईशानः । आदित्यो ह्यस्य सर्वस्येष्टे ॥ २१॥ सोऽब्रवीत् एतावान् वा अम्मि मामेतः परो नाम धा इति । तान्येतान्यष्टावमिरूपाणि । कुमारो नवमः । सैवानेस्त्रिवृत्ता । यद्ववाष्टावामरूपाणि । अष्टाक्षरा गायत्री तस्मादाहुर्गायत्रोऽग्निांति । सोऽयं कुमारो रूपाण्यनुप्राविशनवा अमि कुमारमिव पश्यन्त्येतान्येवास्य रूपाणि पश्यन्त्येतानि हि.रूपाण्यनुप्राविशत् ॥ २२ ॥" ' इत्येतावता महता प्रबन्धेनामीभिरफेनमृसिकताशर्कराश्मायोहिरण्यरूपैरष्टाभिरक्षरैः परिच्छेदादमुष्याः पृथिव्या. भूतगायत्रीत्वमञ्जसोपपादितम् । एवं पृथ्वीजलतेजोवावा. काशसूर्यचन्द्रयजमानरूपैरष्टाभिरखरैः परिच्छेदादमुष्याने रुद्रकुमारस्य भूतगायत्रीत्वमञ्जसैवोपपादितम् । एवमेवैतच्छ्रुतितात्पर्यानुसारिभिरन्यत्राप्यार्थिकप्राणानामक्षरत्वमभ्युपगम्य ततः परिच्छेदादन्यान्या गायत्र्यः प्रतिपाद्यन्ते । यथा हि महाभारते भीष्मपर्वणि
'सिंहा व्याघ्रा वराहाश्च महिषा वारपाखथा । ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ॥ गौरजाविमनुष्याच अवाश्वतरगर्दभाः। एते प्राम्याः समाख्याताः पशवः सप्त साधुभिः ॥ एते वै पशवो राजन् प्राम्यारण्याश्चतुर्दश । वेदोकाः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥ उद्भिजाः स्थावराः प्रोकारतेषां पचैव जातयः । · वृक्षगुल्मलतावन्यस्त्वक्सारास्तृणजातयः ।..
Page #22
--------------------------------------------------------------------------
________________
तेषां विंशतिरेकोना महाभूतेषु पञ्चसु । चतुर्विशतिरुद्दिष्टा गायत्री लोकसमता ॥ य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् ।
तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति ॥' इत्यादिना प्रबन्धेन पञ्चभिरचेतनजातीयैः, पञ्चमिवान्तवेतन्यजातीयः सावर संज्ञैः, तथा चतुर्दशभिश्चेतनजातीयैः प्राणिभिरवच्छेदाचतुर्विधलक्षरा कोकगायत्री समाख्याता ॥
एवमेवान्यत्रान्यत्र सर्वत्रापि छन्दोव्यवहारः श्रौतः सातों वा सोऽपि पापिकाक्षरानुरूप्येणार्थिकाक्षरावच्छेदान्मा-प्रमा-प्रतिमात्मकमेदत्रयभिषः समर्थनीयः । तत्र च वाचिकाक्षरसंख्यामानां लक्षणत्वम् , आर्थिकाक्षरसंख्यानानां च लक्ष्यात सर्वत्र सानेयम् । एतेन सर्व एवात्रत्यप्रश्नप्रन्योता वैदिकनिदर्शनास्थानान्दोबलहारा या ख्याताः । विषुवाहोरात्रवृत्तस्य बृहतीच्छन्दस्त्वम् , ततो दक्षिणतः कमेन नितानां त्रयाणामहोरात्रवृत्तानामनुष्टुबुष्णिग्गायत्रीत्वम् , विषुवादुत्तरतच क्रमेव प्रयाणामहोरात्रवृत्तानां पतित्रिष्टुब्जगतीत्वं च पूर्वोकप्रकारेणैवाभिप्रेस समानामेपर मंज्ञानां सूर्याश्वत्वमाख्यायते । 'प्रजापतेरक्ष्यश्वयत् । तदश्वोऽभवत्' इति बुला पुर्व रथसमाविष्टानां चक्रस्थानां तेषामहोरात्रवृत्तानामेव सूर्याश्वत्वात् । तदेतत्सर्व वेदसमीक्षायां विस्तरतः समाख्याय स्पष्टीकृतमिति ततोऽवलोक्यम् ॥ इह तु मा-प्रमा-प्रतिमात्मकमेदत्रयभिन्नः प्राणावच्छेदोऽवच्छिन्नप्राणोऽपि वा छन्द इत्येतत् तावत् सर्वच्छन्दोरहस्यं सिद्धान्ततो व्याख्यातमिति दिक् ॥ - नन्वेंवमप्येतदपर्याप्त छन्दोलक्षणमाख्यायते- ...
. 'वासो अग्ने विश्वरूपं संव्ययख विभावसो ॥' इति, 'छन्दांसि वा अग्नेर्वासः । छन्दांस्येषवस्ते । छन्दोभिरेवैनं परिददाति'।
इति मैत्रायणीयश्रुतावण्याच्छादनत्वेनाभिप्रेतस्यार्थस्य, (१) .. ' 'छन्दांसि वै संवेश उपवेशः'
इति तैत्तिरीयश्रुतौ संप्राप्यावस्थानस्य, तत्रैवासनस्य चार्थस्य, (२) 'शिल्पानि शंसन्ति देवशिल्पानि। एतेषां वै शिल्पानामनुकृतीह शिल्पमधिगम्यते। हस्ती कंसो वासो हिरण्यमश्वतरी रथः शिल्पम् । यदेव शिल्पानी३, आत्मसंस्कृतिर्वाव शिल्पानि-छन्दोमयं वा । एतैर्यजमान आत्मानं संस्कुरुते ॥' इत्यैतरेयश्रुतो शिल्पभूतस्यार्थस्य च (३) मानाद्यवच्छेदविलक्षणस्यापि छन्दस्त्वेन प्रतिज्ञानात् । इति चेत् ।' अत्रोच्यते-दैवतकाण्डे निरुक्ते भगवता यास्केन भत्यिसाहचर्यनिर्वचनावसरे-'यच्च . किंचिद्दार्टिविषयिकं तदनेः कर्म' इत्येवं प्रतिज्ञानानेन दार्टिविषयिकाणां स्थानावरोधकानां सर्वेषामेवानाममिप्रधानत्वप्रतिबोधनात् तत्खरूपावच्छेदकानां दिगदेशकालसं. ख्यानानामेवानात्मधर्माणां छन्दस्त्वेनाभिप्रेतानामाच्छादकलासाधने मैत्रायणीयधुदेखा.
Page #23
--------------------------------------------------------------------------
________________
: पर्यमुपलभ्यते ॥१॥ संवेशोपवेशयोरप्यवयवसनिवेशरूपतया तत्तिरीयश्रुतेरपि . रमाणावच्छेदतात्पर्यक वर्गवासीयते ॥ २॥
अथ शिल्पं द्वैधा-अपूर्वकौशलकरणम् , प्रतिरूपकरणं च । यत्र प्रकृतिदृष्टस्यार्थस्य भूयसा वरूप्यमेव संसाधयिनुमिप्यते तदाद्यम् । यत्र तु प्रकृतिदृष्टस्यार्थस्य भूरासानुरूयमेव संसाधयितुमिप्यते तद्वितीयम् ॥ तत्र
'येभिः शिल्पैः पप्रथानामहट् येभिमन्यपिंशत् प्रजापतिः। येभिर्वाचं विश्वरूपां समव्यगत् तेनेममग्न इह वर्चसा समधि ॥ येभिरादित्यस्तपति प्रकेनुभिः सूर्यो ददृशे चित्रभानुः । थेभिर्वाचं पुष्कलेभिरव्ययत् तेनेममम इह वर्चसा समधि ॥ पत्ते शिल्पं कश्यपं रोचनावद् इन्द्रियावत् पुष्कलं चित्रभानुः ।
यस्मिन् सूर्या अर्पिताः सप्त साकं तस्मिन् राजानमधिविधयेमम् ॥' शत मत्रवर्णकसिद्धमाद्यप्रकारं शिल्पं देशिकावन्छेदरूपं वा स्यात्परिमाणावच्छेदरूपं वा: गाभयोरेवान्तर्भावः । तु पद प्रतिरूपं न्टिलपम्' (३।२।१५) इति शतपधश्रुतिबोधितमनुकरणला द्वितीयं शिल्प तत्पुनः प्रतिमानावच्छेदान्नातिरिच्यत इति सिद्ध माप्रमाप्रतिमातिरिक्तस्यार्थस्य छन्दस्त्वं नास्तीति ॥
नन्वेवमपि परिच्छेदप्रतिष्टातुलितकातिरिक्तम्यार्थस्य · सर्वथा छन्दस्त्वं नास्तीत्यनवालतम् ॥-छन्दोविशेषाणां गायत्र्यादीनामेवमर्थव्यतिरेकेणैवाद्यापि भूयसोपचारदर्शनात्
(१) तथा हि__“स वा एति च प्रेति चान्वाह । गायत्रीमेवैतदर्वाची च पराची च युनक्ति। परांच्येह देवेभ्यो यज्ञं वहति अर्वाची मनुष्यानवति । तस्माद्वा एति च प्रेति चान्वाह ॥१॥ यदेवेति च प्रेति चान्वाह । प्रेति वै प्राणः, एत्युदानः। प्राणोदानावेवैतदधाति । तस्माद्वा एति च प्रेति चान्वाह ॥ २॥ यद्ववेति च प्रेति चान्वाह। प्रेति वै रेतः सिच्यते, एति प्रजायते। प्रेति पशवो वितिष्ठन्ते, एति समावर्तन्ते। सर्व वा इदमेति च प्रेति च । तस्माद्वा एति च प्रेति चान्वाह ॥ सोऽन्वाह-'प्रयो बाजा अभिद्यव' इति तमु प्रेति भवति । 'अम आयाहि वीतये' इति, तद्वेति भवति ॥".
इलि शतपयधुत्या एतिप्रेतिक्रियोपलक्षितस्यार्थस्य गायत्रीत्वमाख्यायते ॥१॥ (१) एवमेव'गायत्र्या ग्रामणं निरवर्तयत् , निभा राजन्यम् , जगत्या वश्यम्, न केनविच्छदसा ई-निरवर्तयत्' इति, 'गायत्रो ये मामलामो राजन्यः । जागतो वे वैश्यः ॥' इति, 'लो देवता मात्रयो भवति, ग्रामवन्दसा, पदमचोमेन, सोमो राज्येन
Page #24
--------------------------------------------------------------------------
________________
१९
एवमादिभिरत रेयादिश्रुतिभिश्च संस्कारस्य छन्दस्त्वं सुप्रतिपद्यते ।।
,
“प्रकृतिविशिष्टं चातुर्वर्ण्यं संस्कारविशेषाच्च 'ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शुद्रो अजायत ।' इति निगमो भवति । 'गायत्र्या छन्दसा ब्राह्मणमसृजत्, त्रिष्टुभा राजन्गम् जगत्या वैश्यम्, न केनचिच्छन्दस शूद्रम् ॥' इत्युसंस्कार्यो 'भवति । त्रिष्वेव निवासः स्यात्सर्वेषाम्” इति वसिष्ठस्मरणें वाक्यशेषाद् ब्राह्मणादिविषयाणां संस्कारविशेषाणामेव गायत्र्यादित्वेनावधारणीयत्वात् ॥ ‘न शूद्रे पातकं किंचिन्न च संस्कारमर्हति' इति मनुस्मरणे छन्दःप्रातिनिध्येन संस्कारशब्दप्रयोगाच्च ॥ न च
'शूद्रोऽप्येवंविधः कार्यो विमा मन्त्रेण संस्कृतः । न केनचित्समसृजच्छन्दसा तं प्रजापतिः ॥'
इति मनुयमादिस्मरणे छन्दः शब्दस्य मन्त्रपरतया व्याख्यानात्'अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः ।
अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥'
`
इति मरीचिवचने छन्दःप्रातिनिध्येन मन्त्रशब्दप्रयोगाच्च संस्कारपरत्वं दुर्वचंमिति भ्रमितव्यम् ॥ संस्कारगुणभूतस्य मन्त्रस्य ब्राह्मणत्वादिप्रयोजकत्वप्रतिपत्त्यपेक्षया तत्तन्मन्त्रोपतिसंस्कारस्यैव तदौचित्यात् ॥ मनुवचने हि पूर्वार्धे शूद्रत्वस्योद्देश्यतावच्छेदकतयोनरावें पुनर्विधेयतावच्छेदकतया समानप्रतिपत्त्यभावेन तत्र छन्दः शब्दस्य मन्त्रपरत्वे नानाभावाश्च । मरीचिवचनेऽप्यमन्त्रस्य तस्य मन्त्रोपलक्षित्संस्कारायोग्यस्येत्येवार्थे युक्तियुक्तः शक्यते प्रतिपत्तुम् । अत एव
'चित्रकर्म यथानेकै रागैरुन्मील्यते शनैः । ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैर्विधिपूर्वकैः ॥'
इत्येवमङ्गिरसा तत्तन्मन्त्रोपलक्षितसंस्कारस्यैव ब्राह्मण्यप्रयोजकत्वं स्मर्यते । तस्मात्सिद्धं छन्दः शब्दस्य संस्कारपरत्वम् ॥ २॥
(३) एवमेव
“तेजो वै ब्रह्मवर्चसं गायत्री । ब्रह्म गायत्री । ओजो वा इन्द्रियं वीर्य त्रिष्टुप् । त्रिष्टुप् । जागताः पशवः । इषमूर्ज रयिः पुष्टिश्च ॥” इति भूयसा तेजःप्रभृतिषु तत्तदर्थविशेषेषु गायत्र्याद्युपचारेण द्रविणं छन्द इष्यते ॥ ३॥
तदित्थंमागत्यप्रतिगच्छदर्थानां संस्काराणां द्रविणानां चानन्तर्भावादपर्याप्तमेतच्छन्दोलक्षणं मन्यामहे । इति चेत् ।
उच्यते—आगत्य प्रतिगच्छदर्थानां गायत्रीत्वं तावद्वेधा प्रतिपद्यते – देवतासाहचर्यमक्त्या च देवताहर्भक्त्या च । तदेतद्विज्ञानसौकर्याय यास्कनिरुकं देवतानां भणिसाहचर्य
तावद्वयाख्यास्यामः ---
Page #25
--------------------------------------------------------------------------
________________
२०
वित्र एवैता देवता भवन्ति पृथिवीस्थानोऽयममिः, अन्तरिक्षस्थानोऽयमिन्द्रः, घुस्यानोऽयमादित्सव । अमीन्द्रादित्या अग्निवायुसूर्या इत्यनान्तरम् ।
नव नव चैतासां प्रत्येक विभकयः-लोकः, सवनम् , ऋतुः, छन्दः, स्तोमः, साम, समनुगता देवाः, संस्खविका देवाः, कर्म चेति भेदात् । तत्र तावदनिमकीनि
१ अयं लोकः, २ प्रातःसवनम् , ३ वसन्तऋतुः, ४ गायत्री छन्दः, ५ त्रिवृत् खोमः, ६ रचन्तरं साम, ७ प्रथमे स्थाने समानाता देवगणाः, प्रथमस्थानीयाः त्रियश्च, ८ इन्द्रः, सोमः, वरुणः, पर्जन्यः, ऋतव इत्येते संस्तविका देवाः, हविरप्यामावैष्णवमामापोष्णं च ॥ ९ अथ यच्च किंचिद्दाष्टिंविषयिकं तत्सर्वममेः कर्म हविषां वहनं च देवतानामावाहनं च ॥
अवेन्द्रमकीनि
१ अन्तरिक्षलोकः, २ माध्यंदिनसवनम् , ३ ग्रीष्मऋतुः, ४ त्रिष्टुप् छन्दः, ५ पञ्चदशः स्तोमः, ६ वृहत् साम, ७ मध्यमे स्थाने समानाता देवगणाः, मध्यमस्थानीयाः त्रियश्च, ८ अग्निः, सोमः, वरुणः, पूषा, बृहस्पतिः, ब्रह्मणस्पतिः, पर्वतः, कुत्सः, विष्णुः, वायुः इलेते संस्खविका देवाः । मित्रो वरुणेन संस्तूयते, पूष्णा रुद्रेण च सोमः, अमिना च पूषा, वावेन च पर्जन्यः संस्तूयते ॥ ९ अथ या च का च बलकृतिः सर्व तदिन्द्रस्य कर्म, रसानुप्रदानं च वृत्रवधश्च ॥
अथादित्यमचीनि- . १ असौ लोकः, २ तृतीयसवनम् , ३ वर्षाऋतुः, ४ जगती च्छन्दः, ५ सप्तदश खोमः, ६ वैरूपं साम, ७ उत्तमे स्थाने समानाता देवगणाः, उत्तमस्थानीयाः स्त्रियश्च ८ चन्द्रमसा वायुना संवत्सरेणेति संस्तवः ॥ ९ अथ यच्च किंचित् प्रवह्नितं तत्सर्वमादिसस्य कर्म, रसादानं रश्मिभिश्च रसाधारणम् ॥
भकिशेषः
एतेष्वेव स्थानव्यूहेषु ऋतुच्छन्दः खोमपृष्ठस्य भक्तिशेषमनुकल्पयीत। शरदऋतुः, मनुष्टुप्छन्दः, एकविंशः खोमः, वैराजं साम इति पृथिव्यायतनानि । हेमन्तऋतुः, पङ्कुिश्छन्दः, त्रिभवः स्वोमः, शाक्वरं साम इत्यन्तरिक्षायतनानि । शिशिरऋतुः, अतिच्छन्दाश्छन्दः, त्रयविंशः खोमः, रैवतं साम इति द्युभक्तीनि ॥
इतीत्यंभूतया देवतासाहचर्यभक्त्या यावतामेव दाष्टिंविषयिकाणामर्थानां देवागमनप्रतिगमनानां च कर्मणं गायत्रीच्छन्दोवदमिभक्तित्वेनाभ्युपपत्ता सिद्धमेवागत्यप्रतिबच्छदांनां गायत्रीत्वेन गायत्रीत्वम् , ब्रह्मणो वाचो गायत्रत्वेन गायत्रीत्ववत् । अर्थ देवतानां मक्या दशाहप्रतिपत्तिमैतरेयसमानातां व्याख्यास्यामः
बबित प्रथममहर्वहति । विकृत्वोमः, स्थन्तरं साम, गायत्रीच्छन्दः । एति च प्रेति च
Page #26
--------------------------------------------------------------------------
________________
युक्तवत्, रथवत्, आशुमत् पिबचन, प्रथमपदनिका देवता, अयं लोकोऽयुद गथन्तरम्, गायत्रम् करिष्यत् । एतानि प्रथमस्याहां राणि ॥
,
-
इन्द्रः २
द्वितीयमहर्वहति । पञ्चदश: स्तोमः, वृहत्साम, त्रिष्टुप्छन्दः । नेति न प्रीत, स्थितम्, ऊर्ध्ववत्, प्रतिवत्, अन्तर्वत्, वृषण्वत्, वृधन्वत्, मध्यमपदनिरुक्ता देवना; अन्तरिक्षमभ्युदितम्, बार्हतम्, त्रैष्टुभम् कुर्वन् । एतानि द्वितीयस्याहों रूपाणि ॥
विश्वदेवाः ३
2
तृतीयमहर्वहन्ति । सप्तदशः स्तोमः, वैरूपं साम, जगतीच्छन्दः । समानोदर्कम, अश्ववत्, अन्तर्वत्, पुनरावृत्तम्, पुनर्निवृत्तम्, रथवत् पर्यस्तवत् त्रिवृत्, अन्नरूपम्, उत्तमपदनिरुक्ता देवता, असौ लोकोऽभ्युदितः, वैरूपम्, जागतम्, कृतम ! एतानि तृतीयस्या हो रूपाणि ॥
अध्यासवत्,
जागतम्,
बार्हतम्,
पाङ्कम्
वामम्
हविष्मत्
वपुष्मत्
•
चाकू ४
चतुर्थमहर्वहति । एकविंशः स्तोमः, वैराजं साम, अनुष्टुप्छन्दः । एति च प्रेति च । युक्तवत्, रथवत्, आशुमत्, पिबवत्, प्रथमपदनिरुक्ता देवता, अयं लोकोऽभ्युदितः, जातवत्, धनवत्, शुक्रवत् वाचोरूपम्, वैमदम्, विरिफितम्, बिच्छन्द्राः, ऊनानि - रिक्तम्, वैराजम्, आनुष्टुभम् करिष्यत् । एतानि चतुर्थस्याह्नो रूपाणि ॥
गोः ५.
पञ्चममहर्वहति । त्रिणवः स्तोमः, शाक्करं साम, पश्छिन्दः । नेति न प्रेति, यत् स्थितम्, ऊर्ध्ववत्, प्रतिवत्, अन्तर्वत्, वृषण्वत्, वृधन्वत्, मध्यमपदनिरुका देवता, अन्तरिक्षमभ्युदितम्, दुग्धवत्, ऊधवंत्, धेनुमत् पृश्निमत् मद्वत्, पशुरूपाम् ॥
( विक्षुद्रा इव हि पशवः )
-जागता हि पशवः ) ( बार्हता हि पशवः )
(पाला हि पशवः )
( वामं हि पशवः )
( हविर्हि पशवः )
( वपुर्हि पशवः )
शाक्करम्, पाङ्कम्, कुर्वत् । एतानि पञ्चमस्या हो रूपाणि ॥
द्यौः ६
षष्टमहर्वहति । त्रयस्त्रिंशः स्तोमः, रैवतं साम, अतिच्छन्दारछन्दः । समानोदर्कम्, अश्ववत्, अन्तर्वत्र, पुनराकृतम्, पुनर्निवृत्तम्, रथवत् पर्यखबत्
छ०३
Page #27
--------------------------------------------------------------------------
________________
२२
त्रिवृत्, अन्तरूपम्, उत्तमपदनिरुक्ता देवता, असौ लोकाऽभ्युदितः, सप्तपदम्, नाराशंसः, नाभानेदिष्टम्, रैवतम् अतिच्छन्दाः कृतम् । एतानि ष्टस्याही पाणि ॥
७ एति च प्रेति च युक्तवत् रथवत्, आशुमत् पिबवत् प्रथमपदनिरुक्ता देवता, अयं लोकोऽभ्युदितः, जातवत् अनिरुक्तं करिष्यत् । एतानि सप्तमस्याहो स्पाणि ॥
८ नेति न प्रेति, यत् स्थितम् ऊर्ध्ववत्, प्रतिवत्, अन्तर्वत्, वृषण्वत्, वृधन्वत्, मध्यमपदनिरुता देवता, अन्तरिक्षमभ्युदितम्, यमि, महद्वत्, द्विहूतवत्, पुनर्वन् । एतान्यष्टमस्याहो रूपाणि ॥
९ समानोदर्कम्, अश्ववत्, अन्तर्वन पुनरावृत्तम्, पुनर्निवृत्तम्, रथवत् पर्यस्त - दानरुक्ता देवता, असी लोकोऽभ्युदितः शुचिवन्, कृतम् । एतानि नवमस्याही रूपाणि !:
वत्, त्रिवृत्, अन्तरूपम्, मत्यवत्, क्षेतिवत्,
"
गतवन
·
इदं नवरात्रम् ।
१० पृष्टयं षडहमुपर्यान्त । मुखमिव पृष्टयः षडहः । यथान्तरं मुखस्य जिह्वा, तालु दन्ताः, एवं छन्दोमाः । अथ येनैव वाचं व्याकरोति येन खादु चाखादु च विजानाति तद्दशममहः । नासिके इव पृष्टः पडहः – यथान्तरं नासिकयोरेवं छन्दोमा । अथ येनैव गन्धान विजानाति तद्दशममहः । अक्षीव पृष्टयः षडहः । यथान्तरमक्ष्णः कृष्णमेवं छन्दोमा । अथ यैव कनीनिका येन पश्यति तद्दशममहः । कर्ण इव सः - यथान्तरं कर्णस्य एवं छन्दोमा । अथ येनैव शृणोति तद्दशममहः । श्रीर्दशममहः ॥
इतीत्थं दशाहप्रतिपत्तिः 'श्रूयते । एतत्पदार्थनिरूपणं च वेदसमीक्षायां साधु कृतमिति ततः स्पन्र्मवर्गस्यते । इह तु सर्वेषामेवार्थानां त्रैविध्येनाभ्युपगमादभ्यहोरूपतया सिद्धमेवागत्य प्रतिगच्छदर्थानां समानभक्त्या गायत्रीत्वमित्यवगम्यते ॥
अथ संस्कारो द्रष्टव्यः । कस्यचित् कस्मिंश्चित् कर्मणि योग्यतासंपादनं हि संस्कारः । तत्रेधा — दोषापनोदनेन, अतिशयाधानेन, हीनाङ्गपूरणेन च । एभिः संस्कारैस्तत्तदर्थस्यादुष्टत्वं विशिष्टत्वं स्वरूपसत्त्वं च संसिद्धं भवति । अस्ति स संस्कारो यदभावे स्वरूपसन्न यसो ब्राह्मणोऽधमतामेति न तु ब्राह्मण्यादपैति । तस्याप्ययोग्यत्वं कर्मविशेषे । प्रतिबन्धकसंनिधानेन कारणतानिरासादिति तदर्थः स संस्कारः शोधकः ॥ १ ॥ अस्ति चस संस्कारो यदभावे स्वरूपसम्न्नप्यसौ ब्राह्मणो नोत्तमतामेति न तु ब्राह्मण्यादपैति । तस्याप्ययोग्यत्वं कर्मविशेषे । सहकारिसंनिधानाभावेन कारणतानिरासादिति तदर्थः स संस्कारो विशेषकः ॥ २ ॥ एवमस्ति स संस्कारो यदभावे ब्राह्मण्यं नोपतिष्ठते, ब्राह्मण्यादपेतश्च कर्मविशेषायोग्यो भवति । कारणासंनिधानादिति तदर्थः म संस्कारो भावकः ॥ ३ ॥ एषु च संस्कारशब्दस्य करणव्युत्पत्त्या संस्कारजनकत्रियापरत्वं द्रष्टव्यम् ॥
Page #28
--------------------------------------------------------------------------
________________
तत्र गर्भाधानं तावत्स्वरूपसंपादनोद्देशेन सहधर्मचारिणीक्षेत्रे गर्भाशयरूपे शारीरा-- मिसमीपे वा संस्कार्यस्य संस्थापनं, सोऽयं गर्भभावकः संस्कारो द्रष्टव्यः । तथा च गर्भा. धानपुंसवनसीमन्तोन्नयनकर्माणि - तत्र गर्भ ब्रह्मभावयोग्यतारूपातिशयाधायक.. त्वाद् विशेषकसंस्कारा भवन्ति । 'गर्भाधानवदुपेतो ब्रह्मगर्भ संदधाति । पुंसवनात् पुंसीकरोति, फलस्नपनान्मातापितृ पाप्मानमपोहति ।' इति हारीतस्मरणात् । त एतेऽन्तर्गर्भसंस्कारा उच्यन्ते। ततो बहिःशालायामिव गृहोदरबहिर्भूते गर्भे शुक्रशोणितोपगतदोषमार्जकत्वादुत्तरे जातकर्म-नामकर्म-निष्क्रमा-नप्राशन-कर्णवेध ---मुण्डन-स्नानादीनि कतिपयकर्माणि शोधकसंस्कारा भवन्ति । 'रेतोरक्तगर्भोपघातः पञ्चगुणः, जातकर्मणा प्रथममपोहति, नामकरणेन द्वितीयम्, प्राशनेन तृतीयम् , चूडाकरणेन चतुर्थम् , लानेन पञ्चमम् , एतैरष्टभिः संस्कारर्गर्भोपघातात् पूतो भवति ।' इति हारीतस्मरणात्।, एवमेनः शमं याति बीजगर्भसमुद्भवम्' (मनुः) इत्यादिस्मृत्यन्तरेभ्यश्च त एते गर्भशुद्धिसंस्कारा उच्यन्ते। सोऽयमेतावान् गर्भसंस्कारोऽनुव्रताद्युत्तरसंस्कारयोग्यतासम्पत्त्यर्थः पितृकर्तृकश्च । तत्र संस्कर्तृनिष्ठमधिकारितावच्छेदकं ब्राह्मण. त्वादिघटितवर्णत्वघटितम् । संस्कार्यनिष्ठं तु ब्राह्मणादिवर्णजन्यत्वमेव, न तु ब्राह्मणत्वादिकमपि तत्र फलोपधायकतारूपमपेक्ष्यते ।।
अतः परमुपनयनं तावत् खरूपसंपादनोद्देशेन सावित्रीक्षेत्रे ब्रह्मचर्यव्रतरूपे कर्माग्नि समीपे वा संस्कार्यस्य संस्थापनम् । सोऽयं वर्णभावकः संस्कारो द्रष्टव्यः । तथा चोपनयन-व्रतादेश-वेदारम्भ-वेदाध्ययनानि, सावित्रामेयशुक्रियौपनिषदशौलभगोदानभौतिकमहानाम्नीव्रतोत्सर्गाः, केशान्तः, समावर्तनस्नानं चेत्येते तत्र ब्राह्मणादिवर्णे यज्ञक्रियायोग्यतारूपातिशयाधायकत्वाद् विशेषकसंस्कारा भवन्ति ।
'उपनयनाद्याभिरष्टाभिर्वतचर्याभिरन्ततैश्चाष्टभिः स्वच्छन्दःसम्मितो ब्राह्मणः परं पात्रं देवपितॄणां भवति छन्दसां पारं गच्छति छन्दसामायतनम् इति हारीतस्मरणात् ;
'खाध्यायेन व्रतैोमै स्त्रै विद्येनेज्यया शुभैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥' (मनुः २।२८) इत्यादिस्मृत्यन्तरेभ्यश्च । त एते आचार्यकर्तृका अनुव्रतसंस्कारा उच्यन्ते। यद्यपि
। 'गाभैोमैर्जातकर्मचौडमौजीनिबन्धनैः । . .
__बजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥' (मनुः २।२७) इति मनुस्मरणात् । 'सांवत्सरिकस्य चूडाकरणम् , तृतीये वा प्रतिहते, षोडशवर्षस्य केशान्तः।' इति पारस्करसूत्रे मुण्डनगोदानयोर्गर्भसंस्कारप्रकरणोपात्तत्वादुपनयनकेशान्तयोरपि गर्भसंस्कारत्वमाक्षिपन्ति। अथापि दधिदर्शनन्यायेन संभवत्येव कतिपयानामुभयविधसंस्कारत्वमित्यतः प्रकरणातिरेको न दोषायेत्यनुसंधेयम्। '
ततो बहिःशालायामिव पितृगृहं प्रत्यावृत्ते वर्णे ऋणपञ्चकसूनापञ्चकोपगतदोषमार्जक-. . त्वादुत्तरे नैमित्तिकवार्षिकमासिकाहिकात्मकभेदचतुष्टयभिन्नाः शोधकसंस्कारा भवन्ति ॥
Page #29
--------------------------------------------------------------------------
________________
२४
'अतः परं द्विजातीनां संस्कृतिर्नियतोच्यते । संस्काररहिता ये तु तेषां जन्म निरर्थकम् ॥ गर्भाधानं पुंसवनं सीमन्तो बलिकर्म च । जातकृत्यं नामकर्म विश्रुतोऽन्नाशनं परम् ॥ चौलकर्मोपनयनं तद्रतानां चतुष्टयम् । मानोद्वाही चाग्रयणमष्टकासु यथायथम् ॥ . श्रावण्यामाश्वयुज्यां च मार्गशीर्ष्या च पार्वणम् । उत्सर्गश्चाप्युपाकर्म महायज्ञाश्च नित्यशः ॥ संस्कारा नियता येते ब्राह्मणस्य विशेषतः ॥ नैमित्तिकाः षोडशोकाः समुद्वाहावसानकाः । सवाप्रयणाद्याश्च संस्कारा वार्षिका मताः ॥ मासिकं पार्वणं प्रोक्तमशक्तानां तु वार्षिकम् । महायज्ञास्तु नित्याः स्युः संध्यावद्वामिहोत्रवत् ॥' इत्याश्वलायनोक्तः, 'अशुचिः स्त्रीविहीनश्च देवे पित्र्ये च कर्मणि । .. यदहा कुरुते कर्म न तस्य फलभाग्भवेत् ॥ इति ब्राह्मोक्तेः, . १ नित्याः संस्कारा:- पञ्च महायज्ञाः। ५ २मासिका संस्काराः- पार्वणादयः। ५ . ३ वार्षिकार संस्काराः- आप्रयणादयः। ७ . ४ नैमितिकाः संस्काराः- उद्वाहान्ताः। १६ .. ५काम्याः संस्कारा:- अनिष्टोमादयः, (गुणाधानाः)
प्रायश्चित्तानि (दोषनिरासाः). 'ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि । पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः ॥ यसैस्तु देवान् प्रीणाति खाध्यायतपसा मुनीन् । पुत्रैः श्राद्धः पितॄश्चापि आनृशंस्येन मानवान् ॥ . ऋणमुन्मुच्य देवानामृषीणां च तथैव च। पितॄणामय विप्राणामतिथीनां च पञ्चमम् ॥ देवानां च पितॄणां च ऋषीणां च तथा नरः। ऋणवान् जायते.यस्मात्तन्मोक्षे प्रयतेत्सदा ॥ देवानामनृणो जन्तुर्यज्ञैर्भवति मानवः । अल्पवित्तश्च पूजाभिरुपवासव्रतैस्तथा ॥ श्राद्धेन प्रजया चैव पितृणामनृणो भवेत् । ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ॥
Page #30
--------------------------------------------------------------------------
________________
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । : अनपाकृत्य मोक्षं तु सेवमानः पतत्यधः ॥' इत्यादिपुराणस्मृतिवचनेभ्यः,
. . 'पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥ तासां क्रमेण सर्वासां निष्कृत्यर्थ महात्ममिः। 'पञ्च क्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिभॊतो नृयज्ञोऽतिथिपूजनम् ।' इत्येवं मन्वादिस्मृतिवचनेभ्यश्च तथावगमात् । त एते खकर्तृका धर्मशुदिसंस्कारा उच्यन्ते । सोऽयमेतावान् व्रतसंस्कारो यज्ञादिदेवसंस्कारयोग्यतासंपत्त्यर्थः । तत्र संस्कर्तृनिष्ठमधिकारितावच्छेदकं ब्राह्मणत्वादिघटितवर्णत्वघटितम्, संस्कार्यनिष्ठं तु पूर्व संस्कारसंस्कृतत्वं वा; . . ... धृतिः क्षमा दया शौचमनायासोऽनसूयितम्।
__ अस्पृहत्वमकामत्वं ब्राह्मणानाममी गुणाः ॥' इत्युकात्मगुणाष्टकवैशिष्टयं वा । तेषां पूर्वेषां संस्कारकर्मणामप्येतदुगाष्टकरूपातिशयभावकत्वात् । विज्ञायते चैतदेषामष्टानां गुणानामपि संस्कारत्वम् । अष्टचत्वारिंशत्संस्कारानाचक्षाणेन भगवता गौतमेन चत्वारिंशत्संस्कारानाख्याय परिशेने -
'अष्टावात्मगुणाच' इति स्मरणात्, _ 'संस्कारैः संस्कृतः पूर्वैरुत्तरैरपि संस्कृतः।
नित्यमष्टगुणयुको ब्राह्मणो ब्रह्म लौकिकम् ॥
ब्राह्मं पदमवाप्नोति यस्मान च्यवते पुनः। इति शङ्खादिस्मरणाच्च धृत्याद्यात्मगुणानां ब्राह्मणत्वप्रयोजकत्वेनाभिधानात् । 'अर्ध वै प्रजापतेरात्मनो धैर्यमासीदध माल्व्यम् । यदैवं तत् पुरस्तात् कुरुत। यन्माल्व्यं तत् पश्चात् पर्योहत। यदैयं सोमो वै सः। ततो ब्राह्मणमसजत। तस्माद् ब्राह्मणः सर्व एव ब्रह्माभिधीरः। यन्माल्व्यं सुरों वै सा। ततो राजन्यमसृजत । तस्माज्यायांश्च कनीयांश्चनुषा चश्वधरच सुरां पीत्वा विलालपंत भासतो. माल्व्यं हि तत् । पाप्मा वै माल्व्यम् । तस्माद् ब्राह्मणः सुरां न पिवेत् । पाकनात्मानं नेत् संसृजा इति'। : : इत्येवं मैत्रायणीयश्रुत्यादिषु तत्र तत्र ब्राह्मणत्वप्रयोजकानां धृत्यादीनामामानाब। तदित्यमेतावानयमुक्को ब्राह्मसंस्कारः स सातों द्रष्टव्यः ।
अथातः परम् 'अमे व्रतपते व्रतं चरिष्यामि, वायो तपते व्रतं चरिष्यामि, वादिल. ब्रतपते व्रतं अरिष्यामि इति; 'इदमहमन्तात् सत्यमुपैमि।' इति वा व्रतोपायनं तावत्
Page #31
--------------------------------------------------------------------------
________________
.
खरूपसंपादनोवेव सलमेरे देवगतरूपे गाईपल्लाहमनीवामिसमीपे या संस्कार्यस्य संस्थाफ्नम्। सोऽयं देवभावकः संस्कारो इटव्यः । तथा च प्रतोपायनमन्माषेयं च पुरस्कृत्य कृतममिहोत्रम्, दर्शपूर्णमासौ, पिण्डपितृयज्ञः, आप्रयष्टिः, चातुर्मासम्, निरूडपशुबन्धः, सौत्रामणी चेलेते सतहविर्यसंस्खाल्या यजमाने देवत्वयोग्यतारूपातिशयाधायकत्वाद् विशेषकसंस्कारा भवन्ति। 'आरब्धयज्ञो वा एष आरधदेवतो योदर्शपूर्णमासाभ्यां बजते' इत्यैतरेयादिश्रवणात् ।
अथ गृयामिपरिग्रहः, पायज्ञानुष्ठानम्, अष्टका पार्वणम्, श्रावणी, आग्रहायणी, चैत्री, आश्वयुजीसताः सप्त पाकवज्ञसंस्थाः । औपासनहोमः, वैश्वदेवम् , पार्वणम् , अष्टका, ग्रहमासिकश्रादम्, बलिः, श्रावषी चेति वा सप्त पाकयज्ञाः । औपासनम् , वैश्वदेवः, स्थालीपाकः, आप्रयणम्, सर्पगलिः, ईशानबलिः, अष्टकान्वष्टका चेत्सेवं विभका बा स्मार्तामिकृत्याः सप्त पावसाः, यजमाने ऋणसंवन्धोपगतदोषमार्जकत्वाच्छोधकसंस्कारा भवन्ति। _ 'जायमानो वै ब्राह्मणनिमिणवा जायते । ब्रह्मचर्येणर्षिभ्यो, यझेन देवेभ्यः, प्रजया पितृभ्यः। एष वा मणी, कः पुत्री यज्वा ब्रह्मचारी' इति श्रवणात् । 'ऋणं ह वै जायते योऽखि, स जास्मान एव देवेभ्यः, ऋषिभ्यः, पितृभ्यो, मनुष्येभ्यः । स यदेव यजेत, तेन देवेन जायते, तब्येभ्य एतत्करोति । यदेनान् यजते यदेभ्यो जुहोति ॥१॥ अब. देवानुबवीत तेन ऋषिभ्य ऋणं जायते। तयेभ्य एतत्करोति । ऋषीणां निधियोप इति बनूचानमाहुः ॥२॥ अथ यदेव प्रजामिच्छेत, तेन पितृभ्य ऋषं जायते। तदषेत एतत्करोति । यदेषां संतताव्यवच्छिन्ना प्रजा भवति ॥३॥ अब यदेव बासमेत, तेन मनुष्येभ्य ऋणं जायते। तब्येभ्य एतत्करोति। यदेनान् वासयते, यदेभ्योऽशनं ददाति ॥ ४॥ स य एतानि सर्वाणि करोति स कृतकर्मा । तस्य सर्वमाप्तं सर्व जितम् ॥'
इति शतपथादिश्रवणेभ्यश्च पयज्ञादीनासणशोधकत्वेन प्रतिपत्तेः। सोऽयमेतावान् यजमानसंस्कारः सौम्यादिकाम्यसंस्कारयोग्यतासंफ्त्यर्थः । अत्र संस्कर्तृसंस्कार्ययोरेकत्वाचाधिकारितावच्छेदकं मियते ॥
अतः परममिष्टोमो,ऽत्यमिटोमः, उक्थः, षोडशी, वाजपेयः, अतिरात्रः, आप्तोर्यामवेति सप्त सोमसंस्थाः। महाव्रतम्, राजसूयः, कुरुवाजपेयः, सर्वतोमुखम् , पौण्डरीकम्, अभिजित् , विश्वजित् , अश्वमेधनरमेधगोमेधाः, गवामयनाशिरसामयनादित्यानामयनविश्वसजामयनानि सत्राणि, बृहस्पतिसवः, आशिरसः, अष्टादशविधानि चयनानीत्येवमनेकविधा उत्तरकतवस्ततोऽन्ये काम्यविषयथोपतिष्ठन्ते । तेऽप्येते संस्कारा भवन्ति। अदृोत्पादनद्वारा फलसिद्धावाभावात् । तदित्यमेतावानयमुक्तो दैवसंस्कारः स श्रौतो इष्टव्यः॥ इदं चात्रावधार्यते-सोमयागा द्विविधाः-आवृत्ता अनावृत्ताश्चः। तत्रानावृत्ता
Page #32
--------------------------------------------------------------------------
________________
एकाहाः । आवृत्ता अपि द्वेषा-महीनरूपाः सत्ररूपाय । विराजमारम्नेकारमयन्ता अहीना एव । एकादशरात्रद्वादशरात्रौ तु द्वेषा-अहीनरूपी सत्ररूपोंचा त्रयोदसराज मारभ्योपरितनानि सर्वाणि सत्राण्येव । तान्यपि द्विविधानि-रात्रिसत्रावि, कानसत्रात चेति । तत्र शतरात्रपर्यन्तानि रात्रिसत्राणि । संवत्सरसत्रमारभ्योपरितमानसवरूपाति। तेषां च सर्वेषां प्रकृतिभूतं गवामयनमिति ॥ ... ... ...
इत्यं च निरूपितो द्विविधः संस्कारो ब्राह्मो दैववेति.। तत्र प्राचार्य सः क्रियते। दैवेन दैवी । तदुकं भगवता हारीतेन
'द्विविध एव संस्कारो भवति-ब्राह्मो देवच । गर्माधानादिसानान्तो ग्राहः । पाकयज्ञहविर्यज्ञसौम्याश्चेति देवः । ब्राह्मसंस्कारसंस्कृत ऋषीणां समानता सामुमतां गच्छति । देवेनोत्तरेण संस्कारेणानुसंस्कृतो देवानां समानतां सालोक्यतां समुन्यतां गच्छतीति।
तदित्यं प्रतिपन्नेष्वात्मसंस्कारेषु कतिपयस्यैव छन्दस्त्वमिषते ? बाहोखिदविशेषण सर्वस्येति विचार्यते। किं चातः । यदि कतिपयस्सैवोचते तत् तर्हि वर्षजरतीयत्वापत्तिः। संस्कारत्वाविशेषेऽपि कस्यचिच्छन्दस्त्वमन्यस्य नेत्यत्र विनियमबमावात् । बाबी सर्वस्योच्येत तत् तर्हि शहस्थापि सच्छन्दस्त्वमापयते ॥
'द्विजानां षोडशैव स्युः शूद्राणां द्वादशेव तु। पञ्च मिश्रकजातीनां संस्काराः कुलधर्मतः॥ . . वेदव्रतोपनयनमहानाम्रीमहाव्रतम् । विना द्वादश शुदाणं संस्कारा नाममत्रतः ॥'
इति शायरोके। 'लिया जातकर्म-नामकरण-निकमा–नप्राशन-चूडा-विवाहाः षट्।शहागंतु षडेते, पञ्च महायज्ञाश्चेत्येकादशेति मदनरत्नोत:
'गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । नामक्रिया निष्कमोऽनप्राशनं वपनक्रिया ॥ कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः। केशान्तः सानमुराहो विवाहामिपरिग्रहः । प्रेतामिसंग्रहश्चैव संस्काराः षोडश स्मृताः। नवैताः कर्णवेधान्ता मन्त्रवर्ज क्रियाः लियाः ॥ विवाहो मत्रतस्तस्याः शहस्सामनतोदता' .
इति व्यासो:"विवाहमात्रसंस्कारं शोऽपि लभतं सदा।
इति प्रायो
Page #33
--------------------------------------------------------------------------
________________
:
२८
कतिपय संस्काराणां विवाहमात्रस्य वा तत्राप्यनुवर्तमानत्वात्
: ' आर्षक्रमेण सर्वत्र शूद्रा वाजसनेयिनः । . तस्माच्छूद्रः खयं कर्म यजुर्वेदीव कारयेत् ॥'
·‘इतिं शूद्राहिकाचारतत्त्वधृतस्मृतिवचनेन शूद्राणामपि वेदसंबन्धात् - इति चेत । अत्रोच्यते यथेच्छसि तथास्तु । उभयथाप्येतच्छंक्यते प्रतिपत्तुं कतिपयस्य वा सर्वस्य वा छन्दस्त्वमस्तीति । ननु चोकमुभयत्रापि दूषणमिति चेत् — नैतदस्ति । अस्ति ह्येतत् - यदारम्भे यदारम्भः, यदवसाये यदवसायः, यदभ्युच्चये यदभ्युच्चयः, यदवचये यदचचयः, तत्तदायतनमित्युच्यते । यदाश्रयेण वा यस्य प्रतिपत्तिः सा तस्य प्रतिष्ठाऽभिज्ञायते । तथा चायं तावद् ब्राह्मसंस्कारः साक्षात्परम्परया च ब्राह्मणत्वक्षत्रियत्ववैश्यत्वानां प्रतिष्ठा भवति । तदधीनोपपत्तिकत्वात् । प्रतिष्ठायां च श्रूयते प्रमाशब्दः, तस्मात् संसिद्धं प्रमालक्षणं छन्दस्त्वमेतस्य ।
तत्र योग्यात्मनि संस्कारविशेषेण ब्रह्माधीयते, योग्यात्मनि च संस्कारविशेषेण क्षत्रं, विड् वा । श्वोवस्यसं चेदं ब्रह्म, रौद्रं क्षत्रम्, मारुत्यो विशः । आतश्चाग्नेयं ब्रह्म, ऐन्द्रं क्षत्रम्, वैश्वदेव्यो विशः । अनेस्तु छन्दो गायत्री सा चाष्टवर्णा, इन्द्रस्य त्रिष्टुबेकादशवर्णा, विश्वेषां देवानां जगती द्वादशवर्णा । आतश्च गायत्रं ब्रह्म, त्रैष्टुभं क्षत्रम्, जागती विर् । तदित्थमष्टवर्णनिबन्धनं ब्रह्माधेयम्, एकादशवर्णनिबन्धनं चेदं क्षत्रम्, द्वादशवर्णनिबन्धना त्वेषां विडिति वर्णछन्दोबद्धतया त्रयो वर्णा उच्यन्ते - ब्राह्मणः क्षत्रियो वैश्य इति । शूद्रस्यैवमवर्णत्वेऽपि वर्णत्वमौपचारिकं द्रष्टव्यम् । अच्छन्दस्त्वस्यैव छन्दस्त्वेन विवक्षितत्वात् । तथा च यथा हि वाग्वर्णो गायत्रीछन्दाः, त्रिष्टुप्छन्दाः, जगतीच्छन्द्राः, विच्छन्दा वा भवति एवमयं मनुष्यवर्णोऽपि चतुर्विधो भवति । सर्वोऽप्ययं प्राणिवर्गोऽप्राणिवर्गों वा तैरेतैर्वर्णच्छन्दोभिरैव सच्छन्दस्कतया वर्णो भवति । ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्र इति । यथा च ग्राम्येषु पशुषु तावदजो ब्राह्मणः, अविः क्षत्रियः, गौर्वैश्यः, अश्वः शूद्र इति । यथा वान्यत्र स्थावरादिषु । एवमयं मनुष्येषु संस्कारसिद्धो भूत्वा गायत्रीच्छन्दा ब्राह्मणः, त्रिष्टुप्छन्दाः क्षत्रियः, जगतीच्छन्दा वैश्यः, प्राजापत्यच्छन्दा विच्छन्दा वा शूद्र इति ॥
'ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शुद्रो... अजायत ॥ इति ।
:
9
1
'प्रजापतिरकामयत – प्रजायेयेति स मुखतस्त्रिवृतं निरमिमीत । तमग्निर्देवता अन्वसृजत, गायत्री छन्दो, रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम् । तस्मात्ते मुख्याः——मुखतो ह्यसृज्यन्त ॥ उरसो बाहुभ्यां पञ्चदशं निरमिमीत । तमिन्द्रो दैवतान्यसृजत, त्रिष्टुप्छन्दः, बृहत्साम, राजन्यो मनुष्याणाम्, अविः पशूनाम् । तस्मात्ते वीर्यवन्तो वीर्यादयसंयन्त ॥ मध्यतः सप्तदशं निरमिमीत । तं विश्वेदेवा देवता अन्वसृजन्त । जगतीछन्दो, वैरूपं साम, वैश्यों मनुष्याणाम्, गावः पशूनाम्,
Page #34
--------------------------------------------------------------------------
________________
२९
1
तस्मात्ते आद्याः—–अन्नधानाद्व्यसृज्यन्त । तस्माद्भूयांसोऽन्येभ्यो भूमिष्ठा हि देवता अन्नसृज्यन्त ॥ पत्त एकविंशं निरनिमीत । तमनुष्टुप् छन्दोऽन्वसृज्यत । वैराजं साम, हें मनुष्याणाम्, अश्वः पशूनाम्, तस्मात्तौ भूतसंक्रामिणावश्वश्व शूद्रश्च । तस्माच्छूद्रो गोनवक्लृप्तो न हि देवता अन्वसृज्यत । तस्मात्पादावुपजीवतः, पत्तो ह्यसृज्येताम् । प्राणा वै त्रिवृत्, अर्धमासाः पञ्चदश, प्रजापतिः सप्तदशः, श्रय इमे लोकाः; असावादित्य एकविंशः । तस्मिन् वै एते श्रिताः, एतस्मिन् प्रतिष्ठिताः, यं एवं वेदैतस्मिन्नेव श्रयते एतस्मिन् प्रतितिष्ठति ॥' इति ( शतपथ० ७ । १ । १ ) ·
इति मन्त्रब्राह्मणाभ्यां तथाम्नानात् ।
यत्तु — एवंविधादेव मन्त्रब्राह्मणाद्यानानात् सृष्ट्यादौ मनुष्याकारपरमेश्वरस्य मुखाद्यज्ञेभ्यश्वत्वारः सृष्ट्यादिभूता ब्राह्मणक्षत्रियवैश्यशूद्रा उत्पन्ना इति लभ्यते, ततश्चोत्प्रतिलभ्यमेव ब्राह्मणत्वादिकं न संस्कारलभ्यमित्याक्षिपन्ति, तदज्ञानात् ।
‘अर्धं वै प्रजापतेरात्मनो धैर्यमासीदर्घ माल्व्यम् । यद्वैर्य - सोमो वै सः । ततो ब्राह्मणमसृजत । यन्माल्व्यं —सुरा वै सा । ततो राजन्यमसृजत ॥ इत्यादिश्रुतिष्विवेहापि मुखाद्ब्राह्मणमसृजत, उरसः क्षत्रियमित्यादीनामपेक्षितार्थविशेषपरत्वात् । तदित्वं सिद्धमझ्यादिभक्तिसिद्धद्रविणसंयोगाद्राह्मणादिसंस्कारविशेषाणामपि गायत्र्यादित्वमिति दिक् ॥
निरूपयिष्यते चायमर्थो वैशवेन धर्मसमीक्षायामित्यतोऽत्र विरम्यते ॥
अथ द्रविणम्
'तत्र समिधमातिष्ठ । गायत्री त्वा छन्दसामवतु, त्रिवृत् खोमः, रमन्तरं साम, अग्निर्देवता, ब्रह्म द्रविणम् ॥ उप्रामातिष्ठ । त्रिष्टुप् त्वा छन्दसामवतु, पञ्चदशः स्तोमः, बृहत्साम, इन्द्रो देवता, क्षत्रं द्रविणम् ॥ विराजमातिष्ठ । जगती त्वा छन्दसामवतु । संप्रदशः स्तोमः, वैरूपं साम, मरुतो देवताः, विड् द्रविणम् ॥ उदीचीमातिष्ठ । अनुष्टुप् वा छन्दसामवतु, एकविंशस्तोमः, वैराजं साम, मित्रावरुणौ देवता, बलं द्रविणम् ॥ ऊर्ध्वामा तिष्ठ, पङ्क्तिस्त्वा छन्दसामवतु, त्रिणवत्रयस्त्रिंशौ स्तोमौ । शाकररैवतें सामनी । बृहस्पतिदेवता । वर्चो द्रविणम् ॥' इति तैत्तिरीयश्रवणात्
1
'प्राचीमारोह | गायत्री त्वावतु, रथन्तरं साम, त्रिवृत् खोमो, वसन्त ऋतुः, ब्रह्म द्रविणम् ॥ दक्षिणामारोह । त्रिष्टुप् त्वावतु, बृहत्साम, पञ्चदशः खोमो, ग्रीष्म ऋतुः, क्षत्रं द्रविणम् ॥ उदीचीमारोह । जगती त्वावतु, वैरूपं साम, सप्तदशः खोमो, वर्षा ऋतुः, विड् द्रविणम् ॥ प्रतचीमारोह । अनुष्टुप् त्वावतु, वैराजं साम, एकविंशः खोमः, चरतुः फलं द्रविणम् ॥ ऊर्ध्वामारोह । पङ्किस्त्वावतु, शाकररैवते सामनी, त्रिणवत्रयसिंसो खोमो । हेमन्तशिशिरात्रृत् । वर्चो द्रविणम् ॥'
1
इति माध्यन्दिनीयश्रवणाश्चाभिकं द्रविणं ब्रह्म, इन्द्रभक्तं द्रविणं क्षत्रम्,
Page #35
--------------------------------------------------------------------------
________________
तब ममी
विद प्रतिपयते। ब्रमसन्देन पात्र यज्ञः, क्षत्रशब्देन च राष्ट्र
'अलावा एष प्रपयते यो यज्ञं प्रपद्यते । नावे यशः । क्षत्रं वा एक प्रपद्यते यो राष्ट्रं प्रपद्यते। क्षत्रं हि गहम् । इत्येतरेवादिश्रवणात् ।
सन्दः पुनरत्र सोमसूर्याधिष्ठितत्रयीविद्यापरः । 'वयं वै यो गोऽयं पवते । तदिमं यज्ञं संमृय एतस्मिन् यज्ञे प्रतिष्ठापयति । यहेन। वज्ञ संदधातीति । वसंवा एष जनयति यो यजते। सैषा त्रयी विद्या यज्ञः। तस्या एतमिछल्पवेषः इति।
'प्रजापतिहमसजत। यज्ञ सृष्टमनु ब्रह्मक्षत्रे असृज्येताम् । ब्रह्मक्षत्रे अनु दय्यः प्रजा बसचन्त । हुतादबाहुतादव । ब्रह्मवानु हुतादः। क्षत्रमन्बहुतादः। एता वै प्रय दुतादो बद्मासणाः । ता बहुतादो यद् राजन्यो वैश्यः शूद्ध इति । यज्ञादै प्रजाः प्रजायन्ते। महात् प्रजायमाना मिथुनात् प्रजायन्ते। मिथुनात् प्रजायमाना अन्ततो गजस प्रजायन्ते ।
इौतरेवादिशुविमः सर्वजगदुत्पत्तिस्वितिक्रियापरिकरविद्याया एव यशचन्दत्वब्यकसापवाद । दसवसायप्रतिपादनपरतयैव च सर्व एवैते वेदाः प्रवर्तन्ते इत्यप्यवधेयम् । तवा -विवादयो मलप्रकाराः ब्राह्मणस खम् । तच्चामिभक्कम्, गायत्रीच्छन्दः साधमतोऽभिमत्या नसलो गायत्रीत्वम् । राष्ट्रादयो हि क्षत्रप्रकारा राजन्यस सम् । तनमन्म, त्रिपछन्दः साप्पमत इन्द्रभक्या क्षत्रस्य त्रिष्टुप्त्वम् । विडेव तु इषोईरविपापुमादिमेदमिया वस खम् । तच वैश्वदेवभक्कम्, जगतीछन्दः साध्यमतो विधदेवममा विशो जयतीत्वमितीत्वं द्रविणानामपि संसिद्ध भत्या छन्दस्त्वमतो नातिरिकार्यवं प्रसज्जते इसवधेयम् ॥ तथा चागत्यप्रतिगच्छदर्येषु संस्कारेषु द्रविणेषु च. दाभन्दप्रयोगेऽपि नान्तिरतेति संसिद्धम् ॥ खादेतत् । (1) अवापि यदेतदाध्वर्यवे छन्दोभाषाम्नायतेमच्छन्दः, प्रमा च्छन्दः, प्रतिमा च्छन्दः, असीवयश्छन्दः, पकिन्दः, उष्णिक् बन्दा, बहती च्छन्दः, अनुर छन्दो, विराट् छन्दो, गायत्री च्छन्दः, त्रिष्टुप् छन्दो,
' 'पुषिवीच्छन्दोऽन्तरिक्ष छन्दो योश्छन्दः समाश्छन्दो नक्षत्राणि च्छन्दो मनश्छन्दो बारबन्दः, पिरन्दो हिरमं बन्दो गौरछन्दोजाश्छन्दोवस्कन्दः ॥२॥
'एक्श्छन्दो परिवछन्दः सम्मन्दः परिमूखन्दः आच्छच्छन्दो मनश्छन्दो वाचबन्दः सिन्छन्दः समुन्नः सलिलं छन्दः संवान्दो वियच्छन्दो वृहच्छन्दो रवन्तरे दो निधारच्छन्दो विवषरखन्दो मिरवन्दो अजश्छन्दः सन्तुपन्दोऽ
Page #36
--------------------------------------------------------------------------
________________
नुष्टुप् छन्दः कुम्छन्दनिककुम्छन्दः भवं छन्दोजसं छन्दः दोरम-. विश्छन्दो विधारपहिस्छन्दः पुरोगज्या छन्दः प्रच्छच्छन्दः पक्षचन्द एकान्दो पहि
वश्छन्दो वपश्छन्दो बयसच्छन्दो विशालं छन्दो विष्णश्छन्दरिन्दो रोहतं 'छन्दवन्दं छन्दोऽाई छन्द इति ॥३॥ .. (२) यब वायर्वचे त्रयश्छन्दोविशेषा भालाबन्
'त्रीणि छन्दांसि कवयो वियेतिरे पुरुरूपं दर्शतं विपक्षणम् । आपो पाता यखान्येकस्मिन् भुवन आर्पितानि ॥१॥
इति । वेनातिरिच्यते छन्दःपदार्य इति गम्मते-दति चेत् । न, बाद मायत्र्युष्णिगनुष्टुवादयो विधारपकिसतोबृहतीक्सवादपथ वाचिकच्छन्दोक्षिा उपनि श्यन्ते । एवमेव सन्ति खलु माप्रमाप्रतिमादयः, एवोवरिवःसम्भबादनवासियो विशेषास्वत्तदर्यव्यवस्थापका इत्यत्रैव छन्दोमाषातात्पर्यावगमात् । तत्र च सिदं परि लक्षणं छन्दस्त्वमिति नान्तरत्वप्रसफिः॥
यत्पुनराथर्वणेऽवादीनां त्रयाण छन्दस्त्वमुपदिश्यते, तसायमाशयः यदिदमनेट रूपं विश्वशब्देनाख्यातं किंचिदृश्यते तदेतत्सर्व शेषा व्यवच्छिय रखते । आपब माताबौषधयश्चेति । एतदेवान्यत्र तिन एव देवाखेजोऽवधानीसेवं देवताप्रकरमेनामातम् । भवन्ति हि निबिडावयवावरलावयवा विरलावयवाथ पदार्थमेदा लोके। न चैतकिध्यापचारेण किंचिदिहोपलभ्यते। तत्र निविडावयवा अौषधिमृदादिचन्दैः, तरसवयवा अपछब्देन, बिरलावयवास्तु तेजोवाय्वादिशब्दैर्व्यपदिश्यन्ते । औषयादिवातादीनां खानुगतभावोपलक्षकत्वात् त्रयोऽप्येते भावा एकैवस्सिवर्षे प्रत्यर्पिता द्रष्टव्याः। सर्वस्याप्यर्थजातस्य मृदवस्त्रया, अबवस्त्रया, तेजोऽवसया च निमित्तानुरोधेन विफदिणमनात् । एतेष्वेव त्रिषु भावेषु विश्वमेतत्प्रतिष्ठितमित्यतः सिदमेषां प्रतिष्ठालक्ष छन्दस्त्वमिति नान्तरत्वप्रसक्तिः ॥
यत्तु (1)-शब्दचन्द्रिकादौ छन्दःसन्दस विषपरत्वम्,-२)-पब 'नाजुवृत्तिदुःसाधाः सुहृदो विमनीकृताः' इत्यादौ वा तस रह परत्वम्, (३)यदपि वा
'मयोच्यमानं यदि ते श्रोतुं छन्दो बिलासिनि । श्रूयतामभिधास्यामि भुत्वा चैतदिपीयताम् ।।
(रामा.२।९।.) इत्यादिषु रुपिपरत्वम्, (४) 'वरदानात् पितुः कामं छन्दस्तुरसि प्रमो। इलादिमिलापपरत्वम्, (५)-दक्षिणः सरलोदारपरच्छन्दानुवर्तिपु।' इलासिमलतापरत्वम्, (1) सच्छन्दं ब्रजसुन्दरीमिरमितः प्रामाणिवतः। ताकि रामर
Page #37
--------------------------------------------------------------------------
________________
- (0) खन्दोच्छलदच्छालहरातेतराम्बुच्छया' इत्यादिषु निष्प्रतिबन्ध
(८)- 'त्वदोषी राजपुत्रस्त ऋष्टिषेणसुतोऽभवत् ।
राज्येन छन्दयामासुः प्रजाः खर्ग गते गुरौ ।' ... इत्यादिषु विरेचनपरत्वं का प्रतिपद्यते; तावतापि नार्थान्तरत्वमापादयितुं युक्तम् । (१) विषस्य नाडीमार्गावरोधकतया दैशिकावच्छेदलक्षणत्वात् ॥ (२.) छन्दानुवृत्तीतिपदं तु द्वेषा व्याख्येयम् छन्दःशन्दस्वेच्छापरत्वे-यथा सुहृदामिच्छा स्यात्तथानुवर्तनीयमिति कृत्वा त एते दुःखेन साधयितुं शक्या भवन्ति, सर्वथा परेच्छानुवर्तनस्य दुःखरूपत्वादिलेकोऽर्थः । छन्दःशब्दस परिच्छेदपरत्वे तु-वाच्यमवाच्यं देयमदेयमित्येवं मर्यादया व्यवहारनियमेनानुवृत्तौ क्रियमाणायां सुहृदो दुःसाधा भवन्ति, मित्रतायाः परिच्छेदासहत्वादिसन्योऽर्थः । तथा चेच्छापरत्वे वक्ष्यमाणलक्षणम्, परिच्छेदपरत्वे जूतलक्षणं छन्दस्त्वं सिद्धमिति नान्तरम् ॥ -- (३।४।५।६।) अथ 'श्रोतुं छन्दः', 'छन्दमृत्युः' इत्यादिषु तु सर्वनैवेच्छार्यकत्वं छन्दःशब्दस्येति न तावदनैकार्यम् । रुच्यादीनामिच्छाविशेषरूपत्वात् । इच्छा चाभिप्रायो मनसश्छन्दः । तथा चाहुः कोशकाराः–'अभिप्रायश्छन्द आशयः' इति । यद्यपि च विषयविशेषाभिमुख्येन मनसः प्रवृत्तिरेवाभिप्रायस्तथाप्युपचारभेदाढसौ देघा-मनोहीतविषयो वा विषयारूढमनो वा । अस्मिन् विषये कीदृशस्तवाभिप्रायः ? केनाभिप्रायेणागतोऽसि ? धनं नोऽभिप्रेतमित्येतत्सर्व विषयामिप्रायम् ,धनाभिप्रायेणागतः, द्रष्टुं विज्ञातुं वा ममामिप्रायः, किमत्राभिप्रैषीति, मनोऽभिप्रायम् इतीत्यमुभयथा व्यवहारदर्शनात् ॥ तत्र मनोगृहीतविषयस्य मनोऽवच्छेदकत्वान्मनश्छन्दस्त्वं भवति । अभिप्रायानुसारेणैव मनसः खरूपलामात् तत्रैव तत्प्रतिष्ठानात् । अथ विषयसंक्रान्तमनसः खलु मनुष्यावच्छेदकत्वान्मनुष्यच्छन्दस्त्वे भवति । खसंयुक्तमनोऽनुरोधेन प्रवर्तमानस्यात्मन एव मनुष्यत्वात् तत्रैव तत्प्रतिष्ठानात् । अत एव यावानस्य देहः सांयौगिका वार्यास्ते सर्वे डीनमनसो दीनाः, उदारमनसस्तूदारा भवन्ति; नीचमनसो नीचत्वम् , महाशयमनसस्तु महाशयत्वं प्रतिपद्यन्ते । अकुत्य उत्तिष्ठन्तामित्यभिप्रयत एवास्याङ्गुलय उत्तिष्ठन्ते, हस्त उत्तिष्ठतामित्यभिप्रयतश्च हखः । गच्छति तिष्ठेयमिति तिष्ठत्यव्यतिरेकेण ॥ यत्र तु गच्छेयमिति न गच्छति, तत्रेयता कालेन गच्छेयमिति कालविशेषस्य विशेषणविधया विषयीभावो वा, न.गच्छेयमियेवमभिप्रायविशेषस्य नान्तरीयकसंश्लिष्टस्य प्रतिबन्धकाविषयीमावो वा, सामापचयादिप्रतिवन्धकसद्भावो वा, हेतुः समीक्षणीयः । अत एव,
आकूयै प्रयुबेऽमये साहा' इति । 'आत्मना वा अप्रेमावते यजेयेति । तमात्मन एव प्रयुक्के यत्तते । ते अस्यैते आत्मन देवते आधी भवतः-आकृतिश्च प्रयुक्च । मेधार
Page #38
--------------------------------------------------------------------------
________________
३३
मनसेऽनये स्वाहेति । मेधायां वा मनसाभिगच्छति — यजेयेति । ते अस्यैते आत्मन् देवते आधी भवतः -- मेधा च मनश्च – इत्यादिना, तथा 'इमे वै प्राणा मनोजाता मनोयुजो दक्षक्रतवः, वागेवाभिः, प्राणोदानौ मित्रावरुणौ, चक्षुरादित्यः, श्रोत्रं विश्वेदेदाः’ इत्येवमादिना च सर्वव्यवहारप्रयोजकत्वं मनसः समाम्नायते ।
'तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥"
इति मनुना स्मर्यते च । एतदभिप्रायेणैव पुरुषेषु मनुष्यमानुषमानवमनुजाः शब्दाः प्रवर्तन्ते । मनुमनुर्मनसामैकार्थ्यात् ।
अत एव -
'पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वाभूतानि जातवेदः पुनीहि मा ॥
इति मन्त्रस्याथर्वणे 'पुनन्तु मनवो धियः' इति पाठः संगच्छते । मनखीत्यादिशब्दानां व्यक्तिविशेषनिरूढानां मनः संयुक्तयावदर्थपरत्वाभाववन्मनुष्यादिशब्दानामपि पशुपक्ष्यादिष्वनुपचारः प्राशस्त्याभिप्रायः । प्राशस्त्यं च वृत्त्यष्टकेबीजाङ्कुरयोग्यक्षेत्ररूपस्यास्य मनुषः संपूर्णात्मत्वेन द्रष्टव्यम् । अत एव मनुष्यवनैतेषु तिर्यग्योनिजेषु वृत्त्योऽष्टविधा उत्पद्यन्ते । तदुत्पत्तिक्षेत्रस्य मनुषस्तेषु खिलरूपेणैवानुवर्तमानत्वात्तदनुसारेण यत्किं - चिद्वृत्तेरेव ततः समुदयात् । वृत्त्यष्टकं चेदमाथर्वणे समामनन्ति —
'मनसे चेतसे धिय आकूतय उत चित्तये ।
मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥' इति ।
एतस्मिन्नेव मनुषि प्रयोजकादितादात्म्याभिप्रायेण कतिपये शब्दाः प्रवर्तन्ते । तथा च मनुः
'प्रशासितारं सर्वेषामणीयांसमणोरपि ।
रुक्माभं स्वप्रधीगम्यं विद्यात्तं पुरुषं परम् ॥ एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥' इति ।
अथैतस्मिन् मनुष्यसामान्ये खवद्रविणाप्यायनसमर्थकसंस्कारविशेषोत्पत्तावन्यथान्यथाचारग्राही भवतीति कस्यचिद्ब्राह्मणत्वमन्यस्य क्षत्रियत्वं वैश्यत्वं शूद्रत्वं वा प्रवर्तते । तदेतदेवं तत्तद्विभिन्नप्रवृत्तिप्रयोजकानां तत्तदाशयगतसंस्कारविशेषाणां ब्राह्मणादिच्छन्दस्त्वमाख्यायते । दुराचारानुमितेन तादृशसंस्कारभ्रंशेनोन्मर्यादो ब्राह्मणः स्वरूपात् पततीति तादृशपातित्य प्रतिबन्धद्वारा यथास्थितस्वरूपसंरक्षकस्य तादृशसंस्कारस्य ब्रह्मादिद्रविणस्य वा ब्राह्मणादिच्छन्दस्त्वोपपत्तेः । ब्राह्मणादीनां तत्रैव प्रतिष्ठितत्वाचेति । तथा च न तत्राप्यर्थान्तरतेति सूक्ष्मेक्षिकया समीक्ष्यम् ।
छ०४
Page #39
--------------------------------------------------------------------------
________________
जडेवप्येवं वस्खप्रवृत्तिप्रयोजकस्य खखासाधारणधर्मस्य खखच्छन्दस्त्वमिति सर्व एव स्वकर्मणि स्वच्छन्दसो भवन्ति । बलवत्परधर्मसंक्रमे तु परच्छन्दसो जायन्ते। अन्याधीनप्रवृत्तिकत्वात् । यथा हि कपाटादिषु समवायिनोः काष्टखण्डयोर्जटितयोरालम्बनस्य कीलितलौहादिशकलस्य कपाटच्छन्दस्त्वम् , अन्यथा काष्टखण्डद्वयविभागात्कपारस्वरूपहानिः प्रसज्यते; एवं पादद्वयावसक्तरश्मिना आच्छन्दितः पशुस्तदधीनवनिको भवतीत्यसी रश्मिश्छन्दः स्यात् । एवमेवान्यनान्यत्र सर्व एव जडश्चेतनो वा धमी स्वगतन धर्मविशेषेण छन्दितस्तदधीनवृत्तिको भवतीत्यतस्तस्मिन् खधर्मे प्रतिष्ठानादम्य स्वच्छन्दस्त्वम्, स्वरूपाननुगतेन च केनचिद्धर्मेणाच्छन्दने तस्य परच्छन्दस्त्वं गवतीति पालोच्यम् । (७) एतेन 'स्वच्छन्दोच्छलदच्छे'त्यादयः प्रयोगा अपि मुव्याख्यानाः ॥ (८) 'राज्येन च्छन्दयामासुः' इत्यादावपि विरेचनस्य व्यावर्तनापरपर्यायस्य मंवित्परिच्छेदानतिरेकान्नार्थान्तरत्वमापद्यते । तदित्यमनेकधा निर्दिष्टं संस्कृतं छन्दःप्रतिष्टातत्त्वम् ॥
अथानः प्राकृतां छन्दःप्रतिष्ठामनुवर्तयामः । अस्ति हि—सर्वेषामेवार्थजातानां काचिदाकारनिवन्धना मात्राभूमिः, ज्ञानदर्शनचारित्र्यशक्तिनिबन्धना च वृत्तभूमिः प्रातिस्विकभावेन प्रकृतिसिद्धा; या भूयोदर्शनेन परीक्षकबुद्धिनिरूढा भवति । तां तामेव भूमिं वुद्धिनिष्टां छन्दःप्रतिष्ठामालोचमानः शिल्पी तत्साम्येन बहिरर्थमुत्पादयति । इमां च दार्शनिका यद्यप्यनुभवाहितसंस्काररूपां विषयाकाराकारितान्तःकरगवृत्त्यनुशयरूपां वाचक्षाणा विषयोत्पत्त्यनन्तरभाविनीमेवाभिप्रयन्ति । अथापि तद्वस्तूपपत्तस्तच्छन्दःप्रतिष्ठानिघ्नतया वस्तुतस्तस्या औत्पत्तिकत्वसंसिद्धिः । नहि खलु हखचिकीर्षया कार्य गमितस्यापि हस्तिनः प्रोत्तुङ्गचिकीर्षया वा पोषं गमितस्यापि कीटस्य कपिशरीरमर्यादानुगमः शक्यते कर्तुम् । न वा तरुणकपिसमशरीरस्य मनुष्यशिशोर्महतापि प्रयत्नेन मुग्धत्वमपनोद्य तरुणकपिवद्गमनागमनप्रीढिं कर्तु पारयामः । पञ्चविंशतिवर्षाणि यावददृष्टवर्धनभावस्यापि नरशरीरस्य तदुत्तरमुपायपरम्परयापि वृद्धियोग्यत्वं न दृश्यते। एते चान्ये चैवंविधास्तस्या एव सृष्ट्यादी परमेश्वरेच्छानियमितायाः प्रतिष्ठाया महिमानो भवन्ति ।
सा चेयं छन्दःप्रतिष्टा द्वेधा-मात्राप्रतिष्ठा वृत्तप्रतिष्ठा च। अवयवपिण्डपरिवृत्तिसहत्वे आद्यायाः, तदसहत्वे चान्याया व्यवस्थितिः । एतदव्यक्तप्रतिष्टाव्यञ्जका एवावयवकूटाः प्रतिष्टातुलितकेन संनिविष्टारछान्दसिकनयेऽक्षरशब्देन संज्ञायन्ते वर्णशब्देन च । तथा च श्रूयते
'स बृहतीमेवास्पृशद् द्वाभ्यामक्षराभ्यामहोरात्राभ्यामेव । तदाहुः-कतमा सा देवाक्षरा बृहती यस्यां तत्प्रत्यतिष्टत् । द्वादश पौर्णमास्यः, द्वादशाष्टकाः, द्वादशामापास्याः. एषा वाव सा देवाक्षरा बृहती, यस्यां तत्प्रत्यतिष्टदिति ।'
Page #40
--------------------------------------------------------------------------
________________
३५
अत्र हि पौर्णमास्यष्टकामावास्यानामहोरात्रयोश्चाक्षरत्वमाख्यायते छन्दःपरिभाषायाम्।
तथा शतपथश्रुती'पञ्चदश वा अर्धमासस्य रात्रयः । अधमासशो वै संवत्सरो भवति तद्रात्रीरवामोति । पञ्चदशानामु वै गायत्रीणां त्रीणि च शतानि षष्टिश्चाक्षराणि, त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि तदहान्याप्नोति । तद्वैव संवत्सरमानोति ।'
इत्येवमहोरात्राभ्यां संवत्सराप्ति प्रदर्शयता भगवता महर्षिणा पश्चदशभिः पञ्चदशभिरंशैः प्रकल्पितशरीराणां वैदिकपर्याये संवत्सराख्याप्रतिपन्नक्रान्तिवृत्तप्रदेशानामर्धमासाख्यानां छन्दःपरिभाषायामक्षराख्यया प्रतिपत्तव्यानां चतुर्विंशत्या संवत्सरस्य गायत्रीत्वं सुप्रतिपादितं भवतीति द्रष्टव्यम् ।
एतदभिप्रायेणैव च'अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम्।' इत्येतन्मन्त्रविवरणप्रक्रमे शतपथे
"देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे। तान् स्पर्धमानान् गायत्र्यन्तरा तस्थौ । या वे सा गायत्र्यासीद् , इयं वै सा पृथिवी । इयं हैव तदन्तरा तस्थौ । त उभय एव विदांचक्रुः यतरान् वै न इयमुपावर्त्यति, ते भविष्यन्ति, परेतरे भविष्यन्तीति । तामुभय एवोपमन्त्रयांचक्रिरे-अमिरेव देवानां दूत आस, सहरक्षा इससुररक्षसमसुराणाम् । सानिमेवानुप्रेयाय । तस्मादन्वाह 'अग्निं दूतं वृणीमह' इति ॥"
इत्यनेन ग्रन्थेन संवत्सरवत् पृथिव्या अपि गायत्रीत्वमाख्यायते । तत्राप्यंशानां षष्ट्युत्तरत्रिशतीमितानां व्यवस्थिततया 'अर्धमासशो वै संवत्सरो भवति' इति न्यायेन पञ्चदशशः परिच्छेदे चतुर्विंशत्यक्षरत्वोपलब्धेः ॥ अपर आह
"यत्पर्यपश्यत् सरिरस्य मध्ये उर्वीमपश्यजगतः प्रतिष्ठाम् । तत्पुष्करस्यायतनाद्धि जातं पर्ण पृथिव्याः प्रथनं हरामि ॥ याभिरहुंहजगतः प्रतिष्ठामुवामिमां विश्वजनस्य भीम् ।
ता नः शिवाः शर्कराः सन्तु सर्वाः ॥” (ते. ब्रा.) "आपो वा इदमग्रे सलिलमासीत् । तेन प्रजापतिरश्राम्यत्-कथमिदं स्यादिति । सोऽपश्यत् पुष्करपर्ण तिष्ठत् । सोऽमन्यत...अस्ति वे तत्-यस्मिन्निदमधितिष्ठतीति स वराहो रूपं कृत्वोपन्यमज्जत् । स पृथिवीमध आर्छत् । तस्या उपहत्योदयजत् तत्पुष्करपर्णेऽप्रथयत् । यदप्रथयत् तत्पृथिव्यै पृथिवीत्वम् ॥ अभूद्वा इदमिति तद्भूमै भूमित्वम् ॥ तां दिशोऽनु वातः समवहत् । तां शर्कराभिरहत् शं वै नोऽभूदिति तच्छर्कराणां शर्करत्वम् ।
Page #41
--------------------------------------------------------------------------
________________
इत्येवं मत्रब्राह्मणाभ्यां तैत्तिरीयकें जगतः प्रतिष्ठायाः शर्कराभिरक्षरस्थानीयाभिः संभृतत्वादस्याश्छन्दःसामान्यलक्षणे प्राप्ते छन्दोविशेषप्रतिपित्सायाम्
"स वै खलु प्रथमं यजति । तद्वै कनिष्ठं छन्दः सद् गायत्री प्रथमा छन्दसां युज्यते। अयं वै लोको बर्हिः । ओषधयो बर्हिः । अस्मिन्नेवैतल्लोके ओषधीर्दधाति । ता इमा अस्मिलोके ओषधयः प्रतिष्ठिताः । तदिदं सर्व जगदस्याम् । तेनेयं जगती, तज्जगतीं प्रथमामकुर्वन् । अथ नराशंसं द्वितीयं यजते । अन्तरिक्षं वै नरांशसः । अन्तरिक्षमु वै त्रिष्टुप् । तंत्रिष्टुभं वै द्वितीयामकुर्वन् ।”
इति शतपथोक्तप्रकारेण द्युलोकान्तरिक्षापेक्षया कनिष्ठायाः पृथिव्याः कनिष्ठत्वसाधयाद्गायत्रीत्वं सर्वजगदाश्रयत्वाद्वा जगतीत्वमित्यादि तत्तत्प्रकरणप्राप्तं द्रष्टव्यमिति । क्वचित्तु-'अवस्य श्लोकस्य स्रग्धराछन्दः,' 'त्रैष्टुभमिदं पद्यमित्यादिवदिहापि भेदेन व्यपदिशन्ति-'गायत्री वै पृथिवी, त्रैष्टुभमन्तरिक्षम् , जागती द्यौः, आनुष्टुभीदिशः।' इत्यादि।
एवं यत्र गार्हपत्यात्माचं सन्तमाहवनीयमुद्धर्तुं विक्रमाधानं विधीयते तत्र
"तं वा अष्टासु विक्रमेष्वादधीत, अष्टाक्षरा वै गायत्री । गायत्र्यैवैतद्दिवमुपोत्कामति । एकादशखादधीत, एकादशाक्षरा वै त्रिष्टुप् । त्रिष्टुभैवैतद्दिवमुपोकामति । द्वादशवादधीत, द्वादशाक्षरा वै जगती । जगत्यैवैतद्दिवमुपोकामति ॥ नात्र मात्रास्ति यत्रैव स्वयं मनसा मन्येत तदादधीत । स यद्वा अप्यल्पकमिव प्राञ्चमुद्धरति । तेनैव दिवमुपोकामति ।
इत्येवं विक्रमाणां छन्दोनिदानसंख्यया संख्यातानां छन्दःपरिभाषायामक्षरत्वं छन्दसां मात्रानिबन्धनत्वं च सुव्यकमाख्यातमिति द्रष्टव्यम् ॥ एवममिष्टोमप्रशंसायामैतरेयके
“स वा एषा गायत्र्येव यदमिष्टोमः । चतुर्विशत्यक्षरा वै गायत्री, चतुर्विशतिरमिष्टोमस्य स्तुतशस्त्राणि । स वा एष संवत्सर एव यदग्निष्टोमः । चतुर्विंशत्यर्धमासो वै संवत्सरः, चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि ।"
इत्येवमनिष्टोमस्य गायत्रीत्वसंवत्सरलोपचारप्रसझेन स्तुतशस्त्राणामक्षरत्वमवगतं भवति । यत्तु स्तोत्रशस्त्राणामधमासत्वानवगमवदक्षरत्वमपि नावगतं स्यादिति ब्रूयात् , तदपवाद्यम् । स्तोत्रशस्त्रयोरर्धमासत्वासिद्धौ चतुर्विशत्यर्धमासत्वरूपसंवत्सरत्वस्याप्यग्निटोमनिष्ठत्वेनाप्रतिष्टानापत्तेः ।
यत्त-"सोऽब्रवीत् प्रजापतिश्छन्दांसि-रथो मे भवत, युष्माभिरहमेतमध्वानमनुसंचराणीति । तस्य गायत्री च जगती च पक्षावभवताम् । उष्णिक् च त्रिष्टुप् च प्रध्यौ । अनुष्टुप् च पतिश्च धुयौँ । बृहत्योबोद्धिरभवत् । स एतं छन्दोरथमास्थाय एतमध्वानमनुसमचरत् ॥” ..
इति तैत्तिरीयके छन्दसां रथत्वम् ; (१)
Page #42
--------------------------------------------------------------------------
________________
३७
यच्च – “पशवो वै देवानां छन्दांसि तद् यथेदं पशवो युक्ता मनुष्येभ्यो वहन्ति । एवं छन्दांसि युक्तानि देवेभ्यो यज्ञं वहन्ति ॥” इति शतपथे छन्दसां पशुत्वम् ; ( २ )
यदपि — 'अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नृत्यः । ताभिर्याति॒ि स्वयुक्तिभिः ॥ १ ॥' (ऋ.सं. १४ ) 'सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥ २ ॥ ' ( ऋ. सं. ११४ )
'भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठमस्थुः परिद्यावापृथिवी यन्ति सद्यः ॥ ३ ॥' (ऋ. सं. ११८ ) 'सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥ ४ ॥ . (ऋ. सं. )
‘सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाऽधि तस्थुः ॥' (ऋ.सं. २1३ )
'इमं रथमधि ये सप्त तस्थुः सप्त चक्रं सप्त वहन्त्यश्वाः ।
स॒प्त स्वसारो अभिसंनवन्ते यत्र गवां निहिता सप्तनाम ॥' (ऋ. सं. २1३ ) इत्येतेषु मन्त्रेषु छन्दसामश्वत्वम् ; ( ३ )
यच्च-
- "तेऽब्रुवन्नङ्गिरस आदित्यान् । क्व स्थ व वः सद्भ्यो हव्यं वक्ष्याम इति । छन्दःसु इत्यब्रुवन् । गायत्रियां त्रिष्टुभि जगत्यामिति तस्माच्छन्दः सु सत्य आदित्येभ्य आङ्गिरसीः प्रजा हव्यं वहन्ति ।'
इति ब्राह्मणे छन्दसां सदनत्वं व्याख्यायते; ( ४ ) — तेषामयमाशयः
सूर्यो हि दिवि गच्छन् त्रिशत्युत्तरषट्षष्टितमे दिवसे पुनः प्राक्तनं स्थानमागच्छन् यं पन्थानमाश्रयति तदयनवृत्तं त्रिशत्युत्तरषष्टयंशैरङ्कितं याम्योत्तरतश्चैकांशेन विपुलं द्रष्टव्यम् । तदीययाम्यरेखातो दक्षिणतो द्वयंशान्तरेऽपरा रेखा तावदंशाङ्किता,. ततोऽपि दक्षिणेन त्र्यंशान्तरेऽन्या, ततः पञ्चाशान्तरेऽप्यन्या कार्या । एवमुत्तररेखाया उत्तरतोऽपि तिस्रो रेखाः कार्याः । तदित्थमष्टरेखाभिः सप्तपर्वा सूर्यमार्गः । तत्र सर्वदक्षिणे पर्वणि पञ्चदशभिः पञ्चदशभिरंशैर्विभागे कृते चतुर्विंशतिर्विभागा लभ्यन्ते, तदतश्चतुर्वैशत्यक्षरेयं गायत्री द्रष्टव्या ( १ ) तदुत्तरपर्वणि च पादार्थोनैस्त्रयोदशभिस्त्रयोदशभिरंशैरष्टाविंशतिविभागाः स्युः, ततस्तावदक्षरा सेयमुष्णिक् संसिद्धा ( २ ) ततोऽप्युत्तरपर्वणि सपादैकादशांशैः कृत्वा द्वात्रिंशद्विभागलाभात्तावदक्षरा सेयमनुष्टुप् सिद्ध्यति ( ३ ) अथ मध्यमपर्वणि सूर्यबिम्बाधिष्टिते दशभिर्दशभिरंशैर्मर्यादायां षट्त्रिंशद्विभागसिद्धौ तावदक्षराया बृहत्याः सिद्धि: ( ४ ) एवं तदुत्तरपर्वणि नवांशैः कृत्वा चत्वारिंशदक्षरायाः पङ्क्तेः ( ५ ) तदुत्तरतश्च पादोनपादेन सपादैकादशकलात्मकेन सहितै - रष्टांशः कृत्वा चतुश्चत्वारिंशदक्षरायास्त्रिष्टुभः ( ६ ) तथा सर्वोत्तरपर्वणि सार्धसप्तांशैः कृत्वा अष्टाचत्वारिंशदक्षरायां जगत्याश्च संसिद्धिर्द्धष्टव्या ( ७ ) तथा हि न्यासः-
-
Page #43
--------------------------------------------------------------------------
________________
.
. ..
१ २४ १५०
गायत्री २ २८ १२०५२' ३०" प्रतिभागे सार्धसप्तविंशत्युत्तरशतकलापचये उष्णिक
३२ ११० १५ प्रतिभागे सार्धसप्तनवतिकलापचये अनुष्टुप ४ ३६ १०० प्रतिभागे पञ्चसप्ततिकलापचये
बृहती ५ ४० ९० प्रतिभागे षष्टिकलापचये
पतिः ६ ४४८०११' १५” प्रतिभागे पादोनोनपञ्चाशत्कलापचये त्रिष्टुप् ७ ४८ ७°३० प्रतिभागे सपादकचत्वारिंशत्कलापचये जगती अम्मिश्च निर्दिष्टे संवत्सरचक्रे यद्यपि निर्देशलाघवाय एकस्मादेव स्थानादारब्धानि तानि सर्वाणि छन्दांसि, अथापि तेषामारम्भणीयस्थानानि देवताविशेषः प्रतिपत्तव्यानि । अग्नितारातो गायत्र्याः (१), सवितृत उष्णिहः (२), सोमादनुष्टुभः (३), बृहस्पतेश्र वृहत्याः (४), वरुणात् पङ्केः (५), इन्द्रादेव त्रिष्टुभः (६), अथ विश्वेभ्यो देवेभ्यो जगया (७) उपक्रमणात् । एतदभिप्रायेणैवैतेषां देवानाम्
'अग्नेर्गायत्र्यभवत् सयुग्वोष्णिहया सविता संबभूव ।
अनुष्टुभा सोम उक्थैर्महखान् बृहस्पतेहती वाचमावत् ॥ विराण मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः ।
विश्वान् देवान् जगत्याविवेश तेन चाक्लप ऋषयो मनुष्याः ॥' (ऋ.सं. ८) इत्यस्मिन् मत्रे तत्तच्छन्दोभिः सयुक्त्वं तत्तच्छन्दोऽधिष्ठातृत्वं च महर्षय आमनन्ति । तथैव जगदुपभोगाच्च।
एतेषामेव तत्तच्छन्दःसयुजां देवानामंशुभिराप्यायितस्य सूर्यांशोस्तत्तदधिष्ठाने शुक्लसारजादिरूपवत्त्वमुपदिश्यते छन्दःस्थितिनिदर्शनायामवगमसौकर्याय वा । तदिदं यथायथमुपेक्ष्यम् ॥
तथा च प्रकृते सूर्यप्रकाशात्मकस्य प्रजापतेहतीपदव्योपक्रममाणस्य बृहतीमुभयतोभागा रथोपकरणवत् संचारसाधनान्येव भवन्तीति यथेच्छं स्थवद्यानत्वमश्ववद्वा वाहनत्वमत्रैव सर्वदावस्थानात्सदनत्वं चोपचर्यते। सूर्यप्रकाशस्य प्रजापतित्वं चैतरेयशतपथयोरानायते_ 'तदु तदिमांलोकान् समारुह्य अथैषा गतिरेषा प्रतिष्ठा य एष तपति। तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स खर्गो वा लोकः तदेवमिमांल्लोकान् समारूह्य अर्थतां गतिमेतां प्रतिष्टां गच्छति। तदेतां गतिमेतां प्रतिष्ठां गत्वा एतस्यैवावृतमन्वावर्तते।' _ 'असावादित्य एकविंश उत्तमा प्रतिष्ठा, तद्देवं क्षत्रम् , सा श्रीः, तदाधिपत्यम् . तद् अभ्रस्य विष्टपम्, तत्प्रजापतेरायतनम् , तत्खाराज्यमनोति ॥' इति च ॥
तत्रैतस्य विशिष्टस्य रथत्वाभ्युपपत्तौ तदपेक्षिते रथचक्रे यथेच्छं छन्दोमर्यादावृत्ताभिप्रायेण कदाचित्सप्तचक्रत्वम्, कदाचिच्च रथपार्श्वत्वसाधागायत्रीजगत्यभिप्रायेण
Page #44
--------------------------------------------------------------------------
________________
३९
द्विचक्रत्वम्, अथ कदाचित्पुनः कालचक्रपरिवृत्त्यभिप्रायेणैकचक्रत्वं च तत्र तत्र व्यपेक्षन्ते ।
'एष स्य भानुरुदियर्ति युज्यते रथः परि ज्मा दिवो अस्य सानवि । (ऋ.सं.) इमं रथमधि ये सप्त तस्थुः सप्त चक्रं सप्त वहन्त्यश्वाः । सप्त वसारो अभिसंनवन्ते यत्र गवां निहिता सप्तनाम ।' इत्यादिषु सप्तचक्रत्वस्य,
'तस्य गायत्री च जगती च पक्षावभवताम्'
29
"
" ""
" "
इत्यादिषु द्विचक्रत्वस्य,
(ऋ. सं. )
"" "
‘उद्वेति प्रसवीता जनानां महान् केतुरर्णवः सूर्यस्य । समानं चक्रं पर्यावित्रृत्सन् यदेतशो वहति धूर्षु युक्तः ॥ सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । त्रिनाभिचक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः ॥ द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परिद्यामृतस्य । आ पुत्रा अग्ने मिथुनासो अत्र सप्तशतानि विंशतिश्च तस्थुः ॥ (ऋ. सं. ) पञ्चारे चक्रे परिवर्तमाने तस्मिन्नातस्थुर्भुवनानि विश्वा ।
99 ""
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥ इत्येवमादिष्वेकचक्रत्वस्य च प्रतिपादनात् । एवमेवाश्वत्वाभ्युपपत्तावपि समा काश्वत्वाभ्यां कल्पनाभेदोऽपि सर्वथा संभवादुपपद्यते, सिंहो माणवक इत्यादिव णशब्दतया तत्तात्पर्यविषयभूते वस्तुनि बाधादर्शनात् । विधीयते हि प्रकृते रथाश्वादिशब्दैः रथाश्वादिगुणश्छन्दसि वस्तुभूतः । स च स्वाधिष्ठितत्वस्वव्यापारप्रयोजक व्यापारवत्त्वैतदुभयसंबन्धेन खविशिष्टं यत्, तन्निष्टप्रवृत्तिजनक प्रवृत्तिमत्त्वरूपः । एतदेव हि देवताच्छन्दसोः सयुक्त्वमित्यवधेयम् ॥
एतदभिप्रायेणैव
'एते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ त एते सप्तभिः सप्तभिच्छन्दोभिरागच्छन्ति ।'
इत्येवमादयः श्रौतव्यवहाराः संगच्छन्ते । तदित्थंभूतस्य खल्वप्यस्य सप्त चन्दोमण्डलरूपस्य सूर्यमार्गस्य
'साशीतिमण्डलशतं काष्टयोरन्तरं द्वयोः ।
आरोहणावरोहाभ्यां भानोरब्देन या गतिः ॥
स रथोऽधिष्ठितो देवैरादित्यैर्ऋषिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥'
इत्येवं विष्णुपुराणादिषु गतिप्राधान्येन रथत्वव्यवहारवदेव ऋतसत्यमयत्वादमिप्राधान्ये यज्ञशब्देन, आदित्यप्राधान्ये प्रजापतिशब्देन, अथ कालप्राधान्ये संवत्सरशब्देन च भूयसा वैदिकव्यवहारा दृश्यन्ते ।
Page #45
--------------------------------------------------------------------------
________________
अत एव
'यझेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ (ऋ.सं.८०४) इत्येतन्मन्त्रविवरणप्रक्रमे'यज्ञेन वै तद्देवा यज्ञमयजन्त, यदग्निना अनिमयजन्त, ते खर्ग लोकमायन् । छन्दांसि व साध्या देवाः तेऽग्रेऽमिना अग्निमयजन्त ते खर्ग लोकमायन् ॥ आदित्याश्चैवेहासन्नङ्गिरसश्च । ते अग्रे अग्निमयजन्त, ते खर्ग लोकमायन् ॥' इत्येवमुक्तमैतरेयके। अत एव च'त्राणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य, त्रीणि च वै शतानि षष्टिश्च संवत्सरस्थाहानि तावान् संवत्सरः, संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः ॥' इत्यादि श्रूयते ।
एतदभिप्रायेणैव चैतेषां छन्दसामनेः प्रजापतेश्च तनुत्वमपि तत्र तत्रोपचार्यते। तथा हि"विष्णुमुखा वै देवाश्छन्दोभिरिमांलोकाननपजय्यमभ्यजयन् । यद्विष्णुक्रमान् क्रमते विष्णुरेव भूत्वा यजमानश्छन्दोभिरिमाल्लोकाननपजय्यमभिजयति ।'
इत्येवं विष्णुक्रमपरिक्रमणविधौ
"अथावर्तते-सूर्यस्यावृतमन्वावर्त इति । एवमिमाँलोकान् समारुह्य, अथैषा गतिरेषा प्रतिष्ठा-य एष तपति, तस्य ये रश्मयस्ते सुकृतोऽथ यत्परं भाः प्रजापतिर्वा स खर्गो वा लोकः; तदेवमिमाँल्लोकान् समारुह्य, अर्थतां गतिमेतां प्रतिष्ठां गच्छति, तदेतां गतिमेतां प्रतिष्ठां गत्वा एतस्यैवावृतमन्वावर्तते।" ___ इति माध्यन्दिना आहुः ॥
तैत्तिरीया अप्येवं
“ऐन्द्रीमावृतमन्वावर्तते-इत्याह । असौ वा आदित्य इन्द्रः । तस्यैवावृतमनु पर्यावर्तते । तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरोऽयो आदित्यस्यैवावृतमनु पर्यावर्तते।" इत्युक्त्वा,
"चतसृभिरावर्तते-चत्वारि च्छन्दांसि । छन्दांसि खलु वा अग्नेः प्रिया तनूः प्रियामेवास्य तनुवमभिपर्यावर्तते।"
इत्याद्यामनन्ति ।
"सप्त छन्दांसि ऋतुमेकं तन्वन्ती"( म. भा.)त्याद्याः स्मृतयश्चैतदर्थपरा द्रष्टव्याः।। एवं हि भूयांसो याज्ञिकानां यज्ञानुबन्धिनो व्यवहारा. एतदेव छन्दोमयमण्डलमनुसृत्य प्रवर्तमानाः सन्तीति तत्र तत्रान्वीक्षितव्यम् ॥
एवमेवादित्यप्राधान्यात् प्रजापतिशब्देन व्यवहारे प्रवर्तमाने मुख्यमादित्यबिम्बं तदुपलक्षितरेखां वोभयतो दश दश रेखा आक्रम्य कृतशरीरस्यैकविंशस्य प्रजापतिपुरुषस्य याम्यसान्यभेदेन द्वैधे प्रतिपने
Page #46
--------------------------------------------------------------------------
________________
४१
“ता उत्तरेणाहवनीयं प्रणयति । योषा वा आपो वृषाग्निः । मिथुनमेवैतत्प्रजननं क्रियते । एवमिव हि मिथुनं लुप्तम्। उत्तरतो हि स्त्री पुमांसमतिशेते ।",
इति शतपथोक्तयोषावृषन्यायेन सौम्याया अपां दिशो योषात्वं गाम्यामा अभिदिशथ वृषत्वं प्रतिपद्य तत्रांशानुरोधिदशरेखाभिप्रायेण विराट्त्वमाख्यातं दृश्यते श्रुतिस्मृत्यादिषु । तथा च विषुवदहः - संस्थानाभिप्रायेण तावत्---
“यथा वै पुरुषः एवं विषुवान् । तस्य यथा दक्षिणोऽर्घः एवं पूर्वोऽर्धो विषुवतः । यथोत्तरोऽर्धः, एवमुत्तरोऽर्धो विषुवतः । तस्मादुत्तर इत्याचक्षते । प्रवाहुक् सतः शिर एव विषुवान् । विदलसंहित इव वै पुरुषः । तद्धापि स्यूमेव मध्ये शीष्ण विज्ञायते ।” इत्युक्तमेतरेयके । तैत्तिरीयकेऽपि—
“एकविंश एष भवति । एतेन वै देवा एकविंशेनादित्यमित उत्तमं सुवर्ग लोकमारोयन् । स वा एष इत एकविंशः । तस्य दशावरस्तादहानि दश परखात् । स वा एष विराज्युभयतः प्रतिष्ठितः । विराजिं हि वा एष उभयतः प्रतिष्ठितः । तस्मादन्तरेमौ लोकौ यन् सर्वेषु सुवर्गेषु लोकेष्वभितपच्चेति”
इत्युक्त्वा,
"देवा वा आदित्यस्य सुवर्गस्य लोकस्य पराचोऽतिपातादविभयुः । तं छन्दोभिरहन् धृत्यै । देवा वा आदित्यस्य सुवर्गस्य लोकस्यावाचोऽवपातादविभयुः । तं पञ्चभी रश्मिभिरुदवयन् ॥” इत्याद्याम्नायते ॥
'महस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं सर्वतः स्पृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥' ' ततो विराडजायत विराजोऽधिपूरुषः ।
स जातोऽत्यरिच्यत पश्चाद्भूमिमयो पुरः ॥
इत्येवमादयो मन्त्रवर्णा अप्यमुमर्थं द्रढयन्ति । स्मर्यते चायमर्थों मन्वादिभिरपि -
'द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ।
अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥'
इत्यादिना ।
तदित्थं तावदंशानां दर्शकस्य दशकस्यैकैकमक्षरत्वमभिप्रेत्य बृहतीत्वमाख्यातम् । अन्यत्र पुनः 'इयं वै मा, अन्तरिक्षं प्रमा, असौ प्रतिमा, द्वादश द्वादशाभिता उपदधाति । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती' इत्येवमाचक्षाणेन पौर्णमास्यष्टकामावास्यानां देवानामेवाक्षरत्वमभिप्रेत्य बृहतीत्वं संसाध्यते । एवं द्वादशाहस्तुती—
“ तदाहुः — यदन्यानि च्छन्दांसि वर्षीयांसि भूयोऽक्षरतराणि अथ कस्मादेतां बृहतीत्याचक्षते इति । एतया हि देवा इमाँल्लोकानाश्नवत । ते वै दशभिरेवाक्षरैरिमं लोक
Page #47
--------------------------------------------------------------------------
________________
माध्रुवत, दशभिरन्तरिक्षम्, दशभिर्दिवम्, चतुर्भिश्चतस्रो दिशः, द्वाभ्यामेवास्मिल्लोके प्रत्यतिष्ठन् । तस्मादेतां वृहतीत्याचक्षते।"
इसैतरेयश्रुत्या संवत्सरवलयात्मकबृहतीव्याप्पैकपदा-विराजोऽक्षरत्वमाख्यायते । विराजोऽपि भूयस्यः क्लप्तयो भवन्ति । तैत्तिरीयके तावत्
“नव प्रयाजा इज्यन्ते नवानुयाजाः, अयै हवींषि, द्वावाधारी, द्वावाज्यभागौ। त्रिंशत्संपद्यन्ते । त्रिंशदक्षरा विराट् ।"
इत्येवं प्रयाजादीनामक्षरत्वमाह। मैत्रायणीयकेऽप्येवम्'प्राणेभ्यो वै ताः प्रजाः प्राजायन्त। प्राणा वा एतानि नव हवींषि । नव हि । प्राणाः। आत्मा देवता। ततः प्रजायते। नव प्रयाजाः, नवानुयाजाः, द्वावाज्यभागो, अयै हवींषि, अनये समवद्यति। वाजिनो यजति । तत्रिंशत् । त्रिंशदक्षरा विराट् । विराज्येव प्रतितिष्ठति। विराजो वै योनेः प्रजापतिः प्रजा असृजत । विराजो वा एतद्योनेर्यजमानः प्रजायते। त्रिंशत् । त्रिंशद्वै रात्रयो मासः। यो मासः स संवत्सरः। संवत्सरः प्रजापतिः। तत्प्रजापतेश्च वा एतद्विराजश्च योनेमिथुनाद् यजमानः प्रजायते'इति प्रयाजादीनामिव त्रिंशदात्रीणं विराडक्षरत्वमुच्यते। अथ माध्यन्दिनीयके'शूर्प चामिहोत्रहवीं च, स्पयं च कपालानि च, शम्यां च कृष्णाजिनं च, उलुखलमुसले, दृषदुपले । तद्दश, दशाक्षरा विराट् । विराड् वै यज्ञः।
इति शूर्पादीनामक्षरत्वमुक्तम् । ऐतरेयके चयदु गायत्री च, पतिश्च ते द्वे अनुष्टुभो। यदुष्णिक् च, बृहती च-ते द्वे अनुभौ । यदु द्विपदा च विंशत्यक्षरा, त्रिष्टुप् च, ते द्वे अनुष्टुभौ। यदु द्विपदा च षोडशाक्षरा, जगती च ते द्वे अनुष्टुभौ ॥'
इत्येवं कृत्वा द्वयोयोरनुष्टपत्वम् , तथा अनुष्टुप्पछ्योरणित्रिष्टुभोर्गायत्रीजगयोश्च बृहतीत्वमिति विजातीयच्छन्दोद्वयाक्षराणां सजातीयछन्दोदयाक्षरत्वमाख्यायते । तदेतदेवमन्यत्रान्यत्र भूयसा तत्तच्छन्दःखरूपनिर्वचनपरतत्तच्छतवचनपरिशीलनया चत्वा- . रोऽर्था निष्कृष्य सिध्यन्ति
(१) छन्दःखरूपनिरूपकतयाभिप्रेतस्य यथेष्टसमुदायावयवतां गतस्य यस्य कस्यापि व्यजातस्य गुणजातस्य वा छन्दःपरिभाषायामक्षरसंज्ञा-इत्येकः ॥
(२) क-तादृशैश्चाक्षराख्यैव्यगुणैश्चतुर्विशतिसंख्यापूरणे च सा मर्यादा गायत्री, अप्राविंशतिसंख्यापूरणे च सा मर्यादा उणिमित्येवं चतुरुत्तराणि तानि तानि छन्दांसि वेदितव्यानि । उत्तरोचरमेकैकाक्षरवर्षितपादत्वात् ॥
Page #48
--------------------------------------------------------------------------
________________
४३
(२) ख-पादप्राधान्येन चाष्टभिरक्षरैः कृता मर्यादा गायत्री, दशमिविराट, एकादशभित्रिष्टुप् , द्वादशभिर्जगतीत्यपीच्छन्तीति-द्वितीयः॥ (३) एवं पर्यायतुलितकाख्या शिल्पाद्युपयोगिनी मितिश्छन्द इति-तृतीयः ।
( ४ ) मितेरपि न मितित्वेन रूपेण छन्दस्त्वमपि तु कारणतापेक्षितखरूपविशेषजनकतावच्छेदकत्वेनेति-चतुर्थः । .
एतमेव निष्कर्षमनुसृत्य लौकिकाः, वैदिकाः, वाचिकाः, आर्थिकाश्च सर्वे छन्दोव्यवहारा यथायथं प्रवर्तमानाः सन्तीति तत्र तत्रोपेक्ष्यम् ॥ तदित्यमार्थिकेषु छन्दोव्यवहारेषु छन्दःप्रतिष्टातत्त्वं वैशयेन प्रदर्शितं भवति ॥
वाचिकेष्वपि छन्दःस्वर्णसामिवाशयसाम्येनार्णानामपि नियतसंख्यावच्छिनानां, संवेशोपवेशाभ्यां गायत्र्यादिछन्दोविशेषखरूपोपलब्धेस्तत्संवेशोपवेशाधिष्ठानस्य प्रस्तारादिक्रियाभिनेयस्यामूर्तस्य छन्दःप्रतिष्ठात्वमवतिष्ठते। सा च मात्रासंख्याप्रधाना, अक्षरसंख्याप्रधाना, नियतमात्राक्षरानप्रधाना चेति त्रिविधाप्यनिरुतपृथप्रूपा गायत्र्यादिशब्दैर्लक्ष्यते। तस्याश्चाक्षराणि धर्माः । अक्षरेषु चेयमनुगतेति कृत्वा तस्याश्छन्दःप्रतिटाया ब्रह्मत्वम् । तस्माच्छन्दतत्त्वविज्ञानेन सर्वमिदं विज्ञातं भवतीति विज्ञेयम् ।
अथान्यः प्रत्यवतिष्ठते- . 'श्रोत्रियश्छन्दोऽधीते ॥' पाणिनि सू. ५। २ । ८४ ॥ 'बहुलं छन्दसि ॥' २ । ४ । ३९ ॥ इत्येवमादिभिः सूचजातेषु; ‘युक्तश्छन्दांस्पधीयीत मासान् विप्रोऽर्धपञ्चमान् ।' 'कामात्मकाश्छन्दसि कर्मयोगा एभिर्विमुक्तः परमश्नवीत ।' इत्येवमादिभिः स्मृतिजातेषु; 'आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ।'
इत्येवमादिभिः काव्यजातेषु; एवमन्यत्रान्यत्र च वेदविषयतया छन्दःशब्दः प्रयुज्यते। 'अनन्ताश्च वेदाः श्रूयन्ते' इत्यनवच्छिन्नत्वेऽवच्छेदत्वानुपपत्त्या सिद्धमतिरिक्तवृत्तिकत्वं छन्दःशब्दस्य-इति चेत् । अत्रोच्यते-पद्यगद्यगेयात्मकैत्रिविधैर्वाचिकच्छन्दोभिरेव सर्वस्य वेदस्य छन्दनात्तद्भेदादेव च मेदेन तत्प्रतिपत्तेस्वास्थ्यात्ताच्छन्छन्यायेन तत्र तदुपचार इष्यते। किं च पृथिव्यादिलोकानामन्यादिदेवानां च तत्तच्छन्दश्छन्दितानामेव खरूपलाभात् कार्यकारित्वव्यवस्थापनाचेह द्यावापृथिवीधर्मनिरूपणे यज्ञवेदे भूयसा छन्दसामानेडनाच्छन्दःप्राधान्याच्छन्दःशब्दोपचार इष्यते।
उक्तं च सर्वेषां कार्यजातानामाधारभूतं प्राकृतं छन्दो ब्रह्माख्यम् । तदनुगतधर्मप्रतिपादनपरो ग्रन्थइछन्द उच्यते इति युतम् । सांख्यन्यायवेदान्तादिधर्मप्रतिपादनप
Page #49
--------------------------------------------------------------------------
________________
४४
रेषु प्रन्येषु साख्यादिशब्दवत् । तथा च गौणवृत्त्यां क्वचिदन्यत्र प्रयोगेऽपि मुख्यवृत्त्याबच्छेद एवं छन्द इति संसिद्धम् ॥
अथ छन्दोवादः ।
ननु किमिदं वाक्छन्द इति जिज्ञासायां गतियत्यध्वपरिच्छित्त्यतिरेकेणे छन्दः खरूपं निरूप्यते तत्रावकल्पते । गतियत्यध्वपरिच्छित्तिच्छन्दसामनर्थान्तरत्वात् । न च वृत्तिर्लयो ध्वनिरिति गतेस्त्रयो मेदाः, अवसायो विच्छेदो विरतिर्यतिरणुयतिरिति यतेः पञ्च मेदाः, लिप्यध्वपरिच्छित्तिर्गत्यध्वपरिच्छित्तिरित्यध्वयोगस्य द्वौ भेदौ, वर्णच्छन्दो गणच्छन्दो मात्राच्छन्दचेति छन्दसत्रयो मेदाः, इतीत्थमेषां चतुर्णां नितान्तवैषम्यं प्रतिपद्यत इति वाच्यम् । आपाततस्तेषां मेदकल्पनायांमपि वस्तुतः स्वरूपानतिरेकात् । तथा हि-गतित्रैविध्ये वृत्तिध्वन्योर्वर्णवेदीयपदार्थत्वाच्छन्दसश्च वर्णोपलक्षितत्वेऽपि वर्णानात्मकत्वात्तत्र यद्यपि वृत्तिध्वन्योरप्रवेशः प्रतिपद्यते । अथाप्येष लयः खलु यतितारतम्यनिबन्धनो न यतेरतिरिच्यते । अयमेव तु लयो गत्यध्वपरिच्छित्तिशब्दान्तरेणाप्याख्यायते । तयोर्विवेकानुपलम्भात् । मसजसततगेषु हि वर्णैरभिनीयमानेषूच्चारयितुरुच्चारणसामञ्जस्यमनुभूयते । जसयोः स्थाने तभयोः संनिवेशे त्ववश्यमुच्चारणक्लिष्टता भवति । तत्र चायं द्वितीयः सगणोऽवष्टम्भी विष्टम्भमजानताप्यभिनीयमानः खयमवष्टम्भमुपस्थापयति खान्ते । तदिदमवष्टम्भित्वं तत्र केन रूपेण - ? द्वादशाक्षरत्वेन वा, शार्दूलविक्रीडितसंबन्धित्वेन वा, तथाविधसत्त्वेन वा गणतुरीयत्वविशिष्टसत्त्वेन वा, मगणोत्तरत्वविशिष्टसगणोत्तरत्वविशिष्टजगणोत्तरत्वविशिष्टसत्त्वेन वा ? । नाद्यः — मरभनयययेषु नगणघटकस्य द्वादशाक्षरत्वेऽप्यवष्टम्भानपेक्षणात् । न द्वितीयः- तत्र मगणजगणादीनां विष्टम्भनिरपेक्षत्वात् । न तृतीयः - तत्रैव द्वितीयसगणस्यानवष्टम्भित्वात् । न तुरीयः -- सजससगेषु तुरीयस्यापि तस्य तदनपेक्षणात् । तस्मान्मसजोत्तरसगणघटकत्वेनैव रूपेण तस्य द्वादशाक्षरस्यावष्टम्भित्वं वाच्यम् । तथा चमस्य सगणाव्यवहितपूर्ववृत्तित्वेनावस्थानं, सस्य मगणोत्तरवृत्तित्वजगणपूर्ववर्तित्वाभ्यां, जस्य च सगणद्वयमध्यवर्तित्वेन । सस्य पुनर्जगणोत्तरवर्तित्वतगण प्राग्वर्तित्वाभ्यां चेत्येवमवस्थानक्रम एवाध्वपरिच्छित्तिः स्यात् । ततः क्रमात्प्रच्यवमानानां तेषामुच्चारणे क्लिष्टतानुभवात् । अथेत्थं पौर्वापर्येणोच्चारणमेवैषां लयगतिविशेषः स्यात् । निर्दिष्टरीत्या तेनैव रूपेणावष्टम्भसापेक्षत्वात् । अवष्टम्भापेक्षाप्रयोजकत्वाप्रयोजकत्वाभ्यामेव च लयगतिप्रत्यवमर्शात् । तदिदं पौर्वापर्यं च मसजसानां प्रत्येकस्य क्रमिकावस्थानलक्षणाच्चातिरिच्यते इति लयगतेरनतिरिक्ताध्यपरिच्छित्तिः । यतश्च मसजोत्तरसघटकत्वेन यतिमत्त्वं दृश्यते, ततो यतिमत्त्वव्याप्यतया मसंजोत्तरसघटकत्वरूपाया लयगतैरध्वपरिच्छित्तेर्वा यद्यप्यर्थान्तरत्वमापाततः प्रतिभाति, अथाप्यवष्टम्भप्रयोजकत्वाप्रयोजकत्वोपलक्षितपौर्वापर्यस्यैव गतिरूपत्वप्रतिपत्त्या अन्वयव्यतिरेकाभ्यामस्या
Page #50
--------------------------------------------------------------------------
________________
१५
वष्टम्भस्य गतिखरूपसंपादकतया च गतिग्रहणे तहणसंभवः । तस्मादासां गतियतिपरिच्छित्तीनां नैकान्ततोऽर्थान्तरत्वमुपलभामहे - इति सिद्धमासामैकार्यम् ॥ एवमेवावष्टम्भप्रयोजकत्वाप्रयोजकत्वोपललितपौर्वापर्येणावस्थितानां मरजादिगणानामेव छन्दस्त्वादस्य छन्दसो यद्यप्यान्तरत्वमापाततः प्रतिभाति अथापि स राजा संवृत्तः' 'स पाचको जातः' ‘स नेदानी कुण्डली न दण्डी' इत्यादिषु विधिनिषेधयोर्विशेष्यव्यफदिष्टयोरपि. विशेषणमात्रविश्रान्तिवदिहापि लाघवान्मसजादिगणसमवेतस्य तत्ता
पर्यस्यैव छन्दस्त्वसिद्ध्या छन्दसो गतियतिपरिच्छित्यनतिरिकत्वं फलतीत्यलं छन्दसोऽर्थान्तरत्वपरिष्कारेण; इति-चेद्-अत्रोच्यते-मसजोत्तरसगणचरमावयवोत्तरत्वावच्छेदेन ततगाव्यवहितपूर्वत्वावच्छेदेन च वर्तमानोऽयमवष्टम्भखावन गतिर्न चाध्वपरिच्छित्तिर्न वा छन्दः; गत्यादीनामवष्टम्भवद्देशविशेषे नियतवाभावात् ॥१॥ अथ गतिस्तावन्नावष्टम्भः । अवष्टम्भप्रयोजकत्वोपलक्षितपौर्वापर्यस्य गतिरूपतया तस्य गतिरूपसंपादकत्वेऽपि तत्त्वासंभवात् ॥ न चाध्वपरिच्छित्तिः, गतेहि खमार्गात् अच्यवमानायाः क्लिष्टत्वं कुरूपत्वमनुभूयते। यतश्च तस्याः सौकर्य सौन्दर्य वा सिध्यति, साध्वपरिच्छित्तिरिति गत्यवयवसंनिवेशविशेषरूपायावस्था गतित्वासंभवात् । यथा स्थूलत्वकृशत्वसाम्येनानुच्चावचशीर्षपादादिसाम्येन दिक्साम्येन च वर्णादिलिपीनां सौन्दर्य वाचनसौकर्य चानुभूयते, तदभावेन च बालकादिलिपीनां कुरूपलं वाचनक्लिष्टत्वं च । तथा च तत्र लिप्यध्वपरिच्छित्तेर्लिप्यतिरिक्तत्ववदिहापि गत्यध्वपरिच्छित्तेर्गत्यतिरिक्तत्वं सुवचमिति द्रष्टव्यम् ॥ न वा छन्दः-विलक्षणगणपौर्वापर्यनिबन्धनायां गतौ मात्राव्यवस्थानिबन्धनच्छन्दस्त्वासंभवात् ॥ २ ॥ अयेयमध्यपरिच्छित्तिर्नावष्टम्भो न वा गतिः। विशेषस्य संसाधितत्वात् । न वा छन्दः सवयवसंनिवेशविशेषरूपायामध्वपरिच्छित्तो मात्राव्यवस्थानिबन्धनच्छन्दस्त्वस्याप्यसंप्रातः ॥ ३ ॥ अत एव चेदं छन्दो गतियतिपरिच्छित्तिभ्योऽतिरिच्य प्रतिपद्यते-इतीत्यमेषामर्थान्तरत्वं संसिद्धम् ॥ अत एव 'न वृत्तदोषात् पृथग् यतिदोषो वृत्तस्य यत्यात्मकत्वा'दिति पूर्वपक्षीकृत्य-'न, लक्षणस्य पृथक्त्वादिति' समाहितं वामनेन काव्यालारसूत्रेषु । यत्तु केचित् अन्येषामर्थान्तरत्वेऽपि छन्दोगत्योरैकार्थ्यमेवाभ्युपगच्छन्ति, तदसत्। गतेश्छन्दोधर्मिकत्वसंभवेऽपि छन्दस्त्वासंभवादित्यलम् ॥
इति छन्दसोऽर्थान्तरतावादः।
अथ छन्दोविभक्तिवाद:अथेदं छन्दः पञ्चधा-अनादिष्टच्छन्दः, बृहच्छन्दः, अतिच्छन्दः, कृतिच्छन्दः, प्रचितिच्छन्दश्चेति भेदात् । तत्र पञ्चानादिष्टच्छन्दांसि-उक्तमत्युक्तं मध्य प्रतिष्ठा सुप्र· तिष्ठा चेति । अथ सप्त बृहच्छन्दांसि-गायत्री, उष्णिक, अनुष्टुप, बृहती, पङ्किः, । त्रिष्टुप्, जगती चेति। तथा सप्तातिच्छन्दांसि—अतिजगती, शक्करी, अतिशकरी, .
छ. ५
Page #51
--------------------------------------------------------------------------
________________
अष्टिः, अत्यष्टिः, धृतिः, अतिधृतिरिति । एवं सप्तैव कृतिच्छन्दांसि-कृतिः, प्रकृतिः, आकृतिः, विकृतिः, संकृतिः, अभिकृतिः, उत्कृतिश्चेति मेदात् । अथात ऊर्ध्व प्रचितिच्छन्दस्तच संख्यायते। नन्वेतगृहच्छन्दोऽभिप्रायेण सप्तैव छन्दांसि भवन्तीति भूयसा श्रूयते, तत्कथमेतावान् प्रपञ्चश्छन्दसामाख्यायते ? उच्यते-षोडशीप्रक्रमे“छन्दसां यो रसोऽत्यक्षरत, सोऽतिच्छन्दसमभ्यक्षरत् । तदतिच्छन्दसोऽतिच्छन्द- . स्त्वम् । सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत् षोडशी' इत्याम्नायते। तत्र छन्दसां रसश्चतुरक्षररूपः । 'चतुरक्षराण्येव छन्दास्यासन् ।' इति छन्दोव्यूहनश्रुत्युक्तेः । तथा हि-छन्दोव्यूहने तावत् चतुरक्षरा गायत्री त्रिष्टुब् जगती च । तत्र जगत्यास्त्रीण्यक्षराणि, त्रिष्टुभ एकमक्षरं च समादाय गायत्री तावदष्टाक्षरा क्रियते। इत्थं कृते अष्टाक्षरा गायत्री, त्र्यक्षरा त्रिष्टुप्, एकाक्षरा जगती सिद्धा । अथैवंरूपा गायत्री खयं संयुज्य त्रिष्टुभ संपादयति सा त्रिष्टुबेकादशाक्षरा संपद्यते। एवं संपन्ना च त्रिष्टुप खयं संयुज्य जगतीं संपादयति सा जगती द्वादशाक्षरा संपद्यते। गायत्री, त्रिष्टुप् , जगती चेति त्रीण्येव छन्दांसि सर्वाणि छन्दांसि भवन्ति गायत्र्युष्णिगनुष्टुव्बृहतीपङ्कित्रिष्टुब्जगत्याख्यानि । तत्रानुष्टुप्पती, उष्णित्रिष्टुभौ, गायत्रीजगत्यौ, चेत्येवं द्वे द्वे संयुज्य द्वे द्वे बृहत्यौ संपादयत-इत्येतेषां बृहतीरूपतया बृहच्छन्दःशब्देनाख्यानम् । तथा च श्रूयते-'बृहती वै छन्दसां खाराज्यमानशे' इति । तदित्यं छन्दःसिद्धौ तस्यैव चतुरक्षररूपस्य रसस्य जगत्यामत्याधाने षोडशाक्षरं भवति। तदत्याधानादतिच्छन्द इत्युच्यते । अथ पञ्चदशीसप्तदश्यौ, चतुर्दश्यष्टादश्यौ, त्रयोदश्यूनविंश्यो, चेत्येवं द्वे द्वे संयुज्य द्वे द्वे षोडश्यौ संपादयत-इत्येतेषामतिच्छन्दोरूपतया अतिच्छन्दःशब्देनाख्यानम् । एवमूनविंशत्युत्तरं पुनश्चतुरक्षराधाने त्रयोविंशत्यक्षरं भवति । तत्र कृतिशब्दः । तत्कियोत्तरं तज्जातीयक्रियान्तरसंनियोगे कृतिशब्दो दृष्टो वर्गवत् । तथा चेहापि द्वाविंशीचतुर्विश्यौ, एकविंशीपञ्चविंश्यौ, विंशीषडिंश्यौ चेत्येवं द्वे द्वे संयुज्य द्वे द्वे त्रयोविंश्यौ संपादयत इति कृतिच्छन्दोरूपतया कृतिच्छन्दःशब्देनाख्यायन्ते । तदित्यं सति कृतिच्छन्दसामतिधृतावतिच्छन्दसां च जगत्यामन्तर्भावः सुवचः। प्रचितिच्छन्दांसि तु छन्दःसमुच्चयरूपाणीति नातिरिच्यन्ते। अथानादिष्टच्छन्दसां गायत्र्यामन्तर्भावः। भुरिग्दैव्यां चतुरक्षरवृद्ध्या याजुष्याः, तत्र खराजि चतुरक्षरवृद्ध्या साम्याः, तत्र खराजि चतुरक्षरवृद्ध्या आर्याः, तत्र खराजि चतुरक्षरवृद्ध्या आर्ष्याः स्वरूपा' धानात् । तदुक्तम्
- 'उक्तादिपञ्चकं कैश्चिद्गायत्रीत्येव कथ्यते । __ यथा ह्यतिजगत्यादि त्वतिच्छन्दः प्रवर्ण्यते ॥' इति ।
तथा चातिजगत्यादीनां जगत्याम् , उत्तादीनां तु गायत्र्यामन्तर्भावसंभवात् सप्तैव छन्दांसीति याज्ञिकानामभिमानः ॥ तदिदं छन्दः पुनद्वैधा–मात्राछन्दो वृत्तच्छन्दच। तत्र मात्राछन्दांस्युतानि गायत्र्यादीनि सप्तैव । तानि जातिभेदेन पृथग्
Page #52
--------------------------------------------------------------------------
________________
व्यपदिश्यन्ते । अय मात्राछन्दसां गायत्र्यादीनामेकैकेऽवान्तरविशेषा वृत्तच्छन्दांसि । तानि वृत्तिभेदेन पृथग् व्यपदिश्यन्ते। यथा मनुष्यविभाजिकाश्चतस्रो ब्राह्मणादिजातयः, ब्राह्मणादिविभाजिकास्तु तत्तद्राह्मणादिगता अवान्तरविशेषरूपा वृत्तय इत्येवमायूह्यमिति याशिकानां प्राचामनुसारेण व्याख्यातम् । नव्यास्तु छान्दसिकाः पुनरन्यथान्यथा विभज्य व्याचक्षते।..
(१) तत्र पद्यजातं देधा-वृत्तं जातिश्च । यत्र नियतवर्णव्यवस्थया छन्दःसिद्धिस्तदृत्तम् । यत्र तु नियतमात्राव्यवस्थया छन्दःसिद्धिः सा जातिः। तथा चाह नारायणः
'पद्यं चतुष्पदी तच वृत्तं जातिरिति द्विधा।
वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥' हलायुधोऽप्याह
'पद्यं चतुष्पदं तच्च वृत्तं जातिरिति द्विधा । . एकदेशस्थिता जातितं लघुगुरुस्थितम् ॥' (२) परे तु वृत्तिर्जातिरिति द्वेषा विभज्य तयोरुभयोरेव वृत्तशब्देन छन्दःशब्देन च सामान्यतो व्यपदेशमिच्छन्ति । वर्णवृत्तं वर्णच्छन्दः, मात्रावृत्तं मात्राच्छन्द इति । तथा चैषां मते छन्दोवृत्तशब्दयोः पर्यायवाचित्वम् ।
(३) छन्दःपरिमलकारस्तु तयोः पर्यायार्थत्वं प्रत्याख्याय-'मात्राक्षरसंख्स नियता वाक् छन्दः, गलसमवेतखरूपेण नियता वाग् वृत्तम् । इत्येवं व्यवस्थ पति ! तथा च तन्मते
'उकात्युका तथा मध्या प्रतिष्ठा सुप्रतिष्ठिका। गायत्र्युष्णिगनुष्टुप् च बृहतीपङ्कित्रिष्टुभः॥ जगती चातिजगती शक्करी चातिशक्करी। अष्टचत्यही धृतिः सातिः कृतिः प्रकृतिराकृतिः ॥ विकृतिः संकृतिश्चातिकृतिरुत्कृतिदण्डकाः। एतानि वर्णच्छन्दांसि तद्भेदानां तु वृत्तता ॥ एवमेव गढादीनां मात्राच्छन्दस्त्वमिष्यते।
तदवान्तरभेदानां जातित्वमिति सिद्ध्यति ॥' (४) अपरे तु पुनरन्यथा विभज्य व्याचक्षते। तथा हि-पद्यच्छन्दस्तावत्रेधावैदिकं च, लौकिकं च, उभयसाधारणं च । तत्र लौकिकं पुनस्नेधा-गणच्छन्दः, मात्रा. च्छन्दः, अक्षरछन्दश्चेति । तथा चोकम्
'आदो तावद्गणच्छन्दो मात्राच्छन्दस्वतः परम् । तृतीयमक्षरच्छन्दश्छन्दोघा तु लौकिकम् ॥ आर्याधुगीतिपर्यन्तं गणच्छन्दः समीरितम् । मात्राच्छन्दधूलिकान्तमौपच्छन्दसिकादिकम् ।। समान्याद्युत्कृतिं यावदक्षरच्छन्द एव च ॥' इति ।
Page #53
--------------------------------------------------------------------------
________________
(५) परे तु पद्यच्छन्दश्चतुर्धा-अक्षरछन्दः, मात्राच्छन्दः, अक्षरगणच्छन्दः, मात्रागणच्छन्दश्चेति भेदात् । यत्र मात्राणां न्यूनातिरेकेऽप्यक्षरसंख्यानं तत्रं तदक्षरच्छन्दः । यथा वेदे बहुलं प्रयुक्तं गायत्रीत्रिष्टुब्जगत्यादि । यत्राक्षराणां न्यूनातिरेकेऽपि मात्रासंख्यानं तन्त्रं तन्मात्राछन्दः ययौपच्छन्दसिकवैतालीयादिकम् । यत्र पुनरक्षरगणानां क्रमसंनिविष्टानां व्यवस्थया खरूपसिद्धिस्तत्राक्षराणां गुरुलघुस्थानानां च नियतत्वादक्षरगणच्छन्दस्त्वेन व्यवहारः । यथेन्द्रवज्रास्रग्धरावसन्ततिलकामन्दाक्रान्तादि । अथ यत्र मात्रागणानां क्रमसंनिविष्टानां व्यवस्थया छन्दःसिद्धिस्तत्राक्षरनियमाभावान्मात्रागणच्छन्दस्त्वेन व्यवहारः । यथा आर्यादोहाकुण्डलिकादि-इत्येवं पश्यन्ति। अर्थजातेष्वप्याकाशवाय्वादिष्वेषामेव चतुर्णा छन्दसां भेदानानाविध्यम् । अत एवैक एव भावो द्रव्यगुणकर्मरूपैतेजोऽबन्नरूपैस्तदवान्तरानेकरूपैर्वा भेदेन समुत्पद्य नानात्वं प्रतिपद्यते । तदेतदेषां विभिन्नछन्दस्कानामर्थजातानां छन्दोनिबन्धन एवातिरेक इति यज्ञखरूपनिरूपणप्रकरणे वेदसमीक्षायां वैशयेन प्रदर्शितम् ॥
तदित्यं कचिद्विशेषमाश्रित्य त्रेधा चतुर्धा वा विभक्तानामप्येषां मात्रागणव्यवस्थानिबन्धनेषु गणवृत्तेषु वर्णव्यवस्थासामान्यावर्णवृत्तानतिरेकं पश्यन्ति दीर्घदर्शिनः ॥ तथा च सिद्धम्-वृत्तशब्देन व्यपदेश्यं वर्णवृत्तमेकम् , जातिशब्देन व्यपदेश्यं तु मात्रावृत्तमपरमितीत्यं द्वधा पद्यच्छन्दो भवतीति ॥
तत्र यद्यपि मात्रानियताक्षरव्यूह एव छन्द इत्युच्यते यद्यपि च मात्राप्रस्तारखरूपाणं वर्णप्रस्वारेषु वर्णप्रस्तारखरूपाणां च मात्राप्रस्तारेषु यथायथमन्तर्भावो दृश्यतेअत एव तु द्वासप्ततिमात्राप्रतारखरूपविशेषात्मिकाया अष्टादशमात्राप्रस्तारखरूपविशेपात्मिकाया वेन्द्रवज्राया मात्रावृत्तत्वमनभ्युपगम्य यथा वर्णवृत्ततयाभ्युपपत्तिदृश्यते, न तथा 'सिं खिं खिं खागः प्रमोदा' इति लक्षितायाः प्रमोदायाः, 'डुजं डुजं डुजं डुकः प्रमदा' इति लक्षितप्रमदाजातिबहिर्भावनाभ्युपगमः क्रियते । ततो वर्णवृत्तमात्रावृत्तेतिभेदकरणमापाततो निमूलं प्रतिभाति;-अथापि पिण्डापेक्षोपेक्षानियमद्वैविध्याद् वर्णवृत्तत्वमात्रावृत्तत्वाभ्यां विभज्य तयाख्यायते । तस्य चैतस्याक्षरव्यूहस्य यथेच्छं विवक्षितत्वेनानेकधात्वादहवश्छन्दःप्रकाराः प्रचरन्ति । तथाहि प्रस्तारप्रतिपन्नानां खरूपाणां मध्ये यानि यानि गतिसंपचानि स्यखानि क्वचिदेकैकान्येव प्रयुक्तानि छन्दांसि भवन्ति । क्वचित्तु सजातीयानां विजातीयानां वा तेषां द्वयेन त्रयेण चतुष्टयेन पञ्चकेन षट्कादिना वा यथेच्छं कृतेन गतिसंपन्नेन तत्र तत्र छन्दोव्यवहारः । तदुक्तं भगवता पिङ्गलेनापि'एकद्वित्रिचतुष्पादुक्तपादम्' इति । शाजायनोऽप्याह-'पञ्च पतेः, षट् सप्तेत्यतिच्छन्दसाम्' इति । अत एव-'आयाहि मनसा सह' इति (ऋक् १०।१७२३१),–'द्विपदाः शंसती येतरेयब्राह्मणे (५।११.)। 'आयाहि मनसा सह' (१०।१७२११) 'इमानुकं' (१०।१५१) 'व रेकः' (२९७) इति द्विपदासूकानीत्याश्वलायनसूत्रे (८10 २४); 'आयाहि संवर्त उषसं द्वैपदमिति-सर्वानुक्रमण्यां च द्विपदात्वेन व्यवस्थि
Page #54
--------------------------------------------------------------------------
________________
४९
.
ताया अपि 'पितुभूतो ने त्यस्याः (१०।१७२।३ ) ऋचश्चतुष्पात्संस्तारपतयुदाहरणत्वमाख्यातं वेदार्थदीपिकायाम् ।
'द्वादशाक्षरयोर्मध्ये पादावष्टाक्षरौ यदि ।
यस्याः संस्तारपतिः स्यात् पितुभृतो न तन्तुमित् ॥' इति । 'द्विर्द्विपदास्त्वृचः समामनन्तीति' (सर्वानुं) सूत्रयता भगवता कात्यायनेनापि द्विपदात्वेनाभिप्रेतानां सर्वासामेव ऋचा शंसनकाले ताभ्यां द्वाभ्यामेव पादाभ्यां छन्दःपूर्तिः, अथाध्ययनकाले तु द्वयोर्द्विपदयोश्चतुर्भिः पादैश्छन्दःपूर्तिरभिप्रेयते। तेन यासां शंसने दशर्चत्वं, तासामेवाध्ययने पुनः पञ्चचत्वमिति सुप्रसिद्धं याज्ञिकानाम् । एवं षड्भिर्गायत्रैर्जगतीकारतया एकमेव महापतिच्छन्द इष्यते, न तु गायत्रीद्वयसमुच्चयः । आनुष्टुभे प्रगाथे तु दशभिर्गायत्रैरनुष्टुभो गायत्रीद्वयस्य च समुच्चयेन तृचः प्रगाथ इष्यते न त्वेवैकं छन्दो नवानुष्टुब्महापतिसमुच्चय इत्यप्यवधेयम् ॥ अथापि च यत्रैवं द्वयोस्त्रया चतुर्णा वाधिकानां वा समुच्चयस्तत्र द्विपात् , त्रिपात् , चतुष्पादित्येवं पादव्यवस्थामिच्छन्ति । सेयं पादव्यवस्थापि नूनं विवक्षाधीनैव । उत्तरोत्तरप्रस्तारखरूपे पूर्वपूर्वप्रस्तारखरूपाणामन्तर्भावाच्चतुष्पद्यामेकपात्त्वस्य, एकपद्यां चतुष्पात्त्वस्य च वक्तुं शक्यत्वात् । यथा द्वाभ्यां पतिभ्यामेका चम्पकमाला भवति, यथा वा प्रमाणिकाध्यर्धेन पञ्चचामरम् , प्रमाणिकाद्वैगुण्येन गीतिका च जायते। इत्थमन्यदपि द्रष्टव्यम् । अत एव
'सुरशुभवाके नहि गुणदोषौ जगुरिति केचिन्न च पुनरन्ये । शुभमशुभं यत्फलमिदमुक्तं
नृपवर युक्तं प्रथमगणे तत् ॥' इत्यत्र यदि विवक्ष्यते-दौ श्लोको संभवतः। यद्वा विवक्ष्यते-एक एव श्लोकः स्यात् । अथ विवक्ष्यते-लोकार्धमेवेदं संभवतीति पश्यन्ति ॥
अथ यतश्चैकपादपि छन्दो भवति, तस्मान पादसिद्धिश्छन्दःसिद्धौ विशिष्योपयुज्यते; किंत्ववच्छेदसिद्ध्यैव छन्दःखरूपसिद्धिर्भवतीति विज्ञेयम् । यस्य कस्याप्यर्थस्य शब्दस्य वा यथाकथंचित्क्रियमाणोऽवच्छेद एव तदर्थस्य शब्दस्य वा छन्दः । सर्वोsप्यर्थः खच्छन्दसावच्छिन्नो भवति । यत्तु-विच्छित्तिविशेषोऽप्यत्रान्यदान्तरं छन्दः शिल्पापरपर्यायमाख्यायते, 'शिल्पं छन्द' इति श्रुतेः । तदप्यवच्छेदरूपत्वादेव । यदि ययमवच्छेदो नाम धर्मो जगति न स्यात्तर्हि जगदेवेदं न स्यात्, जगदन्तर्गतं वा यत्किंचित् । एकमेव हीदं सत्यं ब्रह्म तदवच्छेदमाहात्म्यादनेकधात्वेन प्रतिपद्यमानं जगद्भवति, तदन्तर्गतं वा यत्किंचित् । ऊरूदरोरोनीवाशिरोहस्तपादाद्यवच्छेदान्मनुष्यवत् । यथा ह्येकस्मिन् श्वेतपत्रे शिल्पिकृतानेकभङ्गिरेखावच्छेदमाहात्म्याद गौरश्वः पुरुषो हस्तीत्येवमादयोऽनेकभावाः प्रादुर्भूय पृथक्त्वेन प्रतिपद्यन्ते, न ते श्वेतपत्रा
Page #55
--------------------------------------------------------------------------
________________
दतिरिच्यते। एवमेवैकस्मिन् सत्ये ब्रह्मणि विश्वकर्मकृतानेकमगिरेखावच्छेदमाहात्म्यादेव गौरश्वः पुरुषो हस्तीत्येवमादयोऽनेकभावाः प्रादुर्भूय पृथक्त्वेन प्रतिपद्यन्ते, न ते सत्याद्ब्रह्मणोऽतिरिच्यन्ते । तथा च भगवान् कणादः-(वै. द. ११२।७, १५).
'सदिति यतो द्रव्यगुणकर्मसु सा सत्ता। सदिति लिङ्गविशेषाद् "विशेषलिसाभावाश्चैको भावः' इत्येवमाद्याख्यायैकस्मादेव भावात् सत्तापदप्रतिपचाब्रह्मणश्छन्दोमेदेन सर्वेषां द्रव्यादीनामुत्पत्तिमभिप्रैति । तथाहि-एकः कश्चित्सत्तापरपर्यायो भावः प्रतीतिसिद्धः । स धर्माणां तारतम्येनावापोद्वापाभ्यामन्यथान्यथा वरूपं गमितोऽन्यथान्यथा पदार्थो भवति । धर्मस्त्वस्य द्रव्यगुणकर्मभेदात्रेधा-द्रव्याणि पुनर्नवधा, गुणास्तु सप्तदशधा, कर्म पन्चधा। तेषामेषां द्रव्यगुणकर्मणां सामान्यविशेषाभ्यां जात्याकृतिव्यक्तिपदप्रतिपन्नाभ्यां ये समवायास्त एव पदार्थाः। यथा घट इति केषांचिद्रव्यगुणकर्मणां सामान्यविशेषाभ्यामेकः समवाय इत्येकः पदार्थो भवति । एकस्मिन्नेव घटनावे कतिचिगव्यगुणकर्माणि समवयन्ति । न च तेषां त्रयाणां सत्तात्रयी। अत एव न द्रव्यगुणकर्माणीति त्रयः पदार्थाः, अपि तु द्रव्यगुणकर्माण्येकः पदार्थः । अनन्ताश्चैवं पदार्थाः। तेषां च सत्तैकत्वनिबन्धनं पदार्थकत्वम् । द्रव्यगुणकर्मणां तु समवेतानामेकैव सत्ता। यथा हि यावत्पृथिव्यामेकस्या एव सत्तायाः प्रतीतावप्यवान्तरा घटपटादिषु मिथः सत्ता विभिद्यन्ते, नैवं द्रव्यगुणकर्मणामेकस्यां सत्तायां पुनरवान्तरा द्रव्यादिसत्ताः पार्थक्येन प्रतिपद्यन्ते । यथा तु घटपटादिषु पृथिवीत्वं न भिद्यते, पृथिव्यादिषु वा द्रव्यत्वं न भिद्यते; तथैव पुनर्द्रव्यादिषु सत्त्वं न भिद्यते। पृथिवीत्वं पृथिवीति प्रत्ययः । द्रव्यत्वं द्रव्यमिति प्रत्ययः। सत्त्वं सदिति प्रत्ययः। सत्त्वं सत्ता भाव इत्येकार्थाः । तदित्थं सद्भाव-द्रव्यभाव-पृथिवीभाव-घटादिभावानां विभिद्य प्रतीतानामानन्येऽपि संक्षिप्य स भावस्त्रेधा प्रतिपद्यते-कश्चित्सामान्यमेव, कश्चिद्विशेष एव, कश्चित्तु सामान्यविशेषात्मकः । यो नित्यं सामान्यमेव, स सत्तानामैको नित्यो भावः। तस्यैकत्वादेवायमेकः पदार्थः संसारो नाम । यो नित्यं विशेष एव तस्यानेक-। त्वादेवैतेऽनन्ता नित्यपरमाणुपदार्था इतश्वेतश्च दृश्यन्ते न संख्यातुं शक्यन्ते। यस्तु; सामान्यविशेषात्मको भावस्तदनुरोधेनैवैते घटत्वपृथिवीत्वद्रव्यत्वादिभिः सामान्यतो' विशेषतश्च गृहीताः सर्व एतेऽनित्याः पदार्था व्यपदिश्यन्ते । एवं वताभ्यां भातिसिदाभ्यां सामान्यविशेषाभ्यां यथेच्छ विनियुकाभ्यां सर्वेषामेषां सत्तासिद्धानां द्रव्यगुणकर्मणां समवायोऽनेकत्वेनैकत्वेन च यथेच्छं नियम्यते । यथा गृहमित्येको भावः, अणकुज्यस्तम्भपटलद्वारकपाटादयो वानेके भावाः । एवमेकत्वानेकत्वयोरेकन द्रव्यगुणकर्मणां समवाये समन्वयादनन्ता एते भावाः पुरुषाख्याः, एक एव वाग्रं भावः
पुरुषांख्य इति शक्यते दैविध्येनापि व्यवहर्तुम् । स हि खल्वेकः पुरुधा भवति। अत । एषामनन्ति-'इन्द्रो मायाभिः पुरुरूप इयते। तमेकं सन्तं बहुधा वदन्ति । पुरुष
एपेदं सर्वम् । सर्व खल्विदं ब्रह्म । एकमेवाद्वितीयम्' इत्यादि । तत्र यथायं पुरुषापरपर्याय .
Page #56
--------------------------------------------------------------------------
________________
एक केवलसामान्यभावो भातिसिद्धस्तथा सामान्यविशेषभावा नित्यविशेषभावाश्च सर्वेऽपि भातिसिद्धा एव । जात्याकृतिव्यकिसमवायात्मकानां घटपटादिपदार्थानां सत्तासिद्धत्वेऽपि सत्तायाः सत्तासिद्धत्वासंभवात् । एकस्मिन् सामान्ये सामान्यविशेषभेदा नित्यविशेषभेदाश्च भातिसिद्धा एव संभवन्ति । एतदभिप्रेत्यैव सूत्रयति-'सामान्यं विशेष इति बुद्ध्यपेक्षम्' (वै. द. १।२।३) इति । तथा च यदि सत्ता भातिसिद्धा तर्हि सत्तासिद्धा अपि सर्वेऽन्ततो भातिसिद्धा एवेति सिद्धं सर्वस्यास्य जगतो विज्ञानरूपत्वम् । विज्ञानं हि ब्रह्मशब्देनाख्यायते । तदुपासको हि ब्राह्मणो भवति । स विजानीयात्-विज्ञानमेव सामान्यविशेषाभ्यामवच्छेदाभ्यां विवर्त्य तदवच्छेदमाहात्म्यादेव सर्व जगदुद्भावयति ॥
तथा चैत एवावच्छेदास्तत्तदवच्छेदावच्छिन्नानां खण्डानां खखच्छन्दांसि भवन्ति । खखच्छन्दःसंपत्त्यैव च तदर्थस्वरूपसंपत्तिदृश्यते । यदि हि गोखरूपावच्छेदरूपाया रेखायाः किंचिद्विहन्यते, तावतैवावश्यं गौः खरूपाद् विहन्यते । तदवच्छेदाच्छादितस्य तु गोः खरूपादप्रच्यवो भवति ।
तदिदमेवास्य छन्दसः स्वरूपाच्छादकत्वं खरूपरक्षकत्वं च वेदे महर्षयः समामनन्ति । अथैतदवच्छेदोपाधिभूतास्तु तत्तत्खण्डस्यावान्तरखण्डा अक्षरशब्देनाख्यायन्ते। अत एवाक्षरव्यूहश्छन्द इति पर्यायेण वदन्ति । यथा संवत्सरच्छन्दस्त्वनिर्वाहकाणि द्वादशाक्षराणि मासाः, मासच्छन्दस्त्वनिर्वाहकाणि त्रिंशदक्षराणि दिनानि, संवत्सरस्य गायत्रीत्वे पक्षाश्चतुर्विंशतिरक्षराणीत्येवमनेकत्र शतपथादिब्राह्मणेषु अपश्चितम् । तदित्थं यथैवार्थतः खल्वाकाशश्छन्दः, वायुश्छन्दः, तेजश्छन्दः, आपश्छन्दः, पृथ्वी च्छन्दः; एवमेव शब्दतोऽपि वर्णश्छन्दः, अक्षरं छन्दः, पदं छन्दः, वाक्यं छन्दः, प्रकरणं छन्दः, इत्येवमेषां सर्वेषामेव छन्दस्त्वं संप्रतिपन्नम् । एवं हि खल्ववच्छेदावच्छिनत्वसामान्यात् सर्वेषामविशेषेण छन्दस्त्वेऽभ्युपगम्यमानेऽपि तदवच्छेदज्ञानौपयिकतया नूनमक्षरव्यवस्थानिबन्धनमेव छन्दोव्यवहारमिच्छन्ति छान्दसिकाः । अक्षरं चेह मात्रानियतं भवति । परमाणुत्रसरेणुवदेकमात्रिकखद्विमात्रिकत्वाभ्यामक्षरमपि द्वेषैव भवति । तथा च मात्रानियताक्षरव्यूह एव, च्छन्दोऽवच्छेद एव वा छन्द इति संसिद्धम् ॥
इति च्छन्दोविभकिवादः।
अथ वैदिकान्यत्ववाद:ननु-वैदिकलौकिकभेदाच्छन्दसा द्वैविध्यमुपदिशयन्ति । तत्र न ज्ञायते किनिमित्तोऽयमतिरेकः ? इति। वेदे तावत् सप्त छन्दांसि सप्तातिच्छन्दांसि सप्त तिच्छन्दांति चोपदिश्यन्ते, तान्येव पुनलौकिका अप्युपजीवन्ति । यपि प्राकृतपिालोचविषयाः .मात्राच्छन्दांसि वेदे नोपदिश्यन्त इति सिद्धमेषा लौकिकत्वम्। भवापि वेदोपविधन लोकेऽप्यनुवर्तनालोकातिरेकेण वैदिकं न पश्यामः।
Page #57
--------------------------------------------------------------------------
________________
५२
उच्यते--त्रिविधः खल्वपि छन्दोविभागः प्रयोगभेदात् प्रतिपाद्यते - मात्राच्छन्दः, अक्षरच्छन्दः क्रमच्छन्दश्चेति । यत्र मात्रासमष्टिसंख्या न च्यवते, अथाक्षरसंख्या गुरुलघुसंनिवेशक्रमश्च पर्यायेषु विलक्षणतामेति; तत्र मात्राणां प्रगृह्यतया मात्राच्छन्दो`व्यवहारः । यथौपच्छन्दसिकादिषु, यथा वा शिखामालादिषु । अथ यत्राक्षरसमष्टिसंख्या न च्यवते, मात्रासंख्या गुरुलघुसंनिवेशक्रमश्च पर्यायेषु विलक्षणतामेतिः तत्राक्षराणां प्रगृह्यतयाऽक्षरच्छन्दोव्यवहारः यथा न्यङ्कुसारिणी विष्टारवृहतीविष्टारपङ्कयादिषु । एवं यत्र क्रमस्यैव प्रगृह्यतया गुरुलघुसंनिवेशो नियतपौर्वापर्यकस्तत्र सर्वेष्वेव पर्यायेषु नाक्षरसंख्या च्यवते, नापि वा मात्रासंख्या । तस्यैतस्य क्रमच्छन्दस्त्वं भवति, यथा सिंहोयतामन्दाक्रान्ताशार्दूलविक्रीडितादिषु । तदित्थं भूयसातिरेकेण सिद्धेऽपि त्रैविध्ये मात्राच्छन्दोभिर्वैदिकव्यवहारादर्शनाल्लोके च भूयसा व्यवहारात्तेषां लौकिकत्वोपचारः । अक्षरच्छन्दोभिश्च लौकिकानामज्जुपचाराद्यज्ञे वेदे चानुपदं प्रातिखिकभावेन तदुपयोगात्तेषां वैदिकत्वोपचारः। अथ क्रमच्छन्दसां नियतस्थानावस्थितगुरुलध्वक्षरनिबन्धनतया अक्षरछन्दस्त्वानतिरेकालोके तथैव चिरादुपचाराच्च वैदिकसाधर्म्याद्वैदिकत्वम्, अथ मात्राच्छन्दोवलोकमात्रे तत्प्रयोगदर्शनालौकिकसाधर्म्याल्लौकिकत्वम्, इत्यवमेषामुभयसाधार गत्वं पश्यन्ति समीक्षादक्षाः । अत एव पिङ्गलादिप्रोक्तेषु छन्दोविचित्यादिग्रन्थेषु वैदिकछन्दोऽनुदर्शनतया प्रतिपन्नेषु शुद्धवैदिकच्छन्दोऽनुशासनानन्तरम् अथार्वाचीनप्रोक्तेषु छन्दोभाषाप्राकृतपैङ्गलादिग्रन्थेषु लौकिकच्छन्दोऽनुदर्शनतया प्रतिपन्नेषु शुद्धलौकिकच्छन्दोऽभुशासनानन्तरमुभयत्रापि कमच्छन्दसामनुविधानमुपलभ्यत इति द्रष्टव्यम् ।
यद्यप्यत्र मात्राच्छन्दांस्यैौपच्छन्दसिकादीनि मात्रागणच्छन्दांस्यार्यादीनि, अक्षरच्छन्दांसि न्यसारिण्यादीनि तथाक्षरगणच्छन्दांसि सिंहोद्धतादीनि इत्येवं चतुर्थ विभाजयितुमुचितं तथैव तत्प्रतिपत्तेः; तथापि प्रकृते वैदिकत्व - लौकिकत्व - साधारणत्वविवेकप्रसङ्गे तदवच्छेदकतया अक्षरछन्दस्त्व - मात्राच्छन्दस्व - क्रमच्छन्दस्त्ववर्माणां विवक्षणादित्थं विभाग इत्यवधेयम् ।
>
नन्वेतावता प्रयोगसंप्रदायस्थितिरेवानुरुध्यते ? । आहोस्विद् वैदिकसमाख्याबलाद्विभ्यन्तरमुपस्थाप्यते 'एषां वेद एव प्रयोगः कर्तव्यो न तु लोकेऽपीति । यद्युच्यते वेदमात्रे प्रयोगोपलब्ध्या वैदिकत्वमेषामनूद्यते' यदि वा वैदिकसमाख्यया लोके प्रयोगप्राप्तिः प्रतिविधीयते । उभयथापि नोपपद्यते । वैदिकाक्षरच्छन्दः प्रतिपन्नानामनुष्टुप् विशेषाणां पथ्यावऋविपुलादीनां वेदापेक्षयापि लोके बहुलोपचारस्य दृश्यमानत्वात् इतरेषां च त्रिष्टुप्जगतीभेदानां रामायणमहाभारतभागवतादिषु प्रायेण प्रयुज्यमानत्वात् । तस्मान्मात्राच्छन्दःक्रमच्छन्दसोरेकान्त लौकिकत्वेऽक्षर छन्दसस्तु लोकवेदोभयसाधारगन्व संसिद्धेऽपि शुद्धवैदिकविषयता सर्वथा दूरपरास्तव । अत्रोच्यते - पुराणेतिहासा निषु तावत् प्रबन्धवाचकानां पवित्रतासम्पत्त्युद्देशेन वैदिकच्छायावर्तिष्णुभिर्मुनिभिः आंखान्तरप्रसिद्धा मन्त्रविशेषा एवानूद्यानूद्य पठिता इति नानुवादे लौकिकत्वं
Page #58
--------------------------------------------------------------------------
________________
प्रसज्यते । अनुष्टुविशेषाणां तु पथ्यावऋविपुलादीनां वैदिकत्वेऽपि विषमत्वसमत्वार्धसमत्वात्मकभेदत्रयविभक्तेषूभयसाधारणत्वेन प्रतिपन्नेषु च्छन्दोजातेष्वन्तर्भावालौकिको- . पचारो न विरुध्यते । तस्मादुभयथापीदमुपपद्यते-वेदमात्रे प्रयोगोपलब्ध्या वैदिकानां वैदिकत्वमिहानूद्यते, वैदिकसमाख्यया लोके प्रयोगप्राप्तिश्च तेषां प्रतिविधीयत इति । नन्वेवमुभयसाधारणानां त्रेधाप्रतिपत्तौ पथ्यावक्रवदितरेषामपि शुद्धवैदिकत्वेनाभिप्रेतानां गायत्र्यादीनां विषमत्वेनोपसंग्रहाल्लौकिकत्वप्रसक्तिरिति चेत्-मैवम् । छन्दोव्याकृतिग्रन्थे "तत्रादौ विषमं व्याख्यास्यामः । स चतुर्धा-वकं पदचतुरूर्ध्वमुद्गतिकोपस्थितप्रचुपितं च" इति सूत्राभ्यां परिगणनस्य वक्ष्यमाणतया तदितरेषां विषमाणामुभयसाधा- . रणत्वनिराकरणात् । तस्मात् परिगणितःतिरिक्तानां विषमाणां वेदमात्र प्रयोगोपलब्ध्या सिद्धमेकान्तवैदिकत्वमिति निष्कर्षः ॥
इति वैदिकान्यत्ववादः ।
छन्दोलक्षणवादः। ननु गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्षित्रिष्टुब्जगत्यादयश्छन्दोविशेषा आम्नायन्ते । तत्र , किं तावदेषां गायत्र्यादीनां गायत्रीत्वादिकम् ? इत्युपतिष्ठते जिज्ञासा । न तावद डक्षरपादैश्चतुष्पदीत्वमष्टाक्षरपादेत्रिपदीत्वं वा गायत्रीत्वं संभवति । त्रिपः . वेन चतुष्पात्त्वेन वान्योन्यव्यभिचारात् । अथ षडक्षरपादत्वं चतुष्पाद्गायत्री, अष्टाक्षरपादत्वं त्रिपाद्गायत्रीत्वमित्येवं भेदेन लक्षणं करिष्यते । दृश्यते हि त्रिपाद्गायत्र्या वेदमात्रगोचरत्वमथान्यस्याश्चतुष्पद्या लोकवेदोभयसाधारणत्वमित्यनयोर्भेदप्रतिपत्तेरिति चेत्-न। गायत्रीसामान्यलक्षणस्य जिज्ञास्यत्वात् । नाप्येतदन्यतरत्वं गायत्रीत्वमित्यनेनापि निर्वाहः । पादनिवृतः सप्ताक्षरपादेत्रिपाद्गायत्रीत्वेन, पदपतेः पञ्चाक्षरपादैः पञ्चपाद्गायत्रीत्वेनापि सुप्रसिद्धेः । किञ्च-षडक्षरकेतरपादाभावसमानाधिकरणं षडक्षरपादत्वं लक्षणमपेक्ष्यते? आहोखित् षडक्षरपादसम्बन्धमात्रम् । नाद्यः; अतिनिवृत्-प्रतिष्ठा-ह्रसीयसी-वर्धमानोष्णिग्गर्भादीनां गायत्रीत्वानापत्तेः ।, नान्त्यः; 'एकादशिनोः परः षट्कस्तनुशिराः,' 'मध्ये चेत् पिपीलिकमध्येति' कात्यायनसूत्राभ्यामुष्णिक्त्वेन प्रतिपन्नयोरपि तनुशिरः-पिपीलिकमध्ययोगायत्रीत्वापत्तेः । तस्मात् पादव्यवस्थायामव्यवस्थितत्वान्न पादव्यवस्थाघटितं लक्षणं व्यवतिष्ठत इति स्थितम् । अस्तु तर्हि चतुर्विशत्यक्षरावच्छिन्नत्वं गायत्रीछन्दस्त्वमिति चेत्तदपि नः, "नाक्षराच्छन्दो व्येत्येकस्मान्न द्वाभ्याम्" इति शतपथश्रुतौ ( 1१।२।२२) "नीकेनाक्षरेणान्यच्छन्दो भवति नो द्वाभ्याम्" इति कौषीतकिश्रुतौ ( २७ अध्या० १) 'न वा एकेनाक्षरेण छन्दांसि वियन्ति नं द्वाभ्यामिति ऐतरेयश्रुती ( ११११६) तथान्यत्रापि चेकद्विवर्णोनातिरेकेऽपि गायत्र्यादिच्छन्दोव्याघातप्रत्याख्यानस्य भगसामेडनात् तथाविधानां श्रुतिप्रामाण्यसिद्धानां निचद्धरिगादीनां गायत्रीविशेषा"
Page #59
--------------------------------------------------------------------------
________________
५४
/
चतुर्विंशत्यक्षरानवच्छिन्नतया गायत्रीत्वानापत्तेः । ननु — 'न्यूनाधिकेनैकेन निघृद्धरिजी' 'धाभ्यां विराटखराजौ,' 'पादपूरणार्थं तु क्षैप्रसंयोगेकाक्षरीभावान् व्यूहेदि ति ( सर्वा. परि.) सूत्रोपदिष्टया व्यूहमर्यादया चतुर्विंशत्यक्षरकत्वं सेत्स्यतीति चेत् — सत्यम् ; एवमपि प्राजापत्यासुरीदैव्यादीनां गायत्रीविशेषाणां गायत्रीत्वासिद्धिस्तदवस्था स्यात् । तत्र व्यूहमर्यादयापि चतुर्विंशत्यक्षरावच्छिन्नत्वासिद्धेः । न च - चतुर्विंशत्यक्षरावच्छिन्नत्वमाषगयत्रीछन्दस्त्वमष्टाक्षरावच्छिन्नत्वं प्राजापत्यागायत्रीत्वं पञ्चदशाक्षरावच्छिन्नत्वमासुरीगायत्रीत्वमित्येवमष्टानामपि गायत्रीविधानां प्रातिविकलक्षणानि भविष्यन्तीति वाच्यम्; चतुर्विंशत्यक्षरावच्छिन्नत्वादीनां विभाजकतावच्छेदकत्वसिद्धावपि विभाज्यतावच्छेदकस्य गायत्रीत्वस्याद्य यावदसिद्ध्या तासामष्टानामपि विधानां गायत्रीविभाजकत्वासिद्धेः । छन्दस्त्वात्मकविभाज्यतावच्छेदकप्रसिद्धावपि विभाजकतावच्छेदकधर्मा प्रसिद्ध्या सप्तच्छन्दांसि - इति सर्ववेदे प्रसिद्धविभागानुपपत्तेश्च । तस्मादवश्यं गायत्रीसामान्यलक्षणं किञ्चिदपेक्षणीयमिति चेत् — अस्त्वेवम् । सर्वच्छन्दः कनिष्ठच्छन्दस्त्वं गायत्रीत्वमित्येवं तावदभिसंधास्यामः । गायत्री पुरोगमानि हि चतुरुत्तराणि सर्वाणि च्छन्दांसि भवन्ति । तत्र गायत्र्याः सर्वच्छन्दोऽपेक्षया सप्ताक्षरघटितत्वात्कनिष्ठत्वं शक्यं वक्तुम् । नन्वेवं सत्यनादिष्टछन्दसामुक्तात्युक्तामध्याप्रतिष्ठासुप्रतिष्ठानां सर्वच्छन्दोऽपेक्षया स्वल्पाक्षरत्वाद् गायत्रीत्वमतिप्रसज्येत! । वेदे गायत्र्यादीनामेव छन्दसां सुप्रसिद्धेस्तेषां छन्दस्त्वमेव नास्तीति तु नापाद्यम् । ताण्ड्यश्रुतौ – “चतुरुत्तरैरेव छन्दोभिरेतव्य" मित्युक्त्वा - "एकां गायत्री काहमुपेयुरेकामुष्णिहमे काहमेका मनुष्टुभमेकाहं- वृहत्या पश्चमास ईयुः पङ्क्तिमेकाहमुपेयुः त्रिष्टुभा षष्ठं मासमीयुः – वो विषुवान् भवितेति जगतीमुपेयुः” इति सूत्रेण गायत्र्यादिभिरहः साधनोक्त्या गायत्र्या अपि चतुरुत्तरच्छन्दस्त्वप्रतिपादनाद्विंशत्यक्षरायाः सुप्रतिष्ठायार छन्दस्त्वानभ्युपगमे गायत्र्याश्चतुरुत्तरत्वानुपपत्तेः । तथा च तेष्वतिप्रसक्तेर्नेदं गायत्रीलक्षणं साधीय इति चेत्- -न । तत्र गायत्रीत्वस्येष्टापत्तेः । तदुक्तं वेदार्थदीपिकायाम्
“उक्तादिपञ्चकं कैश्चिद् गायत्रीत्येव कथ्यते "
इति । तथा चेदं लक्षणं निर्दोषमिति चेत् न । सर्वच्छन्दः कनिष्ठच्छन्दस्त्वमित्र हि कान्येतानि सर्वाणि छन्दांसि ? किं तावद् गायत्र्युष्णिगनुष्टुवादीनि सप्तच्छन्दांसि, सप्तातिच्छन्दांसि, सप्तकृतिच्छन्दांसी येतावन्ति सर्वाणि च्छन्दांसि विवक्षितानि ? आहोस्त्रिद् गायत्रीत्वजगतीत्वादिकमनपेक्ष्यैव मात्राक्षरसंख्यया नियता वाचो विवक्ष्यन्ते ? तत्र न तावदाद्यः, आषगायत्र्यपेक्षया प्राजापत्योष्णिहः स्वल्पाक्षरतया गायत्री - त्वापत्तेः । तदपेक्षयाधिकाक्षराया आषगायत्र्या गायत्रीत्वानापत्तेश्च । न चार्षीभ्य उष्णिगादिभ्यः स्वल्पाक्षराया आधगायत्रीत्वं प्राजापत्योष्णिगाद्यपेक्षया चाल्पाक्षरायाः प्राजापत्यागायत्रीत्वमित्येवं वक्ष्याम इति वाच्यम् । आसुरीभ्य उष्णिगादिभ्योऽनल्पा‘'राया एवासुरीगायत्रीत्वप्रसिद्ध्या तावताऽप्यनिर्वाहात् । गायत्रीत्वोष्णिक्त्वजगती
Page #60
--------------------------------------------------------------------------
________________
त्वादीनामिदानीं यावदसिद्ध्या तत्त्वेन विभागासंभवादुष्णिगाद्यपेक्षया अल्पाक्षरतस्य गायत्रीपदार्थतावच्छेदकत्वानुपपत्तेश्च । नाप्यन्त्यः, उक्ताया दैवीगायत्र्या वा गायत्रीत्वसिद्धावप्यन्यासां गायत्रीत्वानापत्तेः । तस्मान्नेदं गायत्रीसामान्यलक्षणमिति चेत् ; अस्तु तर्हि गायत्रीपदेन याज्ञिकानां प्रसिद्धिरेव गायत्रीत्वम् , नैवम् ! ज्ञानस्यैव प्रसिद्धिपदार्थत्वाद् । गायत्रीपदप्रकारकज्ञानविशेष्यत्वमेव गायत्रीत्वमेतेनोक्तं भवति, तच्चायुक्तम्-गायत्रीपदनिष्ठसंकेतसम्बन्धावच्छिन्नप्रकारतानिरूपितायाज्ञिकज्ञानीयविशेष्यतावच्छेदकत्वाप्रसिद्धौ तादृशविशेष्यताया उष्णिगादिष्वव्यावर्तमानतया तेषामपि सर्वेषां गायत्रीत्वातिप्रसक्तेः । तस्माद् यदवच्छेदेन गायत्रीपदप्रसिद्धिः, सोऽतिरिक्तः कश्चन धर्मो वक्तव्य इति चेत् अस्तु तर्हि गायत्रीत्वमखण्डोपाधिः; तदवच्छेदेनैव गायत्रीपदप्रसिद्धिरप्यास्तामिति चेत् तुच्छमेतत् । लोकप्रतीतपदार्थके हि विषये पदार्थतावच्छेदकस्याखण्डोपाधित्वेन कथंचिदभ्युपगमेऽपि साम्यधर्माणामखण्डोपाधित्वम्वीकारस्याप्रामाणिकत्वात् । तस्मादसिद्धं खलु गायत्रीत्वमिति चेदुच्यते-चतुर्विंशत्यक्षरावच्छिन्नत्वं गायत्रीत्वमित्येव सिद्धान्तः पक्षः ॥
यस्तु निद्भुरिगादिषु दर्शितो व्यभिचारः स तावदयुक्तः । एकेनाक्षरेण द्वाभ्यां वा न्यूनाधिकताया गायत्रीविकृतिप्रयोजकतया सत्यामपि तस्यां विकृतौ प्रकृतिलक्षणव्याघातासंभवात् । नहि कस्यचिदन्धत्वदोषेण सता प्राणिनश्चक्षुष्मत्त्वलक्षणं व्याहन्यते; न वा लाङ्कलच्छेदाद्विषाणभ्रंशाद्वा सास्नालाङ्गेलककुदखुरविषाणित्वरूपं गोलक्षणमलक्षणं भवति । तस्मात्सिद्धं चतुर्विशत्यक्षरावच्छिन्नत्वमेव गायत्रीत्वम् । अथ यदपि प्राजापत्यामुरीदैव्यादिषु व्यभिचारदर्शनान्नेदं लक्षणमित्याख्यातं, तदप्यत एव प्रत्याख्यातं भवति । तासामप्या|विकृतिरूपत्वानतिरेकात् । तथा हि
यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभावा त्रैष्टुभं निरतक्षत
यद्वा जगजगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥ १॥ (ऋ.सं. २।३।) इति मन्त्राम्नानादेकस्मिन् छन्दोन्तराधानप्रतिपत्त्या तस्यामेवा गायत्र्यां चतुर्विंशत्यक्षरावच्छिन्नायामेकाक्षरावच्छेदेन दैवीत्वं, पञ्चदशाक्षरावच्छेदेनासुरीत्वम् , अथाष्टाक्षरावच्छेदेन प्राजापत्यात्वमित्येवं विभागभेदात्रैविध्योपचारः । गायत्रीविभागजत्वाचैतासु गायत्रीशब्दो भाक्तः । यद्यपि कौषीतकश्रुतौ मन्त्रोऽयमन्यथा व्याख्यायते यथा
“यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत ।
यद्वा जगजगत्याहितं पदं य इत् तद्विदुस्ते अमृतत्वमानशुः ॥” इति अथो यदिमा देवता एषु लोकेष्वध्यूढाः,—गायत्रेऽस्मिल्लोके गायत्रोऽयमग्निरभ्यूडः । त्रैष्टुभेऽन्तरिक्षलोके त्रैष्टुभो वायुरध्यूढः । जागतेऽमुष्मिल्लोके जागतोऽसावादित्योऽयूढः" इति । न चैतावता छन्दसि छन्दोऽन्तरसत्ता मन्त्रार्थ उपलभ्यः, तथापि खल्पेन यत्नेनाधिकमर्थमुपदेष्टुमिवाभिवर्तमानानां महर्षीणां बहुविषया हि मन्त्रार्थवादा भवन्ति । तदतो नाभिगम्यमानं प्रमाणान्तरसिद्धमर्थं सर्वथा प्रत्याख्यातुमवकल्पते ।
Page #61
--------------------------------------------------------------------------
________________
अथ पादश्छन्दसां द्विविधो भवति । विरतिसिद्धो विभागसिद्धच । आद्यो न्यूनाधिकाक्षरत्वेऽपि दृश्यते । परस्तु चतुर्थाशात्मकः । तत्र चतुर्विशत्यक्षरनियताया गायत्र्या विभागजैकपादानावााः , तादृशपादद्वयहानी साम्याः, पादत्रयहानी याजुष्याः, पादद्वयाधिक्ये तु ब्राहयाः, व्यवस्थापनात्तासामप्याषींविकृतिरूपत्वावसायात् । तस्मान्यूनाधिकाक्षरत्वसंभवेऽपि सिद्धं चतुर्विशत्यवयवघटित्वं गायत्रीसामान्यलक्षणम् । एतेनोष्णिगादयोऽपि व्याख्याता इति दिक् ॥
इति छन्दोलक्षणवादः।
अथ समासवादः। अथ विप्रतिपत्तिः–एके तावत्-प्रस्तारसिद्धे खरूपे चत्वारो भागा भवन्ति, प्रतिभागं वा यत्र तत्र यतिव्यवस्थाप्यनुवर्तते गतिसापेक्षेतीच्छन्ति । १। अन्ये तु-प्रस्तारशुद्धेषु खरूपेषु गतिसम्पन्नानां केषांचित्सजातीयचतुर्ग्रहः समवृत्तं भवति । सजातीयद्विसमुच्चयोऽर्धसमं भवति । अथैकमेव प्रस्तारसिद्धं स्वरूपं चतुर्भागावकल्पनया चतुष्पाद् भवतीति तद्विषमं वृत्तमितीत्थं समासासमासाभ्यां छन्दोभेदाः प्रकल्पन्त इतीच्छन्ति । २।।
परे पुनः-सजातीयचतुर्दूहः समवृत्तं विजातीयचतुर्ग्रहो विषमवृत्तमथ विजातीयद्विसमुच्चयो द्विः प्रयुक्तोऽर्धसमवृत्तं स्यादिति सर्वत्र समासेनैव छन्दःसिद्धिमिच्छन्ति । ३।। अपरे तु न खलु पादव्यवस्था छन्दःसिद्धौ तन्त्रं, किं तर्हि सिद्ध छन्दसि यथेच्छं . पादाः प्रकल्प्यन्ते । तत्र चतुर्थांशस्य पादत्वमिति लोकप्रसिद्धिमनुरुन्धानाः केवलं सर्वेष्वेव श्लोकेषु चतुरश्चतुर एवं पादान् प्रकल्प्य तत्तल्लक्षणानुरोधेन समाईसमविषमवृत्तत्वं व्यवस्थापयन्ति । ४। अत एव श्लोकनिष्टांश्चतुरोऽवष्टम्भानेवोपसमाधाय तदितरांस्तथैवानुभूयमानानपि पादव्यवस्थाप्रयोजकत्वेन नापेक्षन्ते । सोऽयमेषां केषांविच्छान्दसिकानां सामयिकोऽर्थः स्यात् ।
वस्तुतस्तु संस्कृते पैङ्गले द्विदलतया सिद्धष्वप्यार्यादिमात्रावृत्तेषु यथैव द्वादशमात्रासु ततोऽष्टादशमात्रासु ततः पुनरेव द्वादशमात्रामु ततः खलु पञ्चदशमात्रामु यथेच्छं चतुरः पदान् प्रकल्प्य चतुःपदीत्वमार्याया व्यवस्थापितं प्राकृते पङ्गले । यथा वा द्विदलायामपि दोधायामवष्टम्भानुरोधेन त्रयोदशैकादशमात्रयोः पादत्वं प्रकल्प्य चतुष्पदीत्वमिच्छन्ति, तथैव शार्दूलविक्रीडितादीनामष्टपदीत्वं स्रग्धरादीनां द्वादशपदीत्वं त्रिभङ्ग्यादीनां पोडशपदीत्वमित्येवमवष्टम्भानुरोधेन यथायथं पादव्यवस्था द्रष्टय । न खलु चतुर्थांशः पाद इति युज्यते वक्तुं छन्दोवेदे। वर्णमात्रयोन्यूनातिरेकेऽपि तद्व्यवहारदर्शनात् । कि तर्हि पदमिति ? विश्रामः पदं भवति, पदात्तु प्रतिपन्नः श्लोअखण्डः पाद इति वक्तव्यम् । अत एवैतेषु विश्रामपदेषु कस्यचिंदकस्य गातेस्थामाव्यादितरविश्रामपदापेक्षयाधिकमात्रत्वेनानुभवात् , तत्र सन्ध्यादिविध्यवरोपाका
Page #62
--------------------------------------------------------------------------
________________
५७
सर्वेषामेव श्लोकानां द्विदलत्वं प्रतिपत्तुं युज्यत इत्यन्यदेतत् ॥ एवं स्थिते यान्येतानि श्लोकखण्डान्याख्यातानि तेषामेकैकप्रस्तारखरूपत्वं पार्थक्येन प्रतिपत्तव्यम् । तथा च सप्ताक्षरकप्रस्तारसंबन्धिनां सप्तदशचतुःषष्टितमोनविंशानां समासेन खग्धराच्छन्दः । द्वादशाक्षरप्रस्तारसंबन्धिनोऽष्टादशशतोत्तरैकाशीतितमखरूपस्य तथा सप्ताक्षरप्रस्तारसंबन्धिनः सप्तत्रिंशखरूपस्य च समासेन शार्दूलविक्रीडितसिद्धिः । इत्येवमेकैकप्रस्तारस्वरूपाणां पदत्वात्तत्समासेन तानि तानि च्छन्दांसि संपयन्त इति द्रष्टव्यम् ।
अथ ब्रूयात् - मसयोर्जसयोरपि षडक्षरप्रस्तारखरूपविशेषतया पदत्वसंभवात्तयोरपि समासेन शार्दूलविक्रीडितभागसिद्धिः कस्माञ्चाख्यायत ? इति । तत्रेदं क्कव्यम्यथा हि सङ्घटकशब्दे - संघ - टकशब्दयोर्यथाकथंचित्पदत्वसंभवेऽपि कुतश्चित् कारणाच तयोः समासेन सङ्घटकशब्दसिद्धिं मन्यन्ते वैयाकरणाः - एवमिहापि स नेष्यताम् । यथा वा शकारद्विवचनेन – “उदकं पश्श्यति ” इति यत्र प्रयुज्यते, तत्रोदकमिति पश्यतीत्येवमेकः पदच्छेदः । जलं निरीक्षते इत्यर्थात् १, अथ - उदकम्प इति इयतीत्येवमन्यः पदच्छेदः । जलकम्पनं तनूकरोतीत्यर्थात् २, एवमुदिति अकमिति पश्यतीति चान्यः पदच्छेदः । उपरिष्टाद्दुःखमालोचयतीत्यर्थात् ३, तथा - उ- इति, दकमिति, पशीति, अतीति चापरः पदच्छेदः । पश्शब्दप्रतिपाद्येहदाद्यर्थेऽतिशयेन जलं वितर्क्सट . इत्यर्थात् ४, इत्थमनेकधा संभवेऽपि खरविशेषात् पदविभागमध्यवस्यन्ति प्रेक्षावन्तः, तथेहापि गतिविशेषात्पदविभागाध्यवसायः क्रियते । यत्रैव काचिद्गतिः समाप्नोति तत्रावश्यमवष्टम्भो भवति । अनवष्टम्भे गतिरनुवर्तत इति तन्मध्ये प्रस्तारविशेषानुगतस्वरूपसंभवमात्रेण नानेकपदत्वगतिप्रतिपत्तिर्युज्यते । यथाहि - उद इति उदकमिति कमिति - एतेषां समानार्थकपदत्वसम्भवेऽपि नोदकशब्दे उदशब्दस्य दकशब्दस्य कशब्दस्य वा पदत्वं प्रतिपद्यन्त इत्यवधारणीयम् ।
स चायं समासः पञ्चधा – नित्यसमासः १, विकल्पसमासः २, संकीर्णसमासः ३, प्रकीर्णसमासः ४, उपपदसमासश्च ५ । तत्र समानप्रस्तारानुगतनियतखरूपाणामाम्रेडिते नित्यः । यथा - वसन्ततिलकाचरणयोर्नित्यसमखरूपयोर्द्विरुक्तिः १ । यत्र तु समानप्रस्तारानुगतानियतखरूपाणां समुच्चयः, तत्र विकल्पः । यथा - पथ्यावक्रचरणयोरपि भिन्नसंस्थानयोरभिनिवेशः २ । यदि तु विभिन्नप्रस्तारानुगतनियतखरूपाणां समुच्चयस्तदा राङ्कीर्णः । यथा - पुष्पिताग्राचरणयोर्द्वादशाक्षरत्रयोदशाक्षरप्रस्तारानुगतखरूपविशेषयोः समुच्चयः ३ । यदि पुनर्विभिन्नप्रस्तारानुगतानियत खरूपाणां समुच्चयस्तदा प्रकीर्णः । यथा दोधाचरणोत्रयोदशैकादशमात्राप्रस्तारानुगतानियतखरूपाणां मध्ये यथेच्छमेकैकस्य संनिवेशेन संसिद्धिः ४ । अथ सोऽयमुपपदसमासो यंत्र. पदमेदेऽप्यखण्डपदवत्प्रतिपत्तिः । यथा उदकशब्दे उदिति निपातस्यावतिवृत्तेन समुच्चयेऽप्यखण्डवदुपचारः । यथा वा - समुद्रशब्दे न निर्णीयते सशब्दमुद्राशब्दसमुच्चयो वा (१) संमुन्निपातयोर्द्रवतिवृत्तेन समुच्चयो वा (२) समिति निपातस्य जलार्थकोदशब्दस्य यतिवृत्तेन
छ० ६
Page #63
--------------------------------------------------------------------------
________________
५८.
समुच्चयो वा (३) समितिनिपातस्य उनत्तिवृत्तेन समुच्चयो वेति (४) । संज्ञाशब्दोऽयमखण्डवत् प्रतिपन्नः । अभिप्रायविशेषात्तु तं तं पदविभागमन्वाचक्षतं नैरुक्ताः । एवमिहापि यथार्य्याजातौ षष्टडकारादिभूतलकारादुत्तरस्य कलात्रयस्य नखान्यतररूपतयाभिनेतव्यस्य निपातरूपत्वाद्विभिन्नपदत्वमेवाधिगम्यतेऽथाप्यखण्डवदुपचारः ( ५ ) । एवमेवान्यत्रान्यत्रापि द्रष्टव्यम् ।
अथ प्रकारान्तरेणायं समासो द्वेघा - पादखण्डः, पदखण्डश्च । यत्र समासारम्भकपदयोः पूर्वोत्तरपादत्वं तत्र पादखण्डः, अन्यत्र पदखण्डः । स चायं विवक्षाधीनः । तेन भक्षभक्षसमासस्य पादखण्डत्वेऽक्षरपङ्किः सम्पद्यते, पदखण्डत्वे तु चम्पकमाला स्यात् । तत्र पादखण्डः समासान्तरेण गर्भितश्चागर्भितश्च भवति, पदखण्डस्त्वगर्भित एव । अथ दिलविकल्पाद्यन्यतमसमासे समस्तयोर्द्वयोः प्रयोगादेकः श्लोको भवति । तदिदं मन्दं मन्द' मिलादिवत् द्विरुतिर्न समासः । अथ वैदिकानां तु समस्तेकदेशद्विरुत्त्यापि छन्दः सिद्धिर्द्विर्वचनाभावेन समासाभावेन च । यथा त्रिपदा द्विपदा एकपदा ऋक् ॥
इति समासवादः ।
अथ छन्दः पदवादः ।
अथातः पदप्रतिपत्तौ जिज्ञासा समुपतिष्टते- किं तावत् प्रस्तारसिद्धखरूपेषु पदत्वेनाभ्युपगतेषु द्वयोश्चतुर्णां वा सजातीयानां विजातीयानां वा समवायेन छन्द:सिद्धिरस्ति ? किंवा प्रखारसिद्धखरूपे छन्दस्त्वेनाभ्युपगते विच्छेदविरतियत्यपेक्षं पदविशेषव्यवस्थानमस्तीति । कुत एतत् ? उभयथा ह्यत्र प्राचां व्यवहारा उपलभ्यन्ते । लौकिकास्तावन्– विषमार्धसमसमत्वेनाभ्युपगतेषु वृत्तेषु विजातीयानां सजातीयानां वा विरतिमत्पदानां द्विर्वाकेन चतुर्वाकेन वा छन्दः साध्यते, तत्तर्हि यतिमत्पदस्य षड्वाक्रेनाष्टवाक्रेन वा कस्माच्छन्दः सिद्धिरपोह्यते ? यदि तूपदेशलाघवायाधिगमसौकर्याय वा विरतिमन्पदे यतिव्यवस्थापेक्ष्यते, तत्तर्हि वरमस्मिन् छन्दस्येव विच्छेदविरतियतिभेदानपेक्षं यतयः प्रकल्प्यन्तामलमर्वजरतीयाभ्युपगमेन ।
अथ वैदिकाः पुनश्चतुरुत्तराणि छन्दांस्यभ्युपगच्छन्त चतुर्विंशत्यक्षरादिकाया वाचो गायत्रीत्वादिकमभिख्यापयन्तश्छन्दस्येव विच्छेदविरतियतिमेदानपेक्षं यतिव्यवस्थया पदसिद्धिं मन्यन्ते । अन्तरेणापि तु यतिं पदव्यवस्थामास्थाय छन्दः खरूपसिद्धिं प्रति जानते । तत्रेयं विप्रतिपत्तिः
1
'सवितुस्त्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ॥'
'तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियं देवानामनापृष्टं देवयजनमसि ॥'
Page #64
--------------------------------------------------------------------------
________________
या व्याघ्र
इत्यनयोर्माध्यदिनाभ्युपगतयोर्जगत्यनुहुभोविच्छेदों दृश्यते, विरतिर्गस्ति ।
'समित्रियांन आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यच वयं दिमः।' इत्यस्यां माध्यन्दिनीयानामाा निदनुष्टुमि न विच्छेदो न विरतिः।
'अन्धं तमः प्रविशन्ति येऽविद्यामुपासते। ततो भूय इव ते तमो य उ विद्यायां रताः ॥ (वाज. खं. ४०१९)
'या व्याघ्रं विषूचिकोभौ वृकं च रक्षतः ।
श्येनं पतत्रिणं सिंहं सेमं पात्वंहसः ॥' ' इत्यनयोरायोर्निदनुष्टबुष्णिहोरव्यवस्थिते विच्छेदविरती दृश्यते । ततो नु खलु विज्ञायते सर्वत्रैव छन्दःसिद्धौ विच्छेदविरत्यपेक्षा नास्तीति।
अथ पुनः
"क्षत्रस्य योनिरसिं, क्षत्रस्य नाभिरसि, मा वा हिंसीन्मा मा हिंसीः” इत्यत्र विराट् गायत्रीत्वमखीकृत्य द्विपदां विराजमभ्युपगच्छन्ति, ततः खलु सर्वत्रैव छन्दःसिद्धौ. विच्छेदापेक्षा लभ्यते।
अथानुष्टुभः सर्वछन्दस्त्वं प्रतिपादयितुं मैत्रायणीयानामानायते"अनुष्टुभो वा एतस्याः सत्यास्त्रीण्यष्टाक्षराणि पदानि-एक सप्ताक्षरम् । यत्सप्ताक्षरम् तस्य चत्वार्यक्षराणि एकस्मिन् पदे उपयन्ति त्रीण्येकस्मिन् । यत्र चत्वार्युपयन्ति सा जगती। यत्र त्रीणि स त्रिष्टप । यदष्टाक्षरं तेन गायत्री । यदनुष्टप -तेनानुष्टुप् । सवैरेवास्य छन्दोभिर्हतं भवति । छन्दःप्रतिष्ठानो वै यज्ञः छन्दसु वा वास्यै तद्यज्ञं प्रतिष्ठापयामः”
८। ८। ८।७ ८। ८। ८। ।
८ । ११ । १२ इत्येवमाचक्षाणेन गायत्र्यादीनां पादव्यवस्थानिर्भरत्वसमाख्यानात् सर्वत्र छन्दःसिद्धौ विरतेरप्यपेक्षास्तीत्युपगम्यते। तदित्यमसमञ्जसमेतत् । यत्तु यात्-नास्त्यसामञ्जस्यम् ; उभयथाप्युपपत्तेः । इदं ताक्द् ब्रूमः-अस्त्येव सर्वत्र वियमेन अन्द-' सिकविच्छेदविरतिप्रक्लप्तिरिति । 'सवितुस्त्वे सादौ 'सुमित्रियेसादौ चार्षिकपदानुपलम्मेऽपि छान्दसिकपदस्याक्षरगणनासिद्धस्थापलापायोग्यत्वात् । यत्र त्वक्षरगणना न समानोति तत्रापि "क्षेप्रसंयोगैकाक्षरीभावान व्यूहेद् (ऋ.सर्वा.३)इति कात्याययोतदिन उच्चारणसौकर्यानुकूल्येन व्यूहनाद् गणना द्रष्टव्या । यथा- .
रुचं नो धेहि ब्राह्मणेषु च राजसु धारय ।
रुचं वैश्येषु शूद्वेषु मयि धेहि रुचारुचम् ॥ इत्यादौ हिकारेकारस्य झकाराकारस्य वा अविद्यमानवद्भावादष्टाक्षरत्वम् । तथा
Page #65
--------------------------------------------------------------------------
________________
५०
'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १ ॥ ( य. सं. ३१/२ ) समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः मुसहासति ॥ २ ॥ ( क्र. सं. ८/८१४९ ) इत्यादौ भावियमित्येवं ( वह ) इत्येवं च वर्णाभ्युच्चयनो चारणादष्टाक्षरत्वम् । तदित्थं वैदिकानां व्यवहारे पादपूरणानुरोधेन व्यूहः यवहम्वराणामितरवर्णसमभिव्याहारानुकूल्यप्रातिकूल्यतारतम्यसापेक्ष्यमभ्युच्चयेनाविद्यमानवद्भावेन वेति छान्दसी परिभाषा द्रष्टव्या । इत्थं व्यूहोऽपि सिद्धो वेदपुरुषाणामुचारणं, सिद्धान्वाख्यानं च शास्त्रं न शक्नोति चिरन्तनव्यवहारसिद्धममपलपिनुम् । अत एव पृथ्वीश पृथिवीपृथवीरूपाभ्यामुञ्चारितस्यापि दृयते विधायकं वैयाकरणवचनम् । यत्र तु न दृश्यते विधिवचनं, सोऽयमन्वाख्यापकदोपो भवतिः न तु व्यवहर्तॄणामायानां स्वतन्त्राचार्याणां नापि वा चिराद् व्यवह्रियमाणस्यार्थस्येति दिक़ ||
;
अथान्यथा ब्रूमः -
नास्त्येव सर्वत्र नियमेनार्थिकविच्छेदविरतिप्रकृप्तिरिति । अनुष्टुभः सर्वच्छन्दस्त्वोप पादकमैत्रायणीयश्रुतौ यजुर्मन्त्राणामनुक्रमणिकोक्तच्छन्दोव्यवहारे चानपेक्ष्यैवार्थिकं पदं छन्दःखरूपोपपादनात् ॥
तस्मादुपपन्नो वैदिकव्यवहार इति चेत्-तन्न; छन्दः खरूपसिद्धौ सर्वथैवार्थानपेक्षायां छन्दःसाङ्कर्यप्रसक्तेः ।—
'एदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्वे । ऋक्सामाभ्यां सन्तरन्तो यजुर्भी रायस्पोषेण समिषा मदेम |
इमा आपः शमु मे सन्तु देवीः ओषधे त्रायख खधिते मैनं हिंसीः ॥'
इत्यस्यां सप्तत्यक्षरायां विराहरूपायां ब्राह्मीजगल्यामेकादशाक्षरैश्चतुर्भिरायस्त्रिष्टुभ स्त्रयोदशाक्षराभ्यां चासुर्योरनुष्टुभोरपि संभवात् । उपलक्षणमेतत् । द्वादशाक्षराभ्यामेकादशाक्षराभ्यां च षट्चत्वारिंशदक्षराया विराडापजगतीत्वेऽभ्युपगते चतुर्विंशत्यक्षरावशेषादार्षीगायत्रीत्वसंसिद्धेः । न च ' देवतादितश्च' (छ.शा. ३।६२ ) इत्याद्यनुशासन:दिष्टसिद्धिः । ब्राह्मीजगत्यामार्षीजगतीत्वादिना साङ्कर्यस्येदानीमप्यनिरोधात् । तस्माद गतिसिद्धमार्थिकं विरतिमत्पदमनुरुज्यैव तत्तछन्दोऽवयवभूतानां पदानां पदाख्यानां व्यवस्था शक्या प्रतिपत्तुम्, -अतस्तदवस्थमसामञ्जस्यम् ॥
अत्रोच्यते-— लौकिकच्छन्दसि तावद् गतिस्तन्त्रम् । गतिबलापतिता हि यतिर्गयनुममानुरोधादेव पञ्चधा खरूपं धत्ते । अयतिः, यतिः, विरतिः, विच्छेदः, अवसायश्चेति ।
Page #66
--------------------------------------------------------------------------
________________
नत्र यावता पुनरावृत्तिः प्रायेण तत्रैव विरनेटयमाननया सदनुरोधाद् द्विदलत्वं चतुष्पदत्वं षट्पदत्वं वा व्यवस्थाप्यते । अत एव नत्र नियना पादानुरोधिनी छन्दः-- सिद्धिः । पादत्वं च पुनरावर्तमानन्वे गति बिगतिमापदन्वम । यतिमत्पदम्यावृत्तर्विरत्यन्तरितया विरतिमत्पदेतरतया च नंतम्य , 'पाटयमभ्युपगच्छन्ति । अर्धसमविषमादौ तु पादत्र्यवहारो 'रजकाच वस्त्रं ददानीबाढी दानव्यवहारवद् भाक्तः । पुनरावर्तमानत्वाभावेऽपि विरतिमपदत्वानुवर्तनानवोपपनः । अनो नास्ति लांकिकानामनुपपत्तिः। अथ वैदिकच्छन्दसि
'अश्विभ्यां प्रातःसवनमिन्द्रेणैन्द्रं माध्यन्दिनम् ।
वैश्वदेव्यं सरखत्या तृतीयमाप्तं सर्वमम् ॥१॥' इत्येवमनुष्टुबादो गत्यभावेऽपि छन्दःसिद्धिदर्शनादक्षरगणनैव तन्त्रं, न गतिः । अत एव गतिबलापतितायाः पञ्चविधाया यतेरपि नवापेक्षा । देविकार्यविज्ञानसापेक्षं है वैदिकानां प्रवृत्तेस्तत्र देवखरूपसिद्धयुपयुक्ताक्षरगणनापेक्षौचित्येऽपि श्रुतिरञ्जनोपयुक्ता
या गतेरनुपयोगात् । तस्मादप्रसके गतियती नायें प्रसक्ते तु तेन निवार्यते । पाद- व्यवस्था तु यत्यनपेक्षायामपि नूनमपेक्ष्यते।
___“पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि।" (ऋ.सं. ८1१७)
इत्यादिभिर्देवेष्वपि पादध्यवस्थाया दृश्यमानत्वात् । तत्र च पादश्छन्दसो भकिविशेषः, स च स्थूलभेदेन संपूर्ण छन्द एव वा द्वितीयस्तृनीयश्चतुर्थः पवमादिको वा यथाविवक्षपेक्ष्यते । तदनुरोधेनैव गायत्र्यादींना एकपदी द्विपदी त्रिपदीत्यादिभिः शङ्खमतीककुद्मतीयवमध्याभुरिगादिमेदैश्चानेकधात्वसंसाधनात् । तथा च नास्त्येव वैदिकानामप्यनुपपत्तिरिति भाव्यम् ॥
इति छन्दःपवादः।
___ अथ छन्दःपदसंहितावाद:ननु चतुष्पद्या विषमपादान्ते सन्धिकार्याणि दृश्यन्ते, म सधा समपादान्ते, तत्र को हेतुः । अत्र वदन्ति-पद्यं हि चतुष्पात्वसाधान् पशुवद् इष्टव्यम् । पशूनां हि पादेषु द्वन्द्वं द्वन्द्वं, संनिकृष्यते चाग्रिमाद् द्वन्द्वात्पश्चिमं द्वन्द्वम् । एवमेव पद्यानां पादेषु प्रथम द्वयमुत्तमं च द्वयं पृथक् पृथक् संनिघते; तस्मात्तत्र तत्र संहिताकार्याणि भवन्ति । समपादान्ते तु संनिकर्षाभावात् संहिताकार्याणि निवर्तन्ते, 'परः सन्निकर्षः संहिता' (पा.व्या.सु. १४।१०९) इति सिद्धान्तात् । ।
अथ पुनः कश्चित् प्रत्यवतिष्ठते। कश्चायं परः संनिकर्षः। यदि हि खारसिकाईनात्राकालाधिककालव्यवायाभावः संहितेतीप्यते, तर्हि नूनमिहापि विषमपादान्ते संहिताकार्याणि निवर्तेरन् ; यजुःप्रातिशाख्यपञ्चमाध्यायस्य प्रथमसूत्रे-"समासोऽव:'
Page #67
--------------------------------------------------------------------------
________________
प्रहो हृखसमकालः” इत्यनुशासनात् । तदनुरोधेनैवासमस्तपदयोरभ्यधमात्राकालस्य, यता द्विमात्राकालस्य, विरतौ तु साद्विमात्राकालस्य, व्यवच्छेदकत्वस्वीकारापत्त्या संहिताया दूरापास्तत्वात् । अत्रोच्यते-नेदमवग्रहे तावदेकमानाकालव्यवधानं नियम्यते। “अवग्रहे तु यः कालस्वर्धमात्रा विधीयते” इति याश्यवल्क्येम तत्रैवार्धमात्राकालव्यवस्थापनात् । तस्मादवग्रहे कंचिदेकमात्रयापि व्यवच्छेद इयत्रैव कालायनतात्पर्य लभ्यते। युक्तश्चायमर्थः, विच्छेदकालस्य न्यूनाधिकताया विवक्षाधीनतया नियमानुपपत्तेः । अत एव ऋप्रातिशाख्येसंहिता “पदप्रकृतिः”(२।१)-इत्यारुयायते । संहितायाः पदं प्रकृतिः, पदस्य वा संहिता प्रकृतिरित्युभयथा सूत्रं व्याचक्षते । अर्थे क्वचित्कृतसमयाः संहितावर्णाः पदमिति पदे वर्णस्थित्या संहितास्वरूपं प्रतिपत्तुं युक्तम् । तत्र हि व्यञ्जनयोः खरान्तरितयोः खरानन्तरितयोर्वा विच्छेदकालो नैकधा भवति । अत एव चावग्रहे समस्तपदे यत्यादौ च नैकरूपो विच्छेदकालः क्रमागतः शक्यो नियन्तुम् । विवक्षावशाद्वर्णमैत्रीवशाच्च तारतम्यसंभवात् । यत्तु
'खरान्तरितयोर्मध्यवर्ती व्यञ्जनयोः खरः। विच्छेदकालो मात्रा वा द्वे मात्रे तिस्र एव वा ॥१॥ विच्छियेते व्यञ्जनेन व्यंजनान्तरितौ खरौ। व्यजनखरयोः कालो विच्छेदस्य न विद्यते ॥ २॥. संयुक्तयोय॑जनयोर्मात्रापादोऽन्तरं भवेत् । । मात्रापादाधविच्छेदे गुणसाङ्कर्यसंभवः ॥३॥.. समस्खपदयोर्मध्ये विच्छेदस्त्वर्धमात्रकः।। पादोनमात्राविच्छेदः पदयोरसमस्तयोः ॥४॥ एकक्रियान्वये वाक्यखण्डानां मात्रयान्तरम् । सैकद्वित्रिचतुःपादा मात्रा सापेक्षवाक्ययोः ॥ ५॥ त्रिमात्रा वा चतुर्मात्रा सूतपूर्ती विधीयते। अधिकारे प्रकरणे ततोऽप्यधिकमिष्यते ॥ ६ ॥ लोकेऽर्धमात्रा तु यतौ विरतौ मात्रयान्तरम् ।'
विच्छेदे त्वत्र माने द्वे अवसाये ततोऽधिकम् ॥॥ ., इत्येवं केचन व्यवच्छेदनियमाः प्रदर्श्यन्ते; तदपि औचित्यमात्रसापेक्षं व्यवस्थानमात्रम् । वर्णमैत्रीवशाद्विवक्षावशाच्च क्वचित्तदतिरेकदर्शनात् । यथा
जायन्ते नव सौ तथापि च नव भ्याभिस्भ्यसां सङ्गमे ...
षट् संख्यानि नवैव सुप्यथ जसि त्रीण्येव तद्वच्छसि। चत्वार्यन्यवचःसु कस्य विबुधाः शब्दस्य रूपाणि त
. बानन्तु प्रतिभास्ति चेन्निगदितु पाण्मासिकोऽत्रावधिः ॥१॥ इत्यत्राद्यपादयनी अर्धमात्रया द्वितीयपादयतो पादोनमात्रया तृतीयपादयतावेकमात्रया वा व्यवच्छेदोऽधभासते। तृतीयपादान्ते त्वर्द्धमात्रयैव, नैकमात्रयेति नाविदितं . १ गवाक शब्दस्वेत्यर्थः ।
Page #68
--------------------------------------------------------------------------
________________
६३.
भावुकानाम् । नन्वेवं तर्हि विषमपादान्ते समपादान्तेऽपि वा यथाविवशं कचित् सन्धिकार्याणि, प्रवर्तेरन्, क्वचिद्वा निवर्तेरनित्यव्यवस्थया वैषम्यं स्यादिति चेत्,-न। द्विविधा संहिता भवति-प्राकृता संस्कृता ब । या खाछन्येन प्रकृतिमनुवर्तमाना खारसिकी, सा प्राकृता खतत्रा चाख्यायते । यथा दध्यानयेत्यत्रेकाराकारयोः। या तु स्थलविशेषे वाचनिकी, सा संस्कृता प्रगृह्या चाख्यायते । सा हि नियमेन प्रगृहीतत्वादेव न कस्यचिद्विवक्षयाऽन्यथा भवति । यथा विषमपादान्ते संहिता। सा हि यद्यपि कश्चिद्विलम्बेन वर्णानुच्चारयेत् , अथापि न निवर्तते प्रगृह्यत्वात् । यथा रामेष्पित्यत्र षुभागं तदितरभागात् पृथक्कृत्य यदि विलम्बेनापि कश्चिदुचारयेद्, अथापि सा पदप्रकृतिः संहिता न निवर्ततें प्रगृह्यत्वात् । इयं समपादान्ते नाभ्युपगम्यते, तस्माददोषः।
अन्येऽपि वदन्ति-भिद्यते हीयं संहिता वर्णाक्षरपदपादपद्यादिषु प्रत्यर्थ प्रत्ययं रूपभेदेन । वर्णसंहिता हि बलतारतम्येन वर्णगुणादिकं परवर्णे संचारयति। अक्षरसंहिता. तु किञ्चिद्वर्ण किञ्चिदक्षराङ्गत्वेनावकल्पयति । तथा पदसंहिता वर्णानन्योन्यं संनिधापयति । अखण्डपदसंहितानिवृत्तिस्त्ववाहशब्देनोच्यते । उकाश्चैते संहिताविशेषधर्मा वर्णसमीक्षायां संहितोपनिषत्प्रकरणे। तत्रेयं पदसंहिता वर्णानां विलम्बेनोच्चारणं तु सहते, सन्धिकार्यप्रतिपत्तौ तु वर्णसंहिता तत्रम् । नैषात्यन्तं वर्णसान्निध्यम पेक्षते; राघवेणेत्यादौ षण्मात्राविलम्बेऽपि रेफसंहितानिबन्धनणत्वकार्यदर्शनात् । तथा चेयं सन्धिकार्यप्रयोजिका संहिता यावन्तं कालं सहते, तावत्कालानतिपातेनैव विषमपादान्ते विश्रामः कर्तव्य इत्यादिश्यते। अधिकं तु ततः समपादान्ते इत्यतो न तत्र सन्धिकार्याणि प्रवर्तन्ते। परे वाहुः अतिविलम्बेनोचारणेऽपि विषमपादान्ते सन्धिकार्याणि भवन्ति । अनतिविलम्बेनोच्चारणेऽपि समपादान्ते न भवन्ति । राघवेणेत्यादौ षण्मात्राविलम्बेऽपि सन्धिरनुवर्तते पुनर्नतु रघुनाथादावतिसांनिध्येऽपि निवर्तते । तस्मातदुक्तं युक्तम् । वस्तुतस्तु- '..
संहितैकपदे नित्या नित्या धातूपसर्गयोः। .
नित्या समासे वाक्ये तु सा विक्सामपेक्षते ॥१॥ इति यथा वैयाकरणा धातूपसर्गादौ नित्यत्वं वाचनिकं फलबलादनुजानन्ति; तथैव खलु विषमपादान्ते संहिताया नित्यत्वं, समपादान्ते तु संहिताया अविवक्षितत्वं फलानुरोधादेव छान्दसिका अनुजानन्ति । तस्माच्छान्दसिकसमयसिद्ध एवायम इत्यलमतिचिन्तया ॥
इंति छन्दःपदसंहितावादः
यतिदोषवादः। ननु विभक्तिकृतानां पदानां विभकेः प्राक् क्रियमाणाया यतेर्दुष्टत्वमन्याख्यायते तनावकल्पते, दुष्टत्वहेन्वलाभात् । तत्तच्छन्दोवृत्ते नियतस्थानेष्वेव ह यतिमन्वाचक्षते
Page #69
--------------------------------------------------------------------------
________________
उान्दसिकाः । स्थाननियमश्च वर्णमात्रान्यतरनिबन्धनो न तु विभक्तिपोपियनिबन्धनः संभवति । विभक्त्यादीनां वैयाकरणपदार्थत्वेन छन्दःशरीरे तदप्रवेशेन च छन्दःखरूपसिद्धौ तदनपेक्षणान् । ऊनविंशत्यक्षरपादे शार्दूलविक्रीडितद्वादशाक्षरस्य यांतमत्त्वमन्वाख्यायते। तदिदं यदि त्रयोदशाक्षरे कृनं स्यात्तत्तहि युक्तो वक्तुं दोषः । द्वादशाक्षरे तु कृतया यत्या छन्दःखरूपसंपादने विभक्तिपूर्वत्वमग्रयोजकमप्रतिबन्धकं चेति । न च व्याकरणानुसारेणाप्ययं दोषः संभवति । तत्र विभक्तेः प्राग यतिकरणप्रतिषेधाननुशासनात् । नापि व्युत्पत्तिशास्त्रानुमतोऽयं दोषः । नत्र पदयोः खप्रयोज्यपदार्थोपस्थित्यवहितोत्तरजायमानशाब्दबोधे यद्यप्याकालायोग्यतेल्लादिवदासत्तेः कारणत्वमन्वाख्यायते, यतिश्चासत्तिप्रतिबन्धिनी, तथापि नावना शाब्दबोधप्रतिबन्धः स्यात् , न छन्दसः खरूपहानिः । तत्र यतेरेिष्टत्वात् । अथवा नेयं यतिरासत्तिविरोधिनी, एतावद्विलम्बेऽप्यर्थावबोधप्रतिबाधादर्शनात् । इतरथा कुत्रापि यतिमता वृत्तेनार्थावगतिर्न स्यादासत्तिप्रतिबन्धात् । अत एव परमसन्निकर्षात्मकमहितानिबन्धनं सन्धिकार्यमपि न विरुध्यते । तस्मादस्त्येव नामविभक्त्यात्मकयोः 'योर्यत्यवरुद्धयोरप्यासत्तिरर्थबोधोपयोगिनीति न व्युत्पत्तिशास्त्रविरोधः । अथाप्रयुदोषदुष्टत्वं स्वादिति चेत्तदपि न।
'यस्मात् क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गर्भऽहकारोऽभूत् खकशिखिजलोर्व्यस्ततः संहवेश्च । ब्रह्माण्डं यजठरगमहीपृष्टनिष्ठाद् विरश्वे
विश्वं शश्वजयति परमं ब्रह्म तत्तत्त्वमाद्यम् ॥ १॥' इत्यादिवभियुक्तकर्तृकप्रयुक्तिविषयतादर्शनात् । तस्माद्विभक्तिकृतपदे यतिप्रतिषेधो निर्मूल इति चेत्, अत्रोच्यते
इह हि छन्दोवृत्तजाते मात्रावर्णान्यतरनियतस्थाने यतिः कर्तव्या इत्येको विधिः । सा च यति मविभकिमध्यवर्तिनी यथा स्यात्तथा विभक्तिकृतपदं न प्रयोज्यमित्यपरो विधिः । तत्र छन्दःखरूपं खाभिव्यञ्जकवर्णपरम्परामात्रसापेक्षं यद्यपि तत्तद्वर्गसमटेरर्थ नापेक्षत इति पूर्वेणैव विधिना छन्दःसिद्धिः कृतार्था भवति, तथापि सार्थकपदविन्यासेन छन्दःखरूपं सम्मिपादयिषून् प्रत्ययमपरो विधिरुपतिष्ठेत यत्यवरुद्धं विभक्तिकृतपदं न प्रयोज्यमिति । अयं भावः-पदं द्विविधं यतिकृतमर्थकृतं च। तदुभयविधमेवानवच्छिन्नवर्णपरम्परासापेक्षमित्यवश्यं यतियोग्यस्थाने विभक्तिकृतपदप्रयोगे विप्रतिषेधः प्राप्नोति। __ अर्थानुरोधिनी हि पदयतिर्विभक्त्यन्ते स्थानं लभत इत्यवश्यं विभक्तेः प्रागनवट. दमपेक्षते। अथ छन्दोऽनुरोधिनी पदयतिस्तत्र विभक्तेः प्रागेव स्थानं लभत इत्यवः विभक्तिविभक्तिमतोरनवच्छेदं प्रतिषेधति । तत्रेदं द्वैधमिव स्यात्-अर्थगतिमन. क्षमाणो प्रयोजयिता छन्दःस्टम्पमा :शयिषया प्रवर्तमानोऽवयं छान्दा पनि
Page #70
--------------------------------------------------------------------------
________________
६५
प्राधान्याद् विभक्तः प्रागेव छन्दोनियताक्षरे यतिमासादयेदित्यर्थमपेक्षमाणस्य श्रोतुरमनोरञ्जनं स्यात् ॥ १॥
अथार्थबुबोधयिषयैव प्रवर्तमानस्तु नूनमर्थानुरोधेनैव छन्दोवृत्तं प्रयोजयन्नार्थिकयतिप्राधान्याद् विभक्त्यन्ते यतिमासादयेदिति छन्दोयाथात्म्यमपेक्षमाणस्य श्रोतुरमनोरजनं स्यात् ॥ २ ॥ सेयमनवक्तृप्तिः । अतः स्थाने कृतं विभक्तिकृतपदे यतिप्रतिषेधशास्त्रमिति दिक् ॥
इति यतिदोषवादः।
अथ पञ्चाङ्गतावाद:ननु यदि सर्वस्यैवार्थजातस्यैकान्ततश्छन्दोबद्धत्वं स्वीक्रियते, तत्तर्हि नूनमिदं छन्दोऽपि छन्दोबद्धं स्यात् ; स तर्हि पद्यच्छन्दोवेदः किमिति पञ्चाङ्ग एवोच्यते? न च्छन्दसा घडङ्गः प्रतिविधीयते?। अथ-यदि नेदं छन्दश्छन्दोबद्धमिति मन्यसे, तत्तर्हि छन्दसः सर्वानुगतत्वप्रतिज्ञाहानिरिति चेत् ,-सत्यम् । यथेदं ब्रह्मणो व्यापकत्वं मन्यन्ते तथेदं द्रष्टव्यम् । यदि नामास्य ब्रह्मणो ब्रह्मवृत्तित्वमाख्यायते तत्तर्हि द्वैतं भवति। अद्वितीयं तु ब्रह्मेत्याचक्षते ब्रह्मविदः । यदि तु ब्रह्मवृत्तित्वं नास्तीत्यभिमन्यते, तत्तर्हि तस्य व्यापकत्वप्रतिज्ञाहानिः प्रसज्यते । अथ यद्यनवस्थादोषात् तेजःशब्दप्रमाणादिवदस्य ब्रह्मणः खरूपेणावभासमानस्य नेतरापेक्षेत्युच्यते, तत्तर्हि तुल्यं छन्दोवेदेऽपि । स्वरूपेणैव छन्दसां छन्दोबद्धत्वादितरच्छन्दोऽनपेक्षणात् । परे त्वाहुः-भवति नूनं गत्यध्वपरिच्छित्तिर्नाम छन्दसां छन्दो लिप्यध्वपरिच्छित्तश्छन्दोलिपिच्छन्दस्त्ववत् । सा चाध्वपरिच्छित्तिः प्रत्ययो भवति । यया परिच्छिन्नानामनेकेषामायतनसाम्येन प्रवर्तनं दृश्यते। आयतनमेव तज्जातीयेतरायतनसाम्यापेक्षया अध्वपरिच्छित्तिरित्युच्यते । अवश्यं हि सर्वस्याप्येतस्य वस्तुजातस्य स्वरूपसंपादनाद्यन्योद्देशेन प्रवर्तमानस्य कश्चिदध्वा भवति । तेनाध्वना प्रक्रममाणस्य सौकर्य सौन्दर्य चानुभूयते । खमार्गात् प्रच्यवमानस्य च तस्य क्लिष्टत्वं कुरूपत्वं च जायते । तस्मादयमध्वयोगश्छन्दसां छन्दः । नन्वेवं तर्हि पद्यच्छन्दोवेदस्य षड्भिरङ्गर्भवितव्यमिति चेत् ,-सत्यम् । अस्ति षडङ्गो वेदत्वात् । वेदस्य षडङ्गत्वनियमात् । खल्पविषयत्वात्तु नायमध्वयोग: पार्थक्येनेह निरूपित इति द्रष्टव्यम् ॥
इति छन्दोवेदपञ्चाङ्गतावादः।
अब छन्दोविज्ञानसार्थकतावादः। इदं तावच्छन्दोविज्ञानशास्त्रमनारम्भणीयमनर्थकत्वात् । चतुरयं हि शास्त्रमा। रभ्यते-अविज्ञातार्यशापनार्य, हेयार्थनिरसनार्य सामर्थ्यम्-अशेषोद्रेकार्थम् , इतरवेदोपकारार्थ चेति । तत्रेदं छन्दोविज्ञानशास्त्र नैषामन्यतमं. कमप्यर्थ संसाधयितुमीष्टे- ..
Page #71
--------------------------------------------------------------------------
________________
(१) कस्तावच्छन्दसामविज्ञातोऽर्थः शास्त्रेण विज्ञाप्यः?। खरूपं वा ? नामधयं वा? प्रयोगनियमो ना! छन्दोविज्ञानमात्रेणाभ्युदययोगो वा? । नाद्यः ऋड्मत्रादिपाठाद वदिकान, काव्यादिपाठाद् लौकिकानां यावत्प्रयुक्तच्छन्दसां खरूपस्य प्रतिपत्तिसीलभ्यान् । प्रयुक्तातिरिक्तच्छन्दसां तु वैदिकानामनभिधानमेव । लौकिकानां पुनः साकल्येन विज्ञानस्याप्यसंभवः, अनन्तत्वात् "शेषः प्रचितः।" (३५।८।१) “अत्रानुक्तं गाथा" इति सूत्राभ्यां पिकलेन विशेषतः सर्वच्छन्दःखरूपनिर्वचनाशक्यत्वप्रतिबोधनात्,
"कश्छन्दसा योगमावैद धीरः को धिष्ण्यां प्रति वाचे पपाद । कविमिष्टमं शूरमाहुर्हरी इन्द्रस्य निचिकाय कःवित् ॥" (ऋ.सं.८।६।१४) इति मत्रपता भगवता वेदपुरुषेणापि सर्वात्मना छन्दोयोगविज्ञानस्याशक्यत्वप्रतिपौषनात् ॥ १॥ न द्वितीयः-नामविशेषेण छन्दःखरूपे विशेषानाधानादिच्छानुरोदिवसा नाहशतुच्छफलार्थमेतावतो महतः शास्त्रोधस्यारम्भानावश्यकत्वात् ॥ २॥ न
र मामी साधन प्रयोशव्या, न शार्दूलविक्रीडितं मन्दाक्रान्ता वेसे विध्यभावात् , तत्तच्छन्दःप्रयुतावद्यापि लोके कामचाराच्च ॥ ३ ॥ न तुरीयःछन्दोविज्ञानमात्रेणादृयाभ्युदयकल्पनाया निर्वाजत्वात् । तस्मान्नाविज्ञातार्थज्ञापनार्य छन्दोविज्ञानशास्त्रमारम्भणीय मवति। -: .....
(8) अयं न हेयार्थनिरसनायापीदं शास्त्रमुपयुज्यते । गौः शब्दः प्रयोक्तव्यः साधुत्वात् न गावी गोणी गोता सोपोतलिकेत्येवमादयः, असाधुत्वादिति हि यथा व्याक. रणशास्त्रेण साधुशब्दान्वाध्यादेनाप्साघुशब्दानां हेयत्वं विधीयते; न तथानेन छन्दःशारेण छन्दसां साधुत्वासाधुत्वाभ्यामुपादेयहेयव्यवस्था क्रियते, प्रस्तारसिद्धखरूपातिरिक्तस्य हेयस्याप्रसिद्धः । र ण ठंड दे न यत्र च्छन्दःसिद्धिस्तत्र प्रमादतोऽप्येकडकाराधिक्ये टपठंड डढेनापि छन्दोऽन्तरसिद्धिः संभवत्येव, न द तत्र शास्त्रविरोध पश्यामः । तस्माच्छन्दःसिद्धौ हेयोपादेयव्यवस्थाराहित्यादनर्थकमिदं उन्दःशास्त्रम् ॥
(३) अथ न छन्दःशास्त्रमध्येतुस्वदध्ययनेन कश्चन सामर्थ्यसमुद्रको दृष्टः। हेयनिरसनपुरःसरमुपादेयमुपाददानो हि व्यवहारकुशलः साधीयसाभ्युदयेन युज्येत, वियुज्येत चानिष्टकरेणेति तत्रास्य सामर्थ्यमुद्भूतमिव विज्ञातं स्यात् । न चेह तथा छन्दःशास्ने हेयोपादेयव्यवस्थां पश्यामः, ततो नैतदध्ययनेन कथंचित्कुत्रचिदर्थे सानतिरेकमनुमावयामः ॥
(४) अय नेतरवेदोपकारकत्वमप्यस्य शास्त्रस्य संभवति । यथा हि-नाव्यवेदोपकारको नृत्यवेदः, नृत्यवेदोपकारको वाद्यवेदः, वायवेदोपवरस्य गेववेदः यथा वा वाग्वेदावेदनियावेदाः सर्ववेदोपकारका इष्यन्ते। वेहद पलामो योऽन्तरेण छन्दोविज्ञानमपर्याप्तः स्यात् ॥
ननु चास्ति यज्ञवेदो योऽन्तरेण छन्दोविज्ञानमपर्याप्तः साद, पाहि-मायने पूर्वलिन पक्षसि एकचत्वारिंशदधिकशतसंख्याकेषु चतुर्विशामिडापिसारामामिया .
Page #72
--------------------------------------------------------------------------
________________
६७
नेष्वहःसु ब्रह्मसाम्नोभिवर्तस्यैकत्वेऽपि प्रगाथाः प्रत्यहं भेदेन प्रयुज्यन्ते । तत्र के ते स्तोत्रीयाः प्रगाथा ? इत्याकाङ्क्षायाम् " गवसु माः सु बार्हताः प्रगाथा आप्यन्ते । तेष्वातेषु छन्दसी संयुज्यैतव्यम् । चतुरुत्तरैरेव छन्दोभिरेतव्यम् । तदाहुरनवक्लृप्तानि वा एतानि छन्दांसि माध्यन्दिने, बृहत्या चैव त्रिष्टुभा चैतव्यम्" इत्येवं ताण्डिश्रुती दाशतयीसमाम्नातेनाष्टाविंशतिशतप्रमितप्रगाथतृचसमुदायेन तावदहःसु प्रगाथलामे तदतिरिक्तेषु त्रयोदशस्वहःसु प्रगाथलाभार्थं त्रयः पक्षा विधीयन्ते । ते चैते प्रगाथा न चान्तरेण शास्त्रमध्यवसितुं शक्याः, नापि वा तमन्तरेण प्रगाथप्रयोगं ज्योतिष्टोमः पर्याप्नोति; एवमितरत्राऽप्येकान्ततश्छन्दोविज्ञानमपेक्ष्यते प्रतियज्ञम् । अत एव च "यो ह वा अविदितार्षेयछन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं वच्छेति गर्त वा पद्यते वा म्रियते पापीयान् भवति । तस्मादेतानि मन्त्रे मन्त्रे विद्यात् ” ( छं.बा. ३।७५) इति श्रूयते ।
'मन्त्राणां दैवतं छन्दो निरुक्तं ब्राह्मणान् ऋषीन् । कृत्तद्धितादींश्चाज्ञात्वा यजन्तो यागकण्टकाः ॥ १ ॥ अविदित्वा ऋषिच्छन्दोदैवतं योगमेव च । योध्यापयेज्जपेद्वापि पापीयान् जायते तु सः ॥ २ ॥ ऋषिच्छन्दोदैवतानि ब्राह्मणार्थ खराद्यपि ।
अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥
इति स्मर्यते च । भगवान् कात्यायनोऽप्याह - "छन्दांसि गायत्र्यादीनि एतान्यांवेदित्वा योऽधीतेऽनुब्रूते जपति जुहोति यजति याजयते तस्य ब्रह्म निवार्य मानया भवति । अथान्तरा श्वगर्तं वापद्यते स्थाणुं वर्च्छति प्रमीयते वा पापीयान् भवति । अथ विज्ञायैतानि योऽधीते तस्य वीर्यवत् - अथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जपित्वा
वेष्ट्वा तत्फलेन युज्यते” इति ॥ तस्मात् सन्त्येव भूयांसि छन्दः शास्त्रस्य प्रयोजनानि तद्विज्ञानमन्तरेण चायं यज्ञवेदो निर्वीर्यो यातयामो भवति, तस्मादस्ति यज्ञवेदोपकारकत्वं छन्दःशास्त्रंस्य—
यद्यपि दृष्टान्तमुद्रया नाट्यनृत्यवाद्यगेयवेदानामुत्तरोनरस्य पूर्वपूर्ववेदोपकारकन्नमाख्यायते तावतापि छन्दोवेदस्यैव सर्वोपकारकत्वमाख्यातं भवति; गेयवेदस्य छन्दोवेदानतिरिक्तन्वान् । तस्मादस्ति वाद्यादिवेदोपकारकत्वं छन्दः शास्त्रस्य ॥ -
अथ किं बहुना ? येयं शिल्पविद्या लोके निनान्तफलोपधायकतया प्रतिपद्यते, गया नूनमर्थच्छन्दोविद्योपजीव्या भवति - अर्थच्छन्दोविद्यानतिरिक्तैव वा । 'शिल्पं छन्द' ति श्रुतेः । सर्व चेदं सचराचरं जगन्मण्डलं दृश्यते विश्वकर्मणः शिल्पम् । तथा प्राणिजा-नैरपि क्रियमाणं तत्तत्कर्म दृश्यते शिल्पमेवानुलम्बितम् । सर्वे व विद्यानिवन्धा रचनावैचित्रयात्मकेन केनापि शिल्पेनैवानुगता भवन्ति । तस्माच्छित्यविद्यात्ममाप्य सर्ववेदोपकारकत्वं छन्दः शास्त्रस्य ॥ १ ॥
Page #73
--------------------------------------------------------------------------
________________
यदप्युक्तं नास्य छन्दःशास्त्रस्य विज्ञातृषु सामर्थ्यविशेषोद्रेकादिफलोपधायकत्वमस्तीति, तदप्यत एव प्रत्याख्यातं भवति “अविदित्वा योऽधीते तस्य ब्रह्म निवीय, स पापीयान् भवति, अथ विज्ञायैतानि योऽधीते तस्य ब्रह्म वीर्यवत् , स जपित्वा हुत्वेष्वा तत्फलेन युज्यते"--इत्येवमाचक्षाणेन भगवता कात्यायनेनान्वयव्यतिरेकाभ्यां छन्दोविज्ञाने एवं यज्ञवेदसाध्ययावत्फलोपधायकत्वप्रतिपादनात् । श्रूयते चाभ्युदयसमर्पकत्वं छन्दोविज्ञानस्य । तथाहि-"तस्योष्णिग् लोमानि, त्वग् गायत्री, त्रिष्टुब्मासम् , अनुष्टुप् मावानि, अस्थि जगती, पतिर्मजा, प्राणो बृहती, स छन्दोभिश्छन्नः । यच्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते।" इत्याख्याय “छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यांचिद्दिशि कामयते" ((ऐ.आ. २।११६) इत्यारण्यके समानायते, तस्मात् पुरुषस्य पापसंबन्धं वारयितुमाच्छादकत्वाच्छन्द इत्युच्यत इत्यस्ति प्रयोजनं छन्दःशास्त्रस्य ॥
तथा तैत्तिरीया अप्यामनन्ति-"प्रजापतिरग्निमचिनुत स क्षुरपविर्भूत्वा तिष्ठन् तं देवा बिभ्यतो नोपायन् ते छन्दोभिरात्मानं छादयित्वोपायन् तच्छन्दसां छन्दस्त्वम्" (तै.सं. ५।६।६) इति । तस्माचीयमानानिसन्तानस्य छादकत्वाच्छन्दस्त्वमित्यस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ तथा छान्दोग्योपनिषदि श्रूयते-“देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ते छन्दोभिरच्छादयन् यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम्” (१।४।२) इति तस्मादपमृत्युं वारयतीति छन्द इत्युच्यते । ततोऽस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ अथान्यो मन्त्रवर्णः श्रूयते “गायत्रेण च्छन्दसा त्वा छादयामि त्रैष्टुभेन च्छन्दसा त्वा छादयामि जागतेन च्छन्दसा त्वा छादयामि” इति ततश्छन्दसामेषां रक्षानुकूलसंवरणसाधनत्वादस्ति प्रयोजनं छन्दःशास्त्रस्य ॥ २॥
अथ 'पुरा असुरैः पराभूताः सुरा यदेभिर्गायत्रादिभिः खमात्मानं प्रच्छाद्य पुनस्तान् जिग्युस्तच्छन्दसां छन्दस्त्वमिति वृद्धपराशराद्युक्तेश्छन्दःसंवृतशरीरस्य शत्रुपरिभावकत्वं विजयशालित्वं च संसिद्धं भवतीत्यस्ति प्रयोजनं छन्दःशास्त्रस्य । स्मर्यते चायमर्थो भगवता कात्यायनेनापि सर्वानुक्रमणीसूत्रे-"अर्थेप्सव ऋषयो देवताश्छन्दोभिरभ्यधावन्” (स.खं. २) इति । “अन्नपुत्रादिमोक्षान्तं फलमात्माधीनं कर्तुमिच्छन्तो मधुच्छन्दःप्रभृतयः संवननान्ता ऋषयः देवताः सूक्तहविर्भागिनीः, छन्दोभिर्गायत्र्यादिभिरुपायभूतैस्तद्युक्तमन्त्रैर्वा 'अर्थस्य प्राप्तावयमेवोपाय इति' दृढसंकल्पाः श्रद्धयागच्छमिति हि तदर्थमाह-षड्गुरुशिष्योऽपि । अन्यच्चायमाह-(स. भा. उपसं.)
'ऋषिनामार्षगोत्रज्ञ ऋषेः संस्थानतामियात् । एकैकस्य ऋषेञ्जनात् सहस्राब्दा स्थितिर्भवेत् ॥१॥ छन्दसां चैव सालोक्यं छन्दोज्ञानादवाप्नुयात् ॥२॥ तस्यास्तस्या देवतायास्तद्भावं प्रतिपद्यते । यां यां विजानाति नरो देवतामिति निर्णयः ॥३॥ ऋष्यादिविज्ञानफलमनुभूय सुपूजितः।। खाध्यायस्य फलं पश्चाछुत्या दत्तं प्रपद्यते ॥ ४ ॥' इति ।
Page #74
--------------------------------------------------------------------------
________________
तस्मादन्नपुत्रादिमोक्षान्तफलसाधनत्वादस्ति प्रयोजनं छन्दःशास्त्रस्य ।
अथ यदुक्तं छन्दःसिद्धौ, हेयोपादेयव्यवस्थाराहित्यादनर्थकमिदं छन्दःशास्त्रमिति; तदप्यत एव नावकल्पते । सर्व हि विधिवाक्यं सावधारणं भवति, न न्वावधारणमितरनिवृत्तिमन्तरा दृष्टम् । यतश्चेदं छन्दोविधायकं शास्त्रमतो नूनमितरवारकेणानेन भवितव्यमिति सिद्धं हेयोपादेयव्यवस्थाप्रयोजकत्वं छन्दःशास्त्रस्य । सा च हेयोपादेयव्यवस्था त्रेधा।-विज्ञातव्यान्येव छन्दांसि न तु न विज्ञातव्यान्यपीति, विज्ञायैव च जपहोमयज्ञादिषु प्रवर्तेत न त्वविज्ञायापीति, भावाभावातिरेकप्रधाना सैका ॥ १॥ अथ "अनुष्टुभा यजति, बृहत्या गायति, गायत्र्या स्तौतीति" श्रूयते । तत्रानुष्टुभव यजेत न बृहत्या न गायत्र्या, तथा नृहत्यैव गायेत नान्यथा, एवं गायत्र्यैव सुवीत नान्यथेत्येवं विजातीयभावद्वयातिरेकप्रधाना द्वितीया ॥२॥ अथ-“पादस्यानुष्टुब् वक्रम्" "न प्रथमात् सौ.” “द्वितीयचतुर्थयोरश्चेति" सूत्रेभ्यो वक्रेषु, तथा “खरा अर्द्ध चा-- र्द्धम्" "अत्रायुङ्न ज” “षष्ठो जिति" सूत्रेभ्य आर्यासु विधिनिषेधप्रधाना तृतीया ॥३॥ यदि चेदं शास्त्रं न स्यादवश्यं तत्तर्हि तेष्वेतेषु कामचारः स्यादनर्थश्च प्रपद्येत । ततो नु खलु हेयान् हापयितुमुपादेयान् संचारयितुमुपदिशन्ति स्म ते कारुणिका भगवन्त आचायाः ॥-॥३॥
(१) अथ यदप्युक्तं-नाविज्ञातार्थज्ञापनार्थमिदं शास्त्रमारब्धव्यमिति, एतदप्यत एव प्रत्याख्यातं वेदितव्यम् । अन्तरेण शास्त्रारम्भमसम्भवाच्छन्दःखरूपावगमस्यैकान्तमुपयुक्तस्य ॥ “अनुष्टुभा यजति, बृहत्या गायति, गायत्र्या स्तौतीति” श्रूयते । तत्र न ज्ञायते कानुष्टुप् ? का बृहती ? का गायत्रीति । अज्ञात्वा प्रवर्तमानश्च पापीयान् स्यात् । यत्रापि सतोबृहती महाबृहती महासतोबृहतीत्याख्यायन्ते, तत्रैतांस्तावदच्छान्दसिको बृहतीविकारान् प्रतिपद्येत । छान्दसिकस्तु पादविशेषव्यवस्थया पतिविकारः सतो बृहती, त्रिष्टुब्विकारो महाबृहती, जगतीविकारो महासतोबृहती, इत्येवमध्यवस्यति । तथा च साधु यज्ञे प्रवर्तते । अन्यथा प्रवर्तमानस्यैतानि छन्दांसि यातयामानि स्युरित्यवश्यमेषां खरूपज्ञानायोपयुज्यते छन्दःशास्त्रारम्भः ॥ १॥
यदपि तैत्तिरीयका आमनन्ति-"तद्यथा ह वै सूतग्रामण्यः-एवं छन्दांसि । तेष्वसावादित्यो बृहतीरभ्यूढः । सतोबृहतीषु स्तुवते सतोबृहत् प्रजया पशुभिरसानीत्येव"-इति तत्र प्रजया पशुभिश्चाहं सन्मार्गवर्तिनः पुरुषादधिको भवानीत्याशयेन सतोबृहत्या स्तोतीत्यर्थप्रतिपत्तेरवश्यमर्थापेक्षित्वमुपदिश्यते नामधेयस्येति नामधेयावगमार्थमुपयुज्यते छन्दःशास्त्रारम्भः॥२॥
अथामनन्ति-"व्यतिषक्ताभिः स्तुवते"-इति । न चान्तरेण छन्दोवेदमृचः शक्या व्यतिषक्ताः कर्तुमित्युपयुज्यते छन्दःशास्त्रारम्भः ॥ ३ ॥ भूयांसश्चार्थवादा श्रूयन्ते छन्दोवेदस्येति तत्तदभ्युदयसिद्धावुपयुज्यते शास्त्रारम्भः ॥४॥
छ० ७
Page #75
--------------------------------------------------------------------------
________________
इमानि च भूयश्छन्दोऽनुशासनस्य प्रयोजनानि यान्यत ऊर्ध्वमनुक्रमिष्यामः। बहुचानां श्रुतौ तावदाम्नायते-"प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो भागधेयानि व्यभजत् । स गायत्रीमेवामये वसुभ्यः प्रातःसवोऽभजत्, त्रिष्टुभमिन्द्राय रुदेभ्यो मध्यन्दिने, जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यस्तृतीयसवने । अथास्य यत् खं छन्द आसीदनुष्टुप-त्वं न्वेव देवानां पापिष्ठोऽसि, यस्य तेऽहं खं छन्दोऽस्मि यां मोदन्तमभ्युदौहीरच्छावाकीयामभीति । तदजानात् स खं सोममाहरत् स खे सोमेनं मुखममि पर्याहरदनुष्टुभम् । तस्मादनुष्टुवनिया मुख्या युज्यते” (ऐ. ब्रा. १२।२) इति । तदे-: तच्छन्दोवेदं विद्वांसमन्तरेण कोऽन्यः शक्नोत्येतदर्थ विज्ञातुम् ? अतो दिव्यवेदार्थप्रतिपत्यर्थमारम्भणीयश्छन्दोवेदः ॥ १॥
अथो पञ्चवीर्य वा एतच्छन्दो यद्विराट् यत्रिपदा तेनोणिहागायत्र्यौ यदस्या एका- . दशाक्षराणि पदानि तेन त्रिष्टुभ् । यत् त्रयस्त्रिंशदक्षरा तेनानुष्टुप् । न वा एकेनाक्षरेण च्छदांसि वियन्ति न द्वाभ्यां यद्विराट् तत्पञ्चमम् । सर्वेषां छन्दसां वीर्यमवरुन्धे सर्वेषां छन्दसां वीर्यमश्नुते सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकतामश्नुते। अन्नादोनपतिर्भवति अश्नुते प्रजयानाद्यं य एवं विद्वान् विराजौ कुरुते (ऐ. ब्रा. ११६) इत्येवं विराजोऽर्थवादः श्रूयते; स न पञ्चवीर्यत्वमवगन्तुं शक्नोत्यन्तरेण च्छन्दोवेदमित्यारम्भणीयश्छन्दोवेदः ॥२॥
"सर्वैश्छन्दोभिर्यजेदित्याहुः सर्वैः छन्दोभिरिष्ट्वा देवाः खर्ग लोकमजयंस्तथैवैतद्यजमानः सर्वैश्छन्दोभिरिष्ट्वा स्वर्ग लोकं जयति।...एतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमन्वन्यानि । एतानि हि यज्ञप्रतमामिव क्रियन्ते। एतैर्ह वा.अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद" (ऐ. ब्रा. २॥३) इति हि श्रूयते । तत्र किं तावत्सर्वेषां छन्दसां खंरूपं ? कानि वान्यानीति न तत्त्वतः शक्नोत्यवधारयितुमच्छान्दसिको न वा यष्टुमित्यारम्भणीयश्छन्दोवेदः ॥ ३ ॥ __"स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद । यो वै तद्वेद यथा छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति तत् सुविदितमिति (ऐ. ब्रा. १०८) श्रूयते । तदेतस्य छन्दोमयस्य देवताप्ययो यथा भवति तथा ज्ञानं हि सुज्ञानमित्यस्माकं सुज्ञानं यथा स्यादित्यारम्भणीयश्छन्दोवेदः ॥४॥ ___ “तद्यदाग्नेन्द्रया यजति विजित्या एव सा विराट् त्रयस्त्रिंशदक्षराभवति" "त्रयस्त्रिंशद्वै
देवाः-अष्टौ वसवः एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । तत् प्रथम उक्थमुखे देवता अक्षरभाजः करोति अक्षरमक्षरमेवं तद्देवता अनुप्रपिबंति देवपात्रेणैव तद्देवतास्तृप्यन्ति इति श्रूयते” (ऐ. ब्रा. १२।११)। तदेवं देवता यद्यक्षरभाजः कल्प्यन्ते, तत्तर्हि नान्तरेणाक्षरच्छन्दोविज्ञानमेता विज्ञातुं शक्यन्ते । तदेताश्छन्दोभिर्यथा विजानीयामित्यारम्भणीयश्छन्दोवेदः ॥५॥
"नन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन्, यदुपसदः सछन्दसः कर्तव्या न विछन्दसः । यद्विछन्दसः कुर्याद् प्रीवासु तद्गण्डं दध्यादीश्वरो ग्लावो जनितोः ।
Page #76
--------------------------------------------------------------------------
________________
तस्मात् सछन्दस एव कर्तव्या न विछन्दसः' (ऐ.बा.४८) इत्युपसदा सछन्दस्त्वकरण- . मनुज्ञायते। तदन्तरेण छन्दोवेदमशक्यं सछन्दस्त्वकरणमित्यारम्भणीयश्छन्दोवेदः॥६॥
"गायत्रीं ब्राह्मणस्यानुयात् । गायत्रो वै ब्राह्मणः । तेजो वै ब्रह्मवर्चसे गायत्री । तेजसैवैनं तद्ब्रह्मवर्चसेन समर्द्धयति । त्रिष्टुभं राजन्यस्यानुब्रूयात् त्रैष्टुभो वै राजन्यः । ओजो वा इन्द्रियं वीर्य त्रिष्टुप् । ओजसैवैनं तदिन्द्रियेण वीर्येण समर्द्धयति । जगीं वैश्यस्यानुनूयात् । जागतो वै वैश्यः । जागताः पशवः पशुभिरेवैनं तत्समईयति" (ऐ. ब्रा.५।२) इति श्रूयते । तत्र गायत्र्या ब्रह्मवर्चसं तेजः, त्रिष्टुमा विन्द्रियं वीर्यमोजः, जगत्या च पश्वादयः पदार्था लक्ष्यन्ते । तदन्तरेण गायत्र्यादिविज्ञानमशक्यमेषां विज्ञानमित्यारम्भणीयश्छन्दोवेदः ॥ ७॥
"चतुरुत्तरै( देवाश्छन्दोभिः सयुग्भूत्वा एतां श्रियमारोहन् यस्यामेत एतर्हि प्रतिष्ठिताः। अमिर्गायत्र्या सवितोष्णिहा सोमोऽनुष्टुभा बृहस्पतिव॒हत्या मित्रा वरुणौ पतयेन्द्रस्त्रिष्टुभा विश्वेदेवा जगत्या । ते एते अभ्यनूच्येते-अमेर्गायत्र्यभवत् सयुग्वेति । कल्पते ह वा अस्मै योगक्षेमः। उत्तरोत्तरिणी ह श्रियमश्नुते अश्नुते प्रजानामैश्वर्यमाधिपत्यं य एवमेता अनुदेवता एतामासन्दीमारोहति क्षत्रियः सनि"ति (ऐ.बा. ३७॥२) हि श्रूयते। तत्र देवताछन्दसोः सयुक्त्वाख्यानादुत्तरोत्तरिणीं श्रियं प्रजामैश्वर्यमाधिपत्यं चापेक्षमाणानामवश्यमेषां छन्दसां चतुरुत्तरत्वविज्ञानमपेक्षितं भवतीत्यारम्भणीयश्छन्दोवेदः ॥ ८॥ ___ "यद् गायत्रे अधिगायत्रमाहितं त्रैष्टुभावा त्रैष्टुभं निरतक्षत । यद्वा जगजगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥ इत्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति कल्पयति देवविशो य एवं वेदेति (ऐ.बा.१२॥१) श्रूयते। तदतश्छन्दःप्रतिष्ठापदं विदित्वामृत त्वमश्नुवीयेत्यारम्भणीयश्छन्दोवेदः ॥ ९ ॥
"तं सप्तभिश्छन्दोभिः प्रातरहयन् । तस्मात् सप्तचतुरुत्तराणि छन्दांसि प्रातरनुवाकेsनूच्यन्ते।" इति हि तैत्तिरीयका आमनन्ति । मैत्रायणीनामध्वरादिविधावप्यानायते। "देवेभ्यः प्रातर्यावभ्योनुब्रूहीति छन्दांसि वै देवाः प्रातर्यावाणः । छन्दोभ्यो वा एतदनुवाच आह"-इति । तथाचैतरेयकेऽपि
"देवेभ्यः प्रातर्यावभ्योहोतरनबहीत्याहाध्वर्युः । एते वाव देवाः प्रातर्यावाणो यदमिरुषा अधिनौ। त एते सप्तभिः सप्तभिश्छन्दोभिरागच्छन्ति । आस्य देवाः प्रातर्यावा हवं गच्छन्ति य एवं वेद" (ऐ. बा. १५) सप्तामेवानि छन्दांस्यन्वाइ..."सप्तोषस्यानि छन्दास्यन्वाह...सप्ताश्विनानि छन्दांस्यन्वाह-सप्तधा वै वागवदत् । तावद्वै वागवाणी सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै । तिस्रो देवता अन्वाह । त्रयो वा इमे निशान लोकाः । एषामेव लोकानामभिजिसै (ऐ.बा.८१७)। तदाहुः कथमनूच्यः प्रातरनुका इति । यथाच्छन्दसमनूच्यःप्रातरनुवाकः । प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांसि । एष उ एव प्रजापतिर्यो यजते।" (ऐ.बा.४८) इति श्रूयते । न चैतच्छन्दोविज्ञानमन्तरेणानुवचनं साधीयः संभवतीत्यारम्भणीयश्छन्दोवेदः ॥१०॥
Page #77
--------------------------------------------------------------------------
________________
। 'तदाहुः स वै होता स्याद्य एतस्यामृचि सर्वाणि छन्दांसि जनयेदिति । एषा वाव त्रिरनूका सर्वाणि च्छन्दांसि भवति । एषा छन्दसां प्रजातिः।" (ऐ. ब्रा. ६) इति
भूयते । तदतश्छन्दःप्रजननविद्याया होतृत्वमासादयेयमित्यारम्भणीयश्छन्दोवेदः ॥११॥ . : "अमिर्वे देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः । आमावैष्णवं पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरायं निर्वपन्ति । अग्निर्वै सर्वा देवता विष्णुः सर्वा देवता एते वै यज्ञस्यान्ये तन्वौ यदमिश्च विष्णुश्च । तद्यदानावैष्णवं पुरोडाशं निर्वपन्ति । अन्तत एव तद्देवान्ध्रुवन्ति । . तदाहुर्यदेकादशकपालः पुरोळाशो द्वावग्नाविष्णू । कैनयोस्तत्र क्लप्तिः, का विभक्तिरिति । अष्टाकपाल आग्नेयोऽष्टाक्षरा वै गायत्री गायत्रमनेश्छन्दः त्रिकपालो वैष्णवबिहीदं विष्णुर्व्यक्रमत । सैनयोस्तत्र क्लप्तिः सा विभक्तिरि" (ऐ. ब्रा. ११) त्याम्नायते । तत्रैवमेकादशकपाले देवतयोः क्लृप्तिविभक्ती कर्तुं पारयेमेत्यारम्भणीयश्छन्दोवेदः ॥ १२ ॥ . "तेजो वै ब्रह्मवर्चसं गायत्री । आयुर्वा उष्णिग् । वाग्वा अनुष्टुप् । श्री यशश्छन्दसां बृहती। पाङ्लो वै यज्ञः । ओजो वा इन्द्रियं वीर्य त्रिष्टुप् । जागता वै पशवः।" (ऐ. ब्रा. ११६) इति श्रयते । तदतस्तत्तच्छन्दोयाज्यामनुरुन्धाना यथा तत्तत्कामेषु कृतकृत्याः स्युरित्यारम्भणीयश्छन्दोवेदः ॥१३॥ .. “ते देवा अब्रुवन्-विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा । त्रयस्त्रिंशद्वै देवाः । अष्टौ वसव एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्कारश्च । देवता अक्ष. रभाजः करोति । अक्षरमक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेत-अनायतनवान् स्यादिति अविराजास्य यजेद् गायत्र्या वा त्रिष्टुभा वान्चे वा छन्दसा वषट् कुर्यादनायतनवन्तमेवैनं तत्करोति । यं कामयेत-आयतनवान्न स्यादिति । विराजास्य यजेदायतनवन्तमेवैनं तत्करोति ।" (ऐ. ब्रा. १२।११) इति श्रूयते । तदन्तरेण छन्दोवेदमवाक्यं तु यथाकामं याज्या विशेषोपधानमित्यारम्भणीयश्छन्दोवेदः ॥ १४ ॥ .. "यो.धाता स वषट्कारः.."यानुमतिः सा गायत्री "याराका सा त्रिष्टुप् या सिनीवाली सा जगती.. या कुहूः सानुष्टुप् । एतानि वा व सर्वाणि च्छन्दांसि गायत्रं त्रैषुभं जागतमानुष्टुभमन्वन्यानि । एतानि हि यज्ञे प्रतमामिव क्रियन्ते। एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद । (ऐ. ब्रा. १३॥३) यः सूर्यः स धाता स उ एव वषट्कारः या द्यौः सानुमतिः सो एव गायत्री योषाः सा राका सो एव त्रिष्टुप •. या गौः सा सिनीवाली सो एव जगती. या पृथिवी सा कुहः सो एवानुष्टुप् । एतानि वाव सर्वाणि च्छन्दांसि। गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यानि एतानि हि यज्ञे प्रतमामिव क्रियन्ते" (ऐ. बा. १५।४) इत्यायैतरेयके श्रूयते ॥ मैत्रायणीयानां राजसूयब्राह्मणेऽप्यानायते-"गायत्र्यनुमतिः । त्रिष्टुब् राका । जगती सिनीवाली। कुहूरनुष्टुप् । धाता वषट्कारः॥ या पूर्वा पौर्णमासी सानुमतिः योत्तरा सा राका। या पूर्वामावस्या सा सिनीवाली । योत्तरा सा कुहूः। चन्द्रमा एव धाता।' इत्यादि। तदन्तरेण च्छन्दोवेदमशक्यमासामनुमतिराकासिनीवालीकुहूनां सर्वच्छन्दोभिःसारूप्यमवगन्तुमित्यारम्भणीयश्छन्द्रोवेदः॥१५॥
Page #78
--------------------------------------------------------------------------
________________
७३
• “अतिच्छन्दसः शंसति । छन्दसां वै यो रसोऽत्यक्षरत् सोऽतिच्छन्दसमभ्यत्यक्षत् । तदतिच्छन्दसोऽतिच्छन्दस्त्वम् । सर्वेभ्यो वा एष च्छन्दोभ्यः संनिर्मितो यत् षोळशी । तद्यदतिच्छन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिमितेन षोळशिना राधोति य एवं वेद ।" (ऐ.बा.१६॥३) इत्यैतरेयकाणां षोडशिब्राह्मणे श्रूयते। तदिदमतिच्छन्दसः शंसेयं षोडशिना च राध्यामित्यारम्भणीयश्छन्दोवेदः॥१६॥
"सोमो वै राजाऽमुष्मिलोके आसीत् । तं देवाश्च ऋषयश्चाभ्यध्यायन् कथमयमस्मान्त्सोमो राजागच्छेदिति । तेऽब्रुवंश्छन्दांसि । यूयं न इमं सोमं राजानमाहरतेति । तथेति ते सुपर्णा भूत्वोदपतन् । 'छन्दांसि वै तत्सोमं राजानमच्छा चरन् । तानि ह तर्हि चतुरक्षराणि चतुरक्षराण्येव छन्दांस्यासन् सा जगती चतुरक्षरा प्रथमोदपतत् । सा पतित्वार्धमध्वनो गत्वाश्राम्यत् । सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत् । तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति। जागता हि पक्षकः । जगती हि तानाहरत् ॥ अथ त्रिष्टबुदपतत्। सा पतित्वा भूयोऽर्द्धादध्वनो गत्वाश्राम्यत् । सा परास्सैकमक्षरं त्र्यक्षरा भूत्वा दक्षिणा हरन्ती पुनरभ्य. वापतत् । तलामपन्दने दक्षिणा नीयन्ते त्रिष्टुभो लोके। त्रिष्टुब्भिता अहरत् ॥ १॥ ते देवा अब्रुवन् गायत्रीम् । त्वं न इमं सोमं राजानमाहरेति सा तथेसब्रवीत् । “सा पतित्वा · सोमपालान् भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगृभ्णात् । यानि चेतरे छन्दसी अक्षराण्यजिहतां तानि चोपसमगृभ्णात् ॥२॥ सा यद्दक्षिणेन पदा समगृभ्णात् । तत् प्रातःसवनमभवत् । तद्गायत्री समायतनमकुरुत। तस्मात् तत् समृद्धतमं मन्यन्ते सर्वेषां सवनानाम् ।...अथ यत्सव्येन पदा समगृभ्णात् तन्माध्यन्दिनं सवनमभवत् । तद्वितंसत तद्वितस्तं नान्वाप्नोत् पूर्व सवनम् । ते देवाः प्राजिज्ञासन्त। तस्मिंत्रिष्टुभं छन्दसामदधुरिन्दं देवतानाम् । तेन तत् समावद्वीर्यमभवत् पूर्वेण सवनेन। .. अथ यन्मुखेन समगृभ्णात् तत् तृतीयसवनमभवत् । तस्य पतन्ती रसमधयत् । तद्धीतरसं नान्वाप्नोत् पूर्वे सवने। ते देवाः प्राजिज्ञासन्त । तत्पशुष्वपश्यन् । तद्यदाशिरमवनयन्ति आज्ये, पशुना चरन्ति तेन तत् समावद्वीर्यमभवत् पूर्वाभ्यां सवनाभ्याम् ॥ ३॥ ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेताम् । वित्तं नावक्षराण्यनुपर्यागुरिति । नेत्यब्रवीगायत्री । यथावित्तमेव न इति । ते देवेषु प्रश्नमैताम् । ते देवा अब्रुवन्–यथा वित्तमेव व इति। तस्माद्धाप्येतर्हि वित्त्यां व्याहुः-यथावित्तमेव न इति । ततो वा अष्टाक्षरा गायत्र्यभवत् । त्र्यक्षरा त्रिष्टुप् । एकाक्षरा जगती । साष्टाक्षरा गायत्री. प्रातःसवनमुदयच्छत् नाशकोत्रिष्टुप् त्र्यक्षरा माध्यन्दिनं सवनमुद्यन्तुम् । तां गायत्र्यब्रवीद्-अन्यापि मेऽत्रास्त्विति । सा तथेत्यब्रवीत् त्रिष्टुप् । तां वे मैतैरष्टामिरक्षरैरुपसन्धेहीति । तयेति तामुपसमदधात्"सैकादशाक्षरा भूत्वा माध्यन्दिनं सवनमुदयच्छत् । नाशकोजगहोकाक्षरा तृतीयसवनमुद्यन्तुम् । तां गायत्र्यवीद्-आयान्यपि मेऽत्रास्त्विति । सा
Page #79
--------------------------------------------------------------------------
________________
. ७४ - तयेत्यब्रवीजगती । तां वै मैतैरेकादशभिरक्षरैरुपसन्धेहीति । तथेति तामुपसमदधात्... सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयच्छत् । ततो वा अष्टाक्षरा गायत्र्यभवत् । एकादशाक्षरा त्रिप् । द्वादशाक्षरा जगती। एकं वै सत्तत्रेधाभवत्। तस्मादाहु दाँतव्यमेवं विदुषे इति । एकं हि सत्तत्रेधाभवत्।” (ऐ. ब्रा. १३॥४) इति हि सौपर्णकमाख्यानमाख्यानविदामामनन्त्यैतरेयकाः । को ह्येतदर्थ विज्ञापयितुं शक्नोति यावता याथात्म्येन च्छन्दोवेदं न जानीयादित्यारम्भणीयश्छन्दोवेदः ॥ १७ ॥
गायत्री
02-7, un त्रिष्टुप् | |--217, जगती | ॥ 11.407,|......,
m-mm" 1-1-mun"
350
"आदित्याश्चाङ्गिरसश्च सुवर्गे लोकेऽस्पर्धन्त । वयं पूर्वे सुवर्ग लोकमियाम । वयं पूर्व इति । त आदित्या एतं पञ्चहोतारमपश्यन् तं पुरा प्रातरनुवाकादाग्नीधेऽजुवुः । ततो वै ते पूर्वे सुवर्ग लोकमायन् । संवत्सरो वै पञ्चहोता । संवत्सरः सुवर्गो लोकः तेऽब्रुवन्नाशिरस आदित्यान्—क स्थ ? क वः सद्भ्यो हव्यं वक्ष्याम ? इति । छन्दःसु इत्यब्रुवन् । गायत्र्यां त्रिष्टुभि जगत्यामिति । तस्माच्छन्दःसु सङ्ग्य आदित्येभ्य आशिरसीः प्रजा हव्यं वहन्ति ।" इति हि तैत्तिरीयका आमनन्ति । छन्दःसु सद्भय आदित्येभ्यो हव्यं वहन्तीति जानीयामेयारम्भणीयश्छन्दोवेदः ॥ १८॥
मैत्रायणीयानामाम्नायते "गायत्रीं च सम्पादयति जगतीं च । तद्दे छन्दसी एक छन्दोऽभिसम्पादयति बृहतीम् । त्रिष्टुभं च ककुभं च । तद्दे च्छन्दसी एकं च्छन्दोऽभि सम्पादयति बृहतीम् । अनुष्टुभं च पति च । तढे च्छन्दसी एकं छन्दोऽभिसम्पादयति बृहतीम् । तत् षट् च्छन्दांस्येकं च्छन्दोभिसम्पादयति बृहतीम् ।” इत्यादि। .
गा. ॥॥॥००० ज० ॥mu
क००० त्रि. -
अommo पomm-1
बृ ९+ बृ९
७९+ ६९
वृ ९+६९
Page #80
--------------------------------------------------------------------------
________________
७५
ऐतरेयकेऽपि “तस्या वाचोऽवपादादविभयुः - तमेतेषु सप्तसु छन्दः खश्रयन् । यदश्रयन् । तच्छ्रायन्तीयस्य श्रायन्तीयत्वम् - यदवारयन् —तद्वारयन्तीयस्य वारयन्तीयत्वम् । तस्या वाच एतावपादादबिभयुः । तस्मा एतानि सप्त चतुरुत्तराणि छन्दांस्यपादधुः । तेषामतित्रीण्यतिरिच्यन्ते । न त्रीण्युदत्तवत् स बृहतीमेवास्पृशत् - द्वाभ्यामक्षराभ्यामहोरात्राभ्यामेव । तदाहुः: - कतमा सा देवाक्षरा बृहती - यस्यां तत् प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः– द्वादशाष्टकाः – द्वादशामावास्याः । एषा वाव सा देवाक्षरा बृहती यस्यां तत् प्रत्यतिष्ठदिति । यानि च च्छन्दांस्यत्यरिच्यन्त यानि च नोदभवन्— तानि निर्वार्याणि हीनान्यमन्यन्त । साऽब्रवीद् बृहती । मामेव भूत्वा मामुपसंश्रयतेति । चतुर्भिरक्षरैरनुष्टुब् बृहतीं नोदभवत् । चतुर्भिरक्षरैः पचिर्बृहतीमत्यरिच्यत । तस्यामेतानि चत्वार्यक्षराण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् । अष्टाभिरक्षरैरुष्णिग् । बृहतीं नोदभवत् । अष्टाभिरक्षरैखिष्टुप् बृहतीमत्यरिच्यते । तस्यामेतान्यष्टावक्षराण्यपच्छियादधात् । ते बृहती एव भूत्वा बृहतीमुपसममश्रयताम् ॥ द्वादशभिरनरैर्गायत्री बृहतीं नोदभवत्, द्वादशभिरक्षरैर्जगती बृहतीमत्यरिच्यत । तस्यामेतानि द्वादशाक्षराण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा बृहतीमुपसमश्रयताम् ॥” इत्याम्नायते । तत्रान्तरेण च्छन्दोवेदमशक्यमासां गायत्र्युष्णिगनुष्टुभामनुद्भवनमन्यासां च पङ्क्तित्रिष्टुब्जगतीनामतिरेचनं यथायथावद्विज्ञातुमित्यारम्भणीयछन्दोवेदः ॥ १९ ॥ इतीमान्यन्यानि चैवंविधानि भूयांसि प्रयोजनानि पश्याम इत्यारम्भणीयश्छन्दोवेदः ॥२०॥
· अथ कश्चिद् ब्रूयात्- यान्येतानि प्रयोजनान्युक्तानि ततो नु खलु वैदिकानामेव च्छन्दसां विधानशास्त्रस्यावश्यकत्वं प्राप्नोति न पुनर्लौकिकानामपीति । तत्रोच्यतेत्रिविधानि हि वाचां छन्दांसि; कानिचिद्वैदिकान्येव, कानिचिद्वैदिकानि च लौकिकानि च, कानिचित् पुनर्लौकिकान्येव । तत्रावश्यमुभयेषां निदर्शनाय शास्त्रारम्भः प्रवर्तनीयस्तेन यदि—“घटायोन्मीलितं चक्षुः किमन्यन्न प्रकाशयेत् ?” – इति न्यायेन लौकिकान्यपि दश्यॆरन् : तत्तर्हि तावता छन्दोयाथात्म्यविजिज्ञासूनां छन्दोविज्ञानसौकर्यानुग्रहो भवति । अत एव तु वैदिकांनि च्छन्दांसि साकल्येन प्रदर्श्य लौकिकानां दिग्दर्शनेनानुगृह्णाति भगवान् पिङ्गलाचार्यः । अनेन चाविशिष्टबुद्धिरपि तानि तानि छन्दोवृत्तानि यथावदवगम्य तद्रचनाभिनयादिना कृतकृत्यः कवितानन्दमासादयेत् ॥ -
"काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥” ( का. प्र. १।२ )
इति हि भूयांसि प्रयोजनानि काव्यस्य पठन्ति । छन्दोभिनेयं तु वाक्यं रसोद्बोधे काव्यमित्युच्यते । तदतश्छन्दोभङ्गो रसापकर्षितया काव्यत्वव्याघातको भवति ।
तस्माच्च छन्दोभङ्गदोषेण काव्यप्रयोजनेभ्यो माव्यतिरेचिष्महीत्यपेक्षमाणानामारम्भ० णीयं लौकिकानामपि च्छन्दसां विज्ञानशास्त्रम् । उक्तं च प्राकृते पैनले—
Page #81
--------------------------------------------------------------------------
________________
जेम प सहई कणवतुला विलतुलिअं अद्ध अद्धण। तेम ण सहई सवणतुला अवच्छन्दं छन्दभशेण ॥१॥ अबुह बुहाणं मज्झे कव्वं जो पढइ लक्खणविहूणम् ।
भूअगालगाखगाहिं सीसं खुडिअंण जाणेइ ॥ २॥ इति । यथा न सहते कनकतुला तिलतुलितमार्दैन । तथा न सहते श्रवणतुला अपच्छन्दस्कं छन्दोभान ॥१॥ अबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविहीनम् । भुजाप्रलमखन शीर्ष खण्डितं न जानाति ॥ २॥
इति हि तदर्थः । तदिदमपच्छन्दस्कं लक्षणविहीनं मा प्रयुक्ष्महीत्यारम्भणीयं छन्दोविज्ञानशास्त्रम् ॥ २१॥
इति छन्दोवेदसार्थकतावादः।
Page #82
--------------------------------------------------------------------------
________________
श्रीः
प्रस्तावना ।
किं तावच्छन्दसां तत्त्वम् ? का विभक्तिः ? किं लक्षणम् ? किं प्रयोजनम् ? इत्यादयश्छन्दःशास्त्रसम्बद्धा विषयास्तावत् श्रीमधुसूदनशर्म महानुभावैश्छन्दः समीक्षायां सम्यङ् न्यरूरुपिषतेति तेषामेवात्र सङ्ग्रहोऽकारि ।
अथ तदेतच्छन्दःशास्त्रं कदा प्रादुरासेति विमृश्यते ।
तत्र तावन्महनीयमहिनोऽपौरुषेयाद्वेदराशेर्गायत्र्यादिच्छन्दसां यज्ञकर्मणि विनियुक्तत्वात्तज्ज्ञानार्थमादौ ब्राह्मणग्रन्थेषु तेषां पादसङ्ख्या तत्र प्रविभक्ताक्षरसङ्ख्या च निर्दिश्यते । पादसङ्ख्यामात्रेणाक्षरसङ्ख्यामात्रेण च वैदिछन्दःशास्त्रस्य कच्छन्दसां गायत्र्यादिव्यवहारः । तत्र किञ्चिन्यूनाधिकतायामपि मूलम् न च्छन्दोहानिर्भवति । तदुक्तम्- 'न वा एकेनाक्षरेण च्छन्दांसि वियन्ति, न द्वाभ्याम् ' ( ऐ. ला. १. ६) 'न होकेनाक्षरेणान्यच्छन्दो भवति, न द्वाभ्याम्' (सां. बा. २७. १ ) इति । ततो ब्राह्मणग्रन्थेष्वितस्ततः पर्यस्तान् विध्यर्थवादादीन् समाहृत्य सारल्येन यज्ञकर्माणि सूत्रयितुं प्रवृत्तेषु भगवदाश्वलायनसाङ्ख्यायनापस्तम्बादिषु तदुपयोगिनां छन्दसां लक्षणान्यपि ब्राह्मणारण्यकादिभ्यो निष्कृष्य पृथक्कथनीयान्यभवन् । तानि चैवं सूत्रयांचकार तत्र भवान् सायायनः
-
'त्रिपदा गायत्री ( १ ) उष्णिक् ( २ ) पुर उष्णिकू ( ३ ) ककुप् ( ४ ) विराट् च पूर्वा (५) चतुष्पदोत्तरपदा विराट् ( ६ ) बृहती ( ७ ) सतो बृहती ( ८ ) जगती ( ९ ) अनुष्टुप् (१०) त्रिष्टुप् च (११) पच पङ्क्तेः ( १२ ) षट्सप्तेत्यतिच्छन्दसाम् (१३ ) ( स हि शर्धो न मारुत' मित्यष्टौ (१४) द्वौ द्विपदायाः (१५) तेऽष्टाक्षराः प्रायेण (१६) द्वादशाक्षरा जगत्याः ( १७ ) तृतीयौ चोणिग्वृहत्योः ( १८ ) सतोबृहत्याश्च प्रथमतृतीयौ (१९) मध्यमः ककुभः ( २० ) प्रथमः पुर उष्णिहः (२१) एकादशाक्षरा त्रिष्टुब्विराजो: ( २२ ) उत्तरस्या दशाक्षरः ( २३ ) तामक्षरपङ्क्तिरित्यप्याचक्षते (२४) पञ्चभिः पञ्चाक्षरैः पदपङ्क्तिः (२५) पळप्यष्टाक्षरा जगत्याः ( २६ ) एकेन द्वाभ्यामित्यूनके निचत् ( २० ) अतिरिक्ते भुरिक् ( २८ ) सम्पाद्य पादभागेनाहार्यस्यर्चः सम्मितास्तस्य पादभागेन सम्पन्नाः (२९) गायत्र्युष्णिगनुष्टुपूवृहत्यो पङ्क्तिश्च त्रिष्टुप् जगत्यावित्यानुपूर्व्यं छन्दसां चतुर्विंशत्यक्षरादीनां चतुरुत्तराणाम् (३०) ( सां. श्रौ.सू. ७. २७)
छ० ७ *
Page #83
--------------------------------------------------------------------------
________________
इति । इदमेव मूलं छन्दःशास्त्रमहातरोरिति मन्यामहे । अकेन द्वाभ्यां वाऽक्षराभ्यां न्यूनाधिक्ये निचद्भुरिगिति संज्ञाविशेष उच्यते; पिङ्गलाचार्येण पुनः 'उनाधिकेनैकेन निवृद्भुरिजौ । द्वाभ्यां विरादस्वराजौ। (३.५९-६०) इत्युक्तमिति शास्त्र. स्योत्तरोत्तरं परिणततावसीयते।
निदानसूत्राणामिदमेव स्थानम् । प्रातिशाख्यसर्वानुक्रमण्यो वैदिकच्छन्दसां लक्षणानि दर्शयन्त्यावपि पिङ्गलादूर्ध्वमेवाविभूते इत्यनुपदमेव दर्शयिष्यते । अथाधीयमानेष्वेवान्नायेषु केषाञ्चनर्चामर्धचा पादानां च श्रुतिमनोहरतामनुस
न्दधानाः परमर्षयस्तताक्षरपरिच्छेद लघुगुरुनियमं च निदानमव. लौकिकच्छन्द- दीधरन् । तानेव चा ड्यानेड्य स्वयं वृत्तानि विरचयामासुः । सामुत्पत्तिः कचिच्चाक्षरसङ्ख्यानिरपेक्षमेवोच्चारणकालसाम्यमानं विशिष्टव
त्तसाधकं पश्यन्तो मात्रावृत्तानि कल्पयाम्बभूवुः । दृश्यन्ते हि नानाविधवृत्तानां मातृकायमाणा मन्त्रभागा वेदे । यथा
'हृदिस्पृगस्तु शन्तमः' (क्र. सं. १. १.३१) इति प्रमाण्याः । 'पूषण्वते ते चकृमा करम्भ' (क्र. सं.३.३.१८) इतीन्द्रवज्रायाः। 'स्तुहि श्रुतं गतसदं युवानं' (क्र. सं. २. ७. १८) इत्युपेन्द्रवज्रायाः । 'ममी य ऋक्षा निहितास उच्चा नकं ददृशे कुह चिदिवेयुः। (क्र. सं. १. २. १४) इत्युपजातेः।
'इन्द्रासोमा दुष्कृते मा सुगं भूत्' (क्र. सं. ५. ७. ६) इति शालिन्याः। 'मा देवानामभवः केतुरने (क्र.सं २.८. १६) इति वातोाः । 'रथं न दुर्गाद्वसवः सुदानवः' (क्र. सं. १.७.२४) इति वंशस्थस्य । 'यूना ह सन्ता प्रथमं वि जज्ञतुः' (क्र. सं. ७. २. १९) इतीन्द्रवंशायाः। 'भथा न इन्द्र सोमपा गिरामुपश्रुतिं चर। (ऋ.सं. १. १. १९) इति नराचस्य ।
एवमेवान्येषामपि वृचानां मूलभूताः पादाचार्चश्च तत्र तत्र शतश उपलभ्यन्ते । ततश्च वेद एव मूलं लौकिकानामपि छन्दसामिति युक्तमुत्पश्यामः । तत्रैवं द्विविधानामपि छन्दसां लक्षणविधायकं शास्त्रमिदमाविरकात्तित्र
भवान् पिालनागः । सर्वेष्वप्युपलभ्यमानेषु छन्दोग्रन्थेछन्दःशास्त्रस्य विदमेव पुराणतरमाष च । अत एवैतवेदाङ्गतयोपादीयते वेदाता। वैदिकैः।लौकिकानामपि च्छन्दसां लक्षणसङ्ग्रहपरस्यास्य वैदिक
लौकिकमान्डलक्षणविधायकपाणिनीयव्याकरणस्येव वेदाङ्गता न बिल्वा । श्यन्ते चोपनिषदादिषु वेदमागेषु कपिठौकिकान्यपि च्छन्दांसि । तेषां लौकिकसंज्ञा तु 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायेनैवेति न किञ्चिदत्याहितम् ।
Page #84
--------------------------------------------------------------------------
________________
३
पिङ्गलाचार्यकृतच्छन्दःशास्त्रात्पूर्वमपि शास्त्रेऽस्मिन् कौटुकि - यास्क - ताण्डि - सैतव- काश्यप - रातमाण्डव्यप्रभृतीनां शास्त्राण्यासमिति पिङ्गप्राचीनाद्द्छन्दः- लकृतात्तन्मतनिर्देशादवगम्यते । तत्र क्रौष्टुकिः - बौधायनीये शास्त्रकाराः । भारद्वाजगोत्रकाण्डे 'भृष्टयो भूष्टुभिन्दयः क्रोष्टुकयः' इति श्रुतानां क्रोष्टुकीनां कश्चित् स्यात् । अयमतीव प्राचीनः, यतो यास्केनापि स्मर्यते- 'द्रविणोदा इन्द्र इति क्रौष्टुकिः' ( निरु. ८. २ ) इति ।
यास्क:- आपस्तम्बेन भृगुपु पठित:- ' यास्कबाधूकमौनमौका:' इति । भयं निरुक्ताख्य निघण्टुभाष्यप्रणेता 'यास्को मामृषिरव्यम्रो नैकयज्ञेषु गीतवान् ।' (शां. प. ३४३. ७२ ) इत्यादिना महाभारते ऽपि स्मर्यमाणः ।
ताण्डी - 'ऋषिरासीत्कृते तात ! तण्डिरित्येव विश्रुतः ।' (अनु. १६. १ ) इत्यादिना महाभारते गीयमानमाहात्म्यस्य ऋषेः पुत्रः । 'ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव । मत्प्रसादाद्विजश्रेष्ठ ! भविष्यति न संशयः ॥ ' ( अनु. १६.७० ) इति तत्रैव भगवतो महेश्वरस्य वरदानोपवर्णनात् ।
trafaresधिकं किमपि न ज्ञायते । केवलं लौकिकच्छन्दोलक्षणविधायकशाकर्तायमासीदित्यनुमीयते ।
काश्यपस्तु - मन्दारमरन्दटीकायां कृष्णशर्मकृतायां माधुर्यरञ्जन्यां प्रमाणीयते 'तत्र भगवता सूत्रकारेण काश्यपेन...' (पृ. ६ ) इति । कृष्णशर्मणो ध्वमतानुयायित्वात् मध्वाचार्यस्य च १२३९ शकाब्दे पिङ्गलसंवत्सरे लोकान्तप्रयाणस्यैतिह्मविद्भिरवधारितत्वात् तदूर्ध्वभाविना कृष्णशर्मणा प्रमाणत्वेनोपात्तस्थ काश्यपसूत्रस्यासादनमिदानीमपि नासम्भवनीयम् । धर्मसूत्रमपि काश्यपप्रणीतमुपलभ्यते । तत्कर्ता छन्दः सूत्रप्रणेता च काश्यप एक एवोत भिच इत्यवधारयितुं
-न पारयामः 1
2
रातमाण्डव्यौ तु सम्भूय ग्रन्थकर्तारावित्यनुमीयते । तत्र प्रवरदर्पणे भरद्वाजाङ्गिरोमध्ये कश्चित् रातो दृश्यते । माडव्यश्च बौधायनसूत्रे भृगुगणे आश्वलायनसूत्रे तर्पणप्रकरणे ऽन्यत्र च बहुषु ग्रन्थेषु श्रुतः । महाभारते च (आदि. १०७ ) कश्चिन्माण्डव्य उपवर्णितः । तत्र को वा रातसहचर इत्यनिर्णीतमेव । धर्मशास्त्रमपि रात माण्डव्यप्रणीतमस्तीति स्मृतिसारसमुच्चयादिपर्यालोचनां प्रतीयते । तत्र रातमाण्डव्य इत्येकत्वेन व्यपदेशो दृश्यते, स च शङ्खलिखितवत्सम्भूयग्रन्थकर्तृत्व निमित्तक एवं स्यात् ।
एतदतिरिक्ता अन्येऽपि छन्दः शास्त्रकाराः पिङ्गलाचार्यात्पूर्वकालिका भवितुमईन्ति, यन्मतमसौ 'एकीयम्' ( ५. १५ ) इति निर्दिशति । परं तद्विषयेऽविदितविशेषा जोषमेवावतिष्ठामः ।
Page #85
--------------------------------------------------------------------------
________________
अथ पिङ्गलाचार्यादूर्ध्वकालिकत्वेनाध्यवसितान् कांश्चिदार्षान् ग्रन्थानालोचयामः ।
तत्र शौनकीये प्रातिशाख्येऽन्त्यैः षोडशादिभिस्तिभिः पिङ्गलाचार्यादुत्तर- पटलैवैदिकच्छन्दसां लक्षणानि निरूपितानि । शौनकालिकाच्छन्दो- कश्च नितान्तं प्राचीन इति विमर्शकः । परं वयमिमं ग्रन्थकाराः। पिङ्गलादूर्ध्वतनं मन्यामहे । यतः प्रातिशाख्ये छन्दःशास्त्रा
पेक्षया बहवच्छन्दसां सूक्ष्मभेदा लक्षिता दृश्यन्ते । न च तद्विषय एव शास्त्रे तदनिरूपणं सङ्गच्छते, विना तत्पूर्वभावित्वात् । अस्ति चान्यदपि गमकं यच्छन्दःशास्त्रे न्यङ्कुसारिण्याः 'स्कन्धोनीवी क्रौष्टुकेः । उरोबृहती यास्कस्य' (३. २९-३०) इत्याचार्यनामग्रहणपूर्वकं संज्ञाद्वयं प्रादर्शि, प्रातिशाख्ये तु '-न्यङ्कुसारिणी । स्कन्धोग्रीव्युरोबृहती त्रेधैनां प्रतिजानते ॥' (१६. ४३) इति नामग्रहणनैरपेक्ष्येणैव । तेन छन्दःशास्त्रस्य प्राचीनतावचनेनैव सिद्ध्यति । किञ्च दृश्यते प्रातिशाख्ये 'यजुषां षट् । साम्नां द्विः । ऋचा निः' (२. ६-८) इति छन्दःसूत्राणामनुवाद इव, 'यजुषां षडचां त्रिःषट् साम्नां द्वादश सम्पदि ।' (१६. १२) इति । तस्मात्प्रातिशाख्यादपि छन्दःशास्त्रमेव प्राचीनम् । प्रातिशाख्ये दृष्टाश्छन्दोविशेषास्तु विशल्यकरण्यां. सङ्ग्रहीता एवास्माभिरिति नान पुनरुच्यन्ते।
कात्यायनप्रणीतं ऋक्सर्वानुक्रमसूत्रं तु प्रायः प्रातिशाख्यानुसारीति तस्य ततोऽर्वाचीनस्वं निर्विवादम् । छन्दःशास्त्रादर्वाक्तनत्वे त्वस्यास्ति स्फुटतरं प्रमाणं यत् छन्दःशास्त्रीययोः 'न्यूनाधिकेनैकेन निगुरिजौ । द्वाभ्यां विराट्स्वराजौ' (छं. ३. ५९-६० सर्वा० ३. ४-५) इति सूत्रयोरविकलयोरनुवादः । सर्वानुक्रमे च 'अर्थ च्छन्दांसि' इत्युपक्रम्य तृतीयायेकादशान्तैः खण्डैर्ऋग्वेदेऽपेक्षितानां छन्दसां लक्षणान्युक्तानि । अस्माभिस्तु तानि सर्वाणि टिप्पण्यां सोदाहरणानि प्रदर्शितान्येव । शुक्लयजुःसर्वानुक्रमसूत्रं तु छन्दोविषये न ऋक्सर्वानुक्रमसूत्रान्मात्रयापि भिद्यते, अतस्तद्विषये न किञ्चिद्वक्तव्यमस्ति ।
अग्निपुराणे ३२८ तममध्यायमारभ्य ३३५ तमपर्यन्तमष्टभिरध्यायैः क्रमेण परिभाषा, दैव्यादिसंज्ञाः, पादाधिकारः, उत्कृत्यादीनि च्छन्दांसि-आर्यादिमात्रावृत्तानि च, विषमवृत्तानि, अर्धसमवृत्तानि, समवृत्तानि, प्रस्तारादि, इति निरूपितमुपलभ्यते । एतच्च सर्वमपि पिङ्गलोक्तस्य छन्दःशास्त्रस्यानुवादरूपमेव । तथा च प्रतिज्ञातं तन्त्र-'छन्दो वक्ष्ये मूलशब्दैः पिङ्गलोक्तं यथाक्रमम् । ( ३२०-१) इति । छन्दःशास्ने शुद्धांशुद्धपाठपर्यालोचने प्रक्षिप्ताद्यवधारणे च सुतरामुपयुज्यत एतत् ।
गराउपुराणे पूर्वखण्डे २०७ तममारभ्य २१२ पर्यन्तं षड्भिरध्यायः क्रमेण परिभाषा, मात्रावृत्तानि, समवृत्तानि, अर्धसमवृत्तानि, विषमवृत्तानि, प्रस्वारादि
Page #86
--------------------------------------------------------------------------
________________
५
च वर्णितं दृश्यते । अत्र कतिचिच्छन्दःशास्त्रेऽनुक्तानामपि वृत्तानां लक्षणानि समुपलभ्यन्ते । तानि चास्मदीयटिप्पण्युक्तलक्षणैर्गतान्येव । वैदिकछन्दसां लक्षगानि तु नात्र वर्णितानि । इदं पैङ्गलीयाच्छाखादुत्तरकालिकमेव, 'तावदर्भे तद्रुणितं द्विद्वर्यूनं तु तदन्ततः । परे पूर्ण परे पूर्ण-' इति तदनुवाददर्शनात् ।
नारदीयपुराणे पूर्वखण्डे ५७ तमेऽध्याये- 'लौकिकं वैदिकं चापि छन्दो द्विविधमुच्यते ।' इत्युपक्रम्य गणसंज्ञाः, समार्धसमादिलक्षणानि, उक्तादि संज्ञाः, प्रस्तारं च निरूप्य ' इत्येतत्किञ्चिदाख्यातं छन्दसां लक्षणं मुने ! । प्रस्तारोक्तप्रभेदानां नामानन्त्यं प्रजायते ॥ २१ ॥ इत्युपसंहृतम् । अत्र वृत्तानां प्रांतिस्विकलक्षगानि न सन्त्येव ।
विष्णुधर्मोत्तरे तृतीयखण्डे ३ अध्याये गायत्र्यादिकृत्यन्तं छन्दः सामान्यलक्षणमभिधाय, लघुगुरुविशेषं प्रस्तारं चोक्त्वा 'दियात्रमेतत्कथितं नरेन्द्र ! विस्तारजिज्ञासुरतो मनुष्यः । संसाधयेत्तत्स्वधिया यथावत्सुदुस्तरं विस्तरशो हि वक्तुम् ॥२०॥' इत्युपसंहारः कृतः ॥
एतावन्त एवास्मत्सन्दृष्टा आर्षाश्छन्दोग्रन्थाः । एषु पिङ्गलाचार्यकृतं छन्दःशास्त्रमेव प्रतनतरं प्रमाणभूतं सर्वाङ्गपूर्ण च ।
अथ कोऽयं पिङ्गलनागः ? इति पर्यनुयोगे महाभारते जैमिनीये सर्पसत्रे दग्धेषु नागेषु कश्चित्पिङ्गलो दृश्यते - ' निष्टानको हेमगुहो नहुषः पिङ्गलनागः पिङ्गलस्तथा । ' ( आदि. ३५. ९ ) इति । नासौ छन्दःशातस्य कालश्व | स्त्रप्रणेता भवितुमर्हति, मुनित्वाभावात्, अस्यान्यथैव मरणश्रवणाच्च । किन्तु मात्स्येऽङ्गिरस्तु 'बोधिर्नगः सौगमाक्षिंक्षीरयोरिकिरेव च । ' ( १९६. ६ ) इति श्रुतस्य नगस्य पुत्रः; तत्रैव 'ज्ञात्वायनो हरिर्वाश्यः पैङ्गलश्च तथैव च । ( १९६. ३२ ) इति श्रुतस्य पैङ्गलस्य पिता चायं पिङ्गलनागो भविष्यतीत्यस्माकं सम्भावना । एनं फणित्वेन वर्णयन्तस्तु नागशब्देन प्रतारिता एवेति मन्यामहे ।
एतेन महाभाष्यकारं पतञ्जलिमेव पिङ्गलापरनामधेयमाचक्षाणा अपि व्याख्याताः । किञ्च महाभाष्ये नवाह्निके 'पैङ्गलकाण्व' ( आह्नि. ९ सू. ७३) शब्ददशैनात्, भाष्यात्प्राचीनायामृग्वेद सर्वानुक्रमण्यां छन्दः शास्त्रीयसूत्रानुवादस्योपदर्शितत्वाच्च पिङ्गलस्य महाभाष्यकारात्पतञ्जलेः प्राचीनत्वं व्यक्ततरम् ।
'वामनपुराणे प्रातःस्मरणीयेषु - ' सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च । ( १४. १५ ) इति नामसङ्कीर्तनं प्रायोऽस्यैव भविष्यति, आसुरिसाहचर्यात् । स्कान्दे काशीखण्डे च- 'गणेन पिङ्गलाख्येन पिङ्गलेशाख्यसंज्ञितम् । लिङ्गं प्रतिष्ठितं शम्भोः कपर्दीशादुदग्दिशि ॥ ( ५५. २ ) इति शिवलिङ्गप्रतिष्ठापकत्वेनोपवर्णितः पिङ्गलोऽयमेव भवितुमर्हति अस्य 'शिवप्रसादाद्विशुद्धमति' स्वस्योक्तत्वात् । सर्वानुक्रमटीकायां षड्गुरुशिष्यस्तु सूत्रयते हि भगवता पिङ्गलेन पाणिन्यनुजेन'
Page #87
--------------------------------------------------------------------------
________________
(७) इति लिखति, तत्र न प्रमाणान्तरमुपलभामहे । वयं त्वेनं पूर्वमुपदर्शितैः प्रमाणैः पाणिनेः पूर्वतनं जानीमहे । परं सम्प्रति 'यथा मकारेणापिङ्गलस्य सर्वगुरु. स्त्रिकः प्रतीयेत' (मी. भा. १. १.५) इति वचनदर्शनाच्छवरस्वामिनः पूर्वका. लिकत्वमात्रमविप्रतिपन्नमस्य । निश्चयेन कालनिर्णयस्तु सर्वेषामेवर्षीणां दुर्निरूप्य एवेति वयमप्यन्ततस्तद्विषये वाचंयमतामेवोररीकुर्मः। निवासस्तु पिङ्गलाचार्यस्य प्रायः पश्चिमोदधेस्तीरप्रदेश एवेति निश्चीयते । तथा हि
तद्देशोद्भवस्त्रीषु रूढौ 'अपरान्तिका' (४.४१) 'वानवासिका' पिङ्गलस्य देशः (४.४३) इति शब्दौ छन्दःशास्त्रे वृत्तनामत्वेनायं प्रायुक्त ।
अपरान्तिका 'पश्चिमसमुद्रसमीपेऽपरान्तदेशः, तत्र भवाः' । वानवासिका 'कोकणविषयात् पूर्वेण वनवासविषयः, तत्र भवाः' (२.५.२६,३२) इति वात्स्यायनसूत्रंब्याख्याजयमङ्गला। 'प्राच्यवृत्तिः' 'उदीच्यवृत्तिः (१.३७-३८) इति संज्ञे अप्युक्तार्थेऽनुकूले । महोदधितीरवासित्वादेव 'छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलं' (२.२६) इति पञ्चतन्त्रे दृश्यमानं तद्विषयकं वर्णनमपि स्वरसतः सङ्गच्छते । अतो दक्षिणकोङ्कणमेवास्य निवासस्थानमिति सम्भावयामः । छन्दःशास्त्रे समुपलभ्यमानासु वृत्तसंज्ञासु तु काश्चन विलासिनीललितसुभगान
भावानाविष्कुर्वन्ति, काश्चन मात्रासमकं पदचतुरूवं गच्छन्त्यो छन्दःशास्त्रे माणवकाक्रीडितकमानेडयन्ति, काश्चिन्मत्तमयूरसेवितं कुसुवृत्तसंज्ञाः। मितलतावेल्लितमनोहरं पुष्पिताग्राभिः शाखाभिरुपशोभितमु
द्यानं विचरन्ति, काश्चित् हलमुखी पृथ्वी यवमती शालिनी च वितन्वन्ति, काश्चन हरिणीयूथसनाथं शार्दूलविक्रीडितभीषणं भुजङ्गविजृम्भितं काननं सेवन्ते, काश्चिद्रुतविलम्बितमृषभगजविलसितं जुषन्ते, काश्चन विद्युन्माला. प्रभाभासुरं वातोर्मिप्रेरितजलधरमालोद्गतं वर्धमानं चण्डवृष्टिप्रपातं भजन्ते, काश्चन हंसरुतनादितां क्रौञ्चपदोपशोभितां जलोद्धतगतिं वेगवतीं वाहिनीमवगाहन्ते, काश्चिचाश्वललितरथोद्धतां केतुमतीमपराजितां प्रहरणकलितां सेनां सारयन्तीत्यहो सर्वतो. मुखी सूक्ष्म निरीक्षणशक्तिराचार्यस्य । एतासां सम्यग्विमर्श ग्रन्थकर्तृ रसिकता च जीविकारहस्यं च तत्कालीना देशस्थितिश्च सुपरिज्ञाता स्यादिति मन्यामहे । यद्यप्येता आचार्यवर्येण यथारुचि कल्पिता:-प्राचीनैः कश्यपादिभिश्च विहिताः
___ समाहता इति न तत्र कश्चन पर्यनुयोगः, तथापि कासांचित् वृत्तनानामु- संज्ञानामुपपत्तिरप्यनुमातुं शक्येति पश्यामः । यथा-षडक्षरपपत्तिः। पादायाः मध्याक्षरद्वयस्य लघुत्वात् तनुमध्या। पठ्यमाना द्रुतं
वक्रं सर्पतः सर्पशिशोरनुकरोतीति भुजगशिशुसृता । द्रुतं वि· लम्बितं च पठ्यत इति द्रुतविलम्बितम् । मत्तमयूरस्य नृत्तमिव भातीति मत्तम
Page #88
--------------------------------------------------------------------------
________________
यूरम् । यतित्रये विश्रम्य विश्रम्य मन्दं क्रामन्ती मन्दाक्रान्ता । व्याघ्रस्य सुतिादशहस्तेति प्रसिद्धादशाक्षरेषु यतिमच्छार्दूलविक्रीडितम् ,-इत्येवमादि दृष्टव्यम् ।
सङ्ख्येयपरैः पदैः सङ्ख्याया उपलक्षणं चास्मिन्नेव शास्त्रे प्रथमतो दृश्यते । अत्रत्या प्रस्तारादिगणितरीतिराचार्यस्य गणितविद्यायामपि पाटवं प्रकाशयति । एतत्कर्तृकोऽन्यः कोऽपि ग्रन्थोऽस्ति न वेति न ज्ञायते ।
प्राकृतपिङ्गलस्य कर्ता त्वन्य एवेत्याहुः। तत्र बहु वक्तव्येऽपि विस्तरभयाद्विरम्यते । अदश्छन्दःशास्त्रं दुरूहसूत्रमयत्वाद्वयाख्यानसापेक्षमित्यत्र न कोऽपि संशयः ।
- बहूनि हि सूत्राणि व्याख्यागम्यान्येवाव्रत्यानि । अस्य चेदम्प्रथम छन्दःशास्त्रस्य व्याख्यानमेषा हलायुधप्रणीता वृत्तिरेवेति केचित् । तस्याः व्याख्यानम्। प्रथमत्वे मानं तु 'मृतसञ्जीवनी'ति समाख्यैव । यद्यपि हला
.. युधवृत्तौ 'केचिदिदं सूत्रं व्यवस्थितविभाषया व्याचक्षते' (१.१०) इत्यादि दृश्यते; तथापि तत्सम्प्रदायमनुलक्ष्यैवोक्तं, न लिखितटीकापुस्तकम् । यतो व्याख्या नाम ग्रन्थस्यार्थबोधिकेव रक्षिकापि भवति । न च हलायुधेन छन्दःशास्त्रस्य मूलं सम्यगुपलब्धम् । दृश्यन्ते हि बहून्यावापोद्वापस्थलान्येतदीयवृत्तौ । यथा-"उक्तम् , अत्युक्तम् , मध्यम् , प्रतिष्ठा, सुप्रतिष्ठेति चतुरुत्तरवृद्धया चतुरशरादिविंशत्यक्षरान्तं पुरस्ताच्छन्दः पञ्चकं.. एतान्यपि भगवता पिङ्गलनागेन सुत्र्यन्तेउक्तम् । साति । मध्यम् । प्रतिष्ठा । सुच।" इति षड्गुरुशिष्य उदाजहार । न चैत... त्सूत्रपञ्चकं हलायुधवृत्तौ दृश्यते ॥ ‘एकोनेऽध्वा' (८. ३३) इति सूत्रं वैदिकैरधीयमानमपि न व्याख्यातम् , अध्वपरिच्छित्तिश्च षट्प्रत्ययपूरिण्यपि न स्वीकृता ॥ अत्रा. नुक्तं गाथा' (८.१) इति सूत्रात्परमष्टादशसूत्राणि 'हंसरुतं नौ गौ' (६.७) 'ततं नौ मरौ (६.६४) इत्यादीनि च सूत्राणि वैदिकपाठविरुद्धानि मात्स्ये चाननूदितान्यपि व्याख्यातानि । न ह्येवं सति प्राचीने व्याख्याने सम्भवति । कचित् यथावत्सूत्रार्थानवबोधोऽप्युपरितनमनुमानं द्रढयतीति । ..
वयं तु हलायुधेनादृष्टमपि प्राचीनं व्याख्यानं भवितुमर्हति छन्दःशास्त्रस्येति धूमः। न ह्येतावन्तं कालमव्याख्यातं स्थास्यति वेदाङ्गं दुर्बोधतरं चेदं शास्त्रम् । किश 'मय. रसतजभनलगसम्मितं' इत्यादिकं यच्छ्रोकषवं छन्दःशास्त्रादौ दृश्यते, तत्प्राचीनलैव व्याख्यानस्य प्रस्तावनारूपं स्थादित्यनुमिमीमहे । न हीदं हलायुधप्रणीतं, तेन व्याख्यातम् । ब्रह्मयज्ञे त्वेतत्प्रतीकमेवाधीयते वैदिकैः । विधीयते च देवीभागवते-'अथ शिक्षा प्रवक्ष्यामि पञ्चसंवत्सरेति च । मयरसतजभनेत्येव गौग्मा देव कीर्तयेत् ॥' (११. १०.९) इति । अतश्छन्दोभाष्यस्य परमप्राचीनस्सेदं मङ्गल.. मिति प्रतीमः।
Page #89
--------------------------------------------------------------------------
________________
सम्प्रति तु अनतिहृदयङ्गमापीयं हलायुधवृत्तिरेवाद्वियते सर्वत्र । हलायुधश्च शालिवाहनस्य पञ्चदश्यां शताब्दयामुत्पन्न इति केचिद्वर्णयन्ति । हलायुधस्य कालः तथा ह्यस्ति हलायुधेनैव प्रणीतं कविरहस्याभिधं किमपि काव्यम् । तत्र च स्वोपजीव्यः कृष्णराज उपवर्णितोऽनेन । स च विजयनगराधीश्वर एव । यतः १४३० शकाब्दे तद्दत्तग्रामप्रशस्तौ 'नमस्तुङ्गशिरः-' इति श्लोक उपलभ्यते । स च छन्दः शास्त्रवृत्तिगत इति ।
८
तदेतन युक्तम्, 'नमस्तुङ्गशिर' इतिश्लोकस्य प्राचीनत्वेन तदुल्लेखस्याकिञ्चित्करस्वात् । तथा च १३१३ शकाब्दे प्रजापतिवत्सरे हरिहररायेण गोवापुरे मन्त्रिपदे नियुक्त हरिप्रदत्तदानपत्रेऽपि दृश्यतेऽसौ श्लोकः । उपलभ्यते च ततः प्राचीनतरेण बाणभट्टेन प्रणीते हर्षचरितेऽपि ।
किञ्च कविरहस्ये समुपवर्णितः कृष्णराजो राष्ट्रकूटकुलोद्भवः । ' तोलयत्यतुलं शक्त्या यो भारं भुवनेश्वरः । कस्तं तुलयति स्थाम्ना राष्ट्रकूटकुलोद्भवम् ॥' इति हि तत्रोपवर्ण्यते । न च विजयनगराधीश्वरः कृष्णराजो राष्ट्रकूटकुलोद्भवः इति प्रसिद्धमेवेतिह्मविदाम् ।
राष्ट्रकूटेषु तु त्रयः कृष्णाः प्रसिद्धा: - प्रथमः शुभतुङ्गापरनामकः, द्वितीयः अकालवर्षाख्यः, तृतीयोऽप्यकालवर्षसंज्ञकश्चेति । तत्र तृतीय एव हलायुधस्योपजीव्य इति निश्चिनुमः । यतस्तदनन्तरमधिष्टितराज्यः खुडिगदेवोऽपि क्वचित् स्मरणविषयतां नीतोऽ- ' त्वया कृतपरिग्रहे खुडिगवीर ! सिंहासने' ( लि. पा. ७.१७ ) इति, 'यशः शेषीभूते खुडिगनरनाथे गुणनिधौ' ( लि. पा. ७. २० ) इति च । खुडिगदेवश्च तृतीयस्य कृष्णदेवस्य वैमात्रेयो भ्रातेति दानपत्रलेखादवगम्यते । तथाहि - 'ऐन्द्रपदजिगीषयेव स्वर्गमधिरूढे च ज्येष्ठे भ्रातरि श्रीमत्कृष्णराजदेवे युवराजदेवदुहितरि कन्दकदेव्याममोघवर्षनृपाज्जातः खोट्टिगदेवो नृपतिरभूद्भुवनविख्यातः' इति । अयं हि कृष्णराजानन्तरं ८९३ शकाब्दं यावत् महीप - तिपदमलंचकार । कृष्णराजश्च शालिवाहनस्य ४६७-८८८ वत्सरपर्यन्तं भुवं शशासेत्युत्कीर्णलेखादिभिर्ज्ञायते । असावेव कृष्णराजः कविरहस्ये नायकर्ता नीतो हलायुधेन ।
तत्पश्चाच मालंवेशो वाक्पतिराजापराख्यो मुञ्जराज आश्रितोऽनेन । प्रकृता छन्द:शास्त्रटीका च तदाश्रयेणैव प्रणीता । अत एवास्यां ( ४. १९ ।
कृष्णराजः खुडिंगदेवश्च
मुजः
५. ३४ । ५. ३९ । ७.५ । ८.१२ ) इत्यत्र मुञ्जः सबहुमानमुपश्लोक्यते । तस्य वाक्पतिराज इत्यपरं नामधेयमपि
दृश्यते ( ४. १० ) । उपलभ्यते च नूनं राष्ट्रकूटेभ्य आच्छिनं 'वल्लभेश्वर' बिरुद
Page #90
--------------------------------------------------------------------------
________________
मपि । मुखश्च ८९३-९१९ शकाब्द. यावन्मालवानलमकार्षीदिति स एव समयो मृतसञ्जीवन्याः प्रणयनस्पति निर्धारयामः ।
न च यदाधारेणैवं निर्णीयते, तान्युदाहरणपद्यान्यन्यदीयानीति शङ्कयम् , 'सर्वलघुच्छन्दसि गीत्यार्याशब्दस्य प्रवेशयितुमशक्यत्वात्तनाम नोक्तम्' (१.४८) 'उपस्थितप्रचुपितादीनामस्मिन्मावेशयितुं न शक्यन्ते संज्ञा इति नोक्तिः' (५.३०) इति वृत्तिदर्शनेन वृत्तनामगर्भितानां श्लोकानां हलायुधेनैव निर्मितत्वस्य स्फुटमवगम्यमानत्वात् । न हि परकीयश्लोकानामेवमुपपादनं सम्भवतीति ।
हलायुधस्य देशविषये तु न विशेषतः किमपि गमकमुपलभामहे । केवलं 'इह हि भवति दण्डकारण्यदेशे स्थितिः' 'पद्माम्बिकातीर्थयात्रागतानेकसिद्धाकुले' (७. ३३) इति श्लोकं पश्यन्तो दाक्षिणात्यमेवैनं सम्भावयामः ।
हलायुधस्य अत्रोपलोकितां पद्माम्बिकां चास्य कुलदेवतामुत्प्रेक्षामहे । देशादिकम्। पिता चास्य मीमांसापारावारपारदृश्वा नाम्ना च नूनं विश्वरूपः। तथा ोनमुपवर्णयति मायम्-'श्रुतिपरिपूतवक्त्रमतिसुन्दरवाग्विभवं तमखिल. जैमिनीयमतसागरपारगतम् । अवितथवृत्तविप्रजनपूजितपादयुगं पितरमहं नमामि बहुरूपमुदारमतिम् ॥' (८.१४) इति । अत एव हलायुधस्यापि मीमांसायां बहमानः । तथा चोकम्-'मीसांसारसममृतं पीत्वा शास्त्रोक्तिः कटुरितरा भाति । एवं संसदि विदुषां मध्ये जल्पामो जयपणवं हत्वा ॥' (६.१०) इति । __ अस्य तु मुख्यं शास्त्रं व्याकरणमिति कविरहस्याज्ञायते । अत्रापि (१.१०। ४. १४) इत्यादिवृत्तिविलोकनेनास्य वैयाकरणत्वं स्फुटीभवति । __ अत्र वृत्तौ माण्डव्यः (पृ. ५०) श्वेतपटः (पृ. ७३) कालिदासः (पृ.७४) भारविः (पृ.८०) धरणीधरः (पृ. ८५) कात्यायनः (पृ. १०४) इति ग्रन्थकृतां नामान्युपलभ्यन्ते । तत्र धरणीधरोऽस्य समकालिकः कश्चिदनुबन्धी सुहृद्वा स्यादित्यनुमीयते।
अभिधानरत्नमालाख्यः कोशोऽप्यनेनैव निर्मित इत्याहुः । . लक्ष्मणसेनस्य मन्त्री ब्राह्मणसर्वस्व-शिवसर्वस्वादिग्रन्थकर्ता, वृत्तरनाकरटीका. कर्तृ रामचन्द्रकवेता चेत्यादयो हलायुधा असानिन्ना एव । , अस्य शास्त्रस्य महामहिमशालिभिः शालिवाहनस्य सप्तदश्याः शताब्दयाः पूर्वार्ध
समुद्भूतैर्भास्करराजैः प्रणीतं भाष्यम्, वार्तिकराजति अन्यानि व्या- प्रकामं गुणगरिमाभिरामं विद्योतते व्याख्यानद्वयम् । तद्रात्रा ख्यानानि सखारामभट्टेन विरचिता छोटीवृत्तिरपि वरीवति । परं
कृतप्रयता अपि तबालभिष्महि । अन्यश्च व्याख्यानं न नः कर्णपदवीमवतीर्णम् । अतः स्वीयया 'विशल्यकरणी' नान्या टिप्पण्या योजितमेवत् ।
Page #91
--------------------------------------------------------------------------
________________
वैदिकच्छन्दसामुदाहरणानि तु वृत्तिकृता न प्रदर्शितानि । तान्यसाभिरन्विष्या
विष्य यथास्थानं निवेशितानि । अत्र वैदिकोदाहरणविषये पूर्वपूर्वेषां संशोधनम्। तनसंशोधकैः प्रायो गजनिमीलिकैव स्वीकृता । तथा च षट्प
दाजगत्युदाहरणम्-(३.४९) 'आपो न देवीरुप यन्ति (१) होत्रियमवः पश्यन्ति (२) विततं यथारजः (३) प्राचैर्देवासः प्रणयन्ति (४) देवयु ब्रह्मप्रिय (५) जोषयन्ते वरा इद (६)॥'
(ऋ. १. ६.४) इति दत्तं दृश्यते । वस्तुत इयं चतुष्पदाजगत्येवास्थाने पादकल्पनां विधाय पदपदत्वं प्रापिता । तत्रापि द्वितीयं षष्ठं चापहाय नाष्टाक्षरत्वं कस्यापि पादस्य सम्भवतीति भक्षितेऽपि लशुने न शान्तो व्याधिः। पुरस्ताज्योतिरुदाहरणम्-(३.५२) 'अबोध्यमिम उदेति सूर्यो ब्युषा (१) चन्द्रा मह्या वो अर्चिा (२) . आयुक्षातामश्विना या (३) तवे रथं प्रासावीद्देवः (४) सविता जगत्पृथक् ॥'
(ऋ. २. २. २७) इयमपि चतुष्पदैव सती पञ्चपदतां नीता । इदं चात्रात्यन्तमाश्चर्यकरं यत् 'यातवे' इति पदमध्येऽपि पादः कल्पितः । ककुभत्युदाहरणम् (३.५६)
'उतासो दैववदिति (१) रुरुष्यतां नाम उग्रः (२)। उरुस्यन्तभवतो (३) वृद्धश्रवसः (8)॥' अत्र प्रदर्शितः पादः पञ्चाक्षरो भवति, न पुनः षडक्षर इति शकुमत्या इदमुदाहरणं भवितुमर्हति, न ककुमत्याः । अशुद्धविषये चात्र शुद्धपाठप्र. दर्शनमेव पर्याप्तं मन्यामहे तत्त्वविदां चेतश्चमत्काराय- . . 'उत नौ देव्यदितिरुरुष्यतां नासत्या । उरुष्यन्तु मरुतो वृद्धशवसः ॥' (ऋ.६.२.२२)
इदमपरमालोक्यतां भूरिग्जगत्या उदाहरणम्-(३.५९) 'इयो न विद्वां अयुजिरियं धुरि (१) तं वहानि प्रतरणिमवश्रुवम् (२)।
नास वेश्मि विसुचनावृतं पुनः (३) विद्वान्पयः पूर एत अजुनेषति (४)॥' कियती वाशुद्धीनां काटामारोपितेयमृगिति शुद्धपाठावलोकनेन स्वयमेव विभावयन्तु दोषज्ञाः । शुद्धपाठश्वेत्थम्_ 'हयो न विद्वाँ अयुजि स्वयं धुरि तो वहामि प्रतरणीमवस्युवम् ।
नास्या वश्मि विमुचं नावृतं पुनर्विद्वान् पृथः पुर एत ऋजुनैषति ॥(ऋ.४.२.२८) स्थालीपुलाकन्यायेनाशुद्धीनां स्वरूपं जानीयुस्तज्ज्ञा इति दिङ्मानमेवेदं प्रादर्शि । प्रायः सर्वाण्यप्युदाहरणान्येवमेवाशुद्धतराणि लक्षणविसंवादीनि चासन् । अस्माभिस्तु
तान्यपसार्य लक्षणानुगतानि निवेशितानि । मूलं च सूक्ष्मेक्षिकया अस्मदीयः प्रयत्नः निरीक्ष्य संशोधितम् । क्वचिद्वयाख्यया दुर्बोधतापि दूरीकृता ।
मतान्तराणि च युक्तायुक्तविवेचनपूर्वकं निरूपितानि । शौनककात्यायनाभ्यामुकानि सूक्ष्मभेदानां लक्षणानि सङ्ग्रहीतानि, तेषामुदाहरणानि च
Page #92
--------------------------------------------------------------------------
________________
११
महता यत्नेन दर्शितानि । वृत्तरखाकर-छन्दोमारी-छन्दःकौस्तुभ-मन्दारमरन्द-वृत्तचन्द्रिका-वृत्तमणिकोशादिछन्दोग्रन्थेषु दृष्टानां लक्षणानामपि सङ्ग्रहः कृतः । अयमपरश्च महान् विशेषो यत्सर्वेषामपि वृत्तानां प्रस्तारे सङ्ख्याबोधकं क्रमाङ्कमादौ दत्त्वा वृत्तानि क्रमेणैव संस्थापितानि । तथा सूत्रे स्मृतानामाचार्याणाम् , छन्दःशास्त्रे टिप्पण्यां च लक्षितानां वैदिकच्छन्दसाम् , वृत्तानाम् , छन्दःसूत्राणाम् , उदाहरणश्रुतीनाम्, श्लोकानां च पृथक् सूचयः समायोजिताः । यावद्भुद्धिबलं सर्वात्मना तथा यतितं यथास्मिन्नेकस्मिन्नपि ग्रन्थेऽवलोकिते प्रायः सर्वे छन्दोग्रन्थ विलोकिता भवेयुः । एवं महान्तं यत्नमास्थाय कृतेऽपि संशोधनेऽसाकमल्पमतित्वात्सातानि स्खलितानि क्षन्तुमर्हन्ति विचक्षणा इति तान् साञ्जलिबन्धमभ्यर्थयामहे ।
अत्र संशोधनकर्मण्यपेक्षितलिखितपुस्तकप्रदानेन साहाय्यं कृतवतां वे.शा. 'धनश्यामविठ्ठलशास्त्री जावडेकर' महोदयानां वे. 'कृष्ण लक्ष्मणभट्ट धूपकर' इत्येतेषां च सदैवोपकारभारं बिभृमः। “तथासानस्मिन् कर्मण्युद्योजितवतां, मुद्रणकालेऽनवधानादिना साताशुद्धिबोधनेन मुहुरनुगृह्णानानां सुहृन्मणीनां मुद्रणालयस्थपण्डितानां श्री. नारायणआचार्यमहोदयानां, श्री. सोमण इत्युपाभिध-कृष्णशर्मणां, श्री. साधले इत्युपाबबालकृष्णशास्त्रिणां च नितान्तमधमर्णाः सः।
अन्ततश्च सुदुःसहतममपि कालातिपातं क्षान्तवतामेवंविधानेकग्रन्थरवप्रकाशनचणानां गुणगृह्यानां 'निर्णयसागर'मुद्रणालयाध्यक्षाणां - श्रेयसे सर्वेश्वरं सम्पाय, इमामत्यल्पां कृति भगवतो वेदपुरुषस्य पादयोः पुष्पाञ्जलित्वे कल्पयामः । 'दोषाः स्युरेव मम, तत्र कृताधिकार दोषज्ञवृन्दमपनेष्यति तान् समूलम् । स्युश्चेद्गुणा अभिमता भवतां न ते तत् व्यर्था खला इह खलुभयथा स्थितिवः ॥'
सुधीजनविधेयःधूपकरोपाहोऽनन्तयज्ञेश्वरशर्मा।
माशैलम्-गोवा.
Page #93
--------------------------------------------------------------------------
Page #94
--------------------------------------------------------------------------
________________
विषयाः
छन्दः शास्त्रस्य विषयानुक्रमणी ।
(प्रथमोऽध्यायः- )
वृत्तिकृतो मङ्गलम् गणादिपरिभाषा शास्त्रोपक्रमणिका
गणसंज्ञाः
गणदेवताः
गणफलानि
गणेषु शत्रु मित्रादि
गणप्रयोगे फलम् दुष्टगणादिदोषापवादः
लगसंज्ञा लगसङ्केतरेखालक्षणम्
गुरुत्वापवादः क्वचित्पादान्तस्य लघुत्वम्
तद्विषये मतान्तरम्
श्वेताम्बर मतखण्डनम् पाणिनिविरोधसमाधानम्
द्विमात्रस्य गुरुत्वम्
'योपलक्षक संज्ञाः श्री श्रीरित्यादिपदानामर्थः
( द्वितीयोऽध्यायः- )
गायत्रीभेदाः
तत्प्रदर्शनोपायः
लक्षणव्यभिचारे विचारः गायत्र्या अष्टत्रिंशद्भेदाः
(तृतीयोऽध्यायः - )
पादपूरणप्रकारः गायत्र्यादिपादाक्षरसङ्ख्या छान्दसमेकादिपादत्वम् पञ्चादिपादानि छन्दांसि
छ० ८
विषयाः
चतुष्पादादिगायत्रीलक्षणम् १ गायत्रीपदनिर्वचनम् १ उष्णिगधिकारः
२ उष्णिकूपदनिर्वचनम्
• पृष्ठम्.
J
२ अनुष्टुरधिकारः २ अनुष्टुप्पदनिरुक्तिः
२ बृहत्यधिकारः
२ पचधिकारः
३ त्रिष्टुब्जगत्यधिकारः
३ त्रिष्टुप्पदनिर्वचनम् ४ बहूनाक्षरागा अपि त्रित्वम् ४ जगतीपदनिर्वचनम्
शङ्कुमत्यादिच्छन्दोविशेषाः छन्दः सन्देहे निर्णयप्रकारः
५. छन्दसां देवताः
१०
१०
•
छन्दसां खराः
छन्दसां वर्णाः
छन्दसां गोत्राणि
छन्दसां धातवः | देवतादिविषये विचारः मतान्तरविरोधपरिहारः
(चतुर्थोऽध्यायः-)
अतिच्छन्दांसि अतिच्छन्दसां पादाक्षराणि
लौकिकच्छन्दोऽधिकारः
११ | पादलक्षणम् १२ मात्रागणलक्षणम् १२ आर्याधिकारः
१२) आर्याया अनीतिभेदाः
पृछम्.
१३
१५
१६
२७
१८
१९
२०
२३
२७
३०
३१
ર
*
૧૯
३९
४०
४०
૪૦
૪૧
४१
४१
સર
જરૂ
દ્
૪ß
४७
५१
Page #95
--------------------------------------------------------------------------
________________
पृष्ठम्.
१६६. १६७
१६०
१७२ १७२
१७६
१७९ १८०
१८० १८२
१८३
विषयाः
पृष्ठम्. विषयाः . वैतालीयाधिकारः
५८ कृत्यधिकारः मात्रासमकाधिकारः .. .. ६४ प्रकृत्यधिकारः गीयायोदिलक्षणानि
६. आकृत्यधिकारः मात्राच्छन्दां लघुगुरुवानम् ६९ विकृत्यधिकारः
(पञ्चमोऽध्याय:-) सङ्कत्यधिकारः वृत्ताधिकारः
अभिकृत्यधिकारः अर्धसमवृत्तसङ्ख्या
उत्कृत्यधिकारः विषमवृत्तसङ्ख्या
७१/ दण्डकाः वक्त्रादिभेदा:
७२ (अष्टमोऽध्यायः-) विषमवृत्ताधिकार
गाथालक्षणम् अर्धसमवृत्ताधिकारः
| त्रिष्टुमि गाथाः (षष्ठोऽध्यायः-) जगत्यां गाथाः यतिलक्षणम्
| अतिजगत्यां गायाः यतिनियमाः
| शकर्या गाथाः
अयै गायाः उक्याधिकारः मध्याधिकारः
| अत्यष्टौ गाथा: प्रतिष्ठाधिकारः
धृतौ गाथाः सुप्रतिष्ठाधिकारः
अतिधृतौ गाथाः गायत्र्यधिकारः
कृतो गाथाः उष्णिगधिकारः
१०६ अक्षरप्रस्वारः अनुष्टुवधिकारः
१०० प्रवारप्रकारान्तरम् बृहत्यधिकारः
११० प्रस्तारक्रमबीजम् पखयधिकारः
११२ प्रखारपिण्डसङ्ख्या त्रिष्टुबधिकारः
मात्रावृत्तप्रवारः उपजातेः समवृत्तत्वनिर्णयः १३१
नष्टवत्तज्ञानम् जगत्यधिकारः
१३६ उद्दिष्टवृत्तज्ञानम् (सप्तमोऽध्यायः-)
मात्रानष्टज्ञानम् अतिजगत्यधिकारः
प्रतारं विना वृत्तसङ्ख्याज्ञानम् शकर्यधिकारः अतिशकर्यधिकारः . अध्यधिकार: असंघधिकारः
१५६ मात्रामे धृत्यधिकारः
१६० वृत्तिसमाप्तिः अविधुत्यधिकार
१६९| टिप्पण्यलहारः
१८७
१८८ १८९
१९.
१९.
१९१ १९१ १९१ १९२ १९२ १९२
१४५
१९३
१४० मात्रोद्दिष्टम्
१९३ १९४
१५१/ अध्वा 1- १५४ / मेरुप्रस्वारः
. १९५ १९५
१९६
Page #96
--------------------------------------------------------------------------
________________
आ. ना.
एके
पिङ्गलसूत्रे स्मृता आचार्या:
अ. स. मा. ना. .५। १५ यास्क: ७।९रातमाण्डव्यौ ३।२९ संतवः ३ । ३६ ,
३.। ३०
काश्यपः कौटुकिः ताण्डी
७.। ३५ ५।१०
छन्द शाने टिप्पण्यां च लक्षितानां वैदिकच्छन्दसा सूचीछन्दोनाम
पृष्ठ. छन्दोमाम अक्षरपतिः
२५ बर्षी जगती अतिजगती
बार्षी त्रिष्टुप् अतिधृतिः
॥ आर्षी पङ्किः अतिनिद
१५ मार्षी बृहती अतिपादनिवृत्
११ मार्ण्यनुष्टुप अतिशक्करी
४४ आयुणिक अत्यष्टिः
४४ आसुरी गायत्री अनुष्टुप्
१० भासुरी जगती अनुष्टुपगर्मा
१७ आसुरी त्रिप् अभिकृतिः
१२ आसुरी पङ्किः अभिसारिणी
३. आसुरी बृहती अष्टिः
४४, आसुर्यनुष्टुप आकृतिः .
४२ आसुयुष्मिक आर्ची गायत्री
आखारपङ्किः आर्ची जगती
उत्कृतिः आर्ची त्रिष्टुप्
उपरिष्टाजज्योतिर्जगती आची पङ्किः
उपरिष्टाज्ज्योतित्रिएप आर्ची बृहती
उपरिष्टाहती आय॑नुष्टप्
उरोबृहती आर्युष्णिक
उष्णिक आर्षी गायत्री
उष्णिग्गी
४३.
Page #97
--------------------------------------------------------------------------
________________
छन्दोनाम जवंबृहती कमती गायत्री कमती जगती ककुमती त्रिष्टप् ककुमती पङ्किः कमती बृहती ककुमसनुष्टुप. ककुमत्युष्णिक् कक ककुपन्यशिराः काविराट
पृछ। छन्दोनाम २२ दिपदा १४ द्विपदावरपङ्किः ३.४ द्विपदा गायत्री ३४ पतिः ३४ नष्टरूपी ३४ नागी ३४ निवृत् . ३५ यासारिणी
कृतिरनुष्टुप
कृतिः
३.पुर
गायत्रमध्यपादात्रिपादनु गायत्रान्तपादात्रिपादनु चतुष्पादुष्णिक् चतुष्पादायत्री चतुष्पाहती जगती जगती पङ्किः जागतद्विपादा त्रिष्टुप ज्योतिष्मती जगती ज्योतिप्मती त्रिष्ट तनुशिरा . त्रिपदागायत्री त्रिप देवी गायत्री देवी जगती देवी त्रिष्टुप् देवी पङ्किः देवी बृहती
१७ पङ्कयुत्तरा त्रिष्टुप १९ पथ्यापतिः १७/पच्या बृहती ४३ पदपङ्किः १७/पदपङ्किः १७/परोष्णिक १५ पादनिचूद्वायत्री १३ पिपीलिकमध्या गायत्री २१ पिपीलिकमध्यानुष्टुप् ४ पिपीलिकमध्या बृहती २६ पिपीलिकमध्योणिक्
पुरउष्णिक २८ पुरस्खाज्ज्योतिर्जगती २७ पुरस्खाज्ज्योतित्रिष्टुप् १७ पुरखाहती १५ प्रकृतिः ३. प्रस्तारपडि
प्राजापत्या गायत्री प्राजापत्या जगती प्राजापला निष्ठ प्राजापत्यानुष्टुप् प्राजापत्या पङ्किः प्राजापत्या बृहती प्राजापत्योष्णिक
देण्यनुष्टुप देव्यष्णिक
Page #98
--------------------------------------------------------------------------
________________
छन्दोनाम
बृहती
वृहती
.
ब्राह्मी गायत्री ब्राह्मी जगती ब्राह्मी त्रिष्टुप ब्राह्मी पतिः ब्राह्मी बृहती ब्राहयनुष्टप ब्राहयुष्णिक् भुरिक भुरित्रिष्टुप् भरिपङ्किः भुरिगनुष्टुप भुरिगुष्णिकू भुरिग्गायत्री नुरिग्जगती भुरिग्बृहती मध्येज्योतिर्जगती मध्येज्योतिस्त्रिष्टा महापतिः महापदपतिः महाबृहती महाबृहती महासतो बृहती यवमध्या यवमध्या त्रिष्टुप् यवमध्योष्णिक याजुषी गायत्री याजुषी जगती याजुषी त्रिष्टुप् , याजुषी पङ्किः याजुषी बृहती याजुष्यदृष्टप
पृष्ट. छन्दोनाम - २० याजुष्युणिक २२ वर्धमाना
वर्धमाना ९. वाराही ९ विकृतिः ९ विपरीतापतिः
विराट विराट ९ विराट् त्रिष्टुप् १६ विराट्पतिः ३६ विरादपडिः ३६ विराट्रपूर्वा ३६ विराहस्थाना ३६ विराडनुष्टुप् ३५, विराडुष्णिक ३५ विराड्गायत्री ३६ विराड्जगती २० विराबृहती २० विरारूपा ३२ विषमपदा बृहती १९ विष्टारपङ्किः २२ विष्टारबृहती ३० शकरी ३२ शकुमती गायत्री १५ शमती विष्णुप् ३० शकुमती पङ्किः ३५ शमती बृहती मशहमत्यनुष्टुप्
शकुमत्युष्णिक
सतः पकिः ८सतो बृहती
संकृतिः संखारपङ्किः
Page #99
--------------------------------------------------------------------------
________________
छन्दोनाम सानी गायत्री साम्री जगती सान्नी त्रिष्टप् सानी पङ्किः सानी बृहती सान्यनुष्टुप् सान्युणिक स्कन्धोपीवी. .
पृष्ट. छन्दोनाम
खरात्रिष्टुप् ८ खराट्पतिः
खराडनुष्ट ८ खाडुष्णिक् ८ खराड्गायत्री
खराड्जगती ८ खराबृहती २१ इसीयसी
१७७
१४०
- छन्दःशाने टिप्पण्यां च वर्णितवृत्तनामसूचीवृत्तनाम
पृष्ठ. वृत्तनाम अचलम्
१०८ अभिनवतामरसम् अचलपुतिः
६. अमृतगतिः
१५६ अमृतगतिका अतिगीतिः
५० अमृततिलका अतिरुचिरा
६९ अमृतधारा
१४७ अर्णः अतिशालिनी
१८५ अर्णवः अत्यापी
८४ अलोला बद्रितनया
१६९ अवितयम् अनाक्रीडा
६८ अशोकपुष्पमजरी
१०६ अश्वगतिः बनवसिता अनुकूल
११७ अश्वललितम् अनुष्यानम्
७४ असम्बाधा अन्तविपुल
५१ बाख्यातकी अपरषत्रम्
९६ आख्यानकी अपराजिता
१४९ / वादिविपुला अपरान्तिका
भानन्दः
१५५ बान्दोलिका अब्जा
१७७ मापातलिका
१८६ १७८ १५५ १६२
बनषः
११७
१६९
१७७ ११२
अपवाहक:
Page #100
--------------------------------------------------------------------------
________________
६५
पृष्ठ. वृत्तनाम ६२ उपगीत्यादिविपुला. | उपगीत्यार्या
उपगीत्युभयविपुला ६२ उपचित्रम्
,, ६२ / उपचित्रकम्
उपचित्रा
उपजातिः ४७ | उपमालिनी
उपस्थितम्
११९ १५२ ११६ १४५
' ५२
पुला
११५ ११८ ११८
वृत्तनाम आपातलिका चारुहासिनी आपातलिका दक्षिणान्तिका आपातलिकापरान्तिका आपातलिकाप्रवृत्तकम् आपातलिकाप्राच्यवृत्तिः आपातलिकोदीच्यवृत्तिर आपीडः भार्दा आर्या आर्यागीतिपथ्या आर्यागीत्यन्तविपुला आर्यागीत्यादिविपुला आर्यागीत्यार्या आर्यागीत्युभयविपुला आरामः आसारः इन्दुवदना इन्द्रवज्रा इन्द्रवंशा उज्ज्वला उत्पलमालिका उत्पलिनी उदीच्यवृत्तिः उद्धता उद्गीतिपथ्या उद्गीसन्तविपुला उद्गीलादिविपुला उद्गीत्यायों उद्गीत्युभयविपुला उद्दामः उद्धर्षिणी उपगीतिपथ्यायो उपगीत्यन्तविपुला
१४५ १५१ १५६
१५६
१५८
५२ उपस्थितप्रकुपितम्
उपस्थितप्रचुपितम् ५३ उपस्थिता १७७ उपेन्द्रमाला १५७ उपेन्द्रवज्रा १४८ उभयविपुलां ११६ उर्वशी १३९ ऋषभम् १३० ऋषमगजविजृम्भितम् १६५ ऋषभगजविलसितम् १४५ ऋषअविलसितम्
१ एकपादिका ५औपच्छन्दसिकम्
बौपच्छन्दसिकचारुहासिनी बौपच्छन्दसिकदक्षिणान्तिका औपच्छन्दसिकप्रवृत्तकम्
औपच्छन्दसिकप्राच्यवृत्तिः १७७ औपच्छन्दसिकापरान्तिका
औपच्छन्दखिकोटीच्यवृत्तिः ५१ | कटुगीतिः ५१ कनकप्रभा
१५१
१८२
Page #101
--------------------------------------------------------------------------
________________
वृत्तनाम कनकलता
११६
पृष्ठ. वृत्तनाम १५६ कुपुरुषजनिता. १४६ कुमारललिता
कुमारी
१४८.
कमलम्
१७७
१०३
१६१
"
११३
१११ कुसुमता
१११
१११
.१४०
१६२
१११
करमः करहवी
१७७
कर्पूरम्
कलकण्ठकम् कलगीतम् कलहंसः
१६७
१६१
कलहंसी
कलातन्त्रम् कलिका कान्ता कान्तोत्पीडा
१०४ कुमुद्वती १०८ कुलटा
कुसुमवती. कुसुमविचित्रा
कुसुमितलतावेल्लिता १५३ कुसुमिता
केतुमती १०७ | केदारः
केसा १५१ कोकिलकम् ११२ | "" १४६ क्रीडाचन्द्रः १४६ क्रौञ्चपदा १५७ क्षमा
८४ खजा १५७ खजा १४२) गजगतिः
गजविलसितम्
गण्डका ११६ गरुडरुतम् १७७ गीतिः १५० गीता ११९ गीतिका १५७ गीतिपथ्या १४५, गीत्यन्तविपुला १८३ गीत्यायो १४८ गीत्युभयविपुका १०४ गुणाली १८० गोकर्णा
१५६
कामः कामक्रीडा
कामिनी
कासार
१६५
५१
किरीटम् कीर्तिः कुटकम् कुटजगतिः कुटिलगतिः कुटिलम् कुटिला कुालदन्ती
Page #102
--------------------------------------------------------------------------
________________
वृत्तनाम
गोविन्दः
गोवृषः
गौरी
99 99
घनमयूरम्
घनाक्षरी
घारी
घोटकम्
चकिता
चक्रपदम्
चरीकावली
चञ्चला
चञ्चलाक्षिका
चण्डरसा
'चण्डवृष्टिप्रयातः
चण्डी
चतुरसा
चतुर्वर्णा
चन्द्रमाला
चन्द्रलेखा
"
चन्द्रव
चन्द्रसेना चन्द्रावर्ता
चन्द्रिका
""
29 29
चन्द्रौरसः
चपलाय
चपलानुष्टुपू
चम्पकमाला
चर्च
चलम्
मरम्
पृष्ठ.
१७७ चारु
१४८ चारुहासिनी
१४१ | चित्रम्
१८१
.. वृतनाम
93 29
१५७ चित्रपदा
१७८ | चित्ररेखा
१०४ | चित्रलेखा
१७०
.
"9
१५६ चित्रा
१४९
" "
१४५ चूडामणिः
१५५ चूलिका १४१ | चेटीगतिः
१०६ चेतो हिता
१७७ छाया
१४५
33 33
१०६ | जघनचपला गीतिपथ्या १०६ जघनचपला गीत्यन्त विपुला
१६३ | जघनचपला गीत्यादिविपुला १४५ | जघनचपला गीत्युभयविपुला १५१ | बघनचपलादिविपुला १३७ | जघनचपलान्तविपुला
१५१ | जघनचपला पथ्या १५२: जघनचपलाय ११६ | जघनचपलाय गीतिपथ्या १४५ | जघनचपलार्या गीत्यादिविपुला १४८ | जघन चपलाय गीत्यन्तविपुला ५२ | जघनचपलाय गीत्युभयविपुला ७६ जघनचपलो गीतिपथ्या ११४ | जघनचपलोतीत्यन्तविपुला
१६१ चघनचगलोद्गीत्यादि विपुला १६१ जघनचपलोद्वीत्युभय विपुला १५२ | जघनचपलोपगीतप
पृष्ठ.
१०३
६२
૬૪
१५६
१०९
१६१
१५७
१६०
૪
१५१
१०७
૬૮
१७३
१५१
१६३
१६३
५१
५१
५१
५१
५१
५२
५३
५२
५२
५२
५२
५२
५२
५२
५२
Page #103
--------------------------------------------------------------------------
________________
छ.
तलाम
बसपीसन्तरिय बालारिनिपुण बावसम्पपीयुबवरिपुम भगवायोपनिपुण बापरणाम
५१ दोधकम्
दूतमभ्या १५ हुतविलम्बितम् ११० मिम
११५
१.४
११/धरापलिका १७७ धारी १० धीरललिता १.६/नगखरूपिणी १४. नगापिका
५२.
१४४
. १६
१. नन्दिवी
•वरानम्
१. बईटकम
६/नलिनी १.६ नवमालिनी १.नविपुल १. नान्दीमुखी
१५२ नाराचम्
Page #104
--------------------------------------------------------------------------
________________
वृत्तनाम
पडावली
पतिः
१६५
पञ्चकावली पञ्चचामरम् पञ्चचामरः पञ्चालः पणव: पथ्या
१४७ १४१
१४६/ प्रभा १०५ | प्रमदा । १८९ १५५ प्रमदाननम् १६३ प्रमाणी १०४ प्रमिताक्षरा ११४ प्रमुदितवदना ११३ प्रवरललितम् १४८ प्रवृत्तकम् ५० प्रहरणकलिका ७५ प्रहरणकलिता ८२ प्रहर्षिणी १०८ प्राच्यवृत्तिः १३४ प्रियंवदा ९७ प्रिया
s
१५०
१४६
पथ्यार्या पथ्यावक्त्रम् पदचतुरुव॑म् पद्ममाला पद्मिनी परावती मालविताग्रम्
Son
१०५
पवित्रा
.
११६
१६३
११७
पाइत्ता पाञ्चालम् पादाकुलकम् पारन्तीयम् पुटः पुष्पदाम पुष्पिताना पृथ्वी
१११ प्रेमा १११ फुल्लदाम १०३ बन्धुः
बहुमता १११/ बाणिनी १३९ बालगीतिः १६३ बालललिता ९७ वाला ५८ बिम्बम्
"" १७७ विम्बा ११४ 'बुद्धिः
८२ ब्रह्मरूपकम् । '८४ भद्रम् १४६ भद्रागिराह १५२ भद्रा
११९ 100
१३५
11
प्रचितः प्रणवः प्रत्यापीडः
.१०६
प्रबोधिनी
Page #105
--------------------------------------------------------------------------
________________
वृतनाम
भद्रिका
भविपुला
भामिनी
भाराक्रान्ता
भुजगशिशुमृता
भुजग शिशुवृता
भुजगशिशुसुता भुजगशिशुसृता
भुजङ्ग
भुजङ्गप्रयातम्
भुजङ्गविजृम्भितम्
भुजङ्गसङ्गता
भ्रमरपदकम्
भ्रमरविलसितम्
भ्रमरावली
मकरन्दिका मञ्जरी
" "
मञ्जरीकाथली
मीरा
मजुभाषिणी
मञ्जुहासिनी
मणिकल्पलता
मणिगुणनिकर
मणिबन्धः
मणिमञ्जरी
मणिमध्यम्
मणिमाला
मण्डरी
मता
मत्तमयूरम् .
मतां मन्ताक्रीडा
१२
पृष्ठ.
११६ मत्तेभम्
७७ मत्तेभविक्रीडितम्
१३७ मदकलनी
वृत्तनाम
१५७ | मदनललिता
- १११ | मदलेखा १११ मदिरा
१११ | मद्रकम्
१११ | मधु
१७७ | मधुगीतिका
१४१ मधुमती
१७३ | मधुमाधवी
१११ | मध्यक्षामा
१६२ | मनोजशेखरः
१३३ | मनोरमा
१५२ मन्थानम्
१६३ मन्दरः
૪ ""
१४९ मन्दाकिनी
१४५
33 23
१६० | मन्दाक्रान्ता
१४६ मन्दारः
१४५ मयूरसारिणी १५५ | मरालिका
१५३ मलिका
१११
" "
१६३ मविपुला
1
१११ महाचपला ग्रीतिपध्या
१४० महाचपला गीत्यन्त विपुला
!
८४ महाचपला गीत्यादिविपुला
१३६ महाचपला गीत्युभयविपुला
१४७ महा चपलादि विपुला
:
११५ महाचपला पथ्या
१६९ महाचपलाय
पृष्ठ.
१६९
१६५
१६५
१५३
१०७
१६८
१६८
१०३
५८.
१०७
१५१
૧૪૮
૧૦૮
११३
१०६
१०३
१०४
- ११७
१५५
१५९
१७७
१५५
११३
७२
१६०
८०
५१
५१
५१
५१
५१
५१
Page #106
--------------------------------------------------------------------------
________________
FFFFFFF
އޯ 5 $ S
"
१६१
११०
१६२
पृतनाम
पृष्ठं. वृत्तनाम महाचपलायोगीतिपध्या ५२ मुखचपलादिविपुला महाचपलार्यागीयन्तविपुका ५१ मुखबपान्तविपुला महाचपलायोगीत्यादिविपुला ५२ मुखचपलापथ्या महाचपलायोगीत्युभयविपुल ५२ मुखचपलार्या महाचपलोद्रीतिपल्या
मुखचपलार्यागीविपश्या महाचपलोगीसन्तविपुला ५२ मुखचपलायोगीत्यन्तविपुला महाचपलोद्रीत्यादिविपुला
मुखचपलार्यागीत्यादिलिपुला . महाचपलोद्रीत्युभयविपुल मुखचपलायोगीत्युभयविपुला महाचपपगीतिपथ्या
मुखचपलोद्रीतिपथ्या । महाचपलोपगीत्यन्तविपुला | मुखचपलोद्गीसन्तविपुला महाचपलोपगीत्यादिविपुला
मुखचपलोद्रीत्यादिविपुला महाचपलोपगीत्युभयविपुला . ५१ | मुखचपलोद्रीत्युभयविपुला महाचपलोमयविपुला
मुखचपलोपगीतिपथ्या महामालिका
मुखचपलोपगीत्यन्तविपुला महालक्ष्मी
मुबचपलोपगीत्यादिविपुला. महासेनः
| मुखचपलोपगीत्युभयविपुला महितोज्ज्वला
१३६ मुखचपलोभयविपुलों मही
१०३ मुदितवदना माकन्दः
१७७ मृगी माणवकम्
१०८ मृगेन्द्रः माणवकाक्रीडितकम् १०८ | मृगेन्द्रमुखम् माणिक्यमाला
११३ मृत्युजयः मात्रासमकम्
६३ मेघविस्फूर्जिता मानसहंसः
१५२ | मेरुरूपा माया
११९ मोटनकम् मालती
१०६, ११६, १३६ मोदः मालवम्
१६६मोदकः
१५३, ११९. मोहप्रलापः मालाधरः
१५७ मौकिकदाम मालिनी..
... १५४ भौतिकमाला मुखचपलागीतिपध्या मुखचपलागीत्यन्तविपुला ५१ यषमती मुखचपलागीत्यादिविपुला ५१ युग्मविपुला मुखचपलागीत्युभयविपुला .५१ रखनम
.
१०४ १०३ १४५
WW.S
११७
१०१
माला
५१ यमकम्
१०५
९०
Page #107
--------------------------------------------------------------------------
________________
१४
१५०
१०६
७०
११९
१३२
११४
१४९
११०
वृत्तनाम रजिता रतिः रथोद्धता रमणम् रविपुला राजहंसी रामा रुक्मवती रुचिरा रूपवती रूपामाला कपामाली रूपघनाक्षरी रेखा लक्ष्मीः लक्ष्मीधरः लता ललना ललितम ललितपदम् ललिता लवली लालसा लासिनी . लीलाकरः लीलाखेलः
१०६
१५१
१०५
पृष्ठं. | वृत्तनाम ११३ वल्लरी १४६ | वसन्ततिलका १३४ | वसुमती १०४ | वंशपत्रपतितम्
१५८ (वंशस्थविलम् ११६ वंशस्था .
वाणी ११४ वातोमर्मी
वानवासिका वासन्ती वाहिनी
१४३, १४४ ११० | विगीतिः १७८ | विजोहा
वितानम् १४८ | विदग्धकः १४२ विद्याधरः
१०० | विद्युत् १३७, १८२ विद्युन्माला
८७ विद्युल्लेखा १३६ | विध्वमाला ..१३६ विपरीताख्यानकी
८४ विपरीतापथ्यावस्त्रम् . १६१० विपिनतिलकम्
१४ विपुलानुष्टप् १७७. विपुलायो १५१४ विबुधप्रिया . १८७, १६१ ११३ विमोहा ५० विराट
११३ ११६ | विलाश:
११४ .१८० | विलासः ., १५६ विलासिनी
१३५ १८३ विश्लोकः
६४ १६३ विश्वम्
१४५ निमा:
१४
१५२
लोचनम्
१०५
१६१
वक्रगतिः वन्दिता बरतनुः बग्युवतिः वरसुन्दरी वरूथिनी 'वर्द्धमानम्
Page #108
--------------------------------------------------------------------------
________________
बुदानाम
विस्मिता वीरलक्ष्मीः
वृचम्
वृत्ता
वृद्धिः
वृन्ता
वेगवती
वेश्याप्रीतिः
बैकुण्ठः
वैतालीयम् वैतालीयचारुहासिनी चैतालीयदक्षिणान्तिका
वैतालीयप्रवृत्तकम्
वैतालीयप्राच्यवृत्तिः
बैतालीयापरान्तिका
वैतालीयोदीच्यवृत्तिः
●तिका
विश्वदेवी
व्रीडा
व्यालः
शङ्खः
शङ्खधारी
शङ्खनारी
शम्भुः
शरभम्
शरभः
शशिकला
शशिप्रभा
शशिवदना
श्री
माका
शादलम्
शालललितम्
जलविक्रीडितम्
१५
१८८ धा
११० शालिनी
१६६ दरम्
१३५ शिखण्डितम्
बृजनाम
११९ शिखरिणी १३४ शिक्षा
९१ शिशुता
१७० शीर्षा
१७७ शुद्धविराद् ५८ शुद्धविद्यदृषभम्
६२ शुभम्
६३ शुभचरितम्
६२. शेषराजः
शेषा
૬૧
६२ शैलशिखा
६२
१३६
૧૪૨
ܘܪ
१०५
१६७
६७
१०४
१७७ सङ्ग्रामः
१७७ सत्कारः
सन्दोहः
समानिक
समानी
समुद्रः
शोमा
श्येनी
श्रीः
सङ्कीर्णविपुला
१५२ समुद्रततः
१२२ समृद्धिः
सम्मोहा
१०३
१८९, १०६ सरलम्
१०३ सरसी १११ सलिलनिधिः १६० । सविपुलः
१६१ संज्ञःश्रम् १६४ । संयता
qi.
११९
3
१७८
११६
१६९
20, 16
119
ܕ
११३
S
13
943
१०२
१५९
૧૮૪
१६५
१०३,११०
८२
ܙ
१७७
१७७
१०७
७२
१७५
१६३
१०४
•
66, 982
१६७
१६०
૨
१०३
११३
Page #109
--------------------------------------------------------------------------
________________
उत्तनाम
संयुता
पृष्ठं. वृत्तनाम ११३ सुरसा
१५७
१५६ . १६५.
संस्कारः संहारः सानन्दः मानपदम् बारः सार पाररिका मारपती सारसा सारु: सिद्धका
सुषमा
११३ १३५ १०५
.१७७ सुललिता १७७ सुवदना ११७
सुवासः १७७ मुविलासा
१३० १११, १५१ सैनिका
सोमराजी . १११ सौम्या १०३ सौरभकम्
| सौरलकम्
स्कन्धकम् १७७/बी
स्रग्धरा स्रग्विणी
खरगीतिका १५० खागता १४९ खैरिणीक्रीडनम्
हरनर्तनम्
सिद्धा
११०
१४२
५४
१६१
१५७
१६१
सिंहः सिंहनादः सिंहविक्रीडितम् सिंहोद्धता सिंहोचता मुकेशरम् मुखेलकम् सुगीतिका सुचन्द्रामा सुधा सुषालहरी सुनन्दिनी सुन्दरी सुपवित्रम् सुभद्रिका सुमतिः सुमारतिका सुमुखी
९५
१५७
१०५
१०७
१.८ | हरिणयुतम् १६२ हरिणता १६९/हरिणी
१४५ हलमुखी १९, १६९ हंसः
१४८ | हंसमाला . ११७ / हंसश्येनी .१०४ | हंसी
१०६ हारवती १४,११५. हारी
१० हारीतबन्धः
१४८
९४, ११३, ११९, १६७
११३
१०५
मरनतकी
- १०५
Page #110
--------------------------------------------------------------------------
________________
छन्दःसूत्राणां वर्णक्रमेणानुक्रमणी।
अध्याये. सूत्रम्. पृष्ठे. . अध्याये. सूत्रम्. छे. (म)
आवर्षसमा गीतिः ४।२८॥ ५४ अक्षरपङ्गिः पञ्चका- ३४॥ २५ मापातलिका भगोग् ४।३४॥ ६.
अमिः सविता सोमो- ३।६३॥ ३९ आभ्यां युगपत्प्रवृत्तकम् ।।३७॥ १२ ' अतिशायिनी सा जभौ ।।१३॥ १८५ बासुरी पञ्चदश २॥ ४॥ .
अत्रानुकं गाथा ॥ १॥ १७९ पास्तारपक्तिः परतः ३।४१॥ २४ अत्रायुर न जू ४॥ १५॥ ४८ अथ लौकिकम् ॥ ८॥ ४५/ इन्द्रवशा तो जरो६ ।२९॥१३८ अनुष्टुब् गायत्रैः ३॥ २३ ॥ १८ इन्दवजा तो गो ग् ६।१५. 6 अनुक्तानां कामतो ३।६९॥ ४० इयादिपूरण: अन्त्येनोपगीतिः ४॥ २९॥ ५५ अन्ये पञ्चमः ४।२०॥ ४९ उत्कमणागातः
उत्क्रमेणोद्रीतिः ४।३०॥ ५६ अन्यत्र रातमाण्ड- ७॥३५॥१७७ उद्तामेकतः स्त्रों ५।२५॥ ८६ अपरवर्क नौ- ५॥ ४०॥ ९६ उद्धर्षिणी सेतवस ७॥१०॥१५१ अपराजिता नौसौं ॥६॥ १४९ उपचित्रकं सौ स्लोग ५॥३२॥ ९. अपवाहको मनौ मौ ७॥ ३२ ॥ १७५ / उपरिष्याज्योतिरन्येन ३॥ ५४॥ २१ अयुक् चारुहासिनी ४।४०॥ ६२ उपरिष्टादृहत्यन्ते. ३।३१॥ २१ अयुक् तृतीयेनोदी- ४॥३८॥ ६२ उपस्थितप्रचुपितं ५॥२८॥ ८८ अर्धे . ५। ३१॥ ९. उपस्थिता जो गौ ६।१४ ॥ ११५ अर्धे वसुगण आर्या- ४ । ३१॥ ५७ उपेन्द्रवजा ज्तो गौ ग ६ । १६ ॥ ११८ अवितथं नजौ भूजौ ८।१४ ॥ १८६ उभयोर्महाचपला ६।२७॥ ५४ अश्वललितं नजौ भजी ७।२७॥ १६९. उरोबृहती यास्कस्य ३ । ३०॥ २१ अष्टौ वसव इति १।१५॥ ६७
उष्णिग्गायत्री जागतय ३ । १८॥ १६ असंबाधा मूतौ नसौ ७॥ ५॥ १४९
(ऊ) (मा)
ऊनाधिकेनैकेन- ३।५९॥ ३५ आख्यानकी तौ जूगौ- ५॥३८॥ ९४ आमिवेश्यकाश्यप- ३।६६॥ ४० ऋचा त्रिः। . २। ८॥ ८ आत्रैष्टुभाच यदाम् । ४॥ ९॥ ४५ ऋषभगजविलसितं ॥१५॥ १५६ आदितः संदिग्धे ३।६१॥ ३०
(ए) आवं चतुष्पाहतुभिः ३। ८॥ १३ एकद्वित्रिचतुष्पादुकपादम् ३ । ७॥ १२
Page #111
--------------------------------------------------------------------------
________________
गमाये. सूत्रम्. ए. समावे. सूत्रम्.. एसिपना ११५५.. रब सेब भिज्योतिष्मती ! ५०॥ २० गो गन्तमभ्याविलव ४।१५॥ ४॥
गौपच्छन्दसकम् ४५ ५९ नेपा ।१३१९४ गौरी नौ नसोग - ४॥ एमिपासकाम. ४४४॥ १५ गौरी नो रौ ॥५॥१८॥
| गिलति पत्तम् ७॥२४॥ ११ समन्यः ३१९॥ १५ मिति समानी
सम्ममा सो सूखा । ७॥१४२
३॥ चपलाक्षिका नौ रौ ३६॥ १४१ अन्तोत्पीडा भ्मो सौ । ४.॥१४२
चतुःशतमुत्कंतिः । ॥ ४२ रियादियों तो
चतुरचतुरस्त्यजे- ४।३॥ ११
॥१॥ दिनमाम्यो मी ...१८४
चतुरक्षतुरः प्राजाप- २।११॥
चतुम्नवदने प्रमष ३।४७॥ २५ मन्ती स्वी १.१. मारला- ११..
चतुष्पाद्यविमिः ३।११॥ १ मालविनितान्योन्यौ।५॥१४.
बनावती नौ नौ स् ७।११.॥ १५१ प्रमियन्तावेशिता ॥११॥१२ चपला बाय
चपला द्वितीय- ४॥२४॥ ५२ बदसूची बी ५३६.९५
चपला युजोन् विपत मौसमी ...1
चित्रपदा मो गौ । ५॥१.१ कपिद त्रिपारनिमिः ॥६॥ वित्रा नवमय ४५॥ ४ त्रियत्वारः . . चूलिकेकोनत्रिंशदे- ।। ५२ ॥
(छ)
पब महायुवाति ५४५ छन्दः दिलो मात्रा-४।१॥ बगती
बगती पहमिः
जगला पावित्याः गावाः . . १
अपनपूर्वतरत्र
पनपत कायबापत ५१३१व परमामा ममी- कामापा ५॥१९॥ बामेखतगति
४७॥ यादमी
३४९॥ २६
। ४॥ ११
४॥ ५॥१४.
Page #112
--------------------------------------------------------------------------
________________
अध्याये. सूत्रम्. पृष्टे.
अध्याये. सूत्रम्. पृष्ठे.. (त)
द्वितीयं द्वितीयमतितः ४। ७॥ ४४ ततं नो मरौ ६।३४ ॥ १४० ततो ग्येकं जह्यात् ८।२७ ॥ १९३
द्विरर्धे
८।२८ ॥ १९३ तथा जगती । ५१॥ २८
द्विधूनं तदन्तानाम् ॥ ३२ ॥ १९४ तनुमध्या त्यो ६। २॥ १०५ दावा
द्वौ द्वौ सानां वर्धेत २। ९॥ ८ ' तन्वी भूतो न्सौ भौ ७ । २९ ॥ १७१
दौ नवको षट्श्च ३॥ १२ ॥ . १३ तान्यभिसंव्याप्रेभ्यः ४।३॥ ४२
(घ) । तान्युष्णिगनुष्टुब्बृहं- २॥ १४॥ ८धीश्रीस्त्रीम तावदधैं तद्गुणितम् ॥३१॥१९३ धृत्यष्टिशक्करीजगत्यः ४। ५॥ ४४ तिस्रस्तिस्रः सनाध्य २। १५॥ ९ धादिपरः १।११॥ ५ तृतीयं द्विपावागत- ३।१६ ॥ १४ तृतीयस्य सौरभकं ५।२६॥ ८७
न प्रथमा लौ ५। १० ॥ ७४ तोटकं सः ६।२१ ॥ १३८
नवमालिनी नजौ ६।४३ ॥ १४४ त्रिपाक्वचिजाग- ३॥ २४ ॥ १८
न इसन् १॥ ८॥ ४' त्रिपात्रैष्टुभैः ३।१७॥ १५ नाराच नौ रौ रौ ८।१७ ॥ १८८ त्रिपादणिष्टमध्या ३।५७ ॥ ३५ न्यसारिणी द्वितीयः ३ । २८॥ २१ त्रिभिर्जागतैर्महा ३ । ३५॥ २२ नो चेत्पदं द्वितीयादि ४१८ ॥ ४९ त्रिषु गणेषु पादः ४ । २२ ॥ ५०
४। १७॥ ४८ त्रिष्टुभो रुद्राः त्रीस्त्रीनृचाम् २१०॥ ...
पतिर्जागतौ गायत्रौ ३।३७॥ २३
पञ्चमेन पूर्वः साकं ४।३७ ॥ ६१ दण्डको नौ रः ७।३३ ॥ १७६ पणवो नौ यूगौ ६।१०॥ ११४ देवतांदितश्च ३।६२ ॥ ३८ पथ्या पश्चभिर्गायत्रैः ३।४८॥ २६ दैव्येकम्
। ३॥ ७ पथ्या पूर्वश्चेत्ततीयः ३।२७ ॥ २० दोधकं भी भगौ ग् ६।१८ ॥ १३१ पथ्या युजो जू ५। १४॥ ७५ द्रुतमध्या भौ भगौ ५। ३३ ॥ ९१ पदपङ्किः पञ्च ... ३४६ ॥ २५ द्रुतविलम्बित नभी भ्रौ ६ ॥ ३० ॥ १३८ परयुक्केनोपचित्रा ४६॥ ६५ द्वादशश्च वानवासिका ४ । ४३ ॥ ६४ परे पूर्णम् ॥ ३४ ॥ १९४ द्वाभ्यां विराट्खराजौ ३।६०॥ ३७ परे पूर्णमिति ८।३५ ॥ १९५ द्वावप्यरुपशः ३॥ ४५ ॥ २५ परोणिक पर: ३।२१॥ १६ द्विः शून्ये ८।३० ॥ १९३ पादः
३।१॥ ११ द्विको ग्लो ८॥ २०॥ १९. पादयतर्भागः। ४।१०॥ ४६ .
Page #113
--------------------------------------------------------------------------
________________
- अपाये. सूत्रम्. पृष्ठे.
अध्याये. सूत्रम्. पृष्ठे. पादस्वानुमाम् ५।९॥ ७३ मत्तमयूरं म्तौ यसौ ७।३॥ १४७ पुटो नौ म्यौ वसुसमु-।।३२ ॥ १३९ मत्तांक्रीडा मौ तूनी ॥२८॥ १६९ पुरउन्निपुरः ॥२०॥ १६ मत्ता म्भौ स्गो ६।१३ ॥ ११५ परताब्योतिः प्रथमेन ३१५२॥ २८ मद्रकं भरी नरौ नरौ ७॥ २६ ॥ १६८ पुरखादहतीपुरः ३।३२॥ २१ मध्येऽन्ते च . ३॥ २५॥ १९ पुष्पितामा नो र्गा- ५॥४१॥ ९७
मध्ये ज्योतिर्मध्यमेन ३।५३ ॥ २८ पूर्व मुखपूर्वा ४।२५॥ ५२
मन्दाक्रान्ता म्भौ ॥ १९ ॥ १५९ पूर्वो चेदरजी सतः- ३।३८॥ २३
मयूरसारिणी जौ » ६।१२ ॥ ११५ पृषक पृषक पूर्वत ४।६॥
माणवकाक्रीडितकं ६।४॥ १०८ पृथग्ला मिश्राः ८॥२२॥ १९. पृथ्वी जसा ज्सौ ७।१७ ॥ १५८
मालतुनवको चेत् ७।१२ ॥ १५३
७।१४।। १५४ प्रकृया चोपसर्ग- ४।४॥ ४३ प्रतिपादं चतुर्वच्या
८॥२१॥ १९० ५।२०॥ ८२/न प्रतिलोमगणं दिळवं ८।२६ ॥ १९२ प्रत्यापीडो गावादौ च ५।२३ ॥ ८४ |य चतुर्यात् ५।१३ ॥ ७४ प्रथमवण्डवृष्टिप्रपातः ७।३४ ॥ १७७ यजुषां पद २॥ ६॥ ५ प्रथमस्य विपर्यासे ५१२४॥ ८४ यतिविच्छेदः ६।१॥१०० प्रमिताक्षरा सूजी सौ ६।२९ ॥ १४२ | यथा वृत्तसमाप्तिा ४।११॥ ४६ प्रस्वारपछिः पुरतः ३४०॥ २४ यवमती जौ जौं ५।४२॥ ९७ प्रहरणकळिता । ७॥ १५०
युगपरान्तिका ४।४१॥ ६३ प्रहर्षिणी मनौ जौ ग् । १५१४६ प्राग्यजुषामागे इति २।१६ ॥ १ प्राजापत्याध्यै ॥ ५॥ योद्धता नौ लौ गू ६ । २२ ॥ १३४
राश्यूनम्- ५। ५॥ ७१ बृहतीजापत- ३।२६॥ २. रुक्मवती भूमौ स्गौ ६।११॥ ११४
रुचिरा भी सूजौ ग् । ७। २॥ १४७ भद्रविराद जौ गरौं ५।३५॥ ९२ ||
रूपे शून्यम् ॥ २९ ॥ १९३ भुजगशिशुमृता
७॥१११ रोचनामाः कृतयः ३।६८॥ ४० भुजाप्रयातं यः ३७॥ १४१ भुजविजम्भितं मौ ॥३१॥ १५३ लः पूर्वश्चज्योतिः ४।५०॥ ६८ अमरविलसिता म्मौ ६।२१॥ १३३ लः समुद्रा गणः ४।१२॥ ४६ प्रान्तौ च ५।१९ ॥ ७६ | लर्धे
८।२४॥ ९२ (म)
ललना भूतो नसावि- ८॥६॥ १८२ मणिगुणनिकरो वस्त्र- ७।१३ ॥ १५३ ललितं नौ सौ ५।२७॥ ८७
Page #114
--------------------------------------------------------------------------
________________
बघ्याये. स्त्रम्. पृष्ठे.
बपावे. स्त्रम्. पहे. बोसः
११३० विद्यारपङ्किरन्त: ३०४१ २४ रिमति प्रमाणी ५। ॥१/ विसिताय्मो त्सो १ १८
चन्ता नौ स्माग २४.१३४ वंशपत्रपतितं भौ ॥१८॥१५० वेगवती सौ वंशस्था जतो जौ २८॥ १३७ | वैराजी गायत्रोच ३।३४॥ २१ वरतनुन्जो जूनौ
॥१८० वैताली दिःखरा ४।३२॥ ५० वरयुवती भौ ॥१२॥ १८५ वैश्वदेवी मौ यावि १ वरसुन्दरी भजौ ९॥१८३ वरा सा य्
॥ ३॥ शिवदवा जो १९1१८९ वर्षमानं नौ नौ सौ ५.१९॥ चालविक्रीडितं .१२.१६४ वसन्ततिलका . ॥१५०
शालिनी मती मोम् ॥१३२ वसवत्रिकाः
॥ २३॥ १९१ शिखरिणी स्मौ सौ ॥१०॥१५% वसुधा स्
| शिवा विपर्वखार्थ : ४९.६७ बखिन्द्रियसमुद्रा
शिमोनत्रिव- ५३. ९१ बातोमी मभो तुगी ।.॥ १३२ प्रतविराड्स - ५॥३०॥ वान्तावुपजातयः
मुद्धविराइम्सो यो । वान्य
५।१९॥ ७४/शेषः प्रचित इति ३ १७७ वाहिनी सौ म्याव- SI४९॥ १४३ शेषेपरेषयुरन- ४।३५. . वितानमन्यत् ५। ॥ २ मिताभरी नमो ८१11८४ विद्युन्माला मौ गौ ६॥१.९]
सामान्यविच्छन्दांसि ३... विपरीवाल्यानकी ५॥३८॥ १४ोनी जो रोम् . ६।१५। १३५ विपरीता प्रतिष्ठा ३।१५॥ १४ विपरीता यवमध्या ३०५८॥ ३४ विपरीतो वाराही ३.१३॥ १४
परसबारक- ३.१४॥ १४ विपरीतकीयम् ५।१५॥ ०५/
पटेलपती ३.५६॥ ३४ विपरीतीच ३।३९॥ २४ पदचामिया बुद्धि विपुखान्या ४॥ २३॥ ५० पब विपुलायुग्लः सप्तमः ५।१७॥ ६/पछो ज् विदुषप्रिया सौ
१६0100 विराजो विशः ३॥ ५॥ १२ संखारपदितिः ३४. विलासिनी बरोजगी । ।१३५/सतोबृहती वान्टिनः ३३॥ २१ विश्यकः पचमाध्मौ
१४ सप्तमःप्रवमादि ४१९... १ विषमंच ४। ५॥ १'सममर्षसमं विषमं ५। १."
१७
Page #115
--------------------------------------------------------------------------
________________
२२ अध्याये. सूत्रम्. पृष्टे.
अध्याये. सूत्रम्. पृष्टे समं तावत्कृत्वः ५। ३ ॥ ७१ खग्धरा रौ भनी यो ७ । २५ ॥ १६ सर्वतः सैतवस्य ५॥१८॥ ७६ रग्विणी रः ६।३८ ॥ १४२ सा ग्येन न समा ४॥ ५३॥ ६९ खराः षड्जर्षभगान्धा-३।६४॥ ४० सा ते त् १। ५॥ ४ खरा अर्ध चार्योर्धम् ४॥ १४ ॥ ४७ सा पादानेवृत्३ ।१०॥ १३ खागता रनौ भगौ ग्. ६।२३॥ १३४ साम्नां द्विः सिंहोन्नता काश्यपस्य ॥ ९॥ १५१ हंसरुतं नौ गो । ॥११० सितसारपिश- ३।६५॥ ४० हरिणलता सौ स्लो ५। ३९॥ ९५ सुवदना म्रो नौ यमौ ॥ २३ ॥ १६५ हरिणी नसौ मुरौ स्ली ७।१६ ॥ १५७ सेके ग्
८ ।२५॥ १९२ हलमुखी नौ स् । ८॥११२ स्कन्धोपीवी क्रौष्टुकेः ३ । २९ ॥ २१ हे
Page #116
--------------------------------------------------------------------------
________________
छन्दः शात्रवृत्तौ टिप्पण्यां चोदाहृतश्रुतिसूची।
प्र.
शमा असि
अनिर्बं
अग्निमिन्धनो
अ॒ग्निमी॑ळे पुरो -
अभिरभिर
अग्निश्व मा मन्युअग्ने॒ तमद्या
अग्ने॒ तव॒ यदुअग्ने तव श्रवो
जझेर्गायु
अत्रे॒ वाज॑स्य॒
अने विवस्त्र
जनो अमृ
अदर्शि गाठ
अयाया श्रा
झवा
अनुकू प्र॑थ॒मा
यो रिन्द्रः
अन्तर
भूमि वं वं
भूमि वो वीरअयं लोकः प्रि॒य
यात्रा
अरिमा आपो
अवमंह इन्द्र
अश्मानं जाग..
अविना धर्म
असद सुवी
अम्मा.
q. İ
प्र..
३२ अस्मै भीमाय
२४ आ नः स्तोम
३५. | आपः पृणीत
९-१५ आपो ज्योती
३० आपो वा दुः ४३ आ यः पुत्रौ
१३- २६ | आरोहतं
३४ आ वों व॒ण्यु
२४ | इदं त एकै
३९ इदं नमो
१७ इन्द्र॑ मि॒त्रं
३७ | इन्द्र॒ वार्जेषु
२२ इन्द्रः सहस
४४ इन्द्रख वा
१२ | इन्द्रासोमा २६ इन्द्रो विश्वस्य
१९ / इमं वृषणं
१६ इमे सोमाः १६ उपेन्द्र वर्ष ४३ ष्णा
२३-३५ ऊर्जा मित्रो
२० व स्व
३८
२७
वर्ष पुि
दशाक्षरा
४४ वा स
४१ एन्ड्रे बाह म
३० मिनी सुके
पुवा वाहि
पू.
३१ ओषधे त्रायस्त्रै
३६ कस्य॑ नूनं क्रेन१४ कां सोस्मितां
प्र.
९ कृधी नो अहं
३३ गायत्री प्रथमा
३३ गायत्र्या स्तोनि
३८ घृतं न पुनं २९ चक्षुषो हेते
३६ चतुश्चत्वारि
३० छार्गस्य हुविष
४५ जोपा सवित
१२
चक्षुर्देव
१५ तस्सवि॒तु
२० वदुनिरहु
३८ वद॒श्विना
९ तं त्वां व॒यं
९ तनूनपा
४३ | तब स्वादिष्ट
१२ वाज
१० तां म आवह
३२ ता मे अभ्यनां
१८ वा विद्वांस
२० तिस्रो देवी
३० वे सुवासों
१२ त्रिर्ककेषु
३४ त्रिभा बज
१६. त्रिदुर्भवनि १२ स्वर्म बु
स्याम मड़ी
2.
૨૨
३०
२२
२८
१३
२
२५-३८
२२
३०
४२
३७
४३
१२
.
२९
२३
16
१९-३८
૨૨
३६
१५
१९
A
१६
१४
३०
ar
१७
Page #117
--------------------------------------------------------------------------
________________
स्वाममे हुदि. वेषस्तेम उदी रेक्क दिवं गमुकः दिवस् यिन्याः इहीवन्मित्र
देवस वा देवंगमदेवानां परिदेवीरापों देवो अमिः देवो वः सविदोषो गाय रेसः सपिरी द्वात्रिंशदक्षर घिवा शवः नकिदवा नवमंडोन नदं व ओई. नमः शर्वाय नमस्तारायं नमस्ते अस्तु
३. परि युक्षः १० मध्वा यज्ञ
१९-३५ महीनां पयो
२५ मरुतः पोत्रात १२ पितुं नु खोपं १४-३४ महि वो मह
२ पितुभूतो न २५ महो यस्पतिः १५ एस्तमै १५ मा कमै धात
प्रसुम्यो ३६ मा चिदन्यत् ३३ मत
मा छिदो मृत्यो १२ प्र या घोचे य ऋष्व:श्रीव२३ अ व इन्द्राय २० यविधि सत्य ३० प्राची दिगनि
यशव घोष२३/प्राण दा अपा- यहा यशं २०/प्रेड सुप्रिया- १० यन्मे नोएं ३पी मति- यस्तै दृप्सः
प्रोप्वी पुरो युक्तेन मनस १९ बधान देव बल धे हित
युवा कुहि २६ बृहत्या गायति
युष्माकै स्मा २१ बृहत्युष्णिहो
यूपनस्का १७/वृहदिरों ३३ ब्रह्मास्त्वा . यो अग्नीषोमा २०/भगो न चित्रो ९ यो अर्यों मत १४ भद्रं नो अर्पि २. यो वाचा विवा२० मद्रामिद्रा २४ यो ह वा अवि ३२.मुषः १० राजन्तमरा
२३ राविः केतुनी २० लोकं .
२० वर्षवृद्धमशारे त २० वसन्त इन ३७रू शिष ___ २० सुरमिर्च३५ मई वा मधु ३६ वारुणं बाह मन!
वास्तोपते
१३ युवं यास्त
यूयमसभ्य
पार
मानों बाबातो
Page #118
--------------------------------------------------------------------------
________________
विशंसा वि. विधुदद्वाणं पि पृच्छामि विय औोत् विराण मित्रावरु विश्वेदेवा विश्वे देवा विश्वतो दावन् वीतस्तुके वृश्च प्रवृश्च शतऋतुमर्णः शिवा नः सख्या
१६ श्रुधीहवं ३४ स इंधानो २० सदो विश्वायुः ३२ सहळे चिद
सनितः सुससनो युवेन्द्रौ
२०
वाजे
२०/सनो वाजे
स पूर्यो महा स भ्रातर
समिन्द्रेरय ३० स सुन्वे यो १८ सहस्रशीर्षा १७ स हि शो न ३३ संवेशिनी सैय
२० साकं जातः५५ सा वा एषर्ग२५ सुदेवः सम२९ सुवीर्य स्वश्व्य २३ सूर्य विषमा २९ स्तुहीन्दै व्यवव१६/ स्वधा पितृभ्यः ३४/ स्वराह वै तत् ४५ स्वस्तिन इन्द्रो ३३ स्वस्त्य घोष- २३ ३५ हुयो न विहाँ ३६ १८ हरिः पतङ्गः ॥ ४४ हरी यस १७-१५ ३० होता यक्ष १८
शृणातु ग्रीवाः श्रियं च वा एष
हलायुधवृत्तावुदाहृतवचसामकारादिक्रमेणानुक्रमणी।
पृ. ।
(अ) अन्तादिवच १०२ अश्मश्रुमुखो अजमजरममर- ५७ अन्यदतो हि वितानं ७३ अस्त्युत्तरस्यां दिशि अतिदारुणा द्वि- ५२ अपगतघनविशद- ९९ अस्या वक्त्राब्ज- १.१ अतिविपुलललाटं १५४ अभिमतबकुल- ९८ (आ) अतिमरमिरभा- १४१ अभिरमयति ६१ आयतबाहुदण्ड- १६ अनोपजातिर्वि- ११९ अभ्यस्थता नु ११२ आहवं प्रविशतो १५ अथ प्रदोषे दो- ८१ अयि विजहीहि १८० (इ) अदूरवर्तिनी सिद्धि ८१ अर्धचन्द्रं दधत् ४८ इजादेश्व गुरुमअद्य कुरुष्व कर्म १५९ अर्ध नपुंसकम् ४७ इति धौतपुरन्ध्रि- १८६ अपरकिसलये १८३ अर्धाङ्गुलपरी- ..६ इदं भरतवंश- २ अध्वस्थानां जनय- १८४ अलं तवालीक- ९५ इदं वदनपध्र १०७ अनन्तरत्नप्रभ- १२३ अलिवाचालित- ६५ इयं सखे चन्द्र- ७७ समाकृष्टस्य विष- ७९ अवाचकमर्जि- ६२ इयमधिकतर
छ. १०
१११
Page #119
--------------------------------------------------------------------------
________________
का करुणमियं गाढो-१४०
(त)
पृ. । इयमारा. विपुला ५४ | कुबलदन्ती विकट- १८० जयति भुवनैकवीरः १ इह हि भवति १७६ कुन्दकुष्पलकोमल- १८७ जिते.तु लभते २ उत्तुरखनकलश- १४६ कुर्वीत यो देवगुरु- १३० उनीतिरत्र नित्यं ५६ | कुवलयदलश्यामा १५७
तव तन्वि कटाक्ष- ५९ उदर्षिणी जनरशी १५० कुसुमितसहकारे ३ तव मत्रकृतो मत्र- १
९२ उद्वेजयत्यङ्गुलिपा- १२१/ कूजत्कोयष्टिकोला- १०१ तव मुज नराधिप विपकमत्र केचित्तु पद-
तव मुज नराधिप
१०० ९०
९५ उपस्थितं प्राजलि- क्रूरदृष्टिरायता- १३५ तस्याः कटाक्ष विक्षेपैः ८२
कचित्काले प्रसरता ८२/तस्याः स्मरामि ५३ एकदेशस्थिता
पक्षीयमाणाप्रदशना ७१
७६/तुरंगशताकुलस्य १८९
५० तुल्यार्थ तुल्यसा- ४ एतस्था गण्डतल- १०१ / क्षीणशरीर- एतसा राजति
२ (ख) १०१
तृष्णां सज धर्म एषा जगदेक ११५
| खरे पानीयमाहा- १.१ संज तोटकमर्थ- १३९ एषा तवापरो- ५६ (ओ)
गण्डयोरतिशय- ११२ दिकालाधनवच्छिमा-१.२ ओं नमो जनार्द
गान्धर्व मकरध्वज- ५५ दिवाकरादक्षति यो १२३ गुरोश्च हलः ५ दीर्घ च
| गोब्राह्मणस्त्री ति- ११० दुःखं मे प्रक्षिपति १०२ कहानमालमा- ७३ / कथमपि निपतित- १५३
दुर्भाषितेऽपि सौभाग्यं ७५ कनकप्रभा पृथु- १८१
घनपरिमलमिल- ६९/देवः स जयति श्री- ७७ कन्येयं कनको- ८९
दोधकमर्थविरोधक १३२ कपोलकण्डः करिभिः १२० | चन्द्रमुखी सुन्दर- ११ द्रुतगतिः पुरुषो १३० कम्युमीवमुदप्र- १६४ चपलानि चक्षुरादीनि ५८ द्वारारूढप्रमोदं १०३ कान्तावदनसरोज ८४ | चित्तं भ्राम्यत्यनव- द्विजगुरुपरिभवकारी १३५ कामं चकास्ति गीति- ५५ / चित्तं मम रमयति ८३/द्वीपादन्यस्मादपि ४४ कामशराप्ता खलु १४२ चित्तं हरन्ति हरिणी- ५० (घ) कामिनीभिः सह ७८/चिबुके कपोलदेशे ५४ धत्ते दानः कुव- १८१. कालकमेणाथ तयोः १२१/ (ज) धत्ते शोमा कुवलय १५५४ किते व चल- १३ जनयति महती ८५/धन्यः पुण्यात्मा १४६ कि य रे व्योम- १२५ / अन्तुमात्रदुःखकारि १६६/धन्यानामेंताः अमरकुम्भपीठ- १८५/ जम्भारातीभकम्मो- १०२ धन्या त्रिषु नीचा १.५
Page #120
--------------------------------------------------------------------------
________________
धवलयशोऽशुकेन ध्यानैकाप्रालम्बा
(न)
न
पर्यायोsस्ति
नमस्तस्मै महानमस्तुङ्गशिरः
नमस्यामि सदोद्भूत नवधाराम्बुसंसि -
नव विकसितकुबल
नवसहकार पुष्पन विचलति कथं नित्यं नीति निषण्णस्य
नित्यं प्राक्पद
नीलोत्पलवनेष्वद्य
(प)
पचेषुवल्लभः
पटुजवपवन
२७
T.
पृ.
१४४ | पुरोगतं दैत्यचमू - १०६ मीमांसारसममृत
·
१७४
पूर्वान्तवत्
प्रणमत चरणार
८५ प्रणमत भव
१००
प्रत्यादिष्टं समर
१०१ | प्रत्यादेशादपि च
१०१ | प्रथमकथितदण्ड७४ | प्रसन्नदिक् पांसु १५३ प्रसीद विश्राम्यतु १८७ | प्रियं प्रति स्फुरत्पादे
(फ)
१३९
७५ फणिपतिवलयं
१००
७४
(ब) बिम्बोष्ठी कठिनोन्नत - ८९ यदि सुखमनुपम
ब्रह्मक्षत्र कुलीनः
४९ यदीयरतिभूमो
५५
(भ)
१५२ | भङ्क्त्वा दुर्गाणि पणार्धक्रीतताम्बूल- ३३ भनक्ति समरे
पथ्याशी व्यायामी ५० भर्तुराज्ञानुवर्तिनी पदं तुषारस्रुतिधौत- १२१ | भवन्नखाः कुन्द
९८ भृङ्गावली मङ्गल
पद्मकं तु कोम पद्मं चतुष्पदी परमर्मनिरीक्षणा
७१ भ्रातर्गुणरहितं
६०
(म)
पू.
११४
१०० मृगत्वचा रुचिरतरा - १४७
१८१ | मृगलोचना शशि- ८६ (य)
१०१
१२०
१५९ | यं सर्वशैलाः परि- १२३ १०२ | यः पूरयन्कीचक १७८ | यच्चित्तं गुरुसत१२४ | यतिः सर्वत्र पादा१२१ | यत्पादतले चकास्ति ८४ यत्पादस्य कनिष्ठा यत्रांशुकाक्षेपविल- १२५
५३
१४९ | यदि वाञ्छसि कर्ण
८५
| यदि वाञ्छसि पर
६५
६८
१०७
९ १
६१ | मकरध्वजसद्मनि
परयुवतिषु पुत्रपरिवाञ्छसि कर्णपरिशुद्ध वाक्यरचना १४२ मद्रकगीतिभिः
६७ मदकलखगकुल
६६ | मधुरं वीणारणितं
परिहृत सर्वपरिग्रहपर्याप्तं तप्तचामीपवनविधूतवीचि - पादतले पद्मोदरपिङ्गलकेशी कपिला- ६० मन्मथचापध्वनिपुरःसाधुवद्वक्ति १४१ | महाकवि कालिदा सं कोकिलकत- ६५ माणवकांक्रीडितक
१०१ | मनाक् प्रसृतदन्त१६९ मनोभिरामाः शृण्वन्तौ ११४ मन्दायन्ते न खलु
यद्यपि शीघ्रगतिः
१४९ | यशः शेषीभूते १४० | यश्चाप्सरोविभ्रम
७५ | यस्य मुखे प्रिय
११८ | यस्या विभाति
९४ यस्यां त्रिषट्सप्त
६४ | यस्याः पादाङ्गुष्ठं
यस्या विलोच
1
या पीनोद्राढतुङ्ग
या वनान्तराण्युपैति
६५.
या स्त्री कुचकलश
१००
९२
१६०
१२४
१०९
७८
५३ या कपिलाक्षी
१७२
६७ करोति विविधै- १३४
१८२
१६८ या कुचगुर्वी मृग५४ यात्युत्सेकं सपदि
१३३
६३
१६५
८१
११५
१०२
५०
६४ युयुत्सुनेव कवचं
७९
११८
७८ | दुष्ट दैत्याइह १०८ | ये सन्नद्धाने कानी कैः १७३
११७
५३
५२
Page #121
--------------------------------------------------------------------------
________________
.२८
६९
__७६
१.२
यो रणे युज्यते १४२ विपुलार्थसुवाचका- ६१ सकृदपि कृपणेन . ९६
(२) विपुलोपगीतिझवार- ५५ स जयति वाक्पति- ४९ रघुपतिरपि जात- १८४/ विपुलोपगीति ५६/ सततं प्रियंवदमनून- .. रविकरमलयमरुति
| विरहविधुरहूण- .८५/ समरशिरसि सह्य- ६० रामा कामकरेणु- ८८
विलासिनी विलो- १३६ / समसितदशना रूपान्तरेण देवी ४८/ विशुद्धज्ञानदे- १०० समानुषी मेरुसखः ११९ रेखाभ्रशुभ्रदन्त- १६७ / विशुद्धवंशस्थमुदार- १३७/ सरोजयोनिरम्बरे ७२
विश्वं तिष्ठति कुक्षि- ११४ सर्वातिरिकं लावण्यं ८०
| विषयाभिलाष- ५७ सा जयति जगत्यार्या ४८ लक्ष्मीपति लोकनाथं ७८ विषयामिषाभिलाषं ५५ सरमनिमनुजैः लावण्यं वपुषि कान्ते ११०
१५० वैरिश्चानां तथोचा- १०१ लोकवत्प्रतिपत्तव्यो
सुरासुरशिरोरत्न १०१ ८० व्याध इवोद्गीति- ५६
सैतवेन पथार्णवं (व) व्यूढोरस्कः सिंह- १४७ सौम्या दृष्टिं देहि ६८ वटे वटे वैश्रवणः ७७ (श)
स्कन्धं विन्ध्यादि वन्दे कवि श्रीभारवि ८० शक्का जगतीं करनां १४३
खनयुगमश्रुनातं वन्दे देवं सोमेश्वर । ८० शवशोणितपङ्क- ५९
स्निग्धच्छाया लावण्य- ५० वशीकृतजगत् १०१ शशधरमुखि मुखं ५०
| स्यादस्थानोपगत- १०२ वाक्यमधुरैः प्रतार्य . ५९ शस्त्रश्यामा स्निग्ध- १३२
खादु शिशिरोजवल- १०३ वाताहतोर्मिमाला ५५ शूलं तूलं तु गाढं १०२
खादु खच्छं च हिम-१०२ पान्ते ग्वक इति ५ शैलशिखानिकुञ्ज- १८४
स्थिरविलासनत- ६३ पा पदान्ते बक ५ श्लाघ्यस्त्यागोऽपि ८१
| खैरोल्लापैः श्रुतिपटु- ११५ वासवोऽपि विक्रमेण ७३ श्रियं प्रति स्फुरत् १०२ विगलितहारा १४१ श्रिया जुष्टं दिव्यैः १८८ विततघनतुषार- १०२ श्रीकण्ठं त्रिपुर- १७५ हताः समितिशत्रवः १५८ विद्युन्मालालोलान् १०९ श्रुतिपरिपूरित- १८६/ हासो हस्ताप्रसंवा- १०१ विनिवारितोऽपि ८७ श्रेयांसि बहुवि- १०२ तभूरिभूमिपति- ९३ विपुला पयोधर- ५७ (स) | हृदयं यस्य विशालं ७३ विपुगभिजातवंशो- ५३ संयोगे गुरु ५ हृदयं हरन्ति नार्यो ५४ विपुलाभिलाष- ३९ | सकलभुवनजगण- ४८ हृद्यं मद्यं पीत्वा १५०
Page #122
--------------------------------------------------------------------------
________________
शोधसूचिका। अथैतद्रन्थमुद्रणोर्ध्वमुपलब्धजरत्तरमातृकान्तरदृष्टाः केचिदु. पादेयाः पाठविशेषाः, शुद्धपाठाश्च सगान्ते ।
पृ० पं० १११ ...दुद्धृतं देवदानवैः। । ९.२२ विन्यसेत् । अहानामपरि १ १२ .."छन्दोरन... -
| १० ११ आर्ची-'गोष्ट मा निर्देशं वा२ ६ तस्य यदध्ययनं, तद्वेदाङ्गत्वादनु- जिन स्वा सपनसाहसं मामि' ष्ठेयम्।
(तै. सं. १११११०३) २ ७ अर्थायातं त्रिष्टुभादि...
११ ६ आदिशब्देन २ ८.."ज्ञानाच्छुत्योक्तः प्रत्यवायः ।
| १२ १ यथातथा हि श्रूयते
१२ ४."ष्टाक्षरो भवति । २ १० तस्माच्छन्दसः परिज्ञानं
| १८ ८ गायत्रेणैकेन पादेन . २ ११ तत्र लघुनो
२४ ६ द्वितीयचतुर्थों च २ १२ ..कारः एतदने 'मयरस.'
२४ १५ इत्यनेनैव गतार्थमिदं इत्यादि श्यते लि०
२५ १० ग्रहणमनुकृष्यते ५ २ दृश्यते । सत्यम्, ५ ५ "दचोद्य
| २६ १० एतदने 'इति पश्यधिकारः' . ८ लघुत्वं चेति । तदनु..
इति,तदनुरोधेनोत्तरसूरत': ११ येस्तु... । उत्सर्गस्यापवादेन
त्तौच 'जगतीनामच्छन्द' इति ५ १२ लघुत्वं च"। कस्येच्छा ?
४ संबन्धः । प्राग् ‘जगती षड्भिः ' ५ १५ त्वाहुः-पदान्ते
• (३३४९) इति निर्देशात् । तेना५ १६ येनोक्तम् ।
धिकृते त्रिष्टुन्जगत्यौ सह भवतः, ५ २२ वर्णस्य 'वचन' 'घण्टा' 'झम्पा' सह प्रवृत्त्यर्थम् । अत्र शौनक६ २२ विवादः
कात्यायनादिभ्यः प्रकारान्तरेण । २३ सा धीस्ते वयोपदिष्टा
व्याख्यातत्वात् पञ्चसूच्या उदाह७ १ तनोत्तरं गुरुराह
रणान्यन्वेषणीयानि। ७ १४ प्रथमपसौ प्रथमकोष्ठे २८ १८ इदं व्याख्यानमेवेतःप्रभृति ७ १९ लघूनि च
मूले । अग्रे च-“एकेन त्रिष्टुप् । ८ २ द्वादशा" क्रियते ।-इति ने- ज्योतिष्मती" (३१५०) इत्यत यम् ।
आरभ्य 'ऊनाधिकेन-(३१५९) .८ ७ क्रियाभ्यावृत्तिः।
इत्यन्तं पुनः प्रकारान्तरादिसं. ९ ५ विशेषणम् । एवं
वादार्थमोत्यं लिख्यते-"इत्य
इति
Page #123
--------------------------------------------------------------------------
________________
पृ० पं०
वतार्यात्रोपरि मुद्रितं व्याख्यान्तरं लिखितं दृश्यते ।
३४ २ ह्यनन्तरमेव सम्प्र .... २ निर्णयनिमित्तभूता
४०
४५ २४ कीर्तिहेतु...
४६ २१ प्रत्येकमभि
४७ १२ द्रमार्धेन
५१
४९ १९ विधीयते । षष्टा गण एकमात्रो भवति । एवं च तादृशे ऽन्त्ये ऽर्धे सप्तविंशतिमात्रा भवन्तीत्यर्थः । ७ स्युः ॥ तद्यथा - १ पध्या. २ पथ्या मुखचपला. ३ पथ्या जघनचपला. ४ पथ्या महाचपला. ५ पथ्या गीतिः ६ पथ्योपगीतिः ७ पथ्योद्गीतिः ८ पथ्यार्यागीतिः ९ पथ्या मुखचपला गीतिः १० पथ्या मुखचपलोपगीतिः ११ प ध्या मुखचपलोद्गीतिः १२ पथ्या मुखचपलार्यागीतिः : १३ पथ्या जघनचपलागीतिः १४ पथ्या जघनचपलोपगीतिः १५ पथ्या जघनचपलोद्गीतिः १६ पथ्या जघनचपलार्यागीतिः १७ पथ्या महाचपलागीतिः १८ पथ्या महाचपलोपगीतिः १९ पथ्या म हाचपलोद्गीतिः २० पथ्या महाचपलार्यागीतिः २१ आदिविपुला २२ आदिविपुला मुखचपला २३ आदिविपुला जघनचपला २४ आदिविपुला महाचपला २५ आदिविपुलागीतिः २६ आदिवि - पुलोपगीतिः २७ आदिविपुलोगीतिः २८ आदिविपुलार्यागीतिः
too
पृ० पं०
२९ आदिविपुला मुखचपला गीतिः ३० आदिविपुला मुखचपलोपगीतिः ३१ आदिविपुला मुखचपलोद्गीतिः ३२ आदिवि - पुला मुखचपलार्यागीतिः ३३ आदिविपुला जघनचपला गीतिः ३४ आदिविपुला जघनचपलोपगीतिः ३५ आदिविपुला जघनचपलोद्गीतिः ३६ आदिविपुला जघनचपलार्यागीतिः ३७ आदिविपुला महाचपलागीतिः ३८ आदिविपुला महाचपलोपगीतिः ३९ आदिविपुला महाचपलोद्रीतिः ४० आदिविपुला महाचफलार्यागीतिः ४१ अन्त्यविपुला ४२ अन्त्यविपुला मुखचपला ४३ अन्त्यविपुला जघनचपला ४४ अन्त्यविपुला महाचर्पल ४५ अन्त्यविपुला गीतिः ४६ अन्त्यविपुलोपगीतिः ४७ अन्त्यविपुलोद्गीतिः ४८ अन्त्यविपुलार्यागीतिः ४९ अन्त्यविपुला मुखचपलागीतिः ५० अन्त्यविपुला मुखचपलोपगीतिः ५१ अन्त्यविपुला मुखचपलोद्गीतिः ५२ अन्यविपुला मुखचपलार्यागीतिः ५३ अन्त्यविपुला जघनचपला गीति: ५४ अन्त्यविपुला जघनचपलोपगीतिः ५५ अन्त्य विपुला जघनचपलोद्गीतिः ५६ अन्त्य - विपुला जघनचपलार्यागीतिः ५७ अन्त्यविपुला महाचपला गीतिः ५८ अन्त्यविपुला महाचपलोप
Page #124
--------------------------------------------------------------------------
________________
पृ.पं
| पृ० पं० गीतिः ५९ अन्यविपुला महा-६३ २ कटाक्षललितेन कामिना चपलोद्रीतिः ६० अन्त्यविपुला ६३ ४ तद् युग्लक्षणम् ? ' महाचपलार्यागीतिः ६१ उभय- ६३ ७ मिश्राणां प्रयोगप्रति... विपुला ६२ उभयविपुला मुख- ६४. ४ निर्मूलहनुः चपला ६३ उभयविपुला जघन- ६४ ७ इति विशेषः चपला ६४ उभयविपुला महाच-६५ १ एवावतिष्ठते पला ६५ उभयविपुला गीतिः६६
६५ १७ कृतपञ्चमगीते उभयविपुलोपगीतिः ६७ उभय-६६ ५ कायः क्षायति विपुलोद्गीतिः ६८ उभयविपुला-६७ ६. परिसरशिवसरसि महति योगीतिः ६९ उभयविपुला मुख- . . रति. चपला गीतिः ७० उभयविपुला
|६८ ११ . लकार एव, तदा मुखचपलोपगीतिः ७१ उभयवि
६९ २ अन्ते च गुरु... पुला मुखचपलोद्गीतिः ७२ उभ- ६९ ४ रुचिरशशमृति हत... यविपुला मुखचपलायोगीतिः७३/६९ ६पथिक! हतकरुण! कथमिह उभयविपुला जघनचपलायोगी- ६९ ११ कुवलयवने तिः ७४ उभयविपुला जघनच- ७० २.."राणि यया सङ्ख्यया न पू. पलोपगीतिः ७५ उभयविपुला | ७१ १३ 'अर्धसमम्' । सर्वावयवेभ्योऽजघनचपलोद्गीतिः ७६ उभयवि- धोऽभ्यां पुला जघनचपलायो गीतिः ७७ ७९ : .."वल्लभा। स्त्रियश्चतुःषष्टिगुणा उभयविपुला महाचपलागीतिः । भवन्ति, तेषु निपुणा ७८ उभयविपुला महाचपलोप-८० ११ चकाराकृष्टमकार.. गीतिः ७९ उभयविपुला महाच-८० १४ चन्द्ररेखाशिखामणिम् । पलोगीतिः ८० उभयविपुला भ- ८२ १४ तनुः कुटिलै...। हाचपलार्यागीतिः।
८८ १४ रामा कामखलरिको ५२ ३ "श्वान्तगुरुर्द्विगुरुर्वा । ८८ २५ २ खलरिका-अभ्यासभूमिः । ५२ ४ पञ्चमश्चादिगुरुर्द्विगुरुर्वा ।
'खुरली तु श्रमोयोग्याभ्यासस्तद्भूः ५३ १३ उभयविपुलापूर्वक
खलरिका ।' इत्यभिधान५४ १० मध्यमपदलोपी
चिन्तामणिः (३३४५२) ५४ १४ वधूनामधुना कुसु... ८९ ६ च भवतः, अन्ये त्रय उपस्थित. ५५ ३ निरर्गलालाप
वत्, तदा ५५ १६ .. भिलाषं करोति
९३ २ भद्रं भद्रविराट ५६ ४ बध्यते
९३ ६ भकाररेफ... . ५६ ११ तवायशोगीति...
९७ १५ अत्र गकारलकारयोगेन निय. ५७ ६ षष्ठगणाद्विकल्प
माभावात् सम्प्र... ६१ ७ नवकिसलय...
९९ १ मनसिजशरततो ६२ ५ श्रुतिकष्टं यतिदुष्टम... ९९ १० प्राविकसदसनकुसुम
Page #125
--------------------------------------------------------------------------
________________
प्र. पं०
१००
८ यनादिराचार्य ...
१०१ २३ ... चिरगिरामाऩनानां
१०१ २४ पृषत्कः । १०१ २६ तु पटमध्ये यतिर्दुष्यति ।
१०२ ८ स्याहि तत्सूनुरासी (?) ३०२ १४... शुभ्रासु दूर्वा -
१०२ २७ न खल्विति ।
१०३ २ रूढारूढ
परिष्टब्धमाशास
खीभिः ।
१० ३ ४ ... दिहोच्यते ॥ एतस्या अग्रिमायाश्च पतेर्मध्ये विभाग रेखावधेया ।
४ श्रीमदनन्तपदाब्जे दत्तमनाः सततं यः ।
६ अभ्यागामि शलक्ष्मी मञ्जीरक्वणित तुल्यम् । तीरे राजति नदीनां रम्यं हंसरुतमेतत् ॥
१०९
११०
११२ ३ अभ्यस्यता तु तरुणी " ११२ ४ फणिशिशो ! भवता ... ११४ ८ यपणवं हत्वा ॥
•
११५ १२ कृतसुतानां ११८ ४ या जीवेव सद्यः (?) १३१ १ इयं पतिर्मार्जनीया १३४ १२ वायुरुपेतः
पृ० पं०
१३४ १३ घ्राणवृत्ति...
१४६
१४७
१५८ २१ खुडिगवीर ""
१६० १४ खुडिगनरनाथे १६१२५ इयं पङ्किः, द्वितीयायां 'वृ०२०' इत्यन्तं च नेष्टम् ।
४ ... कलशद्वयानताङ्गी
४ कृतरुचिराम्बरक्रियः
१६६ १ सीमासीमन्तिनीनां
१७१
७ ... गतिभावा
१८२
१ यत्सेवितं
१८४
९ " कुह कित १८४ १५ केचित् पादान्त
१८९ ५ धृतश्रीर्नूजौ ... त्रिःखराः ।
१८९ ११ धृतश्रिय
१९०
१९५
१९५
१४ ततो मध्यलेखा.
७ तस्याधस्तात्रयं चतुष्टयमेवं याव...
९ •••रेकैकमङ्कं दद्यात् । द्वितीयमेकलघुकोष्ठं तृतीयं द्विलघुकोष्ठं, चतुर्थ त्रिलघुकोष्ठं, पश्वमं चतुर्लघुकोष्ठम् । एवमग्रेSपि सर्वत्र ज्ञेयम् । ततस्तृतीयायां पङ्की पर्यन्तकोप्रयोः परगतकोष्ठ एकैकमेकं दद्यात् ।
...
Page #126
--------------------------------------------------------------------------
________________
काव्यमाला।
॥श्रीः॥ श्रीमत्पिङ्गलाचार्यविरचित
छन्दःशास्त्रम्। श्रीमद्भट्टहलायुधप्रणीतमृतसंजीविन्याख्यवृचिसमेतम् ।
प्रथमोऽध्यायः। नमस्तुशशिरथुम्बिचन्द्रचामरचारवे। त्रैलोक्यनगरारम्भमूलखम्माय शंभवे ॥ वेदानां प्रथमावस्य कवीनां नयनस च । पिङ्गलाचार्यसूत्रस्य मया वृत्तिर्विधासते॥ मीराब्धेरमृतं यद्वतं देवैः सदानवैः । छन्दोऽन्धेः पिलाशयश्छन्दोऽमृतं तयोदतम् ॥ श्रीमत्पिङ्गलनागोकछन्दःशास्त्रमहोदयौ । वृत्तानि मौक्तिकानीव कानिचिद्विचिनोम्यहम् ॥
म-य-र-स-त-ज-भ-न-ल-ग-संमितं भ्रमति वाबयं जगति यस्य । स जयति पिङ्गलनागः शिवप्रसादाद्विशुद्धमतिः ॥ त्रिगुरुं विद्धि मकारं लघ्वादिसमन्वितं यकाराख्यम् । लधुमध्यमं तु रेफं सकारमन्ते गुरुनिबद्धम् ।' लघ्वन्त्यं हितकारं जकारमुभयोलघु विजानीयात् । आदिगुरुं च भकार नकारमिङ्ग पैडले त्रिलघुम् ॥ दीर्घ संयोगपरं तथा लुतं व्यञ्जनान्तमूष्मान्तम् । सानुखारं च गुरुं क्वचिदवसानेऽपि लघ्वन्त्यम् ॥
१. व्यञ्जनान्तोपादानेनोष्मान्तस्यापि लाभामुनरूष्मान्तच्यनेन विसर्जनीयनिवासू लीयोपध्मानीयानां ग्रहणम्। यथाह पाणिनीशिक्षायाम् –'ओमावव वित्तिय शवसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधौष्मणः ॥' (३४) इलत उमपी विसर्जनीयादेरुपलक्षको बोडव्यः।
छ. शा..
Page #127
--------------------------------------------------------------------------
________________
काव्यमाला।
आदिमध्यावसानेषु यर-ता यान्ति लाघवम् । भ-सा गौरवं यान्ति म-नौ तु गुरुलाघवम् ॥ त्रिविरामं दशवर्ण षण्मात्रमुवाच पिङ्गलः सूत्रम् ।
छन्दोवर्गपदार्यप्रत्ययहेतोश्र शास्त्रादौ ॥ इह हि त्रैवर्णिकानां सामवेदाध्ययनमाम्नायते । अर्थावबोधपर्यन्तश्चाध्ययनविधिः । वेदाङ्गं च छन्दः । ततखदध्ययनविधित्वात्तदनुष्ठेयम् । अथ 'त्रिष्टुभा यजति, बृहत्या गायति, गायत्र्या खौति' इत्येवमादिश्रवणात् अर्थायातमनुष्टुभादिज्ञानम् । किं च छन्दसामपरिज्ञानात्प्रत्युत प्रत्यवायः श्रूयते । यथा-'यो ह वा अविदितार्षयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्त वा पद्यते वा म्रियते पापीयान् भवति । यातयामान्यस्य छन्दांसि भवन्ति । (छं. बा. ३५) तस्माच्छन्दोज्ञानं कर्तव्यं, तदर्थमिदं शास्त्रमारभ्यते। तथा लघुनोपायेन शास्त्रावबोधसिद्ध्यर्थ संज्ञाः परिभाषते सूत्रकारः
धीश्रीस्त्री म्।१।१॥ १. छन्दःकौस्तुभे तु
'मयरसतजभनसंज्ञाश्छन्दस्यष्टौ गणास्त्रिवर्णाः स्युः ।
भूम्यम्बुवहिवायुव्योमार्कसुधांशुनाकदेवास्ते ॥ ('महीजलानलान्तकाः खरर्यमेन्दुपन्नगाः। - फणीश्वरेण कीर्तिता गणाष्टकेऽष्टदेवताः ॥' (१।२४) इति वाणीभूषणोकेरत्र 'नागदेवा' इति पाठो युक्तः। 'नो नाकश्च सुखप्रद' इति तु समविप्रतिपन्नत्वाच निर्णायकम् ।)
क्रमतः श्रीवृद्धिमृतिप्रयाणरिकत्वरुग्यशोमोदान् ।
यच्छन्ति फलानि गणा माद्यास्तेऽष्टौ प्रयोक्तृभ्यः ॥ (चम्पूरामायणटीकायां तु-(११) 'तो द्यौरन्त्यलघुः शुभ' इत्युक्तम् । तन्मूलं न विद्मः।)
सर्वगुरुर्मः कथितो भजसा गुदिमध्यान्ताः । छन्दसि नः सर्वलघुर्यरता लघ्वादिमध्यान्ताः ॥ (यदा दैववशादाद्यो गणो दुष्टफलो भवेत् ।
तदा तद्दोषशान्त्यर्थ शोध्यः स्यादपरो गणः ॥ . प्र. को. २।४) तद्यथा
मनौ सखायौ कथितौ भयौ मृत्यावुदीरितौ ।
उदासीनौ तजौ प्रोक्तौ सरौ शत्रू मताविह ॥ सिद्धिर्भवेत्सखिभ्यां सखिमृत्याभ्यां जयः स्थिरत्वं च । स्याद्भुत्यमित्रमृत्यैः शुभं खपीडा तु मित्रशत्रुभ्याम् ॥
Page #128
--------------------------------------------------------------------------
________________
१ अध्यायः] छन्दःशास्त्रम् ।
धीश्रीस्त्री इत्यनेन गुरुत्रयं संज्ञित्वेनोपलक्षयति, मकारच संज्ञात्वेन । ततश्चायमर्वसर्वगुरोनिकस्य (sss) 'म' इति संज्ञा परिभाष्यते। ध्यादीनामुपादानप्रयोजनमुपरिटावक्ष्यामः । मप्रदेशाः 'विद्युन्माला मौ गौ' (पि.सू. ६६) इत्येवमादयः ॥
वरा सा य । १।२॥ वरासा इत्यनेनादिलघोत्रिकस्य (Iss) 'य' इति संज्ञा परिभाष्यते। यप्रदेशाः'भुजङ्गप्रयातं यः' (पि. सू० ६३६) इत्येवमादयः ॥
का गुहार।१।३॥ कागुहा इत्यनेन मध्यलघोस्निकस्य (s) 'र' इति संज्ञा परिभाष्यते। रप्रदेशाः 'सम्विणी रः' (पि. सू० ६।३०) इत्येवमादयः॥
वसुधा स् ।१।४॥ वसुधा इत्यनेनान्यगुरोत्रिकस्य (us) स' इति संज्ञा परिभाष्यते। सप्रदेशाः 'तोटकं सः' (पि० सू० ६।३१) इत्येवमादयः ॥
अफलमुदासीनाभ्यां शत्रुसखिभ्यां च तद्भवति । शत्रुभ्यां तु विरोधो नायकनाशश्च संप्रोकः ॥ शत्रूदासीनाभ्यां हानिरुदासीनभृत्याभ्याम् । अखायत्तिर्गदिता, श्रीनाशः शत्रुभृत्याभ्याम् ॥ क्षयवैरिभयप्राप्तिर्भक्त्युदासीनशत्रुभ्याम् ।। मित्रोदासीनाभ्यामश्रीरिति गणफलान्याहुः ॥' हजधा हितजीवनधनहरा नृपक्रोधकृद्रेफः तनुपीडारुग्वणदा घनखा भ इहातिदूरगतिदायी ॥
गणा दुष्टफला राद्या दग्धवर्णाश्च हादयः।
शुभश्लोकमुखेनैते प्रयोक्तव्याः शुभार्थिभिः ॥ अत्रापवाद उक्त उमापतिना
'गणफलं हि कलाविषयेष्वलं विभुतया तदुपायितया तया। वदति कश्चिदितीह न वर्णगे न मृत पुंसि न पुंसि च केचन ॥ गणफलं न हि काव्यसमूहगे वदति कश्चिदयो सुरवाचके।
शिवपरे न परत्र विचारणा लिपिगणेषु फलाफलयोखतः ॥ इति अन्यत्रापि
'देवतावाचकाः शब्दा य च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि च ॥' इति.
Page #129
--------------------------------------------------------------------------
________________
काव्यमाला।
सा ते कत्।१।५॥ सातेक्क इत्यनेनान्त्यलघोत्रिकस्य (531) 'त' इति संज्ञात्वेनोपादीयते । प्रदेशा 'तजुमध्या लौं (पि० सू० ६२ ) इत्येवमादयः ।।
कदा त ज । १।६॥ कदास इत्यनेन मध्यगुरोस्त्रिकस्य (1) 'जौं इति संज्ञा परिभाष्यते। जप्रदेशा. 'कुमारललिता ज्सी ग् (पि० सू० ६१३) इत्येवमादयः ॥
किं बदम् । १।७॥ किंवद इत्यनेनादिगुरोत्रिकस्य (5॥ ) 'भ' इति संज्ञः ज्ञाप्यते । भप्रदेशाः 'चित्रपदा भौ गौ' (पि. सू. ६५) इत्येवमादयः ।।
नहस न । १।८॥ - नहस इत्यनेन सर्वलघोत्रिकस्य (1) 'न' इति संज्ञोपदिश्यते। नप्रदेशः: ‘दन्डको नौ रः' (पि. सू. ३१) इत्येवमादयः ॥
गृल ! १ ॥९॥
गृ इत्यनेनोपलक्षितस्य हखस्य (1) 'ल' इति संज्ञा परिभाष्यते। लशब्दच लघुवाचकः । तेन हखमक्षरं लघुसंज्ञं भवतीयेवमर्थः प्रपद्यते । लप्रदेशाः 'लः समुद्रानण.. (पि. सू० ४.१२) इत्येवमादयः ॥
गन्ते । १।१०॥ गृग्रहणमनुवर्तते । गृशब्दोपलक्षितस्य ह्रखाक्षरस्य पदान्ते वर्तमानस्य गुरुज्ञानिदेश्यते । 'ग' इति प्रथमाक्षरप्रतीकेन गुरुशब्दस्य ग्रहणम् ॥
गुर्गश्च गुरुरेकः स्याल्लस्त्वैको लघुरुच्यते। रेखाभ्याम्जुवकाभ्यां ज्ञेयो लघुगुरू क्रमात् ।। अनुखारी विसर्गी च दीर्घो युक्तपरस्तथा । वर्णो गुरुमंतो हेप्रे पादान्ते चापि क लघुः ॥' इति छन्दःकौस्तु । 'यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् ।
न च्छन्दोभङ्गमप्याहुस्तदा दोषाय सूरयः ।। इति छन्दःप्रकाशे। अत्र वृत्तप्रत्ययकौमुद्यां विशेषः
'अय विभाषितगश्चरणान्तिम 'ह' 'प्र परो 'ग्र परोऽपि च केचन । वेषमपादसमाप्त्यविभाषितं मतमिदं न मनीषिमतं वचित् . प्रथम एव यदि व्यवलोकितो गुरुरसों बहुशो हि विभाषितः ।. अथ पदादियुतः क्रमनामको यदि पुरो लघुताकर ऊना कचिदिति प्रवदन्ति हि को वेद ग़तमदा मतिदाः प्रमुद्रः सदा !!
Page #130
--------------------------------------------------------------------------
________________
१ अध्यायः
छन्दःशास्त्रम् ।
ननु 'ग्लिति समानी' (पि. सू० ५।७) इत्यादीनां पादान्ते वर्तमानस्य हखस्य गुरुत्वं न दृश्यते । नैष दोषः । सर्वत्र पादान्ते वर्तमानस्य हखस्य गुरुत्वमुत्सर्गसिद्धम् । तच लकारश्रुत्यापवादेन वाध्यते । यथा-'ग्लिति समानी' (पि• सू० ५।७) 'गीत्यार्या लः' (पि० सू० ४।४७) इत्यादौ। सामान्येन विशेषस्य बाधः कस्य न संमतः ? तस्मात्कुचोद्यमेतत् ॥
केचिदिदं सूत्रं व्यवस्थितविभाषया व्याचक्षते । “ल्गिति प्रमाणी' (पि. सू० ५।८) इत्यादीनामन्ते गुरुत्वमेव, 'समानी' (पि. सू०५।७) इत्यादीनामन्ते लघुत्वमेव । तस्मादियं व्यवस्था प्रमाणम् । शेषाणामिच्छया गुरुत्वं लघुत्वं चेत्यनुपपनम् , विकल्पस्याप्रस्तुतत्वात्कस्य व्यवस्थेति न विद्मः ॥ .
ननु केनाप्युक्तम् ‘वा पदान्ते ग्वक्रः' (वृ. र. ११९) इति गुरुत्वम् । सत्यमुक्तम्, दुरुक्तं हि तत् । 'वान्ते ग्वक्र इति प्रोक्तं यैश्च श्वेतपटादिभिः । तदुत्सर्गापवादेन बाधस्वैविधारितः ॥' इच्छया गुरुत्वं लघुत्वं नोपपद्यते। कस्येच्छया ? किं शास्त्रकारस्य ? एवेर्वा ? । न तावदाद्यः पक्षः, सूत्रेवदर्शनात् । नापि द्वितीयः, कवेरपीच्छायां व्यवस्वाभावात् । को जानाति कस्य कीदृशीच्छति ॥ __ अन्ये त्वाहुः-ननु पदान्ते वर्तमानस्य ह्रखस्य पाणिनिना गुरुतंज्ञा न कृता। तेनोक्तम् 'संयोगे गुरु' (पा० सू० १।४।११), 'दीर्घ च' (पा० सू० १।४।१२) इति । नायं संयोगादिर्न च दीर्घः । तस्मात् 'गन्ते' इति सूत्रमयुक्तम् ॥
अत्रोच्यते-पाणिनिना खशास्त्रप्रयोजनार्थ गुरुसंज्ञा कृता। 'गुरोश्व हलः' (पा० सू० ३।३।१०३) इत्यकारप्रत्ययो यथा स्यात्-कुण्डा, हुण्डा; (इत्यादीनाम् । तथा-) ईहाञ्चके, ऊहाचके, इत्येवमादीनाम् ‘इजादेश्च गुरुमतोऽनृच्छः' (पा० सू० ३३१३३६) . त्याम्प्रत्ययश्च । पदान्ते वर्तमानस्य लघोगुरुत्वातिदेशे पाणिनेः प्रयोजनमेव नास्ति । किंचानुखारादिपूर्वस्य वर्णस्य 'बलं' 'संपदि'त्यादौ स्थितस्य गुरुसंज्ञा पाणिनिना न कृता, क्रिमेतावतान्यैरपि न कर्तव्या ?। तस्मात्सूक्तमिदम् 'गन्ते' इति । गप्रदेशाः 'गावन्त आपीडः' ( पि० सू० ५।२२) इत्येवमादयः॥
धादिपरः।१।११॥ ध्र इति व्यञ्जनसंयोगस्योपलक्षणार्थमेतत् । ध्र आदिर्येषां ते ध्रादयः। आदिशब्देन यदि हि युक्तपरः श्रममन्तरा लघुरपि प्रभवेचरणान्तरा।
अणु वदन्ति न वृत्तविदूषणं तमथ भूषणमेव मनीषिणः ॥' (२०१४-१५) इति । अत एव 'प्राप्तनाभिह्रदमजनमासु' (१०६०) इति माघप्रयोगे हदशब्दमानीय नदशब्दः पठनीय इति दुर्घटवृत्तिकारः। वस्तुतस्तु छन्दोविदां परिभाषया यथा श्रुतपाटेऽपि तत्र न गुरुत्वम् ॥ इति 'संयोगे गुरु' (१४११) सूत्रे सिद्धान्तकौमुदीविलासः। .श्वेतपटादिभिर्जेनविशेषैरित्यर्थः. २. गुरुप्रयत्नोच्चार्योपलक्षणार्थम् ।
Page #131
--------------------------------------------------------------------------
________________
काव्यमाला।
विसर्जनीयानुखारजिह्वामूलीयोपध्मानीयानां ग्रहणम् । ध्रादयः परे यस्मात्स धादिपरः। ततश्चायं सूत्रार्थः-व्यञ्जनसंयोगात्पूर्वस्य हखस्यानुखारविसर्जनीयजिह्वामूलीयोपध्मानीयेभ्यश्च पूर्वस्य गुरुसंज्ञातिदिश्यते ॥
'हे।१।१२॥
ग इत्यनुवर्तते। हे इति द्विमात्रोपलक्षणार्थम् । ततश्चायं सूत्रार्थः-द्विमात्रिकस्य दीर्घस्य 'ग' इति संज्ञा क्रियते ॥
लौ सः।१।१३॥ स इति गकारस्य परामर्शः। स गकारो द्विमात्राः-गणनायां द्वौ लकारौ कृत्वा गणयितव्यः॥
ग्लौ।१।१४॥
अधिकारोऽयमाशास्त्रपरिसमाप्तेः। यत्र विशेषान्तरं न श्रूयते तत्र 'ग्लौ' इत्युपतिष्टते, 'गायत्र्या वसवः' (पि० सू० ३।३) इत्येवमादिवत् । प्लुतेनेह व्यवहारो नास्ति ॥
अष्टौ वसव इति । १ । १५॥ अत्र शास्त्रे वसव इत्युच्यमानेऽष्टसंख्योपलक्षिता गुरुलघुखरूपा वर्णा गृह्यन्ते ।। किकप्रसिद्धथुपलक्षणार्थमिदं सूत्रम् । तेन चतुर्णा समुद्राः, पञ्चानामिन्द्रियाणि, इत्येव दयः संज्ञाविशेषा लौकिकेभ्यः प्रत्येतव्याः । इतिकारोऽध्यायसमाप्तिसूचकः ॥
इह ध्यादीनामुपादानप्रयोजनं वर्ण्यते-अध्ययनाद्धर्भवति । यस्य धीस्तस्य श्रीः, बुद्धिपूर्वकत्वाद्विभूतेः । यस्य श्रीस्तस्य स्त्री, अर्थमूलकत्वाद्गार्हस्थ्यस्य । 'वरा सा' इत्यनेन सर्वेषां स्त्रीसाधनोपायानां बुद्धेरुपायस्य माहात्म्यं दर्शयति। तथा चोकम्-'अर्धाकुलपरीणाहजिहानायासभीरवः । सर्वाङ्गीणपरिक्लेशमबुधाः कर्म कुर्वते॥' तत्राह शिष्यः'का गुहा' ? गुहाशब्दः स्थानवाचकः । का गुहा यत्रासौ तिष्ठति ? । उपाध्यायो ब्रूते'वसुधा'। पृथिव्यां लभ्यते धी त्र विषादः कर्तव्यः । पुनरप्याह शिष्यः-सा ते व? सा धीस्त्वयोपदिष्टय पृथिव्यां काश्रयस्थितेन लभ्यते। तत्र पुनराचार्य आह-'गृहे'। पुनरप्याह शिष्यः-'कदा सः' स गृहस्थः पुरुषः कदा कस्मिन्काले तां धियं प्राप्नोति ? । ___१. 'ए ओ क्वचित्प्राकृतके लघूस्त' (१६) इति वाणीभूषणे। २. सङ्ख्येयपरैः पदैर्लोकव्यवहारात्सङ्ख्या लक्ष्यते । 'वसवोऽष्यै च चत्वारो वेदा इत्यादि लोकतः। ( ३२८१३) इत्यग्निपुराणे । तथा च-'समुद्र (६।१९ इत्यादी) पदेन 'वेद' (१०) पदेन चात्र चतुःसङ्ख्योपलक्ष्यते । एवं 'इन्द्रियाणि (६४१ इ०) 'भूतानि (३० इ०) 'कामशराः' (६।४२) इत्येतैः पञ्च । 'ऋतवः (३॥८॥३०) रसाः' (६॥३३ इ०) इति षट्। 'ऋषयः' (३।९ इ.) खराः' (१६३०) इति सप्त। वसवः (३३३६०) इत्यष्टौ । 'दिशः' (३१५इ०) इति दश। 'रुद्राः' (३५६इ.) नोकादश । 'आदित्याः' (३।४ इ० ) मासाः' (२९) इति द्वादशेति ज्ञेयम् ।
Page #132
--------------------------------------------------------------------------
________________
२ अध्यायः]
छन्दःशासम् । ततोऽनन्तरं गुरुराह-'ध्रादिपरः' धारणार्थावबोधपरोऽसौ यदा स्यात्तदा धियं लभते। भूयोऽपि शिष्यः पृच्छति-किं वद' किं कुर्वनसौ तां षियं लभते ! तद्वद । तत्राह गुरुः–'न हसन्' हासादिचापल्यमकुर्वाणवां धियं लभत इति ॥
. इति भट्टहलायुधकृतायां छन्दोवृत्तौ प्रथमोऽध्यायः।
द्वितीयोऽध्यायः। छन्दः ।२।१॥ अधिकारोऽयमाशास्त्रपरिसमातेः । इत ऊर्ध्व यद्वक्ष्यामश्छन्दखत्रोपतिष्ठते। छन्दःशब्देनाक्षरसंख्यावच्छेदोऽत्राभिधीयते ॥ • गायत्री। २।२॥
अधिकारोऽयमाद्वादशसूत्रपरिसमाप्तेः । 'तान्युणिग्-' (पि. सू. २११४) इत्यादिसूत्रात्प्राग्यदुच्यते छन्दः, तद्गायत्रीसंज्ञं वेदितव्यम् ॥
दैव्येकम् । २।३॥ एकाक्षर छन्दो दैवी गायत्रीति संज्ञायते। तत्रायं प्रदर्शनोपाय:-चतुरजकीडायामिव चतुःषष्टिकोष्ठान् लिखित्वा तत्र प्रथमपडौ आषांनाम लिखित्वा द्वितीयादिकोष्ठेष्वकानामुपरि गायत्र्यादिसप्तच्छन्दसां नामानि विन्यसेत् । ततो द्वितीयायां पङ्कौ प्रथमकोष्ठे दैवीशब्दं विन्यसेत् , संज्ञाज्ञापनार्थम् । द्वितीये एक (१) संख्या विन्यसेत् ॥
आसुरी पञ्चदश । २॥४॥
आसुरी गायत्री पञ्चदशाक्षरा । तानि चाक्षराणि 'ग्लो' (पि. सू० १११४) इसधिकाराद्गुरूणि लघूनि वा यथासंभवं द्रष्टव्यानि । अत्र तृतीयायां पङ्खौ प्रथमे कोष्ठे आजुरीशब्दं लिखित्वा द्वितीये कोष्ठे पञ्चदश (१५) संख्या लिखेत् ॥ . प्राजापत्याष्टौ । २॥५॥
प्राजापत्या गायत्र्यष्टाक्षरा भवति । यत्र क्वचिद्वदेऽष्टाक्षरं छन्दवत्प्राजापत्या गायत्रीति ज्ञेयम् । चतुर्थ्यामत्र पडौ प्रथमे कोष्ठे प्राजापत्याशब्दं लिखित्वा द्वितीयेऽष्ट (८) संख्या लिखेत् ॥
यजुषां पद् । २॥६॥ यजुषां गायत्री षडक्षरा भवति । यत्र कचिद्वेदे षडक्षरं छन्दखद्याजुपी गा प्रति संज्ञायते । अत्र पञ्चम्यां पङ्खौ प्रथमे कोठे याजुषीशब्दं व्यवस्थाप्य द्वितीय श्ट् (६) संख्या लिखेत् ॥
१. 'चतुःषष्टिपदे लिखेत् ।' (अ० पु. ३१९३५)
Page #133
--------------------------------------------------------------------------
________________
८
काव्यमाला ।
सानां द्विः । २ । ७ ॥
1
षाडेत्यनुवर्तते । द्विरिति क्रियाभ्यावृत्तिदर्शनात्करोतिर ध्याहियते; द्वादशाक्षरेत्य न्यावृत्त्या क्रियते । तेन द्विः कृता द्विगुणिता षट्संख्या साम्नां गायत्री भवति । यत्र क्वचिद्वेदे द्वादशाक्षरं छन्दः तत्साम्नां गायत्रीति संज्ञायते । अत्र षष्ठ्यां पङ्क्तौ प्रथमे कोठे सामशब्दं लिखित्वा द्वितीये द्वादश(१२) संख्याङ्कं लिखेत् ॥'
ऋचां त्रिः । २ । ८ ॥
2
पाडेत्यनुवर्तते । अत्रापि पूर्ववत् क्रियाभिव्यावृत्तिः तेन त्रिगुणा षट्संख्या ऋचां गायत्री भवति । यत्र कचिद्वेदेऽष्टादशाक्षरं छन्दः सा ऋचां गायत्री ज्ञेया । अत्र सम्मपङ्क्तौ प्रथमे कोष्ठे ऋक्शब्दं व्यवस्थाप्य द्वितीयेऽष्टादश (१८) संख्याङ्कं लिखेत् ॥
ataौ मानां वर्धेत । २ ॥९॥
गायत्रीत्यनुवर्तते । सानां पङ्की गायत्री द्वौ द्वौ संख्याङ्कौ गृहीत्वा वर्धितः पूर्वान् पूर्वद्वर्धेत यावदष्टमं कोष्ठं प्राप्नोति । तत्र सानां पङ्कौ तृतीयादिषु कोष्ठेषु क्रमेण वर्धितान्यक्षराण्यङ्केन विन्यसेत् ॥
त्रीन्चाम् । २ । १० ।
गायत्रीत्यनुवर्तते । ऋचां गायत्री त्रींस्त्रींस्त्रिसंख्याङ्कान् गृहीत्वा पूर्ववद्वर्धेत । अन्नाप्यृचां पङ्की तृतीयादिषु कोष्टेषु त्रि(३) तंख्याङ्कक्रमेण वृद्धमङ्कं स्थापयेत् ॥
चतुरचतुरः प्राजापत्यायाः । २ । ११ ।।
त्राजापत्यापङ्कौ गायत्री चतुरश्चतुरः संख्याङ्कान् गृहीत्वा वर्धेन । अत्रापि नृतीयादिषु कोष्टेषु विन्यासः पूर्ववदेव ॥
एकैकं शेषे । २ । १२ ॥
अनुक्तः शेषः । यत्र गायत्र्यां संख्याबुद्धिर्नोक्ता संकैकं संख्याङ्कं गृहीत्वा वर्धेत । देवी याजुषी च शेषशब्देनोच्यते । आमुर्यां विशेषाभिधानात् । तेन दैवी तृतीयादिषु कोष्ठेषु क्रमेणैकैकमक्षरं गृहीत्वा वर्धेत । तथैव याजुषी ॥
1
जह्मादासुरी । २ । १३ ॥
एकैकमित्यनुवर्तते । आसुरी गायत्री एकैकमक्षरं त्यजेत् । उत्तरेषु कटेषु वृद्धौ प्रामायां हासो विधीयते । तेऽङ्काः क्रमेण स्थाप्याः ॥
।
तान्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यः । २ । १४ ।।
नानीति छन्दांसि गायत्र्याः पुरस्तात् उष्णम्- अनुष्टुब - बृहती - पङ्क्ति-त्रिष्टुब - जगत्मायानि क्रमेण भवन्ति ॥
९. 'सानां स्याद्वादशाक्षरा ।' (अ० पु० ३१९/२ ) २ 'नानष्टादशार्णा स्यात् -' (अ० पु० ३१९/२ )
Page #134
--------------------------------------------------------------------------
________________
अध्यायः]
विसस्तिस्रः सनाय एकैका ब्राध्यः । २॥१५॥ याजुषीं पङ्किमारभ्य तिस्रो याजुषी साम्री आर्ची चेति गायत्र्यो मिलिता एका षदात्ररादक्षरा ब्राह्मी गायत्री भवति । सनाय इत्येकसंज्ञा इत्यर्थः । तिसस्तित्र इति वीप्सया परेषामणिगाठीनामिह ग्रहणम् । तथैकैकेति वीप्सया ता एव ब्राहयो भवन्तीति विधीयते। माझ्य इति गायत्र्यादीनां जगतीपर्यन्तानां विशेषणमेव । याजुषी सानी आर्ची चोष्णिबिलिता एकीकृता द्वाचत्वारिंशदक्षरा ब्राहयुष्णिग्भवति । एवं तिस्रोऽनुष्टुभः संगताः सत्योऽयचत्वारिंशदक्षरैका ब्रायनुष्टुब् भवति । ता एव तिखो बृहत्यः संगताः सत्यचतुःपञ्चाशदक्षरा एका ब्राह्मी बृहती भवति । ता एव तिसः पतयः संगताः षध्यक्षरा एका ब्राह्मी पर्भिवति । ता एव तिस्रनिष्ठभः संगताः षषष्ठ्यक्षरा एका ब्राह्मी त्रिष्टुप भवति । ता एव तिस्रो जगायः संगता द्वासप्तत्यक्षरा एका ब्राह्मी जगती भवति । अत्राष्टम्यां पढौ प्रथमे कोष्ठे ब्राह्मीशब्दं व्यवस्थाप्य द्वितीयादो क्रमेण गायत्र्यादीनां षत्रिंशदा( ३६) यवान न्यसेत् ॥
प्राग्यजुषामार्ण्य इति । २।१६ ॥ तिस्रखिन इत्यनुवर्तते । यजुषां पङ्केः प्राक् प्राजापत्या आसुरी दैवीति यास्तिस्रो गायत्र्यः, ताः संगताः सत्यश्चतुर्विशत्यक्षरा एका आर्षी गायत्री भवति । ता एव तिरु उष्णिहःसंगता अध्याविंशत्यक्षरा एका आषी उष्णिक संपद्यते। ता एव तिस्रोऽनुष्टुभः संगता द्वात्रिंशदक्षरा एका आषीं अनुष्टुन् भवति । ता एव तिस्रो बृहत्यः संगताः षट्त्रिंशदक्षरा एका भावी वृहती भवति । ता एव तिस्रः पङ्ग्यः संगताश्चत्वारिंशदक्षरा एका भावी पद्धिर्भवति । ता एव तिस्रनिमः संगताश्चतुश्चत्वारिंशदक्षरा एका आर्षी त्रिन भवति । ता एव तिस्रो जगत्यः संगताः अष्टाचत्वारिंशदक्षरा एका आषी जमती भवति । अत्र प्रथमायां पङ्को प्रथमे कोठे आ(शब्दं व्यवस्थाप्य द्वितीयादिषु कमेण चतुर्विशत्याद्यद्वान्विन्यसेत् । प्रथमपक्लेर्द्वितीयादिकोष्टेष्वकानामुपरि गायत्र्यादीनि नामानि विन्यसेत् । अयं स्पष्टतरः प्रदर्शनोपायैः।।
१. गायत्र्यादिसप्तच्छन्दसामााद्यष्टसंज्ञाभिः षट्पञ्चाशद्भेदाः । तेषामुदाहरणानि वृत्तिकृता न दर्शितानि । अतः स्थालीपुलाकन्यायेन कानिचित्प्रदर्श्यन्ते-तत्र आर्षी गायत्री-'अमिमीळे पुरोहित यज्ञस्य देवमृत्विजम् । होतारं रखधातमम् ॥' (. सं. १११११११.).॥ देवी-ॐ ॥ आसुरी-भगो न चित्रो अमिर्महोनां दधाति रत्नम् ।" (सा. सं. पू. ५।२।१०) केचित्तु-'आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् ।' (ते. आ. १०।२७) इत्युदाहरन्ति । तत् 'गायत्री शिरसः...'यजुश्छन्दः' (१८) इत्याश्वलायनपरिशिष्टविरोधादुपेक्ष्यमित्यन्ये । वस्तुतस्तु यजुष्ट्वासुरीत्वयोः सामान्यविशेषभावेनोपपत्तेखत्र न कश्चिद्विरोधः ॥ प्राजापत्या-'इन्दो विश्वस्य राजति' ( सा. सं. पू. ५।२।१०)यात्रुषी-वर्षवृद्धमति' (य. ते. सं. १२). साम्री-इमं वृषणं कृणुतकमिन्माम् (सा. सं. पू. ६१३.९०६ त एकति पहे.
Page #135
--------------------------------------------------------------------------
________________
काव्यमाला।
IN | गायत्री उष्णिग्| अनुहुन् | बृहती| पहिः | त्रिवा जगदी।
JD%D२४ २८ ३२ %D३६|3४. Jan |
|२| १५/ १४ । १३ । १२ । ११ । १०| | प्राजापत्या ||८ | १२ | १६ | २० | २४ । २८ । ३२ यानुषी १/६ ७ ८ ९ १० ११ १२ ।
२ १२ | १४ | १६ | १८ | २० | २२ । माती ३/१०/२१ । २४. | २७ । ३० । ३३ । ३६.
J==RG | BY८ -५४ | =६.1 = =७२
इति महणायुधकृतार्या छन्दोवृत्तौ द्वितीयोऽध्यायः । नोजसमापूर्तिः ॥ आर्ची-मेहमु प्रियाणा स्तुमा सावातिविद । धि वाली बर्बर' (इ.सं. ६।१४।५) इयमेकाक्षराधिक्याद् भुरिक ॥ प्रालीपला पालापाः । अत्रय तुनुवः पाहि । विशस्त्वा धर्मणा । बम कामाम सुषिवायुसे।' (य ते. आ. ४१११५) इति ॥ एवमुष्णिगारीनामप्युदाहरणानितत्र तत्र पस्यानि । आषीणां तु तत्तत्प्रकरणे दर्शितान्येवेति दिक् । - अत्रेदमवधेयम्-ऋषिभिस्तत्तच्छन्दोभिरुक्ता ये वैदिकमन्त्राः पिजलाचार्यकृतगायत्र्यादिलक्षणैर्व्यभिचरिता भवन्ति, ते वक्ष्यमाणनिवृत्-भुरिग-विराट-खराड्-रूपैः समाधेयाः। यथा-खरित्यस्यैकाक्षरत्वेऽपि दैवीविराऽपेण नानुष्टुप्छन्दस्त्वविरुद्धम् । एवं च वेदेषु ये मन्त्राः सन्ति, तेषां कात्यायनादिभिः सर्वानुक्रमणिकाकारैर्मन्वादिमिश्च यानि च्छन्दांसि बिहितानि तेषामेव 'स्थितेर्गतिश्चिन्तनीया' इति न्यायायथाशास्त्रत्वप्रतिपादनार्थमेव भगवता पिालाचार्येणेदं छन्दःशास्त्रं प्रणीतम्, न तु तेषां बाधकम् । तथा धेकाक्षरादिक्रमेण गायत्र्यादिच्छन्दसां शास्त्रविहितत्वं प्रदर्श्यतेअक्षरा गायत्री देवी
भुरिक् खराद्
विराट निवृत्
Recora
प्राजापत्या विराद.
भुरिक्, निवृत् प्राजापत्या • याजुषी खराद्
" अस्तिमा खराद
जा साली बिराद
Page #136
--------------------------------------------------------------------------
________________
३ अध्यायः]
छन्दःशास्त्रम् ।
तृतीयोऽध्यायः। पादः।३।१॥
अधिकारोऽयमाध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यासस्तत् “पादः' इत्यधिकृतं वेदितव्यम् । वक्ष्यति च-'गायत्र्या वसवः' (पि० सू० ३।३) इति ॥
इयादिपूरणः । ३।२॥ ‘पादः' इत्यनुवर्तते । इयादिः पूरणो यस्य स इयादिपूरणः । आदिकरणेन उवादयोऽपि गृह्यन्ते। तत्रायमर्थः-पत्र गायत्र्यादिच्छन्दसि पादस्याक्षरसंख्या न पूर्यते,
(१२)
(१३)
,
(१४)
आसुरी
(१५) . (१६)
भुरिक् , आसुरी विराट खराट् , , निवृत्
. भुरिक्, आची विराट खराट् , निवृत्
आसुरी आर्ची
(१८)
(२०) (२१) (२२)
पादनिवृत्
भुरिक् खराट्
. विराट निवृत्
आषर्षी
(२३)
(२४)
(२५)
भुरिक्
(२६)
, __ब्राह्मी
खराट विराट
(३४)
निवृत.
(३६)
भुरिक
खसद उष्णिगादिच्छन्दसामगनया रीत्याक्षागंल्योहनीया । एवमंना भोजमन्त्रे-पि छन्दःसमाधानमूह्यम् ।
१. 'उवादयः' इलादिशान यासंयोगवदोगुग सिन्हा को सन्त। । च शौनकः-'व्यूहेदेकाक्षरीगा वान पादने मम्पदे । प्रवान् व्यत्रयामशैः खरैः॥' (ऋ.. १७१६६:३७) इति । सर्वानुक्रमणिकाका पि (१॥३)करणार्य तु प्रसंयोगेकाक्षरीभावान व्यूहेत्' । अत्रैतद्भाष्यकारश्च योगो में
Page #137
--------------------------------------------------------------------------
________________
१२
तत्रेवादिभिः पूरवितव्या । 'दिर्व गच्छ सुर्वः पत' (यजु. १२।४ ) इत्यादयः ॥
काव्यमाला ।
तथा —— 'तत्स॑वि॒तुर्वरेणय॒म् (ऋ. सं. ३।४।१०१५ ),
गायत्र्या वसवः । ३ । ३ ॥
'पादः' इत्यनुवर्तते । परिभाषेयम् । गायत्र्याः पादो वसवोऽष्टाक्षराणि भवन्ति । यत्र गायत्र्याः पादोऽभिधास्यते तत्राप्राक्षगे ग्राह्यः ॥
जगत्या आदित्याः । ३ ॥ ४ ॥
'पादः' इत्यनुवर्तते । जगत्याः पादो द्वादशाक्षरो भवति । यत्र कचिजागतः दस्तत्र द्वादशाक्षरो गृह्यते ॥
विराजो दिशः । ३ । ५ ॥
पाद इत्यनुवर्तते । यत्र क्वचिद्वैराजः पाद इत्युच्यते, तत्र दशाक्षरः प्रत्येतव्यः ॥ त्रिष्टुमो रुद्राः । ३ । ६ ॥
त्रैष्टुमः पादः' इत्युक्ते सर्वत्रैकादशाक्षरो गृह्यते । अस्मिन्नेवाध्याये परिभाषा ता
आराशः ॥
एकद्वित्रिचतुष्पादुक्तपादम् । ३ । ७ ॥
1
एमिचतुर्भिर्लक्षणैरुकः पादो यस्य तत् 'उक्तपादं' छन्दः । यस्य च्छन्दसो यादृशः पादः परिभाषितस्तच्छन्दस्तेनैव पादेन वचिदेकपात् क्वचिद्विपात् क्वचित्रिपात् क्वचि चतुष्पाद् भवति । गायत्री च त्रिपदैवै । चतुर्भिरष्टाक्षरैः पादैरनुष्ठुबेव स्यात् ॥
रमकारसंयोगः, यण्संयोग इत्यन्ये, कुत एतत् ? यण हि क्षिप्रं भवति इति क्षेत्रः । दध्यत्रैत्यादावेकमात्रामर्धमात्रां करोतीति । 'एकः पूर्वपरयोः' ( पा० सू० ६।१।८४ ) ' इत्यधिकारसंपक्षः संघिरेकाक्षरीभावः । तत्र द्वे अक्षरे एकाक्षरीक्रियेते इति । तत्र यण्व्यूहो यथा— दि॒वस्पृ॑थि॒व्याः पयो॑ज॒ उद्धृतं' (ऋ. सं. ४।७।३५।२) 'नि नो होता वरेण्यः' ( . . सं. ११२/२०१२ ) इत्यादौ यकारं व्यूहेत् । 'इंग्रः स॒र्पिरा॑ सुतिः' (ऋ. सं. २० ५|२८|६ इत्यादौ वकारम् | 'ए॒वा स्वामि॑िन्द वज्रश्वत्र॒' (ऋ. सं. ३।६।१1१ ) इत्यादी रेफम् । तथा — 'उपे॑न्द्र॒ तव॑ वी॒र्ये' (ऋ. सं. ४६।२५।८ ) इत्यादी गुणम् । 'प्र ब्रह्मतु सद॑ना॒ह॒तस्य' (ऋ. सं. ५।४।१।१ ) इत्यादौ वृद्धिम् । 'इन्द्र॒ वार्जेषु नोऽव' (ऋ. सं. १।१।१३।४ ) इत्यादौ पूर्वरूपम् । अ॒द्याद्याश्वश्व' (ऋ. स. ६।४१३९/२ ) इत्यादी सतशीर्षम् इति । अत्र 'उपेन्द्र' इत्यादीन्येकाक्षरी भावस्योदाहरणानि ।
छन्दोमात्रविषयकमिदम्. लौकिके तु 'पादचतुर्भागः' (पि० सू० ४।१० ) इति
'बस्मते। 'छन्द एकादिपादकम् ।' ( ३३०२ ) इत्याग्नेये । 'पश्च पङ्क्तेः पट खखविच्कन्दसाम्' इति सातसत्रे । ( १७ )
Page #138
--------------------------------------------------------------------------
________________
३ अध्यायः] छन्दःशास्त्रम् ।
आद्यं चतुष्पातुभिः । ३॥ ८॥ 'ऋतु'शब्देन लक्षणया षडक्षरः पादोऽभिधीयते । तैः पादैश्चतुष्पादं गायत्रं छन्दो भवति । एवं चतुर्विंशत्यक्षराणि संपद्यन्ते । यथा
['दोषो गाय बृहद् (१) गाय घुमद्धेहि (२)। आथर्वण स्तुहि (३) देवं सवितारम् (१)"]
(अथ० सं० कां० ६ सू० १० १) क्वचित्रिपादृषिभिः।३।९॥ . . क्वचिद्वेदे सप्ताक्षरोपलक्षितैः पादैस्त्रिभिर्गायत्र्येव भवति । एवमेकविंशत्यक्षराणि जायन्ते । यथा... 'युवाकु हि शचीनां (१) युवाकु सुमतीनाम् (२)।
भूयाम वाजदानाम् (३) । (ऋग्वेदे-अ० १ अ० १३० ३२ मं०४) सा पादनिवृत् । ३।१०॥ सैव गायत्री 'पादनिवृत्' इति संज्ञां लभते । प्रयोक्तुरदृष्टाभ्युदयसंबन्धज्ञापनार्थमियं संज्ञा वेदस्यानादित्वान्महत्त्वेऽपि च न दुष्टेति ॥
षट्सप्तकयोमध्येष्टावतिपादनिचत् । ३।११॥ प्रथमः षडक्षरः, द्वितीयोऽष्टाक्षरः, तृतीयः सप्ताक्षरः। एवं त्रिभिः पादैर्या गायत्री सा 'अतिपादनिवृत्' इति संज्ञां लभते। 'त्रिपात्' इत्यनुवर्तनीयम् । यथा
[प्रेष्ठं वो अतिथि (१) स्तुषे मित्रमिव प्रियम् (२)।
अग्निं रथं न वेद्यम् (३) ॥' (ऋग्वेदे-अ० ६ अ० ६ ० ५ मं० १)] द्वौ नवको षट्कश्च नागी । ३ । १२॥ द्वौ नवाक्षरौ पादौ, षडक्षरस्तृतीयः। एवं त्रिभिः पादैः 'नागी' नाम गायत्री भवति । यथा--
अग्ने तमद्यावं न स्तोमः (१) ऋतुं न भद्रं हृदिस्पृशम् (२)। ऋद्यामी त ओहै: (३) । (ऋग्वेदे-अ० ३ अ० ५ व० १० मं०१)] १. आंद्यमस्मिन्नध्यायेऽनुक्रान्तेषु प्रथमम्, सकलच्छन्दसामादिभूतं च । 'गायत्री प्रथमा छन्दसाम्' इति शतपथश्रुतेः । गीतासु च खयं साक्षाद्भगवता 'गायत्री छन्दसामहम्' (१०।३५) इत्युक्तत्वात् प्रधानभूतं चेति षड्गुरुशिष्यः॥
ईदृशस्य गायत्रीछन्दसःप्रायो वेदेष्वदर्शनात् , उत्तरत्र लक्षितस्य सप्ताक्षरपादत्रयोपेतस्य दाशतय्यादौ बहुलमुपलम्भात् , गायत्र्यात्रिपात्त्वस्यैव सर्वत्र प्रसिद्धेश्चात्र 'आवं चतुष्पादृतुभिः क्वचित्' इति सूत्रविभाग एव युक्तः । 'लक्ष्यानुसारि हि लक्षणम्' इति न्यायात् ।
२. शौनककात्यायनमते त्वियं पदपतिः। पादाश्च पञ्च, आदितलंयः पञ्चाक्षराः, . चतुर्थश्चतुरक्षरः, अन्त्यः षडक्षर इति ।
छ. शा. २
Page #139
--------------------------------------------------------------------------
________________
१४
काव्यमाला ।
विपरीता वाराही । ३ । १३ ॥
इयमेव नागी गायत्री विपरीता यदा भवति तदा 'वाराही' नाम भवति । प्रथमः षडक्षरः पादो, द्वितीयतृतीयौ नवाक्षरौ । यथा
•
['वीतस्तु॑के स्तुके (१) यु॒वम॒स्मासु निय॑च्छतम् (२) ।
य॒ज्ञप॑र्ति तिर (३) ॥' ( तै० आ० प्रा० ३ अ० ११ मं० २०
•)]
षट्सप्तकाष्टकैर्वर्धमाना | ३ | १४ ॥
षडक्षरः प्रथमः पादः, द्वितीयः सप्ताक्षरः, तृतीयोऽष्टाक्षरः । एवं त्रिभिः पादैः 'वर्धमाना' गायत्री भवति । यथा
'त्वम॑ग्ने य॒ज्ञानां॒ (१) होता॒ विश्वे॑षां ह॒ितः (२) ।
दे॒वेभि॒र्मानु॑षे॒ जने॑ (३) ॥' ( ऋग्वेदे - अ० ४ अ० ५ व० २१ मं० १) विपरीता प्रतिष्ठा । ३ । १५ ।।
सैव वर्धमाना गायत्री विपरीता यदा भवति तदा 'प्रतिष्ठा' नाम गायत्री भवति । रः प्रथमः पादः, द्वितीयः सप्ताक्षरः, षडक्षरस्तृतीयः । यथा
'आप॑ पृणीत मे॑ष॒जं (१) वरू॑थं त॒न्वे॒
मम॑ (२) ।
ज्योक्च॒ सूर्य॑ ह॒शे (३) ॥' (ऋग्वेदे - अ० १ अ० २ ० १२ मं० १ ) तृतीयं द्विपाञ्जागतगायत्राभ्याम् । ३ । १६ ।। तृतीयशब्देनैतदध्यायस्थसूत्रपाठक्रमापेक्षया विराजमाह । तथा चोक्तम्- 'विराजी दिशः' (पि० सू० ३।५ ) इति । यदा द्वादशाक्षरोऽष्टाक्षरश्च पादः स्यात्, 'द्विपाद विराड्' नाम गायत्री भवति । यथा-
ततस्ताभ्यां
'नृभि॑र्येमानो ह॑र्य॒तो वि॑िचक्ष॒णो (१) राजा॑ दे॒वः स॑मु॒द्वय॑ः (२) ॥' ( ऋग्वेदेदे - अ० ७ अ० ५ व० १५ मं० १ )
१. 'पर' इति व्यूहान्नवाक्षरत्वम् । उदाहरणान्तरं मृग्यम् ।
२. प्रातिशाख्ये वर्धमानाया भेदान्तरमपि दृश्यते - 'अष्टकौ मध्यमः षट्क एकेषामुपदिश्यते ।' (१६।२२) इति । उदाहरणं तु
'निष॑साद धृतव॑ति॒ो (१) वरु॑णः प॒स्त्या॑च॒ स्वा (२) ।
3
साम्रा॑ज्याय॑ सु॒क्रतु॑ः (३) ॥' (ऋ० सं० अ० १ अ० २ १० १७ मं० ५ ) तृतीयो व्यूहेनाष्टाक्षरः ।
३. अत्र क्रमोऽविवक्षितः । जागतग्रहणं च त्रैष्टुभस्याप्युपलक्षकम् । तेन‘वसु॑र॒ग्निर्व॑सु॒श्रवा॒ (1) अच्छनक्षि द्यु॒मत॑मं र॒र्यदा॑ः (२) ॥'
(ऋ० सं० अ० ४ अ० १ ० १६ मं० २ ) इत्यादीनामपि सङ्ग्रहः । यद्यपि भूम्ना विराडाख्यं स्वतन्त्रमेव छन्दः श्रूयते, तथापि घवार्थमस्य मेदानां तत्र तत्रान्तर्भावः सप्तच्छन्दोवादावष्टम्भेन विहित इति बोध्यम् ।
Page #140
--------------------------------------------------------------------------
________________
३ अध्यायः ]
छन्द्र शम् ।
त्रिपात्रैष्टुमैः । ३ । १७ ॥
'तृतीयम्' इत्यनुवर्तते । एकादशाक्षरैः पादैः 'त्रिपाद् विराड्' नाम गायत्री' भवति ।
यथा—
'दुहीयन्म॒त्रधि॑तये यु॒वाकुं (2) राये च॑ नो - मिमीतं वार्जवत्यै (२) । इषे च॑ नो मिमीतं धेनुमत्यै (३) ॥' (ऋग्वेदे - अ० १ अॅ०८ ११ २३ मं० ४) इति गायत्र्यधिकारः ।
१. शौनककात्यायनाभ्यां त्विदमनुष्टुब्भेदेषु परिगणितम् ।
२. गायतां त्राणात् गायत्री । 'गायत्री गायतेः स्तुतिकर्मणः । त्रिगमना वा विपरीता गायतो मुखादुदपतदिति च ब्राह्मणम् ।' (नि. अ. ७ खं. १२) इति यास्कः ।
भगवता कात्यायनेन तु गायत्र्या नव भेदाः प्रदर्शिताः - 'प्रथमं छन्दस्त्रिपदा गायत्री [१] पञ्चकाश्चत्वारः षकश्चैकः, चतुर्थश्चतुष्को वा पदपङ्किः [२] षट्सप्तैकादशा उष्णिग्गर्भा [३] त्रयः सप्तकाः पादनिवृत् [४] मध्यमः षकश्चेदतिनिवृत् [५] दशकश्चेद्यवमध्या [६] यस्यास्तु षट्सप्तकाष्टकाः सा वर्धमाना [७] विपरीता प्रतिष्ठा [] द्वौ षङ्कौ सप्तकश्च हसीयसी [९]' इति । ( ऋ० सर्वा० ४ शु० य० सर्वा० ५/२ )
[१] तत्र विपदा गायत्री यथा
अ॒ग्निमी॑ळे पु॒रोहि॑तं (१) य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् (२) ।
Hate warden (3) 1' (F° to 9191919) होता॑रं व॒धात॑मम् (३) ॥' (ऋ०
#
[२] पदपङ्किः पङ्कयधिकारे दर्शयिष्यते । [३] उष्णिम्गर्भा
'ता मे॒ अव्या॑नां॒ां (१) हरी॑णां नि॒तोश॑ना (२) । उ॒तो नु कृ॒व्या॑नां नृ॒वाह॑सा (३) ॥' (ऋ० सं० ६।२।२५ ३ ) प्रथमतृतीयपादयोः संयोगव्यूहेनाक्षरसङ्ख्यापूर्तिः । [४] पादनिचृदुदाहृतैव ( ३९ ) । [५] अतिनिवृत्
'पुरूतमं पुरूणां (1) स्तॄणां विवचि (२) । वाजे॑भिर्वाजय॒ताम् (३) ॥' (ऋ० सं० ४ ७ २६१४ )
[६] यवमध्या दर्शयिष्यते ( ३।५८ )
[५] वर्धमाना [८] प्रतिष्ठा चोदाहृते ( ३।१४, १५ ) यथास्थानम् । [९] इसीयसी-आर्चीत्वेनोदाहृतैव (ऋ० सं० ६।७।१४।५) अत्राप्यनुसन्धेया । लक्षणे क्रमस्याविवक्षितत्वात् -
'इन्द्र॑ः सहख॒दान॒ (१) वरु॑ण॒ शंस्या॑नाम् (२) ।
क्रतु॑र्भवत्यु॒क्थ्य॑ः (३) ॥' (ऋ० सं० १|१|३२|५ ) इत्यादीनामपि सङ्ग्रहः ॥ .
Page #141
--------------------------------------------------------------------------
________________
काव्यमाला।
उष्णिग्गायत्रौ जागतश्च । ३ । १८ ॥ यत्र गायत्रावष्टाक्षरौ पादौ, जागतश्च द्वादशाक्षरः, एवं त्रिभिः 'उष्णिग्' नाम छन्दो भवति । अत्र च क्रमो न विवक्षितः । पादसंख्यामानं विधीयते ॥
ककुम्मध्ये चेदन्त्यः । ३ । १९॥ गायत्रयोः पादयोर्मध्ये जागतश्चेत्पादो भवति, तदेयम् उष्णिक् ‘ककुप्'संज्ञां लभते। यथा
['युष्माकै मा रथाँ अनु (१) मुदे दधे मरुतो जीरदानवः (२)।
वृष्टीचावो यतीरिव (३) ॥' (ऋग्वेदे-अं० ४ अ० ३ व० ११ मं०५)] पुरउष्णिकपुरः । ३ । २०॥ स एव पादो जागतश्चेत् प्रथमो भवति, गायत्रौ च परतः, तदा 'परउष्णिक्' नाम भवति । यथा
"अप्स्वन्तरमृतमप्सु भेषज (१) मपामुत प्रशस्तये (९)। देवा भवत वाजिनः (१) ॥' (ऋग्वेदे-अ० १ अ० २ व० ११ मं० ४) परोष्णिक्परः । ३।२१॥ एवं जागतः पादः परतश्चेद्भवति, पूर्वी च गायत्रो, तदा 'परोष्णिक्' नाम च्छन्दो भवति ।
'उष्णिग्गायत्री जागतश्च' (पि० सू० ३।१८) इत्यनेन गतार्थमेतत् विशेषसंज्ञाभिधानार्थं पुनरुच्यते । प्रथमसूत्रे (पि० सू० ३।२०) उष्णिग्ग्रहणमधिकारार्थम् ॥
प्रातिशाख्येऽन्यदपि मेदद्वयं दृश्यते-'अष्टको दशकः सप्तको विद्वांसाविति सा भुरिक् ।' 'स नो वाजेषु पादौ द्वौ जागतौ द्विपदोच्यते।'(पटलः १६ सू० १७,२३) इति । आद्या यथा-- -
'विद्वांसा विदुः पृच्छे (१) दविद्वानित्थापरो अचेताः (१)।
नूचिक्षु मर्ते अकौं (३)॥' (ऋ० सं०. १।८।२२।२) कात्यायनस्त्विमां ककुभमुक्तवान् । द्वितीया यथा'स नो वाजेष्वविता पुरूवसुः (१) पुरस्थाता.मघवा वृत्रहा मुंवत् (२)॥'
(ऋ० सं० ६४३३३) कचिदष्टाक्षरपादद्वयवत्यपि द्विपदा गायत्री दृश्यते । यथा'ते सुतासो मदिन्तमाः (१) शुक्रा वायुमंसूक्षत (२)॥'
(ऋ० सं० २।१६।३) एवं शामती-ककुभत्यादयोऽन्येऽपि गायत्रीभेदास्तत्र तत्र वक्ष्यमाणा इहानुसन्धेयाः । देव्यादयस्तुका एवेति दिक् ।
१ अप्सु अन्तः' इति व्यूहात् पादपूर्तिः ।
Page #142
--------------------------------------------------------------------------
________________
३ अध्यायः]
छन्दःशाखम् ।
यथा'भन्ने वाजस्य गोमत () ईशानः सहसो रहो (२)। अमे धेहि जातवेदो महि भवः () ॥' (ऋग्वेदे-अ०१ अ०५ व०२५ मं०४)
चतुष्पादृषिभिः । ३ । २२॥ सप्ताक्षरैश्चतुर्भिः पादैः 'उष्णि' एव भवति । यथा- .
नदं व ओदतीनां (१) नदं यो युवतीनाम् (२)। पति को अन्यानां (१) धेनूनामिषुध्यसि ()'
(ऋग्वेदे-अ० ६ ० ५ व० ५ मं० २)
इत्युष्णिगधिकारः। १. अनीयानाम्' इतीयशब्देन पूर्तिः. २. 'चतुरुत्तरवृद्ध्यारम्भादूर्व नियतीत्युष्णिक् । उष्णिगुत्स्नाता भवति । स्निह्यतेर्वा स्यात् कान्तिकर्मणः। उष्णीषिणी वेत्यौपमिकम्' इति यास्कः (नि. अ. ७ खं. १२)। अयमेव शब्द आकारान्तोऽपि यथा-'उष्णिहा छन्द इन्द्रियम्', (यजुर्वेदे-अ० २१ मं० १३) 'बृहत्सुष्णिहाँ कुकुप्सूचीमिः शम्यन्तु त्वा' (यजुर्वेदे-अ० २३.० ३३), 'शृणात ग्रीवाः प्रणाष्णिहा वृत्रस्यैव शचीपतिः' (अथर्ववेदे-कां० ६ अ० १३४ सू०१)। भगवता कात्यायनेन तूष्णिहोऽध्यै मेदा उक्ताः, यथा-'द्वितीयमुष्णित्रिपदान्त्यों द्वादशकः [१] आद्यश्चेत्पुरउष्णिक [२] मध्यमश्चेत्ककुप् [३] त्रैष्टुभजागतचतुष्काः ककुछ न्य शिराः [४] एकादशिनोः परःषट्कस्तनुशिय [५] मध्यत्पिपीलिकमध्या [६] आद्यः पञ्चकत्रयोऽष्टका अनुष्टुब्गर्मा [७] चतुःसप्तकोष्णिगेव [८] इति' (सर्वा. ख. ५)
एषु [१] उष्णिक्-परोष्णिगेव (३२१)। सा च दर्शिता । [२-३] पुरउष्णिक-ककुप्-चोदाहृते (३२०,१९) [v] ककुब्न्यशिरा:
'ददी रेणस्तन्वे ददिर्वसु(१) दि जेषु पुरुहूत वाजिनम् (२)।
नूनमथ (३)। (ऋ० सं० ६ ५ ) प्रथमपादे व्यूहात्पूरणम् । [५] तनुशिरा:'प्र या घोके भृगवाणे न शोभे (१) यया वाचा यजति पश्रियो वाम् (२)।
प्रेषयुर्न, विद्वान् (३) । (३० सं० १८२२५) [६] पिपीलिकमध्या
'हरी यस्य सुयुजा विव्रता वे () खन्तानुशेपा (२)। उभा रजी न केशिना पतिर्दन (३) । (ऋ. सं. ८।५।२६२)
Page #143
--------------------------------------------------------------------------
________________
१८
काव्यमाला ।
अनुष्टुब्गायत्रैः । ३ । २३ ॥ 'चतुष्पाद्' इत्यनुवर्तते । गायत्रैरष्टथक्षरैः पादैवतुष्पाच्छन्दः 'अनुष्टुप् 'संज्ञं भवति ।
यथा---
स॒हस्र॑शीषं॒ पुरु॑षः (2) सहस्रा॒क्षः स॒हस्र॑पात् (२) । स भूमि॑ वि॒श्वतो॑ वृ॒त्वा (३) त्यतिष्ठद्दशाङ्गुलम् (४) ॥' (ऋग्वेदे - अ० ८ अ० ४ ० १७ मं० १ )
त्रिपात्क्वचिज्जागताभ्यां च । ३ । २४ ॥
'अनुष्टुब्' इत्यनुवर्तते । चकाराद्गायत्रग्रहणं च । गायत्रेणैकेन ततो द्वाभ्यां जागताभ्यां क्वचित् 'त्रिपादनुष्टुब्' भवति ॥
[७] अनुष्टुब्गर्भा—
'पि॒तुं नु खर्षं (1) म॒हो ध॒र्माण॒ तवि॑षीम् (२) ।
यस्य॑ त्रि॒तो व्योज॑सा (३) वृ॒त्रं वि पर्व॑म॒र्दय॑त् (४) ॥' (ऋ० सं० २०५६।१) तृतीयपादे 'विओ' इति विकर्षणेन पूर्तिः ।
[८] चतुष्पादुदाहृता (३।२२) प्राग्दर्शिता दैव्यादिमेदा ( २३३ - ८, १५) अप्यत्रानुसन्धेयाः । तदुदाहरणानि तु-[१] देवी - 'भुवः' ( तै० आ० प्र० १० अ० २७ ) [२] आसुरी - नमस्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ।'
( अय० सं० कां० १३ सू० ४ मं० ५५ ). [३] प्राजापत्या – 'निदे॑व॒ रो निर्दग्धा॒ अरा॑तयः ।'
( तै० सं० कां० १ ० १ अ० ७ ) [४] याजुषी — 'य॒ज्ञस्य॑ ब॒षद॑सि ।' ( तै० सं० क० १ प्र० १ अ० २ मं० १ ) [५] सानी- 'शुध्वं दैव्या॑य॒ कर्म॑णे देवय॒ज्यायें ।' ( तै० सं० १|१|३|१) [६] आर्ची- 'तद॒द्भिरा॑ह॒ तद॒ सोम॑ आह पूषा मां धात्सुकृतस्य लोके ।'
( अर्थ० सं० १६/९/२ )
श॒दिना॑भि॒रिन्द्र॑मीड॑तमा॒जुह्वा॑न॒मम॑र्त्यम् ।
दे॒वो दे॒वैः सर्वा॑यां॒ वज्र॑हस्तः पुरंद॒रो वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।' ( शु० य० वा० सं० अ० २८ मं० ३ ) इति ।
[७] ब्राह्मी' होता॑
यानि तुकेभ्य ईषत् विलक्षणानि -
‘ऊ॒र्ध्वा अ॑स्य स॒मिषो॑ भव॒ (1) न्यूर्ध्वा शुक्रा शोची प्य॒ग्नेः (२) । घुमत्त॑मा सुप्रतीकस्य सूनोः (३)
'तनूनपा॒दसु॑रो वि॒श्ववे॑दा (१) दे॒वो दे॒वेषु॑ दे॒वः (२) प॒थ आन॑ति॒ मध्वा॑ घृ॒तेन (३) ॥'
'मval यज्ञं न॑क्षसे (1) प्रीणानो नराशसो अग्ने (२) । सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः (३) ॥' ( तै० सं० ४।१।४।१ - ३ ) इत्यादीनि छन्दांसि वेदेषूपलक्ष्यन्ते तेषां निचृदादिविशेषणवत्त्वकल्पनयोक्तेष्वेवान्तवि ऊह्य इति दिक् ।
Page #144
--------------------------------------------------------------------------
________________
३ अध्यायः
छन्दःशास्त्रम् ।
मध्येऽन्ते च ।३।२५॥ जागतयोः पादयोर्मध्येऽन्ते च यदा गायत्रः पादो भवति, तदाप्यनुष्टुबेव स्यात् । यथा'पर्यषु प्रधन्व वाजसातये (१) परिवृत्राणि सक्षणिः (२)। द्विषस्तरध्या ऋणया न ईयसे (३) ॥' (ऋग्वेदे-अ० ७ अ०५ व० २२ मं० १) अन्तपक्ष उदाहरणम्'मा कमै धातमभ्यमित्रिणे नो (1) माकुत्रा नो गृहेम्यो धेनवों गुः (२)। स्तनाभुजो शिश्वीः (३)॥' (ऋग्वेदे-अ० १ ० ८ व० २३ मं० ३)
इत्यनुष्टुबंधिकारः। १.-२. 'प्रधनुव, 'अधिया,' इत्युवियशब्देन पादपूर्तिः. ३.-४. 'अभिय, 'अशिशुवी' इति पादपूर्तिः । ५. 'अनुष्टुबनुष्टोभनात् । गायत्रीमेव त्रिपदां सती चतुर्थेन पादेनानुष्टोभतीति च ब्राह्मणम् ।' इति यास्कः (नि. ॥१२॥९)।
क्वचिदयं शब्दो हान्तोऽपि दृश्यते । यथा-'द्वात्रिशदक्षरानुष्टुङ ।' (तै० सं० ७४।४) 'सा वा ए॒षगैनुष्टुग्वार्गनुष्टुक् ।' (तै० सं० ६॥१॥२) अनुष्टुप्रथमा भवति । अनुष्टुगुत्तमा । वाग्वा अनुष्टुक् ।' (तै० ब्रा० ११८५८) इत्यादौ ।
सर्वानुक्रमणिकायां कात्यायनेन तु–'तृतीयमनुष्टुप्, चत्वारोऽष्टकाः [१] पञ्च पञ्चकाः षट्कश्चैको महापदपङ्क्तिः [२] जागतावष्टकश्च कृतिः [३] मध्ये चेदष्टकः पिपीलिकमध्या [४] नवकयोर्मध्ये जागतः काविराट् [५] नववैराजत्रयोदशैनष्टरूपी [६] दशकास्त्रयो विराट् [७] एकादशका वा[८' (ऋ० सर्वा० ६) इत्यष्टावनुष्टुभो मेदा उक्ताः। तत्र[9] अनुष्टुप् उदाहृता ( ३।२३)। [२] महापदपतिः'तव स्वादिष्ठा(१) मे सन्दृष्टि (२) रिदा चिदह (३) इदा चिदक्तोः (१)।
श्रिये रुक्मो न (१) रौचत उपाके (६) ॥' (ऋ० सं० ३।५।१०।५) [३] कृतिः
_ 'मा कसै० ।। (ऋ० सं० ११८॥२३॥३) इत्युदाहृता । [४] पिपीलिकमध्या
___'पर्येषु प्र०। (ऋ० सं० ॥५॥२२॥१) [५] काविराष्ट्र 'ता विद्वांसा हवामहे वा (1) ता नौ विद्वांसा मन्म वोचेतमच (२), प्रार्चद्दयमानो युवाकुः (३) । (ऋ० सं० ११८२२६३)
Page #145
--------------------------------------------------------------------------
________________
काव्यमाला।
बृहती जागतस्त्रयश्च गायत्राः । ३ ॥ २६ ॥ एको जागतः पादः, त्रयश्च गायत्राः, तदा 'बृहती' नाम छन्दो भवति ॥ यथा'मत्सा सुशिप्र हरिवस्तीमहे (1) वे आ भूषन्ति वेधसः (२)। तव अवास्युपमान्युक्थ्यो (३) सुतेष्विन्द्र गिर्वणः (४)॥'
(ऋग्वेदे-अ०.६ अ० ७ व० ३ मं० २) पथ्या पूर्वश्चेत्तृतीयः । ३ । २७॥ 'बृहती' इत्यनुवर्तते । पूर्वः पादो जागतो यदि तृतीयो भवति, अन्ये गायत्राः, तदासौ बृहती 'पथ्या' नाम छन्दो भवति । यथा
'मा चिदन्यद्विशंसत (१) सखायो मा रिषण्यत (२)। इन्द्रमित्स्तोता वृषण सर्चा सुते (६) मुहुरुक्था च शंसत (४)॥'
। (ऋग्वेदे-अ०,५ अ० ० ५० १०.मं० १) [६] नष्टरूपी_ 'वि पृच्छामि पाक्यमन देवान् (१) वर्षदकृतस्याद्भुतस्य दस्रा (२)। .. पातं च सहसो युवं च रम्यसो नः (१) । (ऋ० सं० १।८।२२।४) [७] विराट'श्रुधी हवै विपिपानस्याद्रे (१) बोधा विपनाचतो मनीषाम् (२)।
कुष्वा दुवांस्यन्तमा सचेमा (३)..' (ऋ सं० ५।३।५।४) [८] विराट-(३।१७) इत्यत्रोकैव । दैव्यादिप्रागुतमेदानामुदाहरणानि तु[१] देवी-मुखोऽसि । (ते. आ० १२) [२] आसुरी-'मृणामनिरसा तपसा तप्यध्वम् ।' (तै० सं० ११११७॥१०) [३] प्राजापत्या-वृश्च प्रवृश्च संवृश्च दहुप्र दहु संदेह । (अथ०सं०१२।५।६२) [M] याजुषी-'विध देवा विश्वे देवाः । (तै० सं० ४।१।११) [५] सानी-रात्रिः केतुना जुषता, सुज्योतिज्योतिषा स्वाहा।'
- (शु० य० वा० सं० ३७॥२१) [] आर्ची-'देवो वः सवितोनास्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः
(तै० सं० ११११५।१) [बाही'अयं लोकः प्रियतमो देवानामपराजितः ।
यमै स्वमिह मुत्यवे दिष्टः पुरुष जजिषे ।
सत्त्वानुहयामसि मा पुरा जरसौ सृथाः ॥ (अथ०सं०५।३०।१५) १. पूर्वसूत्रपठितः । प्रथम इत्यर्थः ॥
Page #146
--------------------------------------------------------------------------
________________
३ अध्यायः ]
छन्दःशास्त्रम् ।
न्यङ्कुसारिणी द्वितीयः । ३ । २८ ॥
'पूर्वश्चेद्' इत्यनुवर्तते । पूर्वश्वेज्जागतः पादो द्वितीयो भवति, शेषाश्च गायत्राः, तदा 'न्यङ्कुसारिणी' नाम्नी बृहती भवति । यथा
'मे॒त्स्यपा॑यि ते॒ मह॒ः (१) पात्र॑स्ये॒व हरिवो मत्स॒रो मद॑ः (२) । वृषा॑ ते॒ वृ॑ष्ण॒ इन्दुं (३) वा॒जी स॑हसं॒सात॑मः (४) ॥'
( ऋग्वेदे - -अ० २ अ० ४ व० १८ मं० १ )
स्कन्धोग्रीवी क्रोष्टुकैः । ३ । २९ ॥
इयमेव ‘न्यङ्कुसारिणी’ क्रौष्टुकेराचार्यस्य मतेन 'स्कन्धोग्रीवी' नाम छन्दो भवति । आचार्यग्रहणं पूजार्थम् ॥
उरोबृहती यास्कस्य । ३ । ३० ॥
इयमेव न्यङ्कुसारिणी यास्कस्याचार्यस्य मतेन 'उरोबृहती' नाम्नी भवति ॥ उपरिष्टाद्वृहत्यन्ते । ३ । ३१ ॥
यदा जागतः पादोऽन्ते भवति, तदा 'उपरिष्टाद्बृहती' नाम भवति । यथा
G
܂
२१
'न तम॑हि॒ न दु॑रि॒तं (1) दे॒वा॑सो अष्ट॒ मैत्यै॑म् (२) ।
स॒जोष॑सो॒ यम॑र्य॒मा (३)
मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒द्वषि॑ः (8) n
(ऋग्वेदे - अ० ८ अ० ७ ० १३ मं० १ )
३
। ३२ ॥
पुरस्ताद्बृहती पुरः । सै एव जागतः पादः पूर्वश्चेद् भवति, शेषाश्च गायत्राः, तदा 'पुरस्ताद्बृहती' नाम भवति । यथा
‘म॒हो यस्पति॒ शव॑स॒ो अ॑सा॒म्या (1) म॒हो नृ॒म्णस्य॑ तूतुजिः (२) ।
भ॒ वज्र॑स्य धृष्णोः (३) पि॒ता पु॒त्रम॑व प्रि॒यम् (४) ॥'
( ऋग्वेदे- -अ० ७ अ० ७ ० ६ मं० ३ )
‘बृहती जागतस्त्रयश्च गायत्राः ' ( पि० सू० ३।२६ ) इत्यनेनैव गतार्थमेतत् । संज्ञाविशेषप्रदर्शनार्थं पुनरुच्यते ॥
चिनवकाश्चत्वारः । ३ । ३३ ॥
क्वचिद्वेदे नवाक्षराश्चत्वारः पादा दृश्यन्ते, सापि बृहत्येव ।
१. ‘मत्सीय' ‘वृषण' इति पूर्त्या विराट्त्वाद्वा न दोषः । २. 'मर्तीयम्' इति पूर्तिः । ३. ‘यदि जागतः पादः पुरो भवति, अन्ते च त्रयो' इति लिखितपुस्तकयोः । ४. 'असामिया' इति पूरणात्पादपूर्तिः । ५. कचिदिति हि प्रयोगाल्पत्वं सूच्यते इति पइगुरुशिष्यः ।
Page #147
--------------------------------------------------------------------------
________________
. २२
काव्यमाला।
यथा["चक्षुषो हेते मनसो हेते (१) वाचौ हेते ब्रह्मणो हेते (२)। यो मापायुरभिदासति (३) तमन्ने मेन्या मेनि कृणु (१)॥'
... (यजुर्वेदे तै. ब्रा० कां० २ प्र० ४ अ० २ मं० १)] वैराजौ गायत्रौ च । ३।३४॥ यत्र वैराजौ पादौ पूर्वी दशाक्षरौ भवतः, ततो गायत्रौ च, सापि बृहती। यथा[का सोसितां हिरण्यप्राकारा (१) मादा ज्वलन्ती तृप्तां तर्पयन्तीम् (२)। पोस्थितां पद्मवर्णा (३) तामिहोपह्वये श्रियम् (१)॥'
(ऋग्वेदे-अ० ४ अ० ४ परि० मं० ४) त्रिमिर्जागतैर्महाबृहती।३।३५॥ त्रिभिर्जागतैः पादश्छन्दो 'महाबृहती' नाम । यथा
'अजीजनो अमृत मत्र्येष्वा (१) ऋतस्य धर्ममृतस्य चारणः (२)। सदासरो वाजमच्छा स निष्यदत् (३)॥'
(ऋग्वेदे-अ० ७ अ०५ व० २२ मं० ४) सतोबृहती ताण्डिनः । ३।३६॥ इयमेव महाबृहती ताण्डिन आचार्यस्य मतेन 'सतोबृहती' नाम भवति ॥
इति बृहत्यधिकारः। १. प्रथमपादेऽक्षराधिक्या दुरिग्रूपा । २. द्वितीयेऽक्षराधिक्यादियमपि भुरिक । ३. 'बृहती परिबर्हणात् ।' (नि० ॥१२॥१०) इति यास्कः । सर्वानुक्रमणिकायां तु-चतुर्थ बृहती तृतीयो द्वादश [१] आद्यश्चेत्पुरस्ताबृहती [२] द्वितीयन्यसारिणी, उरोबृहती, स्कन्धोग्रीवी वा [३] अन्त्यश्चेदुपरिष्टाढ. हती [] अष्टिनोर्मध्ये दशको विष्टारवृहती [५] त्रिजागतोयबृहती [६] प्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या [७] नवकाष्टथैकादश्यष्टिनो वि.. षमपदा [८] चतुर्नवका बृहत्येव [s] (ऋ. सर्वा. ७) इति नवविधा बृहत्य उक्ताः।
तत्र [१-४] बृहती-पथ्या (३१२७) पुरस्ताद्धृहती (३३३२) उरोबृहती (३३२८-३०) उपरिष्टाढहत्य (३॥३१) उदाहृता एव ।
१) उदाहृता एव। [५] विष्टारबृहती'युवं मास्सै महो रन् (१) युवं वा यचिरततंसतम् (२)। तानो वसू सुगोपा स्यातं (३) पातं नो वृदिपायोः (१)॥'
(ऋ० सं० ११८॥२३२) प्रथमतृतीयपादयोः हिया' सिया' इति व्यूहादक्षरपूर्तिः । [६] अबृहती-महाबृहत्या ( ३३५) निरुका।
Page #148
--------------------------------------------------------------------------
________________
३ अध्यायः] छन्दःशासस
पहिर्जागती गायत्रौ च । ३।३७ ॥ यदा द्वौ पादौ जागतौ भवतखती गायत्री च, तदा पछि नाम छन्दः । पूर्वी चेदयुजौ सतः पतिः।३।३८॥ यत्र पूर्वोदिौ पादावयुजौ भवतः, प्रथमतृतीयौ पादौ जागताविसर्थः, द्वितीय चतुर्थों च गायत्रौ तच्छन्दः 'सतःपतिः' नाम भवति ॥ यथा
पिपीलिकमध्या'अभिवों वीरमन्धसो मदेषु गाव (1) गिरा महा विचैतसम् (२)।
इन्दं नाम श्रुत्दै शाकिन वचो यया ( (ऋ० सं० ६॥३४) [] विषमपदा'सनितः सुसनिता (१) चित्र चेतिष्ठ सूत (९)। प्रासहा सम्राट सहुरि सहन्तं (३) मुज्यं वाजेषु पूर्वम् (७)
(ऋ० सं० ६४५) चतुर्थपादे 'पूर्वियामिति व्यूहेन पूर्तिः । [९] बृहती-(३॥३३) इत्यत्रोदाहृता । शौनकस्तु"तं त्वा वयं पितो वचौमि (१) गावो न हुम्मा सुदिम (२)। देवेभ्यस्त्वा सधमाद (३) मसम्मै त्दा सधमादम् ()।'
(ऋ० सं० २।५।६) इतीमामुदाबहार (प्रा. शा. १६४५) तत्रोत्तमयोः पादयोः देवेभिय' 'असभियं' इति व्यूहेन पूरणम् । दैव्यादयः प्रागुक्ता भेदा इहाप्यनुसन्धेयाः । तदाहरणानि तु[१] देवी-भूर्भुवः स्वः। (ते. बा• ३३१०५।१) [२] आसुरी-'महीनां पयोऽसि विहितं देवत्रा।' (ते. • १२१) [३] प्राजापत्या-वस्त्य गोषसौ दोषसब सर्व बापुः सर्वगणो अशीब।'
(अव० सं०१६) [v] याजुषी-'देवानी परिपूतमसि । (ले० सं० ११११२१५) [५] सानी-मरुतः पोत्रात् सुष्टुभः स्वातना सोमै पिबतु ।'
(अव० सं० २०११) [] मार्ची-'मा यज्ञं नक्षति प्रैणानो नराशंसौ अमिः सुहावः सपिता
विश्ववारः। (अथ० सं० १५॥२॥३) . . [पाही-'देवो अभिः विष्टकदेवमिन्द्र वयोधसम् । देवो देवमवई
भतिच्छन्दसा छन्दसेन्डिवम् । अनमिन्द्रे क्यो रत् ।
वसुवने वसुधेयस वेतु बजे (ते. बा• ६२.) १. उदाहरणमस्याः प्रस्वारपषो इष्टव्यम् ।
Page #149
--------------------------------------------------------------------------
________________
काव्यमाल। 'मिना तुर्वशं य? परावत (1) उपादेवं हवामहे (२)। शग्निर्नयाववास्त्वं वृहदयं () तुर्कातिं दसवे सहः (8)॥'
. (ऋग्वेदे-अ० १ अ० ३ व० ११ मं०३) विपरीतौ च । ३।३९ ॥ यदा तावेव पादौ विपरीतौ भवतः; तदापि सतःपतिरेव । अयमर्थः--प्रथमतृतीयौ पादौ गायत्री, द्वितीयचतुर्थी [च] जागतौ तदापि सतःपतिरेव भवति ॥ यथा
'य ऋष्वः श्रावयसखा (१) विश्वेत्स वैद् जनिमा पुरुष्टुतः (२)। सं विश्व मानुषां युगे (३) न्द्र हवन्ते तविषं यतस्रुचः (१)॥'
(ऋग्वेदे-अ० ६ अ० ४ व० ३ ० २) प्रैस्तारपतिः पुरतः । ३।४०॥ यदा जागतौ पादौ पूर्वी भवतः, गायत्री च परतः, तदा 'प्रस्तारपतिः' नाम । यथा'भद्रमिदा कृणवत्सरस्वत्य (१) कवारी चेतति वाजिनीवती (२)। गणाना जमदमिवत् (१)स्वाना च वसिष्टवत् (१)।'
(ऋग्वेदे-अ० ५ अ० ६ व० २० मं० ३) 'पङ्किर्जागतौ गायत्रौ च' (पि० सू० ३।३७) इत्यनेन गतार्थमिदं संज्ञाविशेषज्ञापनार्थ पुनरुच्यते ॥
आस्तारपतिः परतः।३।४१॥ यदा जागती पादौ परौ भवतः, गायत्रौ च पूर्वी, तदा 'आस्तारपतिः' नाम । यथा'भद्रं नो भपि वाक्य (१) मनो दक्षमुत ऋतुम् (२)। अषा ते सख्ये अन्धसो बि वो मदे (३) रणन् गावो न यवसे विवक्षसे (४)।'
(ऋग्वेदे-अ० ७ ० ७ व० ११ मं०१) विष्टारपनिरन्तः । ३।४२॥ यदा जागतौ पादौ मध्ये भवतः. आद्यन्तयोश्च गायत्रो, तदा 'विष्टारपतिः' नाम
भने तव श्रवो वयो () महि भ्राजन्ते अर्चयो विभावसो (२)। हदानो शवसा वार्जमुक्थ्यं (8) दर्धासि दाशुषे कवे ()॥'
(ऋग्वेदे-अ० ८ अ० ७ व० २८ मं०१) १. सायणभाष्ये तु सतोबृहती नाम । २. लाघवाय 'युजौ चेति वक्तव्ये गौरवाङ्गीकारो 'विपरीतेति संज्ञापीति सूचनार्थः । तथा चोकं शौनकेन-'विपरीता विपर्यये ।' (प्रा. शा. १६०५४) इति । ३. कलिकातामुद्रितपुखके प्रथममाखारपतिः। तद्युकम्, 'प्रास्तारपङ्किः पुरतः पश्चादाखारपछिका । (३३०१२) इत्यमिपुराणविरोधात, सर्वानुक्रमविरोधाच।
Page #150
--------------------------------------------------------------------------
________________
३ अध्यायः ]
छन्दः शास्त्रम् ।
संस्तारपङ्किर्बहिः । ३ । ४३ ॥
यदा तावेव जागतौ पादौ वहिर्भवतः, मध्ये च गायत्री, तदा 'संस्तारपङ्किः' नाम
छन्दः । यथा
“पि॒तुभृतो॒ न तन्तु॒मित्सु॒दान॑व॒ (2) प्रति॑ दु॒ध्मो यजा॑मसि (२) । उ॒षा अ॒प॒ स्वसु॒स्तम॒ः (३) संव॑र्तयति व॑र्त॒नं रा॑जा॒तत (४) ॥' (ऋग्वेदे - अ० ८ अ० ८ व०, ३० मं० ३,४ ) अक्षरपङ्किः पञ्चकाश्चत्वारः । ३ । ४४ ॥
पञ्चाक्षरैश्चतुर्भिः पादैः ‘अक्षरपङ्क्तिः' नाम छन्दः । ननु चत्वारिंशदक्षरा पश्छिन्दः, तत्कथं ‘पश्चकाश्चत्वारः’ इत्युच्यते ! तत्रोत्तरम् - 'द्वावप्यल्पशः ' ( पि० सू० ३।४५ ) इत्यस्मात् सिंहावलोकितन्यायेनाल्पग्रहणमनुवर्तते । तेन परल्पत्वं विशेषात्प्रतिपादितं भवति । यथा
'श्वा न तायुं (१) गुहा चत॑न्तं॒ (२) नमो॑ यु॒जानं (३) नमो॒ वह॑न्तम् (४) ॥'
२५
(ऋग्वेदे - - अ० १ अ० ५ व० ९ मं० १)
द्वावप्यल्पशः । ३ । ४५ ॥
पञ्चग्रहणमनुवर्तते । पश्चाक्षराभ्यां पादाभ्यामल्पशः पङ्क्तिर्नाम छन्दो भवति, कचिदेव वेदे न सर्वत्र ॥ यथा-
‘सदा॑ वि॒श्वायुः (१) शर्म॑ स॒प्रथा॑ः । ' ( तै० आ० ४।११ )
पदपङ्क्ङ्किः पञ्च । ३ । ४६ ॥
'पञ्चकाः' इत्यनुवर्तते । यदा पञ्चाक्षराः पञ्च पादा भवन्ति, तदा 'पदपङ्क्तिः' नाम छन्दः । यथा
'घृ॒तं न पूतं (१) त॒नूर॑रे॒पाः (२) शुचि॒ हिर॑ण्यम् (३) । तसे रुक्मो न ( ४ ) रौचत स्वधावः (५) ॥'
(ऋग्वेदे - अ० ३ अ०५ व ० १० मं० ६ )
चतुष्कषट्कौ त्रयश्च । ३ । ४७ ॥
१. कात्यायनमते त्वियं दशाक्षरपादद्वयवती द्विपदा विराट् । शौनकेन पक्षद्वयमयुक्तम् — 'विराजो द्विपदाः केचित्सर्वा आहुश्चतुष्पदाः । कृत्वां पञ्चाक्षरान् पादांस्तांस्तथाक्षरपङ्कयः ॥' (ऋ० प्रा० शा ० १७१५० ) इति । साङ्ख्यायनोऽप्याह – 'उत्तरस्या दशाक्षरों, तामक्षरपङ्क्तिरित्यप्याचक्षते ।' ( श्रौ० सू० ७ २७ ) इति ।
-
२. भुरिग्रूपत्वादेकाक्षर धिक्यम् । कात्यायनेन तु 'पञ्चकाश्चत्वारः षट्चैकः' ( सर्वा • ४१२ ) इत्येव सूत्रितम् ।
छ० शा ० ३
Page #151
--------------------------------------------------------------------------
________________
काव्यमाला। चकारः 'पक्षकाः' इत्यनुकर्षणार्थः । यदा प्रथमश्चतुरक्षरः पादः द्वितीयः षडक्षरः, ततस्त्रयः पञ्चाक्षरास्तदा पञ्चपदा पदपङ्किरेव । यथा
'अधा गने (1) कोर्भद्रस्य (२) दक्षस्य साधोः (१)। रीतस्य (७) बुहुवो बभूर्य (१)।'
(ऋग्वेदे-अ० ३ ० ५ १० १० म० २) पथ्या पञ्चभिर्गायत्रैः। ३।४८॥ पञ्चभिरष्टाक्षरैः पादैः ‘पथ्या' नाम पद्धिर्भवति । अस्योदाहरणम्'यो अयों मतभोजनं (१) पराददाति दाशुषे (२)।
इन्द्रो असभ्य शिक्षतु (३) विभेजा भूरि ते वसु (७) ____भक्षीय तव राधसः (५)। (ऋग्वेदे-अ० १ अ० ६ व० २ ० १)
जंगती षड्भिः ।३।४९॥ 'गायत्रैः' इत्यनुवर्तते । गायत्रैः षड्भिः पादैः 'जगती' नाम पद्धिर्भवति । यथा'महि वो महतामवो (१) वरुण मित्र दाशुषे (२)। यमादित्या अभि द्रुहो (१) रक्षया नेमघं नेश (७) दनेहसौ व ऊतयः (५) सुड़तयो व ऊतयः (6)॥'
...... (ऋग्वेदे-अ० ६ अ० ४ व० ७ मं० १) १. वस्तुतस्त्वत्र क्रमो न विवक्षितः । यथा कथञ्चित्पादत्रयं पञ्चाक्षरम् , एकश्चतुरक्षरः, एकश्च षडक्षर इत्यर्थः । अत एव 'द्वौ वा पादौ चतुष्कश्च षट्कश्चैकत्रिपञ्चकाः। (ऋ० प्र. शा० १६१५) इति शौनकीयलक्षणम् 'द्वौ पादौ एकश्चतुष्कः, एकः षट्कः, त्रयश्च पवाक्षरा भवन्तीति क्रमनैरपेक्ष्येणैव व्याचख्याधुव्वटः । तत्राद्यचतुष्कान्त्यषट्कोदाहरणम्
'भधा पन्ने (ऋ० सं० ३।५।१०।२) इत्येव । तृतीयचतुष्कान्यषट्कोदाहरणम्'एभिनी अझै (1) भवानो अर्वाङ् (२) स्वपूर्ण ज्योतिः (३)।
अग्ने विश्वेभिः (१) सुमना अन कैः (५) ॥' (ऋ० सं० ३।५।१०।३) चतुर्थचतुष्कपञ्चमषट्कोदाहरणम् - . 'अग्ने तमद्या- (१) वन स्तोमः (२) ऋतुं न भद्रं (३) हृदिस्पृशम् (१)।
अण्वामा त ओहै। (५)॥' (ऋ० सं० ३।५।१०।१) अन्यान्यप्युदाहरणानि शाखान्तरे मृग्याणीति दिक् ।
२. यद्यप्यस्याः प्रथमेऽर्धे पादद्वयम् , उत्तरार्धे च त्रयमिति प्रायो दृश्यते; तथापि कपिपरीलमपि विद्यमानत्वात् न तथा नियमः । यथा7. 'माविदेषा मिनीमसि (१) नकिरा योपयामसि (२) मञ्जुश्रुत्यै चरामसि (३)।
पोभिरपि कोमि (१) स्वाभि सं रभागहे (५) ॥' (ऋ० सं० ८।२२।७) ३. 'महापक्तिः षडष्टकाः' (प्रा० शा० १६७१) इति शौनकः। कदाचिदत्रापि मरे. 'महती' इति पाठः सम्भाव्यते।
Page #152
--------------------------------------------------------------------------
________________
३ अध्यायः ]
छन्दःशास्त्रम् ।
इति यधिकारः ।
अथ त्रिष्टुब्जगत्यधिकारः ।
एकेम त्रिष्टुब्ज्योतिष्मती । ३ । ५० ॥
त्रिष्टुभः प्रस्तुतत्वात्प्रत्यासत्तेश्च तस्या एव संबन्धः । एकेन त्रैष्टुमेन पादेनाधिकाराचतुर्भिर्गायत्रैः पञ्चपात् 'त्रिष्टुब्ज्योतिष्मती' नाम छन्दो भवति । त्रैष्टुमेन सह 'पश्चभि
२७
१. 'पङ्क्तिः पचपदे 'ति यास्कः । ( निरु० ७ १२1११ ) । सर्वानुक्रमणिकायां कात्यायनेन तु पङ्क्लेरष्टौ मेदा उक्ताः - पञ्चमं पङ्किः पञ्चपदा [१] अथ चतुपदा - विराद दशकैः [२] अयुजौ जागतौ सतोबृहती [२] युजी चेद्विपरीता [४] आयौ चेत्प्रस्तारपङ्गिः [५] अन्त्यौ चेदास्तारपङ्गिः [६] आद्यन्त्यौ चेत्संस्तारपङ्किः [५] मध्यमौ चेद्विष्टारपङ्किः [८]' (ऋ० सर्वा० ८) इति । तत्र [१] पक्डिः - ( ३।४८) इत्यत्रोदाहृता ।
[२] विराद
'ऋ॒तस्य॑ प॒थि वे॒धा अ॑पाय (1) प्रि॒ये मनो॑सि दे॒वासो॑ अक्रन् (२) । दधा॑नो॒ नाम॑ म॒हो वर्च॑सि॒ (३) पु॑र॒शवे॑ वे॒न्यो व्या॑वः (४) ॥' (ऋ० सं० ४ ७ १७१३)
चतुर्थपादे व्यूहेनाक्षरपूर्तिः ।
[३-८] सतोबृहती-सतः पङ्क्तिः (३।३८), विपरीता ( ३।३९), प्रस्तारपक्डिः (३\४०), आस्तारपङ्क्तिः (३।४१), संस्तारपङ्किः ( ३।४३), विष्टारपङ्किः ( ३।४२ ) इति उदाहृता एव ।
दैव्यादिभेदानामुदाहरणानि तु
[१] दैवी - 'नम॑स्ति॒राय॑ ।' ( तै० सं० ४पाटा)
[२] आसुरी - 'अरि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत् । ' ( अथ० सं० १६।१।१० ) [३] प्राजापत्या - 'प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ।' ( साम० सं० पू० ५ | २|६ १० )
[४] याजुषी — 'इन्द्र॑स्य त्वा ब॒हुभ्या॒मुद्य॑च्छे ।' ( तै० सं० १1१12 ) [५] साम्नी - 'विश्वतो दावन् विश्वतो न आभर यं त्वा शविष्ठमीमहे ।"
(सा० सं० पू० ५।२६।१ )
[६] आर्ची- 'वसन्त इनु रन्त्यो ग्रीष्म इनु रन्त्यः ।
वर्षाभ्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥'
(सा० सं० पू० ६।३।१३/२)
[७] ब्राह्मी - 'प्राची दिगनिरधि॑पतरस॒ती र॑क्षि॒तादि॒त्या इ॒ष॑वः । तेभ्यो नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो 35स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो जम्मे॑ दध्मः ॥' (अथ० सं० ३ । २७/१)
Page #153
--------------------------------------------------------------------------
________________
२८
.
काव्यमाला।
र्गायत्रैः' (पि० सू० ३४८) इत्युके चत्वार एवं गायत्राः पादा लभ्यन्ते । यथा 'उपाध्यायेन सह पञ्च शिष्या आगता' इत्युक्के माध्यायपञ्चमाः प्रतीयन्ते ॥
तथा जमती।३१५१॥ एकेन जागेतेन पादेन चतुर्भिर्गायत्रैः पादैः पञ्चपाजगती 'ज्योतिष्मती' नाम छन्दो भवति ॥
पुरस्ताज्ज्योतिः प्रथमेन । ३ । ५२ ॥ प्रथमेन त्रैष्टुमेन पादेन, शेषैश्च गायत्रैः पादः 'पुरस्ताज्ज्योतिः' नाम त्रिष्टुब भवति । यथा'कृधी नो अहयो देव सवितः (१) स च स्तुषे मघोनाम् (२)। सहो न इन्द्रो वहिमि (३) न्येषां चर्षणीनां (४) चकं रमि न योयुवे (५)।'
(ऋग्वेदे-अ० ८ अ० ४ व० २७ मं० ४) पूर्वेणैव गतार्थत्वाद्विशेषसंज्ञाज्ञापनार्थमिदम् । 'तथा जगती' इत्यनुवर्तनीयम् । तेनायेन जागतेन पादेन चतुर्भिश्च गायत्रैः ‘पुरस्ताज्ज्योतिः' नाम जगती भवति । यथा-- 'नमोवाके प्रस्थिते अध्वरे नरा (१) विवक्षणस्य पीतये (२)। आयातमश्विना गत (३) मवस्युवामहं हुवे (४) धत्तं रखानि दाशुषे (५)॥'
(ऋग्वेदे-अ० ६ अ० ३ व० १७ मं० ५) मध्येज्योतिर्मध्यमेन । ३ । ५३ ॥ 1. वस्तुतत्त्वत्र एकेनेति ‘पथ्या पञ्चभिर्गायत्रैः' (३।४८) इत्यतो गायत्रपादस्य प्रस्तुनत्वात् प्रत्यासत्तेश्च तस्यैव संबन्धः । तस्मात गायत्रेणकेन पादेनाधिकारात् त्रिभित्रैशुभैः पादैऋतुष्पाद
नियोतिष्मती' नाम-इति व्याख्यानमेव युक्तम् , 'ततो ज्योतिHोटकः। (ऋ० प्रा० १६१६६) इति शौनकीयमप्येवं सङ्गच्छते।
२. 'एकेन गायत्रेण पदेन त्रिभिर्जागतेश्चतुष्पाद् ‘ज्योतिष्मती' नाम।' इति व्याख्यानान्तरम् ।
३. 'प्रथमेन गायत्रेण ६.देन शेषैश्च त्रैष्टुभस्त्रिभिः पुरस्ताज्ज्योतिः त्रिष्टुब्' ।' यथा'मा छिदो मृत्यो मा वधीः (१)। मा मे बलं विवृहो मा प्रमोषीः (२)। प्र॒जां मा में रीरिष आयुरुष (३)। नृचक्षसं त्वा हुविषा विधेम (१)॥'
(तै० आ० ३।१५।२) ४. द्वितीयचतुर्थपादयोयूंहेनाक्षरपूर्तिः । ५. 'गायत्रेण पादेन त्रिभिजागतेः' । यथा'ताभिरायांतं वृषणो (6) पं मे हवं विश्व विश्ववार्यम् (२)।। दृषा मंहिष्टा पुरुभूतमा नरा (३) ग्राभिः क्रिवि वावृधुस्ताभिरा गंतम् (8)॥'
(ऋ० सं० ६।२।१२)
Page #154
--------------------------------------------------------------------------
________________
३ अध्यायः]
छन्दःशास्त्रम्।
यदा मध्यमस्त्रैष्टुभः पादो भवति, उभयतश्च द्वौ द्वौ गायत्री, तदा 'मध्येज्योतिः' नाम त्रिष्टुब् भवति । मध्येज्योतिरित्यलुक्समासः । यथा'बृहद्भिरने अर्चिभिः (१) शुक्रेण देव शोचिषा (२)। भरद्वाजे समिधानो यविष्ठय (३) रेवनः शुक्र दीदिहि (४) युमत्पविक दीदिहि(५)॥'
"
(ऋग्वेदे-अ.४ अ० ८ ० २ मं०२) _ 'तथा जगती' इत्यनुवर्तनीयम् । तेन मध्यमेन जोगतेन एकेन जागतेन मध्यमेन तृतीयेनोभयतश्च द्वौ द्वौ गायत्रौ, तदा 'मध्येज्योतिः' नाम जगती भवति । यथा-.. 'यन्मे नोक्तं तद्भवता () शकैयं यदनुवै (२)। .. निशामतं निशामहे मर्यि व्रतं (३) सह व्रतेषु भूयासं (४) ब्रह्मणा सामेमहि (५)।'
(ऋग्वेदे-अ० ८ अ० ८ ० ९ परि० मं० ४) उपरिष्टाज्ज्योतिरन्त्येन । ३ । ५४ ॥
यैदा चत्वारो गायत्राः पादा भवन्ति, अन्ते च त्रैष्टुभः, तदा 'उपरिष्टाज्ज्योतिः' नाम त्रिष्टुब् भवति।
१. यदा मध्यमो गायत्रो द्वितीयः पादो भवति उत्तरतश्च द्वौ त्रैष्टुभौ [9], यदा वा पूर्वी अन्तिमश्चैकत्रैष्टुभः [२], तदा 'मध्येज्योतिर्नाम त्रिष्टुब्' भवति । यथा
[२] 'स नो युवेन्द्रो जोहूत्रः सखा (१) शिवो नरामस्तु पाता (२)। ___यः शंसन्तं यः शशमानमूती (३) पचन्तं च स्तुवन्तं च पुणेषत् (४)॥'
(ऋ० सं० २।६।२५।३) {२] 'आवो रुवण्युमौशिजो हुवध्य (6) घोघेव शंसमर्जुनस्य नशे (२)। प्रवः पूष्णे दावन आँ (३) अच्छा वोचेय वसुताति मग्नेः (४)॥'
. (ऋ० सं० २।१।१५) २. 'एकेन गायत्रेण मध्यमेन द्वितीयेनोत्तरतश्च जागताभ्यां [१]; प्रथमद्वितीयाभ्यां . चतुर्थेन च जागतेन [२], 'मध्येज्योतिर्जगती' भवति । यथा[२] 'या यज्ञं मनवे सं मिमिक्षथु (७) रेवेत्काण्वस्य बोधतम् (२)। बृहस्पति विश्वान्देवाँ अहं हुव (३) इन्द्राविष्णू अश्विना वा शुहेषसा (४)।'
(ऋ० सं० ५।८।३४।२) [२] 'तश्विना भिषा रुद्रवर्तनी (१)। सरस्वती वयति पेशो अन्तरः (२)। ____ अस्थि मजान मासरैः (३)। कारोतरेण दधतो गवा त्वचि (४)॥'
(ते. ब्रां० २।६.४।३) । ३. 'यदा त्रयस्त्रैष्टुभाः पादा भवन्ति, अन्ते च गायत्रस्तदा 'उपरिष्टाज्ज्योतिस्त्रिष्टुब्' नाम भवति । यथा
'स दृळेचिनि तृणत्ति वाज़ (१) मर्वता स धत्ते अक्षिति श्रवः (२)। त्वे देवत्रा सदा पुरूवसो (३) विश्वा वामानि धीमहि (४) ॥'
(ऋ० सं० ६७४१३१५)
Page #155
--------------------------------------------------------------------------
________________
३०
काव्यमाला ।
यथा
'संवे॒श॒नस॑यम॒न (1) म॒हन॑क्षत्र॒मार्लिनीम् (२) ।
प्रप॑च॒ोऽहं शिव रात्रीं (३) भ॒द्रे परम॒शीम॑हि (४) भ॒द्रे परम॒शीम॒ नम॑ः (५) ॥' (ऋग्वेदे - अ० ८ अ० ७ व० १४ परि० मं० ४ )
'तैथा जगती' इत्यनुवर्तनीयम् । तेनान्तेन जागतेन पादेन शेषैश्व गायत्रैश्चतुर्भिः 'उपरिष्टाज्ज्योतिः' नाम जगती भवति । या
'लोकं पृ॑ण चि॒िद्रं पृ॑ण (१) । अथो॑ सीद शिवाम् (२) । इन्द्राग्नी त्वा॒ बृह॒स्पति॑ः (३) । अस्मिन् योना॑वसीषदन् (४) । तया॑ दे॒वत॑त्राङ्गिर॒स्वद्ध्रुवा सर्दै (५) ॥' ( यजुर्वेदे - ० ब्रा० अ० ३ प्र० ११ अ० ६ मं० ३ ) इति त्रिष्टुब्जगत्यधिकारः ।
१. 'हिओं' इति व्यूहेनाक्षरपूर्तिः । २. ' तथा जगती' त्यनुवर्तनीयम् । तेनान्तेन गाय त्रेण शेषैश्च जागतैस्त्रिभिः 'उपरिष्टाज्ज्योतिर्जगती' नाम भवति । यथा
'अ॒ग्निरत्रि॑ भ॒रद्वषं॒ गवि॑ष्ठि॑ (i) प्राय॑न्न॒ः कण्वं॑ न॒सद॑स्युमाहवे (२) । अ॒ग्निं वर्सो हवते पु॒रोहि॑तो (३) मृळीकार्य पुरोहितः (४) ॥' (TO O CICICIY) ३. 'तु अ' इति व्यूहेनाक्षरपूर्तिः । ४ अक्षराधिक्याद्भुरिक् । एवमेवोत्तरत्र समाश्रेयम् । ५. 'त्रिष्टुप् स्तोभत्युत्तरपदा । का तु त्रिता स्यात् ? तीर्णतमं छन्दः । त्रिवृद्वज्रस्तस्य स्तोभतीति वा । यत्रिरस्तोभत्तत्रिष्टुभस्त्रिष्टुप्त्वमिति विज्ञायते ।' इति यास्कः । (नि० ७ १५/१२ ) । क्वचित्तु त्रिष्टुमित्यपि श्रूयते - 'एका॑दशाक्षरा त्रि॒ष्टुमि॑न्द्रि॒यं त्रिष्टुक् ।' ( तै० सं० ६।३।३) 'चर्तुश्चत्वारिशदक्षरा त्रिष्टुकू ।' ( तै० सं० २२६) ‘त्रि॒ष्टुग्भ॑वति । इन्द्रियं वै त्रष्टुक् ।' ( तै० ब्रा० ३।३ । ९ ) इत्यादी ।
सर्वानुक्रमणिकायां कात्यायनाचार्योकाः - ' षष्ठं त्रिष्टुप् त्रैष्टुभपदा [१] द्वौ तु जागतौ यस्याः सा जागते जगती, त्रैष्टुमे त्रिष्टुप् [२] वैराजी जागती चाभिसारिणी [३] नवकौ वैराजत्रैष्टुभश्व; द्वौ वा वैराजौ नवकत्रैष्टुभश्च विराट्र्स्थाना [४] एकादशिनस्त्रयोऽष्टकश्च विरारूपा [५] द्वादशिनस्त्रaisgar ज्योतिष्मती [६] यतोऽष्टकस्ततो ज्योतिः [७] चत्वारोऽष्टका जागतश्च महाबृहती [८] मध्ये चेद्यवमध्या [९] आद्यौ दशकावष्टकास्त्रयः पत्तरा, विराट्पूर्वा वा [१०]' (ऋ० सर्वा० ९) इति दशविधास्त्रिष्टुभः . तत्र विशिष्टानामुदाहरणानि प्रदर्श्यन्ते ।
[१] त्रिष्टुप् -
'कस्य॑ नूनं क॑त॒मस्य॒मृता॑नां॒ (1) मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ (२) । को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात् (३) पि॒तरं॑ च ह॒ज्ञेय॑ मा॒तरि॑ च (४) ॥' (ऋ० सं० १/२/१३19 )
Page #156
--------------------------------------------------------------------------
________________
३ अध्यायः]
. छन्दःशासम् ।
[२] जागतद्विपादा । त्रिष्टुप्'यूपत्रस्का उत ये यूपवाहा (0) अषालं ये अवयुपाय तक्षति (३)। ये चार्वतो पचनं सम्मर () मयुतों तेषाममितिन इन्वतु (१)॥'
(ऋ० सं० २।३।११) २ जगती
'असै भीमाय नमसा समज्वर (1) उषो न शुभ्र आभरा पनीयसे (२)। ___ यस्य धाम श्रवसे नामन्द्रियं (२) ज्योतिरकारि हरितो नायसे (४)॥'.
(ऋ० सं० १।४।२२॥३) [३] अभिसारिणी
यो बाचा विवाचो मृत्रवाचः (१) पुरू सहनाशिवाजधान (२)। तत्तदिदस्य पौंस्यै गृणीमसि (१) पितेव यस्तविषीं वावृधे शवः (१)।'
(ऋ० सं० ७॥९॥५) [४] विराट्स्थाना १'स्वस्ति न इन्द्रो वृद्धश्रवाः (१) स्वस्ति नः पूषा विश्ववेदाः (१)। स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः (३) स्वस्ति नो बृहस्पतिर्दधातु (8) ॥'
(ऋ० सं० १।६।१६१), 'धिष्वा शवः शूर येन वृत्र (१) मवामिनहानुमौर्णवाभम् (२)। अपावृणोज्योतिरायर्याय (३) नि सव्यतः सादि दस्युरिन्द्र (8)॥'
(ऋ० सं० २।६।६३) अत्र क्रमस्याविवक्षितत्वादन्येऽपि भेदा भवन्ति, तेषामुदाहरणानि (ऋ० सं० २।६।३-६) इत्यादौ द्रष्टव्यानि। [५] विरारूपा-व्याख्यानान्तरपक्षे ज्योतिष्मत्या गता। [६] ज्योतिष्मती-उदाहृता । [७] ज्योतिः-सभेदा पुरस्तादुदाहृता । [८] महाबृहती-उपरिष्टाज्ज्योतिषा गता। [९] यवमध्या--मध्येज्योतिरेव ।।
[१०] पङ्क्त्युत्तरा, विराद्पूर्वा वा-. 'समिन्द्रस्य गामनवाहं (१) य आवहदुशीनराण्या अनः (२)। भरतामप यद्रपो (6) द्यौः पृथिवि अमा पो (४) मोषु ते किचना ममत्(५)॥'
(ऋ० सं० ८।१।२३।५) तत्रैतादृशि त्रिष्टुप्छन्दसि विशेषमाह कात्यायनाचार्यः-'बहूना अपि त्रिष्टुभ एवेत्युद्देशः' (ऋ० सर्वा० ३।१०) इति । अस्यार्थस्तु-त्रिष्टुभश्चतुश्चत्वारिंशदक्षरत्वे प्राप्ते सति बहुभिरक्षरैरूना अपि विराड्पादयस्त्रिष्टुबधिकारोकास्त्रिष्टुभ एव स्युः । एतेन पञ्चभिश्च
Page #157
--------------------------------------------------------------------------
________________
१२
. काव्यमाला ।
मुभित्रिमिक्षिरेरूना अपि ऋचत्रिष्टुपसूकस्थास्त्रष्टुभ एव, न तु तासां निवृत्पतित्व - पिशित्वादि । यथा
अम्मा इदु त्यमुपमं स्वर्मा () भराभ्योषमास्सैन (२)। मंहिष्ट्रमच्छोक्तिमिर्मतीनां (१) सुवृक्तिभिः सूरि वावृधध्य (४)॥
(ऋ० सं० १।४।२॥३) इत्येषा पभिरक्षरेरूनापि त्रिष्टुबेव । इतिशब्दः प्रकारे । उद्देशः सोपः । पूर्वोक्तप्रकारो बहूनेषु तत्तदधिकारात्तदात्मकसप्तच्छन्दस्सु गायत्र्यादिष्वभिमत इत्यर्थः। तेन 'त्रयः सप्तकाः पादनिदि सेकविंशत्यक्षरापि, 'मध्यमः षटूश्चेदतिनिदिति च विंशसक्षगपि गायत्र्येवेत्यादि सिद्धं भवति । समामनन्ति हि-'न वा एकेनाक्षरेण छन्दांसि विन्ति, न द्वाभ्याम्' (ऐ० वा० १।६।१) इति । न वियन्ति अन्यत्वं न गच्छन्तीत्यर्थः । कयोरुपलक्षणत्वादहूनेष्वपि भवतीति । एतेन-'न्य ग्वातोऽव वानि (१) न्यक्तपति सूर्यः (२)। नीचीनमाया दुहे (३) न्यग्भवतु ते रपः (१)॥' (ऋ० सं० ८।१।२५।५) इत्यस्याः षड्विंशत्यक्षराया अप्यनुष्टत्वमपि व्याख्यातम् ।
अथ दव्यादयः प्रदर्श्यन्ते[१] देवी-देवं गममसि ।' (तै० सं० १११।२।२०.) .
[२] आसुरी-'स्वधा पितृभ्यः पृथिविषयः ।' (अथ० सं० १८।४।७८) .. [३] प्राजापत्या-'देवस्य त्वा सवितुः प्रेसवेऽश्विनौर्बाहुभ्यो पूष्णो हस्ताभ्याम् ।
आददे नारिरसि ।' (शु० वा० सं० ३७॥१) - [४] याजुपी-'अग्निजा असि प्रजापते रेतः । (३० आ० ४।२।१५) [५] साम्नी--'ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ।'
.
(सा० सं० पू० ५।२।७।९) [६] आर्ची--ता असदन्सुकृतस्य लोके ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञ.
पतिं पाहि मां यजनिय॑म् ।' (ते० सं० ११११११) [७ ब्राह्मी-'वि य औान् पृथिवीं जायमान आ समुद्रमदधादन्तरिक्षे ।
नस्य देवस्य कुदस्यतदागो य एवं विद्वांस ब्राह्मणं जिनाति । सऐपय रोहित प्रक्षिाहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
(अथ० सं० १३।३।२२) ६. 'जगताप, द. । जलचरगतिर्वा, जल्गल्यमानोऽसृजदिति च ब्राह्मगम।' इति निरुक्तम् ( 1१।१ ) । कात्यायनाचार्योक्ता रथा-'सप्तमं जगती, गतपदा [१] अष्टिनस्त्रयः स्वौ च द्वौ महासतोबृहती [२] अष्टको सप्तकः
शको नवकश्या पडएका वा महापतिः [३] (ऋ० सर्वा० १०) इनि : गलः. ..ागती - गते ( १७) इयत्र ।
Page #158
--------------------------------------------------------------------------
________________
३ अध्यायः ]
छन्दःशास्त्रम् ।
एकस्मिन्पञ्चके छन्दः शङ्कुमती । ३ । ५५ ॥
यदैकः पञ्चाक्षरः पादो भवति, त्रयश्च षडक्षराः, तदा 'शङ्कुमती' नाम गायत्री |
यथा
[‘ति॒स्रो दे॒वीब॒र्हि (१) रेदश्स॑द॒न्त्वि (२) सर॑स्वती॒ भार॑ती (३) ।
म॒ही गृणाना (४) ॥' ( य० तैत्तिरीयसंहिता - कां० ४ प्र० १ अ० ८ मं० ९ )]
-
[२] महासतो बृहती
आ यः प॒शौ भा॒नुमा॒ रोद॑सी उ॒भे (१) घूमेन॑ धावते दि॒वि (२) । ति॒रस्तमो॑ ददृश॒ ऊर्म्यास्वा (३) श्या॒वास्व॑रु॒षो वृषा (४) श्या॒वा अ॑रु॒षो वृषा॑ (५) ॥' (ऋ० सं० ४।८।२1१ )
३३
[३] महापङ्किः-१
'सूर्ये वि॒षमा स॑जामि॒ (१) दृति॑ सु॒रा॑वतो गृहे (२) । सो चि॒न्नु न म॑रा॑ति॒ (३) नो व॒यं भ॑रा॒मा॒ा (४) रे अ॑स्य॒ योज॑नं हरि॒ष्ठा (५) मधु॑ त्वा मधुला च॑कार (६) ॥' (ऋ० सं० २/५/१५/५ )
t
२ - षडष्टका ( ३।४९ ) इत्यत्रोदाहृता । दैव्यादिप्रागुक्तभेदोदाहरणान्यपि प्रदर्श्यन्ते । तत्र - [१] दैवी - ओष॑धे॒ त्राय॑स्वैनम् ।' ( तै० सं० १।२।१२ ) [२] आसुरी - 'मधु॑ त्वा मधुला करोतु ।' ( तै० आ० ४।२।१८ ) [३] प्राजापत्या - हरि॑ पत॒ङ्गः प॑त॒री सु॑प॒र्णः । दि॒वि॒क्षय॒ नम॑सा॒ य एति॑ । स न॒ इन्द्र॑ः कामव॒रं द॑दातु ॥' ( तै० आ० ३।११ ) [४] याजुषी - 'नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च ।' ( तै० सं० ४५ापार ) [५] साम्नी — 'श्रियं॑ च॒ वा ए॒ष सं॒विदे॑ च गृ॒हाणा॑मभ्राति॒ यः पूर्वोऽति॑थेर॒भ्रति॑ ।’ ( अथ० सं० ९२६ ३०६ ) [६] आर्ची- 'बधान दैव सक्तिः पर॒मस्यौ परावति॑ि श॒तेन॒ पाशैर्योऽस्मान् द्वेष्टि यं च॑ व॒यं द्वि॒ष्मस्तमतो मा मौक् ।' ( तै० सं० १1१1९1६ ) [७] ब्राह्मी - 'आपो वा इद ँ सर्व॒ विश्वा॑ भू॒तान्यापः॑ । प्रा॒णा वा आपः आपोऽन्च॒मापोऽमृ॑त॒माप॑ः स॒म्राडापो॑ वि॒राडाप॑ स्व॒राडाप॒श्छन्द्राँस्यापो ज्योतीष्यापो यज्रश्ष्याप॑ः स॒त्यमाप॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः सुव॒राप॒ ओम् ।' ( तै० आ० १०/२२ )
पशल
१. ‘यदैकः पञ्चाक्षरः पादो भवति त्रयश्च द्वादशाक्षरास्तदा 'शङ्कुमती जगती' नाम छन्दो भवति ।' इति क. मु. पु. टिप्पण्यां लिखितपुस्तके च । २. इदं चिन्त्यमेव । एकस्य पादस्य पञ्चाक्षरत्वमात्रं ह्यत्र विवक्षितम् । तथा च लक्ष्यमपि
१ 'युक्तेन॒ मन॑सा व॒यं (1) स्व॒या॑य॒ शक्त्या॑ (३) ॥'
दे॒वस्य॑ सवि॒तुः स॑वे (२) । (ॐ० य० सं० ११२ )
Page #159
--------------------------------------------------------------------------
________________
३४
काव्यमाला। छन्दोग्रहणे प्रकृते पुनश्छन्दोग्रहणं छन्दोमात्रप्रतिपत्त्यर्थम् । तेन सर्वेषु छन्दःसु पश्चा. क्षरैकपादलक्षिता शमती भवति । इतरथा.ह्यनन्तरं सप्रत्ययः स्यात् ॥
षट् ककुर्वती । ३॥ ५६ ॥ एकस्मिन् षडक्षरे पादे, अन्येषु यथालक्षणमुपातेषु च्छन्दोमात्र, ककुद्मती नाम । १.-२ उष्णिहो यथा-सुवीर्य स्वस्थ्य (1) सुगव्यमिन्द्र ददि नः (२)।
होतेव पूर्वचित्तये प्रावरे ॥' (ऋ० सं० १६१८) ३ अनुष्टुभो यथा-पितुं नु स्वोष (१) महो धर्माणं तविषीम् (२)। यस वितो व्योजसा (३) वृत्रं विपर्व मुर्दयत् (४)॥' (ऋग्वेदे-अ०२अ०५व०६८०१) ४ बृहत्या यथा-'वास्तोष्पते ध्रुवा स्थूणां () संत्रं सोम्यानाम् (१)। . दृप्सो भेत्ता पुरां शश्वतीना (३) मिन्द्रो मुनीना सखा (७)॥'
(ऋ० सं० ६।१।२४४) ५ पलया यथा-'अमे तव त्यदुक्थ्ये (6) देवेष्वस्त्याप्यम् (२)।
स नः सत्तो मनुष्वदा (३) देवान्यक्षि विदुष्टरो (४)
वित्तं में अस्य रोदसी (५) । (ऋ० सं० १॥४॥२२॥३) (त्रिष्टुमो यथा-'विधुं ढाणं समने बहूनाम् (१)। युवानर सन्तै पलितो
जंगार (२)। देवस्य पश्य काव्य महित्वाचाममार (8)।
ससः समान (१)॥' (ते. आ०.४.२०१३) ७ जगत्या-मृग्यम्।
२. अत्र ‘दकारो ‘यरोऽनुनासिकेऽनुनासिको वा' (पाणि० सू० ८।४।४५) इति छन्दसि पाक्षिकः । भाषायां तु यवादिगणे निपातनात् । ककुब्मती, ककुम्मती, इति क. मु.पुस्तके । तत्र१ गायत्र्या यथा—नि येन मुष्टिहत्यया (6) नि वृत्रा रुणामहै ()।
. स्वोतासो न्यर्वता (३)॥' (ऋ० सं० १११।१५।२) २ उष्णिहो यथा-'स्तुहीन्द्र व्यश्वव (७) दमि वाजिन यमम् (२)।
अर्यों गयं मंहमानं वि दाशुषे () ॥' (ऋ०सं०६।२।१९।२) ३ अनुष्टुभो यथा-'स पर्यो महानो (१) वेनः क्रतुभिरानजे (२)। यस्य द्वारा मनुष्पिता (३) देवेषु धियं आनजे (४)॥' (ऋग्वेदे-अ०६ अ०४ व० ४२ मं०३)
४ बृहत्या यथा-'एन्द्र याहि मत्स्व (१) चित्रेण देवराधसा (२)। सरो न प्रास्यु सपीतिमि (३) रा सोमेभिरुरु स्फिरम् (४)॥'(ऋ०सं०अ०५अ०७व०१४६०३)
५ पतया यथा—'असद सुवीर्य (१) मुत त्याचव्यम् (२)। देवानां य इ. न्मनो (३) यजमान इयक्षत्य (2) भीदयज्वनो भुवत् ॥' (ऋ० सं० अ० ६ अ. २ व० ४० म०८)
६ त्रिष्टुभो यथा-'विश्वेदेवा अनमस्यन्मियाना (१) स्त्वाम तमसि तस्थिवां सम् (२)। वैश्वानरोऽवतूतये नोऽमयों (३) ऽवतुतये नः (8)॥'
(ऋ० सं० अ० ४ अ० ५ १० ११ मं० ७)
Page #160
--------------------------------------------------------------------------
________________
३ अध्यायः]
छन्दःशास्त्रम् ।
३५
त्रिपादणिष्ठमध्या पिपीलिकमध्या' ।३। ५७ ॥ यदाद्यन्तौ पादौ बह्वक्षरौ, मध्यमोऽल्पतराक्षरः, तदाणिष्ठमध्या सती 'पिपीलिकमध्या' नाम भवति । अयमर्थः-आद्यन्तौ पादावाक्षरी, मध्यमत्यक्षरः, एवं त्रिपादायत्री पिपीलिकमध्या नाम भवति । एवं चतुरक्षरे पञ्चाक्षरेऽपि मध्यमे पादे पिपीलिक मध्या सिद्ध्यति । यत्किंचित्रिपाच्छन्दो लघुमध्यमपादं तत्सर्व पिपीलिकमध्यमुच्यते ॥
विपरीता यवमध्या । ३.। ५८ ॥
आद्यन्तौ पादौ लघ्वक्षरौ, मध्यमश्च बहुक्षरः, सा गायत्री 'येवमध्या' नाम भवति । एवमुष्णिगादिष्वपि योज्यम् ॥
ऊनाधिकेनैकेन निवृद्धरिजौ। ३ । ५९॥
चतुर्विंशत्यक्षरा गायत्री एकनाक्षरेण न्यूनेन सा 'निवृत्' इति विशेषसंज्ञां लभते । एकेनाधिकेन ' रिक्' इति । एवमुष्णिगादिष्वपि द्रष्टव्यम् ॥ १. 'पिपीलिकमध्येत्यौपमिकम्' (नि. ७॥१३॥३) इति यास्कः ।
१ गायत्र्या यथा-'नृभिर्येमानो हर्य्यतो (1) विचक्षणो (२) राजा देवः समुद्रियः (३)।' (ऋग्वेदे-अ०.७ अ० ५ व० १५ मं०१)
२ उष्णिहो यथः–'हरी यस्य सुयुजा विव्रता वे (१) रर्वन्ता नुशेषा (२) उमा रजी न केशिना पतिर्दन (३)॥' (ऋग्वेदे-अ० ८ अ० ५ व० २६ मं० २) ___३ अनुष्टुभो यथा-'पर्युपु प्रधन्व वाजसातये (१) परि वृत्राणि सक्षणिः (२)। द्विषस्तरध्या ऋगया न ईयसे (३)। (ऋग्वेदे-अ० ७ अ० ५ व० २२ मं० १)
४ बृहत्या यथा-'अभिवो वीरमन्धसो मदेषु गाय (१) गिरा महा विचैतसम् (२)। इन्हें नाम श्रुत्यै शाकिन वो यथा (३)॥' (ऋ०सं०अ०६अ०४व०३मं०४) __२. गायत्र्या यथा--'स सुन्वे यो वसूनां (१)यो रायामानेता य इळानाम् (२)। सोमो यः सुक्षितीनाम् (३)॥' (ऋ० सं० ७।५।१९।३) ..
उष्णिहो यथा-'सुदेवः समहासति (१) सुवीरौ नरो मस्तः स मर्त्यः (२)। यं त्रायध्वे स्याम ते (३)। (ऋग्वेदे-अ० ४ अ० ३ व० १३ मं०५)
३. निवृद्गायच्या यथा-'अग्निमिन्धानो मनसा (१) धिये सचेत मत्यैः(२)। अग्निमीधे विवस्वभिः (३)॥' (ऋग्वेदे-अ० ६ अ० ७ व० १२ मं०७)
निचूदुष्णिहो यथा—'स इधानो वसुष्कवि (१) निरीळेन्यौ गिरा (२)। रेवदस्मभ्यं पुर्वणीक दीदिहि (३)॥' (ऋ० सं० ११५।२७।५) ५ निवृदनुष्टुभो यथा-वेषस्तै धूम ऋग्वति (१) दिविषन्छुक आततः ()। : मूरो नहि द्युता त्वं (३) कृपा पावक रोचसे (७)'
(ऋग्वेदे-अ० ४ अ०५५० २ मं० १)
Page #161
--------------------------------------------------------------------------
________________
३६
काव्यमाला ।
निचद्रहत्या यथा - 'बलै धेहि त॒नूषु॑ नो॒ (१) बल॑मिन्द्रान॒कुत्सु॑ नः ( २ ) । बच॑ तो॒काय॒ तन॑याय जीवसे (1) त्वं हि ब॑ल॒दा असि॑ (४) ॥'
(ऋग्वेदे - अ० ३ अ० ३ व० २२ मं० ३) निचृत्पङ्कया यथा-' - ' यञ्चि॒द्धि स॑त्यसोमपा (१) अनाश॒स्ता इ॑व॒ स्मर्स (२) । आतून॑ इन्द्र॒ शंसय॒ (३) गोष्वश्वे॑षु शुभ्रिषु (४) स॒हस्रेषु तुवीमघ (५) ॥' (ऋ० सं० १/२/२७/१.) निवृत्रिष्टुभो यथा - ' इ॒दन्त॒ एकं॑ प॒र उ॑ त॒ एकं (१) तृतीये॑न॒ ज्योति॑षा॒ सं वि॑शस्त्र (२) । सं॒वेश॑ने त॒न्व॑ श्चारु॑रेधि (३) प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे (४) ॥' ( ऋग्वेदे - ६- अ० ८ अ० १ ० १८ मं० १ ) निचृज्जगत्या यथा - श॒तक्र॑तु॒मण॒वं शाकिनं॒ न ( १ ) गिरो॑ म॒ इन्द्र॒मुप॑यन्ति वि॒श्वत॑ः (२) । वा॒ज॒सनि॑ पू॒र्भिद्रं॒ तूर्णम॒प्तुरं (३) धाम॒साच॑मभि॒षाच॑ स्व॒र्विद॑म् (४) ॥' (ऋग्वेदे३-अ० ३ अ० ३ ० १५ मं० २ ) साङ्ख्यायनसूत्रे तु — 'एकेन द्वाभ्यामित्यूनके निचृत्, अतिरिक्ते भुरिक्' (शां० श्रौ० सू० ७।२७) इति विराट् स्वराजावप्यत्रैवान्तर्भाविते ।
४. भुरिम्गायत्र्या यथा - 'परि॑ यु॒क्षः स॒नद्रा॑य॒ (१) भैर॒द्वाज॑ नो॒ अन्ध॑सा ( २ ) । सु॒व॒नो अ॑र्षं प॒वित्र॒ आ (३) ॥' (ऋ० सं० ७ १1९1१ )
भूरिगुहो यथा - 'अप योरिन्द्रः पाप॑ज॒ (1) आ मर्तो न श॑माणों बिम॒वान् (२) । शु॒भे यद्य॑यु॒जे तवि॑षीवान् (३) ॥' (ऋ० सं० ८।५।२६।३ )
भुरिगानुष्टुभो यथा - ' तां म आव॑ह जातवेदो ( 1 ) ल॒क्ष्मीमनपगामिनीम् (२) । यस्यां हिर॑ण्यं वि॒न्देयं (३) गामश्वं॑ पुरु॑षान॒हम् (४) ॥' (ऋ०सं० ४ ४ ३४ परि०२ ) भुरिग्वृहत्या यथा - 'आ नः॒ स्तोम॒मुप॑ दे॒व (1) द्वयानो अश्वो न सोतृभिः (२) । यं ते॑ स्वधावन्त्स्व॒दय॑न्ति धे॒नव॒ (३) इन्द्र॒ कण्वे॑षु रा॒तयः (४) ॥'
(ऋ० सं० ६|४|१४|५ )
भुरिकृपया यथा - 'देवीरापो अपान्ना (१) द्यो व॑ ऊ॒र्मिरे॑वि॒ष्य ( २ ) इन्द्र॒ - यावा॑न्म॒दिन्त॑मः (३) । तं दे॒वेभ्यो॑ देव॒त्रा द॑त्त (४) शुक्र॒पेभ्यो॒ येषां भागःस्थ (५) ॥' (शु० य० ६।२७ )
भुरित्रिष्टुभो यथा - ' ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिप्य ( १ ) उप॒स्तिर॒श्चैत॑रीं धे॒नुर्मीळे (२) । ये वात॑जूतास्त॒रणि॑भि॒रेवैः (३) प॒रि द्या॑ स॒द्यो अ॒पस बभूवुः (४) ॥' ( ऋग्वेदे - -अ० ३ अ० ७ ० १ मं० १ )
भुरिग्जगत्या यथा - हुयो न वि॒द्वाँ अ॑युजि स्व॒यं धुरि (1) तां हामि प्रतरं - णीमव॒स्युव॑म् (२) । नास्या॑ वश्मि वि॒मुचं नावृतं॒ पुन॑ (३) वि॒द्वान्प॒थः पु॒रए॒त ऋजु नैषति (४) ॥' (ऋग्वेदे - दे - अ० ४ अ० २ ० २८ मं० १ )
Page #162
--------------------------------------------------------------------------
________________
३ अध्यायः ]
छन्दःशास्त्रम् ।
द्वाभ्यां विराट्स्वराजौ । ३ । ६० ॥
‘ऊनाधिक’ग्रहणमनुवर्तते । द्वाभ्यामक्षराभ्यां न्यूनाधिकाभ्यां गायत्री यथाक्रमं विरोट्-खैराट्-संज्ञा भवति । एवमुष्णिगादिष्वपि द्रष्टव्यम् ॥
३७
१. विराड्गायत्र्या यथा – 'राज॑न्तमध्व॒राणा॑ (१) गोपामृ॒तस्य॒ दीदि॑विम् (२) । वर्ध॑मानं॒ स्वे दमे॑ (३) (ऋग्वेदे - अ० १ अ० १ ० २ मं० ३ )
विराडुष्णिहो यथा - ' त्वाम॑ग्ने॒ मन॒षिण॑ः (१) स॒नाज॑ चर्षणी॒नाम् (२) । दे॒वं मर्तोस इन्धते॒ सम॑ध्व॒रे (३) ॥' (ऋग्वेदे - अ० ३ अ० १ व ० ७ मं० १ ) विराडनुष्टुभो यथा-स्वाम॑ग्ने॒ ह॒विष्म॑न्तो (१) दे॒वं मतो॑स ईळते (२) । मन्यै त्वा जा॒तवे॑दसं॒ (३) स ह॒व्या वेक्ष्यानुषक (४) ॥'
( ऋग्वेदे - अ० ४ अ० १ ० १ मं० १ ) विराड्बृ॒हत्या यथा— 'अग्ने॒ विव॑स्वदु॒पस॑ (1) श्चि॒त्रं राध अमर्त्य (२) । आ द्वाशुषे॑ जातवेदो वहा स्व (३) म॒द्या दे॒वाँ उ॑ष॒र्बुधः (४) ॥'
(ऋग्वेदे - अ० १ अ० ३ ० २८ मं० १ ) विराट्पङ्कया यथा - 'नून इद्धि वार्ये (1) मासा स॑चन्त सूरर्यः (२) । जन पाद॒भिष्ट॑ये (३) पा॒हि श॒ग्वि स्व॒स्तय॑ (४) उ॒तैधि॑ पृ॒त्सुनो॑ वृ॒धे (५) ॥'
--
ऋ० सं० ४।१।९।५ ) इदं नमो॑ वृष॒भाय॑ स्व॒राजै (1) स॒त्यशु॑ष्माय त॒वसै(२) । अ॒स्मिन्नि॑न्द्र वृ॒जने सबैबी: (३) सास्सूरिभि॒स्तव॒ शर्म॑स्यान (४) ॥’ ( ऋग्वेदे - अ० १ अ० ४ व० ११ मं० ५ ) विराड्जगत्या यथा— यूयम॒स्मभ्य॑ धि॒षणा॑भ्य॒स्परि॑ (1) वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना (२) । द्यु॒मन्तं॒ वाज॒ वृष॑शु॒प्ममुत्त॒म (३) मानो॑ र॒यिमृ॑भव॒स्तश॒ता वय॑ः ४ ) ॥ (ऋग्वेदे - -अ० ३ अ० ७ ० ८ मं० ३ ) २. स्वराड्गायत्र्या यथा- 'जोषा॑ सवित॒र्य॑स्य॑ ते॒ (1) हरेः श॒तं स॒वाँ र्हति (२) । पा॒हिनो॑ दि॒द्युतः॒ पत॑न्त्याः (३) ॥' (ऋग्वेदे - ६- अ० ८ अ० ८ व० १६ मं० २ ) स्वराणिहो यथा - 'अश्वि॑ना घ॒मं पोत हाद्वान (1) महर्दे॒वाभि॑रू॒तिभि॑ः (२) । तत्रायिणे॒ नमो॒ द्यावा॑ पृथि॒वीभ्या॑म् (३) ॥' (शु० य० ३८/१२)
स्वराडनुष्टुभो यथा-' - 'यस्ते॑ द्र॒प्सः स्व॒न्नो यस्तै अंशु (१) र॒वश्च॒ यः प॒रः सुचा (२) । अ॒य॑ दे॒वो बृह॒स्पति॒ (३) सं तं सिञ्चतु राध॑से (४) ॥'
( ऋ० सं० ७/६/२५/३ ) स्वराड्बृद्दत्या यथा—'प्राण॒दा अ॑पान्दा व्यन॒दा (1) ब॑चि॒दा य॑रिव॒दाः (२) । अ॒न्यस्ते॑ अ॒स्मत्त॑पन्तु॒ हे॒दय॑ः (३) पाव॒को अ॒स्मभ्य॑शि॒वो भ॑व (४) ॥'
-
( शु० य० १७/१५)
छ० शा ० ४
Page #163
--------------------------------------------------------------------------
________________
३८
.
काव्यमाला।
आदितः संदिग्धे । ३।६१॥ यदा षड्रिंशत्यक्षरं छन्दो भवति, तदा किं प्रतिपत्तव्यम् । किं गायत्री खराड् ! उतोणिग्विराड् ? इति । एवं संदिग्धे सति छन्दस्यादिभूतात् पादानिर्णयः कर्तव्यः। यदि प्रथमः पादो गायत्र्यास्तदा गायत्र्येवासौ । अथोष्णिहस्तदोष्णिग् इति । एवं सर्वत्र ॥
देवतादितश्च । ३। ६२॥ इदमपरं निर्णयनिमित्तमुच्यते । संदिग्धे छन्दसि देवतादेश्च निर्णयः कर्तव्यः । 'आदि'ग्रहणं खरादिपरिग्रहार्थम् ॥
खरादपतया यथा—अयाश्वानेऽस्यनभिशस्तीच (१) सत्यमित्वमया असि (२)। अयासावयंसा कृतो (३) ऽया सन् हव्यमूहिषे (१) ऽया नौ धेहि भेषजम् (५)॥'
(आश्व० श्री० सू० ११११११३) खरात्रिष्टुभो यथा-'इन्द्रासोमा परि वा भूतु विश्वत (१) इयं मतिः कक्ष्याव वाजिना (२)। यो वा होत्री परिहिनोमि मेधये (३) मा ब्रह्माणि नृपतीव जिन्वतम् ()॥' (ऋग्वेदे-अ०५ अ० ७ व० ६ म० १)
खराड्जगत्या यथा-'आरौहतं दशतशकरीमम (१)। ऋतेनीन आयुषा वर्चसा सह (२)। ज्योग्जीवन्त उत्तरामुत्तरा साम् (३)। दर्शमहं पूर्णमर्सि यज्ञं यथा यजै ()॥' (तै० ब्रा० १।२।१।३५) । ___३. 'खराड्दै तच्छन्दो यत्किञ्च चतुस्त्रिंशदक्षरम् (सां० ब्रा० १५॥१) इति श्रुतिस्त्वनुष्टुप्परा । विशेषेण राजत इति विराट् । स्वेनैव राजत इति खराट्।
१. 'उष्णिग्गायत्रौ जागतश्च' (छं० शा० ३।१८) इत्यनुशासनैनोष्णिहः प्रथमपादस्यापि गायत्रत्वान्नेदं सूत्रं गायत्र्युष्णिहोः सन्देहे नियामकं भवितुमर्हति । अतः:
'यो अग्नीषोमा हुविषा सपर्या (6) देवीचा मनसा यो घृतेन (२) ... तस्य व्रतं रक्षतं पातमंहसो (३) विशे जनाय महि शर्म यच्छतम् (५)'
. (ऋ० सं० १।६।१९।२) इतीयं षट्चत्वारिंशदक्षरा किं त्रिष्टुप्खराट् ? उत जगती विराट? इति सन्देहे प्रथमापादस्यकादशाक्षरत्वात्रिष्टुबेवेत्युदाहार्यम्।
२. “भवत्येव संशये छन्दसां दैवतेनाध्यवसायः, यथा-'तव स्वादिष्टा- (ऋ० सं० ३।५।१०।५) 'शिवा नः संख्या-' (ऋ० सं० ३।५।१०।८) इत्यनुष्टुबुष्णिहो.. मध्ये 'घृतं न पूतं-' (ऋ० सं० ३।५।१०।६) इति षड्विंशत्यक्षरे द्वे ऋचा दैवतेन खराजी गायत्र्यावघ्यवसीयेते, न विराजावृष्णिहौ. ।" इत्यृक्प्रातिशाख्यव्याख्यायामु. बटः । १४॥३०)।
Page #164
--------------------------------------------------------------------------
________________
३ अध्यायः ]
छन्दः शास्त्रम् ।
कस्य छन्दसः का देवता, यथा निर्णयः कर्तव्यः ? इत्यपेक्षायामिदमुच्यतेअग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वेदेवा देवताः । ३ । ६३ ।।
३९
गायत्र्यादीनां जगतीपर्यन्तानां यथाक्रममभ्यादयो देवता वेदितव्याः । तत्र संदिग् छन्दसि यदाग्नेयं, तदा गायत्री । यदि सावित्रं, तदोष्णिग् । एवं सर्वत्र । वैदिकेष्वेव
१. मित्रावरुणौ विराजो देवते, न पङ्क्तेः । अत्रोद्देशक्रमानुसारेण (छं० शा ० २।१५) गायत्र्यादिछन्दःसप्तके पञ्चमस्य पङ्कित्वेन तत्र तद्देवताया एव वक्तव्यत्वेऽपि तत्स्थाने विरा देवतोक्तिः पङ्किविराजो श्चत्वारिंशदक्षरत्वाविशेषेण 'अक्षराण्येव सर्वत्र निमित्तं बलवत्तरम् । विद्याद्विप्रतिपन्नानां पादवृत्ताक्षरैर्ऋचाम् ॥' (ऋ० प्रा० १७१३५) इति शौनकोक्तिबलादभेदाभिप्रायेण, उपजीव्यश्रुत्यर्थानुसरणैकपरतया चेति ज्ञेयम् । तथा चैतन्मूलभूत मन्त्रौ दृश्येते — अ॒ग्नेगा॑य॒त्र्य॑भवत्स॒यु॒ग्वो॒ष्णिया सवि॒ता सम्ब॑भूव । अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्म॑हस्वान् बृह॒स्पति॑र्बृह॒ती वाच॑मावत् ॥ वि॒राज् मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्रस्य त्रि॒ष्टुवि॒ह भागो अर्द्धः । विश्वा॑न् दे॒वान् जग॒त्या वि॑वेश॒ तेन॑ चाय॒ ऋष॑यो मनु॒ष्या॑ः ॥' (ऋ० सं० ८/७/१८/४-५ ) इति । कात्यायनस्तु शुक्लयजुः सर्वानुक्रमणिकायाम्'विराजो मित्रः, खराजो वरुण' (४।१० ) इति विशेषमाह । 'पतेर्वरुण' इत्यपि तत्रैव दृश्यते, परं भगवता शौनकेन पङ्क्तिं प्रकृत्य 'सा तु वासवी' (ऋ० प्रा० १७ २२ ) इत्युक्तत्वात्, अनुपदमेव वरुणस्य विराड् देवतात्वाभिधानाच 'वसव' इत्यस्य स्थले 'वरुण' इति लेखकप्रमाद एवेति सम्भाव्यते । 'छन्दसां देवताः क्रमात् । अभिः सूर्यः शशी जीवो वरुणश्चेन्द्र एव च ॥ विश्वे॑देवाश्च - ' ( ३३०।१९ ) इत्याग्नेयसंवादाच्छाखाभेदेन वा व्यवस्था । वासवी वसुदैवत्या । जगत्या देवता अवयुत्याह साङ्ख्यायनब्राह्मणम् -'वा`रुणं बार्हस्पत्यं वैष्णवमिति शंसति, जगती वा एतेषां छन्दः' (३०।२ ) इति । अन्येषामपि च्छन्दसां देवता आह शौनकः - 'प्राजापत्यास्त्वतिच्छन्दां, विच्छन्दा वायुदैवता । द्विपदा पौरुषं छन्दो, ब्राह्मी त्वेकपदा स्मृता ॥' (ऋ० प्रा० १७/२३ - २६ ) इति । अतिजगत्यादीनि च्छन्दांस्यतिच्छन्दः शब्देनोच्यन्ते । विच्छन्दा अवान्तरमेदाः पदपङ्कयादय' इत्युव्वटः । कृष्णीये त्वन्या एव देवता उक्ताः—
'गायत्र्या देवता वह्निर्विश्वेदेवास्तथोष्णिहः । बृहत्या देवता सूर्यो बृहस्पतिरनुष्टुभः ॥ अश्विनौ देवता पत्रिष्टुभश्च सुधाकरः । जगतीछन्दसः प्रोतो देवता नाकनायकः ॥ पृथ्वी विराट्छन्दसः स्यात्ककुदस्तु त्रिविक्रमः । ककुद्विराट्छन्दसस्तु केचिद्देवं हरिं विदुः ॥' ( मं० मं० बिं० ११ )
इति । तत्र मूलं मृग्यम् ।
Page #165
--------------------------------------------------------------------------
________________
४०
काव्यमाला।
छन्दःसु निचदुरिजी, तथा विराट्खराजौ च दृश्येते; न लौकिकेषु । अतो लौकिकेषु संदेहाभावात्तचिर्णयभूता देवतादयो नेप्यन्ते ॥
खराः षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाः।३।६४॥ खरा गायत्र्यादिषु क्रमेण द्रष्टव्याः ॥ सितसारङ्गपिशङ्गकृष्णनीललोहितगौरा वर्णाः । ३ । ६५ ॥ गायत्र्यादिषु क्रमेण वर्णा वर्णनिर्णयनिमित्तमनिधीयन्ते ॥
आनिवेश्यकाश्यपगौतमाङ्गिरसभार्गवकौशिकवासिष्ठानि गोत्राणि ३।६६॥ १. एतदने-'श्यामान्यतिच्छन्दांसि १६७
रोचनामाः कृतयः ३१६८ . अनुक्कानां कामतो वर्णा इति ३२६९ । इति सूत्रत्रयं स्पष्टार्थमेव ।
हलायुधीयमस्यानुपपनत्वप्रतिपादनमव्याख्यानं च द्वाभ्यां-' (छं० शा० ३।६०) इ. त्यम्योपलक्षणार्थत्वेन त्र्याधूनाधिकेष्वतिच्छन्दस्सु निर्णायकान्तरापेक्षासत्वात् , 'यश्छन्दसां वेद विशेषमेनं भूतानि च त्रैष्टभजागतानि । सर्वाणि रूपाणि च भक्तितो यः स्वर्ग जययेति तथामृतत्वम् ॥' (ऋ० प्रा० १८४६) इति विशेषज्ञानस्य श्रेयोहेतुत्वस्मरणात्, एतत्सूत्रत्रयत्यागे च प्रत्यध्यायसमाप्ति दृश्यमानेतिशब्दाभावेनात्र तृतीयाध्यायसमाप्त्यनिश्चयात्, अविच्छिन्नवेदिकाध्ययनपरम्परया 'गोरोचनाभाः कृतयो ह्यतिच्छन्दो हि श्यामलम् । (३३०।२२) इत्यग्निपुराणेऽनुवाददर्शनेन चास्य मौलिकत्वनिश्चयात्, आर्षशास्त्रदूषणे 'यः प्रवृत्तां श्रुतिं सम्यक् शास्त्रं वा मुनिभिः कृतम् । दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥' (म० भा० अनु० २४१८) इत्यादौ महादोषस्मरणाच्चातिसाहसमात्रम् ॥
अत्र विशेषः प्रातिशाख्ये–'अरुणं श्यामगौरे च बभ्रु वै नकुलं तथा । पृश्निवर्ण च वैराजं निचच्च्यावं पृषद्धरिक् ॥ ब्रह्मसाम→जुश्छन्दः कपिलं वर्णतः स्मृतम् । (१४४२८-३२) इति । अरुणं प्रातःसन्ध्याभवर्ण पालम् । श्यामं कृष्णवर्णमतिच्छन्दः । गौर सिद्धार्थवर्ण विच्छन्दः । बभ्रु कपिलवर्ण द्वैपदं छन्दः । नकुलवर्णमेकपदं छन्दः । पृश्निवर्ण बहुवर्णचित्रं वैराजम् । अथ कस्मात् वैराजस्य द्विवर्णोपदेशः क्रियते?। तत्र क्रमणद नीलत्वं सिद्धम् । न सिद्ध्यति; कथम् ? एतास्तिस्रो विराजः,-अनुष्टुबेका, पतिरे:, द्वाभ्यां न्यूना चैका। तत्र पूर्वयोर्नीलवर्णः, अस्याः पृश्निरिति वेदितव्यम् । एवमपि कमिनदयवसीयते-पूर्वयोर्नीलः, अस्याः पृश्निरिति ? । निद्भुरिजोन्यूनाधिकयोः समीपोदन अस्याः पृश्निरिति, परिशेषादितरयोनील इत्यध्यवसीयते । एके कमात्पतेरेव विराजः नौ मन्यन्ते । श्यावं कृमिदूषितपत्रवर्ण निचद्भवति । विद्रुमवद्धरिक् भवति ।
Page #166
--------------------------------------------------------------------------
________________
३ अध्यायः] . छन्दःशाखम् ।
११ गायत्र्यादीनां क्रमेणैतानि गोत्राणि भवन्तीति वाक्यशेषः । अत्र 'रोचनाभाः कृतयः; श्यामान्यतिच्छन्दांसि', इत्येवमादिकमधीयते छान्दसा। तनोपपयते । कृतीलामति च्छन्दसां च निवृद्धरिजोविराट्खराजोश्च प्रदेशाभावात् कश्चिनास्ति संशयः, यस्य निर्णयनिमित्तं वर्णोपन्यासः क्रियते । तदपि ऋषिदेवताख़रवर्णानां ज्ञानानिःश्रेयस-. मिच्छन्ति छान्दसाः॥. - इति भट्टहलायुधकृतायां पिछलछन्दोवृत्तौ तृतीयोऽध्यायः। ...
ब्रह्मणः साम→जुषां च छन्दो वर्णतः कपिलं जटाकलापसूर्यरश्मिवर्ण स्मृतम् । इत्युव्वटमाष्यम् ॥ ___ छन्दसां धातवोऽप्युक्ताः सायायनारण्यके–'अश्मानं जागतमयत्रैष्टुभं लोहमोष्णिहं सीसं काकुभं रजतं खाराज्यं सुवर्ण गायत्रम्' (१११७) इति । एवमन्यदप्यतिच्छन्दसां खरादिग्रन्थान्तराज्ज्ञेयम् । विस्तरभयान्न सह्यते।
ननु भगवता पिजलाचार्येण कृतो योऽयं देवतादिनियमः, स किं विधिनियमोऽनुवादार्थो वा, । नाद्यः, तत्तद्वेदानुक्रमणिकाकारैः स्मृतिकारैश्च संहितास्थमत्राणां कर्मकाण्डीयमन्त्राणां च देवतादीनां विहितत्वेनापूर्वत्वाभावात् । किंच 'गायत्र्याः सविता जातकेदसः' 'त्रिष्टुभोऽभिर्देवता' इत्यादिना, सप्तव्याहृतीनामपि छन्दसां देवतानां चानेन महाविरोधापातात् । यथाह संवर्तः-'व्याहृतीनां च सर्वेषामार्ष चैव प्रजापतिः । गायत्र्युष्णिगनुष्टुब्बृहतीपतिरेव च ॥ त्रिष्टुप् च जगती चैव छन्दांस्येतानि सप्त वै । अनिर्वायुस्तथा सूर्यो बृहस्पतिरपांपतिः। इन्द्रश्च विश्वेदेवाश्च देवताः समुदाहृताः ॥ इति । नापि द्वितीयः, अनन्तव्यभिचारात् । नापि तृतीयः, निष्फलत्वाद्विरोधापाताच । - __ अत्रेदमवधेयम्-येषां मत्राणां छन्दोदेवतादीनि नोकानि, अपि तु विराट्खराडादिलक्षणद्वयलक्षितत्वेन 'गायत्र्युष्णिग्भ्याम्' 'उष्णिगनुष्टुन्भ्याम्' इलादि संशयो भवेत् , तत्राद्यपादेन क्वचिद्देवतादिभ्यश्च विरोधः परिहरणीय इत्यभिप्रयता भगवता पिङ्गलाबार्येण 'आदितः संदिग्धे' (पि. सू. ३ । ६१) इत्यादि नव सूत्राणि विहितानि, इति । एतेषामुदाहरणानि बहूनां वेदशाखानामनुपलम्भाहुर्लभानि । यत्तु-शुकमुच्चं विजानीयाचीचं लोहितमेव च । श्यामं तु खरितं विद्यादमिरुच्चस्य देवता ॥ नीचे सोमं विजानीयात्वरिते सविता भवेत् । उदात्तं ब्राह्मणं विद्याधीचं क्षत्रियमेव च ॥ वैश्यं तु खरितं विद्यादुदात्तं तु भारद्वाजम् । नीचं गोतममित्याहुर्गाग्यं तु खरितं विदुः ॥ विद्यादुदाता गायत्रीं नीचं त्रैष्टभमेव च । जागतं खरितं विद्यादेवमेव नियोगतः ॥ गान्धर्ववेदे ये. प्रोकाः सप्त षड्जादयः खराः। त एव वेदे विज्ञेयानय उचादयः खराः॥ उचौ निषादगान्धारौ नीचावृषभधैवतौ । शेषास्तु खरिते ज्ञेयाः षड्जमध्यमधैवताः ॥' इति यांशवल्कीयशिक्षोकेमिष्टभो लोहितो वर्णः, सोमो देवता, ऋषभधैवतौ खरौ, गोतमत्राषिः । जगत्याः श्यामो वर्णः, सविता देवता, षड्जमध्यमपञ्चमाः खराः, गार्यऋषिरित्यादिभिः पिङ्गलोकेनानैक्यं तदपि शाखामेदेन परिहरणीयम् । .
Page #167
--------------------------------------------------------------------------
________________
काव्यमाला । . .. ..
चतुर्थोऽध्यायः। .. .. . चतुःशतमुत्कृतिः । ४।१॥ चतुरधिकं शतं चतुःशतम् । मध्यमपदलोपी समासः । अथ वा चत्वारि च शतं च चतुःशतम् । द्वन्द्वसमासः । कर्मधारयस्तु नेष्यते । तत्र चतुःशतानीति प्राप्नोति । यत्र चतुःशतमक्षराणां संख्या भवति, तत् 'उत्कृतिः' नाम छन्दः । यथा- .
छागस्य हुविषं आत्तमच (१) मध्यतो मेद उद्धृतं (२) पुरा द्वेषोभ्यः (१) पुरा पौरुषेय्या गृभो (१) घस्तो नूनं (५) घासे अब्राणां यवसप्रथमानाy (६)
राणा, शतरुद्रियाणाम् (७) अग्निष्वात्तानां पीवोपवसनानां (6) पार्श्वतः श्रोणितः (९) शितामतः उत्सादतः (१०) अङ्गादङ्गादवत्तानां (११) करत एवाश्विना (१२) जुषेता हुविः (१३)' ( यजुर्वेद-अ० २१ मं० ४३)
चतुरश्चतुरस्त्यजेदुत्कृतेः । ४ । २॥ चतुःशताक्षराच्छन्दसः क्रमेण चतुरश्चतुरः संख्याविशेषांस्त्यजेत् । एतदुक्तं भवतिउत्कृतेरारभ्य चतुर्भिश्चतुर्भिरक्षरैन्नानि छन्दांस्यन्यानि स्थापयेत् , अष्टाचत्वारिंशदक्षरं यावत् ॥
तान्यभिसंव्याप्रेभ्यः कृतिः। ४।३॥ तान्युत्कृतेरनन्तराणि छन्दांसि अभि-सं-वि-आम इत्येतेभ्यः पराणि 'कृति'संज्ञानि भवन्ति । तत्र शताक्षरं छन्दः 'अभिकृतिः' । यथा__ 'देवो अग्निः विष्टकृत् (१)। देवान्यक्षद्यथायथम् (२)। होताराविन्द्रमश्विना (३)। वाचा वाच५ सरस्वतीम् (१)। अग्नि५ सोम विष्टकृत् (५)। हिष्ट इन्द्रः सुत्रामा (६)। सविता वरुणो भिषक् (७)। इष्टो देवो वनस्पतिः (6)। स्विष्टा देवा आज्यपाः (९)। इष्टो अप्रिमिना (१०)। होता होने विष्टकृत् (११)। यशो न दधदिन्द्वियम् (१२)। ऊर्जुमपचितिं स्वधाम् (१३) ॥' (तैत्तिरीयब्राह्मणेअ० २ प्र. ६ अ० १४ मं० ११) . .
षण्णवत्यक्षरं संकृतिः। यथा'देवो अग्निः स्विष्टकृत् (१)। सुदविणा मुन्द्रः कविः (१)। सत्यमन्मा युजी होता (३)। होतु)तुरायजी यान् (१) । अग्ने यान् देवानयाद (५)। या५ अपि प्रे: (६)। येते होने अमत्सत (७)। ता५ ससनुषी होत्री देवंगमा (0)। दिवि
१. उत्कृत्यादिकृतिपर्यन्तानामुदाहरणानि श्रीमता हलायुधेन न दर्शितानि, अतस्तानि सानुक्रमभाष्योपलब्धानि, अन्यत्र सुप्रसिद्धानि च सर्वोपकृतये वृत्तिमध्येऽस्माभिर्निबेशितानि । . - - २. 'कृतिः प्रकृतिराकृतिः। विकृतिः सङ्घतिश्चैव तथातिकृतिरुत्कृतिः ॥' (नार० पु० पू० ५११३)
Page #168
--------------------------------------------------------------------------
________________
४ अध्यायः] . छन्दःशास्त्रम् । देवेषु यज्ञमेरयेमम् (९)। विष्ट कृच्चामे होताभूः (१०)। वसुवने वसुधेयस्य नमोः . वाके वीहि (११)॥' (तैत्तिरीयब्राह्मणे-अ० ३ अ६ अ० १४ मं० १) द्वानवत्यक्षरं विकृतिः। यथा
इमे सोमाः सुरामाणः (१)। छागैर्न मेषैर्ऋषभः सुताः (२)। शष्पैर्न तोक्ममिः (३)। लाजैर्महस्वन्तः (१)। मदा मासरेण परिष्कृताः (५)। शुकाः पयस्वन्तोऽमृताः (६)। प्रस्थिता वो मधुश्रुतः (७) । तान॒श्विना सरस्वती (6) न्द्रः सुत्रामा वृत्रहा (९)। जुषन्ता सोम्यं मधु (१०) पिबन्तु मदन्तु वियन्तु सोमम् (११)॥' (तैत्तिरीयब्राह्मणे-अ० २ प्र० ६ अ० ११) .
अष्टाशीत्यक्षरमाकृतिः। यथा' 'तच्चक्षुर्देवहित (१) पुरस्ताच्छुक्रमुच्चरत् (२)। पश्येम शरदः शतं (३) जीवैम शरदः शतं () नन्दाम शरदः शतं (५) मोदाम शरदः शतं (६) भाम शरदः शत५ (७) शृणाम शरदः शतं (८) प्रबवाम शरदः शत (९) मर्जीताः स्याम शरदः शतं (१०) ज्योक्च सूर्य दृशे ॥' (तैत्तिरीयारण्यके-प्र० ४ अ० ४२ मं० २२ ।
चतुरशीत्यक्षरं प्रकृतिः । यथा'अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः (१) । पापेभ्यो रचन्ताम् (२)। यदा पापमकार्षम् (३)। मनसा वाचा हस्ताभ्याम् (४)। पयामुदरेण शिक्षा (५)। अहस्तदवलुम्पतु (६)। यत्किंच दुरितं मर्यि (७)। इदमहं माममृतयोनौ (८) । सत्ये ज्योतिषि जुहोमि स्वाहा (९)॥' (तै. आ० प्र० १० अ० २४)
प्रकृत्या चोपसर्गवर्जितः। ४।४॥ उपसर्गेण वर्जितः शुद्धः कृतिशब्दः प्रकृत्या खरूपेणैवावतिष्ठते । तेनैतदुक्तं भवतिअशीत्यक्षरं छन्दः ‘कृतिः' नाम । यथा- . - १. कात्यायनेन त्वतिच्छन्दसां पादनियमविशेष उक्त:--'पादा अतिजगत्यास्तु त्रयो द्वादशकाः परौ । अष्टको शक्करीपादाः सप्तैवाष्टाक्षराः स्मृताः ॥१॥ अतिशावरपादौ द्वावादितः षोडशाक्षरौ। जागतोऽथाष्टका वष्टिपादाः षोडशकास्त्रयः॥२॥ अष्टको चात्यष्टिपादौ जागतौ चाष्टकास्त्रयः। जागतश्चाष्टकश्चाथ धृतिपादौ तु जागतौ ॥३॥ पादारूयोऽष्टकाचाथ पो. डशाक्षर एव च । अष्टकश्चाथातिधृतौ द्वौ पादौ जागती ततः॥४॥ त्रयोऽष्टका जागतश्च तथाष्टाक्षरकावपि । परः सप्तकपादास्तु प्रसङ्गात्खयमीरिताः ॥५॥” इति। शौनकोऽप्याह-'सन्त्यतिच्छन्दसां पाझ एकोत्कर्षेण जागतात् । षोडशाक्षरपर्यन्ता एकश्चाष्टादशाक्षरः ॥' (ऋ० प्रा० ११५८) इति । एक एवाटादशाक्षरः-'अभि त्यं देवं सवितारमोण्योः कविक्रतु (१) मामि सत्यसवं रखधामभि प्रियं मतिं कविम् (२)। ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि (३) हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः (१) ॥' (आश्व० श्री. सू० ४।६ शु० य० ४।२५) इत्यस्यामृचि द्वितीयः।
Page #169
--------------------------------------------------------------------------
________________
काव्यमाला।
'देव इन्टो नराशसं (1) स्त्रिवरूथस्त्रिवन्धुरो (२) देवमिन्द्रमवर्धयत् (३)। गगनं शितिपृष्ठानामाहितः (४) सहस्रेण प्रवर्तते (५) मित्रावरुणेदस्य होत्रमहतो (६) बृहस्पतिः स्तोत्र (७) मश्विनाध्वर्यवं (८) वसुवने वसुधेयस्य वेतु यज (९)॥'
(यजुर्वेद-अ० २८ मं० १९) धृत्यष्टिशक्करीजगत्यः।४।५॥ कृतेरधस्ताद्धृतिरष्टिः शक्करी जगतीत्येते शब्दाः क्रमेण व्यवस्थापनीयाः ।। पृथक्पृथक्पूर्वत एतान्येवैषाम् । ४।६॥ एषां धृत्यादीनां पूर्वतः पृथक्पृथगेतान्येव शब्दरूपाणि विन्यसेत् । पृथक्पृथग्ग्रहणं प्रत्येकं पूर्वत्वज्ञापनार्थम् । अन्यथा हि समुदायपूर्वत्वमेषां स्यात् । तेनायमर्थः-धृतिशब्दात् पूर्व धृतिशब्दः, अष्टिशब्दात्पूर्वमष्टिशब्दः, शक्करीशब्दात्पूर्व शक्करीशब्दः, जगदीशब्दात् पूर्व जमातीशब्दः ॥ द्वितीयं द्वितीयमतितः । ४ । ७॥
अत्र द्वितीयं द्वितीयं शब्दरूपमतिशब्दात्परतः प्रयोक्तव्यम् । एवं सत्युत्तरेषां छन्दसामेताः संज्ञाः क्रमेण भवन्ति । तत्र षट्सप्तत्यक्षरमतिधृतिः । यथा
'स हि शों न मारुतं तुविष्वणि (1) रमस्वतीपूर्वस्विष्टनि (२) रानास्त्रिष्टनिः (३) । आदव्यान्यादि (१) यज्ञस्य केतुरर्हणा (५)। अर्ध सास्य हर्षतो हषीवतो (६) विश्व जुषन्त पन्या (७) नरः शुभेन पन्थाम (८)॥' (ऋग्वेदे-अ०२ अ. १ व० १३ मं० १) द्वासप्तत्यक्षरं धृतिः । यथा'अवर्मह इन्द्र दाहहि श्रुधी नः (१) शुशोच हि द्यौःक्षा न भीषाँ अद्रियो (२) घृणान भीषा अद्रिवः (३)। शुष्मितमो हि शुष्मिमि (8) धैरुयेमिरीयसे (५)। . अपूरुषघ्नो अप्रतीत घर सत्त्वमि (६) स्त्रिसप्तः शुदसत्वमिः (७) ॥' (ऋग्वेदे-अ०१ अ० १ व० २२ मं० ६)
अष्टषष्टयक्षरमत्यष्टिः । यथा'अदर्शि गातुरुरवे वरीयसी (१) पन्था तस्य समयंस्त रश्मिभि (२) श्चक्षुर्भगस्य रश्मिभिः (३) । युक्षं मित्रस्य सादन (8) मर्यम्णो वरुणस्य च (५)। अर्थादधाते बृहदुक्थ्यं वयं (६) उपस्तुत्य बृहद्वयः (७)॥'
(ऋग्वेदे-अ० २ अ० १ व० २६ मं० २) चतुःषष्ट्यक्षरमष्टिः । यथा'त्रिकद्रुकेषु महिषो याशिरं (१) तुविशुष्मस्तृपत्सोममपिब (२) द्विष्णुना सुतं १. एषु व्यूहान्यूनता परिहार्या.
Page #170
--------------------------------------------------------------------------
________________
)
and
१ अध्यायः] छन्दशामा यथावंशत् (६) । स ई ममाद् महि कर्म करने महामुक (क) करत आमा सत्यमिन्द्र सत्य इन्दुः (६)॥' (ऋग्वेदे-अ० २
अ न्द रम०१) षष्ट्यक्षरमतिशक्करी । यथा'साकं जातः क्रतुना साकमोजसा ववक्षिथ (1) साकं वृद्धो वीर्यैः सासहिधो विचर्षणिः (२) । दाता राधः स्तुवते काम्यं वसु (३) सै न सचद्देवो देवं (४) सत्यमिन्द्रं सत्य इन्दुः (५)॥' (ऋग्वेदे-अ० २ अ० ६ व० २८ मं० ३) .
षट्पञ्चाशदक्षरा शक्करी । यथा'प्रौष्वस्मै पुरोर्थ (१) मिन्द्राय शूषमर्चत (२)। अभीकै चिदु लोककृत् (३) सङ्गे समत्सु वृत्रहा (४) ऽस्माकै बोधि चोदिता (५) नभन्तामन्य॒केषाम् (६) ज्याका अधिधन्वसु (७) (ऋग्वेदे-अ० ८ अ० ७ व० २१ मं० १) . द्विपञ्चाशदक्षरमतिजगती। यथा
‘स भ्रातरं वरुणमन आववृत्स्त्र (6) देवाँ अच्छा सुमती यज्ञवनसं (२) ज्येष्ठं यशवनसम् (३) । ऋतावानमादित्यं चर्षणीतं (१) राजानं चर्षणीतम् (५) ॥'
(ऋग्वेदे-अ० ३ अ०४ व० १२ मं० २) अष्टाचत्वारिंशदक्षरा जगती । यथाइन्द्र मित्रं वरुणमनिमूतये (१) मारत शो अदितिं हवामहे (२)। रथं न दुर्गाद्वसवः सुदानवो (३) विश्वस्मानो अंहसो निष्पिपर्तन (४)॥
(ऋग्वेदे-अ० १ अ० ७ व २४ मं० १) अथ लौकिकम् । ४।८॥ __ अधिकारोऽयमाशास्त्रपरिसमाप्तेः । पूर्वेषां छन्दसां वैदिकत्वमेव । इतः प्रभृत्यार्यादीनां चूलिकापर्यन्तानां लौकिकत्वमेव । समान्यादीनामुत्कृतिपर्यन्तानां वैदिकत्वं लौकिकत्वं च । अत्र वैदिकच्छन्दसां प्रस्तावे प्रसङ्गाद्वेदवदनादिमुनिपारम्पर्यागतं स्मृतिपुराणेतिहासादिषु दृश्यमानमार्यादिदण्डकपर्यन्तं लौकिकच्छन्दोजातमधिक्रियते । तन्मूलत्वात्काव्यस्य । काव्यं च कीर्तिरूपत्वादानन्दहेतुत्वाच्च पुरुषार्थः ॥
आत्रैष्टुभाच यदार्षम् । ४।९॥ आङभिविधौ। त्रिष्टुबेव त्रैष्टुभम् । स्वार्थे तद्धितः। गायत्र्यादित्रिष्टुप्पर्यन्तं यदार्ष छन्दोजातं वैदिके व्याख्यातं, लौकिके च तत्तथैव द्रष्टव्यम् । किं तदार्षम् ? चतुर्विशत्यक्षरा गायत्री, अष्टाविंशत्यक्षरोष्णिक्, द्वात्रिंशदक्षरानुष्टुप् , षट्त्रिंशदक्षरा बृहती, चत्वा. रिंशदक्षरा पतिः, चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । चः समुच्चये ॥
१. २. ३. एषु व्यूहान्यूनता परिहार्या. ४. 'ग्लिति समानी' (पि० सू० ५।६) - इति सूत्रबोधितं छन्दः. ५. 'आर्षमा त्रैष्टुभात्स्मृतम् । त्रिष्टुप्पतिश्च बृहती अनुष्टुबुष्णि
रितम् ॥ गायत्री स्यात्सुप्रतिष्ठा प्रतिष्ठा मध्यया सह । अत्युक्तोक्का आदितश्च एकैकाक्षरवर्जितम् ॥ (३३१।३-४) इत्यानेये।
Page #171
--------------------------------------------------------------------------
________________
काव्यमाला।
पादश्चतुर्भागः। ४।१०॥ चतुर्भागश्चतुर्विंशत्यक्षराया गायत्र्याश्चतुर्थी भागः पादसंज्ञां लभते । गायत्र्याः षडक्षरपादः । एवमुष्णिगादिष्वपि द्रष्टव्यम् । समवृत्तविषयमेतत् ॥
यथावृत्तसमाप्तिर्वा । ४।११॥
यस्य वृत्तस्य यादृशैः पादैन्यूँनाक्षरैरधिकाक्षरैर्वा समाप्तिदृश्यते, तस्य तादृशा एव पादा ग्रहीतव्याः। वाशब्दो व्यवस्थितविभाषा। उद्गतादिषु विषमवृत्तेषु चतुर्भागातिक्रमेणापि पाव्यवस्थादर्शनात् ।
आदौ तावद्गणच्छन्दो मात्राछन्दस्ततः परम् । तृतीयमक्षरच्छन्दश्छन्दस्त्रेधा तु लौकिकम् ॥ आर्योद्युद्गीतिपर्यन्तं गणच्छन्दः समीरितम् । वैताल्यादिचूलिकान्तं मात्राछन्दः प्रकीर्तितम् ।
समान्याद्युत्कृतिं यावदक्षरच्छन्द एव च ॥ तत्रादौ तावदार्यालक्षणसिद्ध्यर्थ गणसंज्ञां करोति
ला समुद्रा गणः । ४ । १२॥ ल इत्येकमात्रिकस्याक्षरस्य ग्रहणम् । समुद्रा इति चतुःसंख्योपलक्षणार्थम् । चतुर्णा लकाराणां 'गणः' इत्येषा संज्ञा विधीयते ॥
गौ गन्तमध्यादिलश्च । ४।१३॥
अनेन गणस्य विन्यासभेदं दर्शयति । स हि गणः कदाचिद्गुरुद्वयेन (ss) भवति, कदाचिदन्तेनैकेन गुरुणा (us), कदाचिन्मध्यमेन (Isi), कदाचिदाद्येन (su), कदाचिच्चतुमिर्लघुभिः (m) । षष्टस्य मेदस्याभावाद् विस्पष्टार्थमिदं सूत्रम् । अन्तमध्यादिरिति प्रथम द्वन्द्वसमासं कृत्वा पश्चाद्गकारेण बहुव्रीहिः । द्वन्द्वात् परो यः श्रूयते लभतेऽसौ प्रत्येकाभि
१. इदं च लक्षणं प्रायिकत्वात् । आर्यासु अर्धसमविषमेषु च न्यूनाधिकाक्षरदर्शनात् । विपुलाचूलिकादिषु विपुलायां यतिमात्रं निषिद्धं त्रिपु गणेषु; 'चूलिकार्धमेकोनत्रिंशत्-' (छ० शा० ४।५२) इत्यर्धस्य लक्षणकथनेऽपि एकाक्षरन्यूनाधिकभावेन पादः कल्पनीयः इति तरुणवाचस्पतिः। पादलक्षणं मन्दारमरन्दे–'छन्दसा ग्रथितः शब्दः पाद इत्यभिधीयते। (१९) इति । इदमत्रावगन्तव्यम्-एकद्वयादिवर्णघटितपादचतुष्टयात्मवृत्ते वक्तुः श्रोतुर्वा पादत्वेन तात्पर्ये सति पाद एव, वृत्तत्वेन तात्पर्ये सति वृत्तमेव । एतदेकाक्षरमारभ्य चतुर्विंशतिवर्णपर्यन्तवर्णघटितवाक्य एव । पञ्चविंशतिषड्विंशतिवर्णामकवाक्ये पादत्वमेव । तत ऊर्ध्व तु न पादत्वम् इति तद्वथाख्यायाम् । २. 'गायत्र्या वसवः' (पि. सू० ३३३) इति यत्तृतीयाध्याये दर्शितं, तद्वैदिकविषयमात्रम् । तेन लौकिकच्छन्दसां त्रिपञ्चषट्पदता निषिद्धा । यतो लौकिकविषमवृत्तेऽपि लौकिकविषम एव भविष्यति न तु वैदिकोकः, किं तु चतुष्पदत्वं तत्राप्यक्षतमेव ज्ञेयम् ।।
Page #172
--------------------------------------------------------------------------
________________
४ अध्यायः ]
छन्दः शास्त्रम् ।
संवन्धम् । द्वौ गकारौ चत्वारो लघवो भवन्ति, स एको (ss) गणः । गकारोऽन्ते यस्य सन्तो द्वितीयो ( Is) गणः । गकारो मध्ये यस्य स गमध्यस्तृतीयो ( is i ) गणः । गकार आदौ यस्यासौ गादिश्चतुर्थो (su) गणः । नकारलकारौ मिलितौ चत्वारो लघवो भवन्ति, स पञ्चमो (॥॥) गणः ॥
एवं गणेषु सिद्धेष्विदानी मार्यालक्षणं करोति
स्वरा अर्ध चार्यार्धम् । ४ । १४ ॥
गणग्रहणमनुवर्तते । स्वरा इति सप्तानां संज्ञा । यत्र प्रस्तारे गणाः सप्त भवन्ति, अर्ध च गेणस्य, तदार्यार्धं निष्पद्यते । द्वितीयमप्यर्थं तादृशमेव । समप्रविभागेऽर्धशब्दः । यद्येवमर्धशब्दस्य ‘अर्धं नपुंसकम् ' ( पा० सू० २।२।२ ) इत्यनेनैकदेशिसमासे सति पूर्वनिपातः प्राप्नोति, यथा— अर्धाढकम्, अर्धपलम्, अर्धखारीति । नैष दोषः; सत्यपि समप्रविभागत्वे संबन्धमात्रस्यात्र विवक्षितत्वात् । समप्रविभागस्याप्यर्धशब्दस्यैकदेशिसमासव्यभिचारदर्शनात् । यथा— तुलार्धेन गां क्रीणाति ।
पणार्धक्रीतताम्बूलचर्वणाद्भुर्विताननाः । अनभ्यासाद्गलल्लाला यान्त्येते वारयात्रिकाः ॥
१. आर्यायाः प्रथमं लक्षणप्रयोजनमुक्तं वृत्तमणिकोशे'घटिकासहस्रयुग्भिः शिवो जगौ पश्चभिर्मुखैर्याम् । त्र्यब्दान् द्वादश दिवसान् षोडश घटिकाश्च निर्निद्रः ॥
आर्याद्बोधः कठिनो ज्ञातुं व्यक्तानि वर्णवृत्तानि ।
आदौ लक्षणममं तानि च परतः सलक्षणं ब्रूमः ॥' ( वि० ३ श्लो० १-२ ) 'पढमं बारहमत्ता वीए अट्ठादहेहिं संजुत्ता ।
जह पढमं तह तीअं दहपश्चविहूसिआ गाहा ॥' इति प्रा० पि० सू० १।४९.
*
'सब्बाए गाहाए सत्तावण्णाइँ होन्ति मत्ताई ।
पुब्बद्धम्मि अ तीसा सत्ताईसा परद्धम्मि ॥' इति प्रा० पि० १/५१.
"
'गाथा' इति नामान्तरमार्यायाः प्राकृतपिङ्गले. २. गुरुरूपों द्विमात्र इत्यर्थः ३. इदं सूत्रं श्रीमता भगवता पतञ्जलिना प्रत्याख्यातम् ' परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' ( पा० सू० २।४।२६) इति सूत्रे भाष्ये. तथा च भाष्यम् – 'एकदेशिसमासो नारप्स्यते । कथमर्धपिप्पलीति ? । समानाधिकरणसमासो भविष्यति, अर्धं च सा पिप्पली चार्धपिप्पलीति । न सिध्यति, परत्वात्षष्ठीसमासः प्राप्नोति । अद्य पुनरयमेकदेशसमास आरभ्यमाणः षष्ठीसमासं बाधते। इष्यते च षष्ठीसमासोऽपि । तद्यथा - अपूपार्थं मया भक्षितम् । ग्रामार्ध मया लब्धमिति । एवं पिप्पल्यर्धमिति भवितव्यम् ।' इति अत एव 'प्रेम्णा शरीरार्धहरां हस्य' (कु० सं० १।४९) इति कालिदासप्रयोगः संगच्छते ।
Page #173
--------------------------------------------------------------------------
________________
102
कामाया 1.
तथात्रासमअविभागत्वेऽप्यर्षशब्द स्यैकदेशिसमासदर्शमाच । अर्धचन्द्रं दधन्मूर्ध्नि पातु वः पार्वतीपतिः । कालकूटविषं इन्तुं संगृहीतमिवामृतम् ॥
तथा च ।
अत्रास्य लक्षणं कुर्वाण एवं शापयत्याचार्यो यदार्यायामन्ान्तरपादव्यवस्था नास्ति । तेन 'द्वीपादन्यस्मादपि' इत्यादी गणत्रयस्यान्ते गुरुत्वं न स्यात् ।
A
ss s.s S-1.15.s
छापा - दन्यस्मादपि मध्या
तुल्यार्थं तुल्यसामर्थ्य मर्मज्ञं व्यवसायिनम् । अर्ध राज्यहरं भृत्यं यो न हन्यात्स हन्यते ॥
$. 1.1.1.11111 11 न 1-1-1-1
I 8.3 S
पानी- झटिति घटयति विधिरभिमतभभिमुखीभूतः । ( रत्नावली - अं० १ ० ६ )
سلم
अत्रायुङ् न ज् । ४ । १५ ॥
,
अत्रार्याच्छन्दसि अयुग्गणः, प्रथमस्तृतीयः पञ्चमः सप्तमश्च, न जगणों ( 111 ) मध्यगुरुर्न कर्तव्यः । शेषास्तु कामतो भवन्ति ॥
षष्ठो ज् । ४ । १६ ॥
अत्रार्याच्छन्दसि षष्ठो जगणो (151) मध्यगुरुरेव भवति । तत्रोदाहरणम्
3.5
1 ts. 1 S.S
'जल- निषेर्दिशोऽप्यन्तात् ।
d
pAla
5.1.1 1.1.5 S.SS.SI IS 1.5.1 1-1-1-1 s
सा जथ—ति जग--त्यार्या देवी दिवमुत्पतिष्णु रतिय
1
५
3 ૪
L 1.155.1.1
s.s
S
1.
या इश्यते ऽम्बरतले कंसव-धोत्पा-तविद्यु
लौ वा । ४ । १७ ॥ ‘षष्ठः' इत्यनुवर्तते । आर्यायाः षष्ठो गण: (i) सर्वलघुर्वा भवति । तत्रोदाहरणम्
1
३ 1 X
S.S 1.51 f s,
॥
के
1-S-1 S-SS.S Ss I •1•1•1 1.1.4.1 8
रूपान्तरेण देवीं तामेव स्तौमि सपदि किल महि१.- २. - ३. एतदर्थानुवादकं प्राकृतपि.लसूत्रम्.
'सत्तगण दीहंता जो लहू छट्ट नेह जो बिसमे । तह गाड़े बिअभ छठे लहुर्म विभागेहु ' (११०)
1
Page #174
--------------------------------------------------------------------------
________________
४ अध्यायः ]
२
3 दै
ऽ.ऽऽ•1-1-501-15-1-1-1-1-5- 1-ss-5,
पाद - स्पर्शसु – खादिव मीलित – नयनो — sम—वद्यस्याः ॥
लौ चेत्पदं द्वितीयादि । ४ । १८ ॥
षष्ठो (II) गणः सर्वलघुश्चेद्भवति, तदा द्वितीयाक्षरादारभ्य पदं प्रवर्तते । पूर्वमेवोदाहरणम् ॥
१ Ap
सप्तमः प्रथमादि । ४ । १९ ॥
षष्ठे गणे मध्यगुरौ (isi ) सर्वलघौ ( ॥ ) वा जावे सप्तमो गणः (u) सर्वलघुबेद्भवति, तदा प्रथमाक्षरादारभ्य पदं प्रवर्तते । तत्रोदाहरणम्
3 Ada
छन्दःशास्त्रम् ।
ऽ.ऽ-5-11-5-51-5.15.5-1.5.1111.1-5,
२
3
Ada ada
ब्रह्म — क्षत्रकुलीनः समस्त सामन्तचक्र – नुतचर –ः । .
५
3 r ma pla ~
Ada
1.1.1.1-1-5-1-5.5s.s
s. S. 1-1 T1-5,
सकलसु—कृतैक—पुञ्जः श्रीमान् मुख-विरं जय-ति ॥
pla
के हु
ala
'5-1.1.111111-1-1-11-5-SS-51.5.1-1.1.17
3
जयति भुवनैकवीरः सीरा — युघतुलितविपुल—– बलविभवः ।
*
ँ
1-1-11-1-5-1-1-1-1-1-5-1-1-5.5-1-5.5-s,
अनवर—तवित्त—वितरण – निर्जित – चम्पा –घि पोमु - खः ॥
अन्त्ये पञ्चमः । ४ । २० ॥
अन्त्ये भवमन्त्यम् । दिगादित्वाद्यत् । अन्त्ये द्वितीयार्थे पञ्चम वेद्गणः (III) सर्वलघुर्भवति, तदा प्रथमादि पदं प्रवर्तते । तत्रोदाहरणम् -
१
२
3
pla
४
g pala
1.1.1.1-5.1.1-ऽ.ऽ
1.1.5-1.1.5-1.5.15.1-1-5,
स जयति-वाक्पति-राजः सकला —थिंमनोरथैक—– कल्पत – ६ः ।
१९
~
❤
pala
5-1-151 1111 - 5.5-1.1.5-1.5-1-s-s
प्रत्य — थिंभूत – पार्थिव – लक्ष्मी — हठहर – दुर्ल लि—तः ॥
पेष्ठश्व ल् । १ । २१ ॥
‘अन्त्ये’ इत्यनुवर्तते। अन्त्ये द्वितीयेऽर्धे मध्यगुरौ (ISI) सर्वलघौ (iii) वा षष्ठे गणे प्राप्ते तदपवादो लकारो विधीयते । पूर्वमेवोदाहरणम् ॥
१. ‘प्रलीनसामन्त' इति लिखितोदाहरणपुस्तके । २. इदं सूत्रं 'लः समुद्रा गणः ' ( पि ० सू० ४।१२ ) इत्यस्यापवादभूतम् तेन द्वितीयार्थे एकेनापि लघुना षष्ठो गणो मवतीति बोध्यम्.
छ० शा ० ५
Page #175
--------------------------------------------------------------------------
________________
काव्यमाला ।
त्रिषु गणेषु पादः पथ्याद्ये च । ४ । २२ ॥ चकारोऽन्त्य इत्यनुकर्षणार्थः । यस्या आर्याया अन्त्ये ऽर्धे आद्ये च त्रिषु गणेषु पादः समाप्यते, सा आर्या 'पया' नाम भवति । तद्यथा—
५
५०
9
pa
२
-S.S - S.S
5.1.1-5.s
पथ्या-सी व्या-यामी स्त्रीषु जितात्मा
२
3
२ Al
3
૧
S.S.
1.1.1.1-5011-5-ऽ - 5.1.1-ऽ-ऽ।
SS - S,
यदि वच-सा मन-सा वा–बुह्यति नित्यं न भूतेभ्यः ॥
पादग्रहणं यत्युपलक्षणार्थम् ॥
विपुलान्या । ४ । २३ ॥
यस्य आर्याया अन्त्येऽर्धे, आद्ये वोभयोर्वा त्रिषु गणेषु पादो न विश्राम्यति, सा आर्या 'विपुला' नाम। सा चाद्यन्तोभयपूर्वकत्वात्रिधा भवति । सामान्येन विधानमेतत् ॥ तत्रादिविपुला -
3 Ma
के
5.5-5.s ऽ.ऽ—1•51-5-5-।।।। - 5.55,
स्निग्ध—च्छाया लाव—यलेपिनी किं चिंदवन तंत्रा —णा ।
५
६ 19
२ AAA
3
४
४
1.$ IS S S,
नरो न रोगी स्यात् ।
19
५ ६
ܚ
5.5-5.s
1.1.59.5-1 S.S - S,
मुखविपुला सौभाग्यं लभते स्त्रीत्याह माण्डव्यः ॥ अन्त्यविपुला
5.5 1.5.11.1.5-5.1-1-5.5-1.5 01-5.5.5,
चित्तं हरन्ति हरिणी — दीर्घह — शः कामिनां क — लाला –पैः ।
ऽ.ऽ- 1•5-1-5.5-1.1.1.1-1-154.11.1-1-5,
नीवी - विमोचनव्या - जकथित —– जघना जघनवि – पुलाः । उभयविपुला
ہ شے ہے
- 's-1.1.5-1.5-1-5-5-1-5.1-5.111.1.गन
S.S
या स्त्री कुचकल — शनित – बमण्ड ले जाते महाविपुला |
3
rin
Ala
ऽ.ऽ-1-5-1-1.1.5-1-501-501-1-1-501 -15,
गम्भी— नाभि - रतिदी — घलोचना भवति सा सुभगा ॥ अत्रोच्यते - पथ्याविपुलालक्षणयोः सहानवस्थानलक्षणो विरोधः, तेन मिश्रीभावो नास्ति । य एवांशो विपुलयाभिस्पृष्टस्तेनैव पथ्यात्वं नष्टं भवति, उभयाश्रयत्वाच्च
Page #176
--------------------------------------------------------------------------
________________
४ अध्यायः]
छन्दःशास्त्रम् । पथ्यालक्षणस्य विपुलायास्तत्रांशेनापि प्रवेशो दुर्लभः। ततश्च पथ्यालक्षणैकांशवैकल्येऽपि तदन्यमात्रविषयत्वाद्विपुला भवत्येव । पथ्याचपलयोश्च विरोधाभावाद्वाध्यबाधकभावो नास्ति । तत्रायं संग्रहः
'एकैव भवति पथ्या तिस्रो विपुलाश्चतस्र एवं ताः। चपलाभेदस्त्रिभिरपि भिन्ना इति षोडशार्याः स्युः ॥ गीतिचतुष्टयमित्यं प्रत्येकं षोडशप्रकारं स्यात् । .
साकल्येनार्याणामशीतिरेवं विकल्पाः स्युः॥' . १. उक्ता आर्याभेदाः सुखावबोधाय क्रमेण प्रदर्श्यन्ते-' १ पथ्यार्या
२६ जघनचपला गीत्यादिविपुला २ आदिविपुला
२७ जघनचपला गीत्यन्तविपुला ३ अन्तविपुला
२८ जघनचपला गीत्युभयविपुला, ४ उभयविपुला
२९ महाचपला गीतिपथ्या ५ मुखचपला पथ्या
३. महाचपला गीत्यादिविपुला २ मुखचपलादिविपुला
३१ महाचपला गीत्यन्तविपुला - मुखचपलान्तविपुला
३२ महाचपला गीत्युभयविपुला . ८ मुखचपलोभयविपुला
३३ उपगीति पथ्यायो ९ जघनचपला पथ्या
३४ उपगीयादिविपुला १. जघनचपलादिविपुला
३५ उपगीत्यन्तविपुला ११ जघनचपलान्तविपुला
३६ उपगीत्युभयविपुला १२ जघनचपलोभयविपुला
३७ मुखचपलोपगीतिपथ्या १३ महाचपला पथ्या
३८ मुखचपलोपगीत्यादिविपुला १४ महाचपलादिविपुला
३९ मुखचपलोपगीत्यन्तविपुला १५ महाचपलान्तविपुला
४० मुखचपलोपगीत्युभयविपुला १६ महाचपलोभयविपुला
४१ जघनचपलोपगीतिपथ्या १७ गीतिपथ्या
४२ जघनचपलोपगीत्यादिविपुला १८ गीत्यादिविपुला
४३ जघनचपलोपगीसन्तविपुला १९ गीत्यन्तविपुला
४४ जघनचपलोपगीत्युभयविपुला २० गीत्युभयविपुला
१४५ महाचपलोपगीतिपथ्या २ मुखचपला गीतिपथ्या
४६ महाचपलोपगीत्यादिविपुला • मुखचपला गीत्यादिविपुला | ४७ महाचपलोपगीत्यन्तविपुला २३ मुखचपला गीत्वन्तविपुला | ४८ महाचपलोपगीत्युभयविपुला २४ मुखचपला गीत्युभयविपुला ! ४९ उद्गीतिपथ्या २१ उघनचपला गीतिपथ्या
५. उद्गीत्यादिविपुला
Page #177
--------------------------------------------------------------------------
________________
१२
तेषामनुकोदाहरणान्यूथानि ॥ चपला द्वितीयचतुर्थी ग्मध्ये जौ । ४ । २४ ॥
अधिकारोऽयम् । द्वितीयचतुर्थी गणौ मध्यगुरू ( 151 ) भवतः । प्रथमश्वान्तगुरुः (us), तृतीयो द्विगुरु: (ss), पञ्चमश्चादिगुरुः (sil) । शेषं यथाप्राप्तम् । एवं गकारयोमध्ये द्वितीयचतुर्थौ जकारौ भवतः, सा आर्या 'चपला' नाम । उदाहरणमग्रतः ॥
पूर्वे मुखपूर्वा । ४ । २५ ॥
पूर्वेऽर्धे चपलालक्षणं चेद्भवति, तदासौ 'मुखचपला' आर्या । पथ्यापूर्वकं मुखचपकोदाहरणम्
1.1.5-1.5-1-5.5
हूं
1.5-15.5-1-501-5.1.1S,
अतिदा-रुणा द्वि-जिह्वा परस्य रन्ध्रा — नुचारि - णी कुटिला |
काव्यमाला ।
5-1-11.1.1-1.5 s s s.5-1-14-1-s-s
५१ उद्द्वीत्यन्तविपुला
५२ उद्गीत्युभयविपुला
- ५३ मुखचपलोद्वीतिपथ्या ५४ मुखचपलोद्रीत्यादिविपुला
ँ
दूरा-परिहरणीया नारी नागी -व मुखच - प - ला ॥ आदिविपुलापूर्वकं मुखचपलोदाहरणम् -
५५ मुखचपलोद्गीत्यन्तविपुला
५६ मुखचपलोद्गीत्युभयविपुला
- ५७ जघनचपलोद्गीतिपथ्या ५८ जघनचपलोद्गीत्यादिविपुला ५९ जघनचपलोद्गीत्यन्तविपुला ६० जघनचपलोद्गीत्युभयविपुला ६१ महाचपलोद्गीतिपथ्या ६२ महाचपलोद्गीत्यादिविपुला
६३ महाचपलोद्गीत्यन्तविपुला
pad
ँ
Ss 1-5-1-5.5-1.5.1-5.5-1.5 01-5.5 - 5,
यैस्या विलोचने पिङ्गले भु– वौ सं— गते मुखं दी - र्धम् ।
६४ महाचपलोद्गीत्युभयविपुला ६५ आर्यागीतिपया
६६ आर्यागीत्यादिविपुला
६७ आर्यागीत्यन्तविपुला
६८ आर्यागीत्युभयविपुला
६९ मुखचपलार्यागीतिपथ्या ७० मुखचपलार्यागीत्यादिविपुला
७१ मुखचपलार्यागीत्यन्तविपुला ७२ मुखचपलार्यागीत्युभयविपुला ७३ जघनचपलार्यागीतिपथ्या ७४ जघनचपलार्यागीत्यादिविपुला ७५ जघनचपलार्यागीत्यन्तविपुला ७६ जघनचपलार्यागीत्युभयविपुला
७७ महाचपलार्यागीतिपथ्या ७८ महाचपलायगीत्यादिविपुला
७९ महाचपलार्यागीत्यन्तविपुला
८० महाचपलार्यागीत्युभयविपुला
१. 'मर्मानुसारिणी' इति लिखितोदाहरणपुस्तके | २. ' यस्याश्च' इत्यपि तत्रैव ।
Page #178
--------------------------------------------------------------------------
________________
१ अध्यायः]
__ छन्दःशास्त्रम् ।
विपुलो-बताश्च दन्ताः कान्ता-सौ भवति मुखच-4-ला। अन्त्यविपुलापूर्वकं मुखचपलोदाहरणम्2. 2
: . . विपुला-मिजात-वंशो-द्भवापि रूपा-तिरेक रम्या-पि।
1.1.5
-
1.5.1-5.5
-1.s.
s.s
-1.5.1-s.s
تم نے
لے لے لے کے
نے
s.5-1.5.1-5.5-1.5. 5.1-1-1-1-1-1-1 -5 'निर्वा-स्यते गृ-हाद्व-लभापि चेद्भव-ति मुखच-प-अ॥ जघनपूर्वतरत्र । ४ । २६॥ द्वितीयेऽर्धे चपलालक्षणं चेद्भवति, सार्या 'जघनचपला' नाम । तत्र पथ्यापूर्वक जघनचपलोदाहरणम्
2 2 2 -2 , - यत्पा—दस्य क-निष्ठा न स्पृश–ति मही-मनामि---कावा-पि।
-
.
5.5
-
5-1-1
-
5.
s
s
-1-1
-1-1.5
-1-5-1
-5.5
-
5
منم
شه منم
شر می
ن شہ
_s.s
-
s.1
-5.5
.5.1-5.5.
1.1.1.1
-1
-5
सा सर्वधूर्त-भोग्या भवेद-वश्यं जघनच-4 ला॥ अन्यविपुलापूर्वकं जघनचपलोदाहरणम्
ملے
نہ
نہ نہ نہ
نہ
5.5
-
5.5
1.5-1
.5
1.5.1
-5.5
-
5
यस्याः पादा-कुष्ठं व्यतीत्य याति प्रदेशि—नी दी–ओ।
نے
سے ملنے کے مفہ
11.5 •s.1-5.5-1.5.1-5.1.1-1-1-1.5S.
विपुले कुले प्र-सूता-पि साधु-वं जप-न-चपला स्यात् ॥ महाविपुलापूर्वकं जघनचपलोदाहरणम्- .
لے
نے منہ
تم
نہ
کہ
1.1.5-1.1.5
-1.1.5-1.5.1
-
5.1.1
-1.5.1
-5.5
मकर-ध्वजस-अनि ह-श्यते स्फु-टं तिल-कलाञ्छ– य-स्थाः।
نہ ملے
تم نہ نہ نہ نہ
و
1.1.5- 5.1-5.5-1.5.1-5.1-1-1-1-1.5-5, विपुला-न्वयप्र—जाता–पि जाय-टे जप-न-च-पला-सौ ॥ १. 'उभयविपुलापूर्व' इति क० मु० पुस्तके । २. 'निःसार्यते' इत्यपि च तव ।
Page #179
--------------------------------------------------------------------------
________________
५१
काव्यमाला ।
उभयोर्महाचपला । ४ । २७॥ यस्या उभयोरर्धयोश्चपलालक्षणं भवति, महाचपलोदाहरणम्
'महाचपला' नाम । तत्र पथ्यापूर्वक
نہ نہ لی تم نے مقر
منہ
11. I..। 5.5 1-5.5-1.5.1-5.5-६, हृदयं हरन्ति नार्यो मुनेर-पि भ्रू-कटाक्ष-विक्षे—पैः ।
A . . 5.5-1.5.1-5.s . 5.1-5.5 1.5.1-1-5,
दोर्मू-लनाभि-देशं निदर्शयन्यो महाच-प-लाः ॥ विपुलापूर्व महाचपलोदाहरणम्
لے هی نہ ملے
شہ
شہ
نہ
1. 1.5.1-5.5- 5.1-5.5-1...| -:.:चिबुके कपोल-देशेऽपि कूपि-का दृश्यते म्मि-तं यस्याः ।
نہ نہ نہ ملے
س نہ نہ
ا
- 1..-5.1-5.5-1.s.।-5..5.1-1-:, .
विपुला-न्वयप्र—जाता–पि जाय-ते सा महाच-4-ला ॥ आद्यर्धसमा गीतिः।४।२८॥
आद्यर्धेन सममन्त्यम, यस्याः साद्यर्धसमा 'गीतिः' नाम । अन्त्यपदलोपी समासः । एतदुक्तं भवति–द्वितीयेऽप्यधै षष्ठो गणो (Is1) जकारो न्ली (1) वा कनेव्यः ।। तत्र पथ्यागीत्युदाहरणम्
شہ نے
لہ شہ
ل
لم
من
11. 5.5-1.15 5.1.1-1...-..- . -, मधुरं वीणा-रणितं पञ्चम–सुभग–श्च कोकि-लाला-पः। .. .. . .. .. ... 5.11-s.sss.1.1.5-1.5.1-5.1.1-5,
गीतिः पौरव-धूनां सुप्तं कुसुमा–युवं प्रबोधयति ॥ आदिविपुलागीत्युदाहरणम्
2 . . . . . . . 1.1.1.1-5.1.1-5.5-1.5. I-s s -1.5.1-1.1.5-5, इयमप-रा विपु-ला गी-तिरुच्यते स-लोक-हितहे-तोः।
1.5-1.5.1-5.5-1.5.11.1.5- 5.1 -:. -६, ___यदनि-टमात्म-नस्त-परेषु भवता-पि मा क-चित्का-रि ॥
Page #180
--------------------------------------------------------------------------
________________
४ अध्यायः]
छन्दःशास्त्रम् ।
पथ्यामहाचपलागीत्युदाहरणम्
2. . . . . . . 5.5 1.5.1-5.5-1.5.1-5.5-1.5.1-11.5-5 कामं चकास्ति-गीति-मुंगीह-शां सी-धुपान-चपला-नाम् ।
1.1.5-1..1-s.s Is -s.s-I I -I..-s, . सुरतं-च मुक्त–लजं निरर्ग-लोला—पमवित-रमणीयम् ॥ महाविपुलामहाचपलागीत्युदाहरणम्
.
له
تر
مین تی
نئے شی
نے
s-.5 -5.5-1.5.1-5.5-1-1-1-1-1..1.1-5, . पञ्चे-धुवल्लभः पञ्चमध्य-निस्त-त्र भवति-यदि विपु-लः ।
یہ
شہ
شہ
لہ
یہ
نہ لے
1.1.5-1..। 5.5-1.5.1-5.5-1.5.1-5.5-5, चपलं-करोति कामा-कुलं मनः कामिनाम-सौ गी–तिः॥ अन्त्येनोपगीतिः । ४ । २९॥ 'समा' इत्यनुवर्तते । अन्त्येनार्धन सममाद्यमधं यस्याः, सार्या 'उपगीतिः' नाम । तत्र पथ्योपगीत्युदाहरणम्--
.5-5.।।-5.1.1-5.5-5.5-1.5.1-1-5, गान्ध- मकरध्वज-देव-स्यास्त्रं जगद्वि-ज-यि।
نے فر
کہ مسلم
ہے
نہ یہ
.. | I. - 5.1.1-5.1.1-1.1.5-5.5-1-s.s.-5,
इति समवेक्ष्य मुमुक्षुभि-रुपगी-तिस्त्य-ज्य–ते दे-शः॥ महाविपुलोपगीत्युदाहरणम्
لے
لے تے تے
نے نہ لے
...5-1.5.1-5.5-1...-.. -1-5.5-5, विपुलो-पगीति-शङ्का-रमुखरि–ते श्रम-र-माला-नाम् ।
.1-5.1.1-5.5-1.5.11.1.: ।-:. -६,
रैवत-कोपव–ने व-स्तुमस्तु मतनं मम प्रीतिः ॥ पथ्यामहाचपलोपगीत्युदाहरणम्
ام
تم
ملی ث
نے بر
م
।।.5-1..1- ।..। . ::.1--. . विषया-मिपाभि-लापं करोति चिनं यदा---लम् ।
Page #181
--------------------------------------------------------------------------
________________
...
काव्यमाला।
نے بی
ر ق
ته له سه
s.5-1.5.1-s. 1 1 -s.s. 1-5.5-s,
वैरा-ग्यभाव-नानां तथोप-गीत्या भवेत्ख-स्थम् ॥ महाविपुलामहाचपलोपगीत्युदाहरणम्- .
1.5-1.15.5-1.5.1-ss-1-s.sविपुलो-पगीति संत्य-ज्यतामि-दं स्था-न-कं मि-क्षो। 2222 1.1.5-1.5.1-55- ।-5.5-1-5•s-s, विषया-मिलाप-दोषेण बाध्य ते च-च-लं चि-तम् ॥ उत्क्रमेणोद्वीतिः।४।३०॥ पूर्वोक्ताक्रमाद्विपरीतः कम उत्तमः । अयमर्थः-आद्यमन्त्यं भवत्यधम् , अन्लमादौ, सा 'उद्गीतिः' नाम आर्या । तत्र पथ्योगीत्युदाहरणम्
نہ
م شه له شر شر
هه
و
5.1.1-5.5-1.sis s.5-1..1-1-5, व्याध इ-वोद्गी-तिरवैः प्रथमं ताव-न्मनो ह-र-सि।
.
{
5.1.1-1-1.5-5..। 5.5-5.5-1.5.1.-5.5-5,
दुर्नय-कर विश्राम्यसि पश्चा-प्राणे- विप्रि—यैः श–स्यैः ॥ महाविपुलोद्गीत्युदाहरणम्
.
s.s 1.5.1-5.5-1.5.
11..si.s.1-1-5, एषा तवाप-रोद्री–तिरत्र विपुला परिभ्र-म-ति।
ملی
ثم
شر
کے
تم نے ان
5.5-1.5.15.5-1...-ss-1.5.1-1.5-5, त्वद्व-लमापि यत्कीर्तिरखिल–दिक्पा–लपार्श्व-मुपया-ति ॥ पथ्यामहाचपलोद्गीत्युदाहरणम्
..
s.s-..। 5. 5 -5.5-1-1.5-5, उद्गी-तिरत्र निलं प्रवर्तते का-म-चपला-नाम् ।
5.5-1.5.1-s. 5.1-5.5 1.5.1-5.s-s,
तस्मा—न्मुने वि-मुञ्च प्रदेश मेतं समेत—मेता-भिः ॥ १. व्युत्कमेणेति क्वचित्पाठः । २. उद्गीतिर्विगीतिः, दुष्कीर्तिरिति यावत् । अनिन्दा . तिरूपो ब्याजस्तुनिरलङ्कारः।
Page #182
--------------------------------------------------------------------------
________________
४ अध्यायः]
छन्दःशास्त्रम् ।
५७
महाविपुलामहाचपलोद्गीत्युदाहरणम्
I
s .1-5.5-1.5.1-5.5-1.5.1-1-5, विपुला पयोध-रश्री-णिमण्ड-ले च-क्षुषोश्च-प-ला।
نے
شہ
شہ
مئے
لے
لے
نہ
s.s- s.1-s.s- s. s.s - s.1-5-1-1-5, उद्गी-तिशालिनी कामिनी च सा वा-णिनी मनो हर-ति ॥ . अर्धे वसुगर्ण आर्यागीतिः । ४ । ३१ ॥
अष्ट गणाः प्रथमेऽर्धे यस्या भवन्ति सा 'आर्यागीतिः' नामार्या । अष्टमोऽपि गणश्चतुर्मात्रिको भवतीत्यर्थः। विशेषाभावात् द्वितीयमप्य तादृशमेव । अत्रापि षष्ठो मणो द्विविकल्प एव, न लकारः। अर्धे इति वर्तमाने पुनरर्धग्रहणाद्गणग्रहणाच्च । इयमपि । पथ्यादिलक्षणपूर्वकत्वात् तद्वदार्यागीतिः ॥ पथ्या गीत्युदाहरणम्
ه ن سے ملے
ب
م
م
منم
1..1.1-1.1..1-5s अजमज-रममर-मेकं
s.s-5.5-1.5.1-5.5-1..। प्रत्य-क्वैत-न्यमीव- म परम् । .
نہ
شہ
م
ئہ
ئے
ئے
ئے
مئے
s.s-s.s-..s ..s-s •s -1.5.1-5.5-5.s,
आत्मा-नं भा–वयतो भवमु-क्तिः स्या-दितीय-मा-गीतिः ॥ महाविपुलार्यागीत्युदाहरणम्
نے
تم
ثم
کے
لے
لے
نہ
منہ
و
1.1.5-1.5.1-1.1.5-1.5.1-5.1.1-1...-...-.is विषया-भिलाष-मृगतृ-ष्णिका धु-वं हेर-ति हरिण-मिव हत-हृदयम् ।
نہ
مشہ، تم
کے
نہ ملے مت
منہ
.
।।.5-1.5.1-1. 5- . .-5.5-1.5.1-1.1.1 5.s, विपुला-ममोक्ष-सुखका-सिभिस्त-तस्त्य-ज्यते वि-षयरस-सः । पथ्याजघनचपलार्यागीत्युदाहरणम्
نے
تم
یہ
کہ
ہے
کی
نے
بہ
s.5-1..।-5.5-1.s ss-।।।1-1.5-1..s, वाता-हतोर्मि-माला-चपलं संप्रेक्ष्य विषय-मुखम-स्पतरम् ।
نہ
نے
ثم قم نہ یہ کہ تم
s.s ..।-5.s ...।-5.5-1..। 5.5-1..s, मुक्त्वा समस्त-सङ्गं तपोव-नान्या-श्रयन्ति तेना-त्मविदः ॥ १. 'मालिनी' इति लि० पु०. २. 'गणाः' इति पाठः. ३. 'आर्याणामासमन्ताद्रीतिः ४. 'विपुलाभिलाष' इति लि• पु०. ५. 'हन्ति' इति लि• पु०.
Page #183
--------------------------------------------------------------------------
________________
५८ काव्यमाला।
महाविपुलामहाचपलार्यागीत्युदाहरणम्
نے
تم
نہ
لہ
بن
لہ
لہ
یہ
1.1.5-• I-ss-Is • 1-5. s.। ।।.1-1..s, - वपला–नि चक्षु-रादी-नि चित्त-हारी च हन्त हतविषयगणः ।
تر می
مثه
م
م
مسلم
کے
مہ
5.5-15.1-5.5-1.5.1-5.1.1-1..1.1-1.1.5-5.5, एका तशीलि-नां योगिनाम-तो भव-ति परम-सुखसं-प्राप्तिः ।।
. इत्यार्याधिकारः। वैतालीयं द्विःखरा अयुक्पादे युग्वसवोऽन्ते गैः । ४ । ३२ ।। 'लः' इत्यनुवर्तते । यत्रायुक्पादे प्रथमे तृतीये च द्विःखराश्चतुर्दश लकारा भवन्ति, युक्पादे च द्वितीयें चतुर्थे च युग्वसवः षोडश लकाराः, तत् 'वैतालीयं' नाम छन्दः । तेषां लां मध्ये उभयोरपि पादयोरन्ते रेफलकारगकाराः कर्तव्याः । आये पादे षड् लकारा पश्चादेवशिष्यन्ते, द्वितीये चाष्टौ । एवं वैतालीयाधू सिध्यति । द्वितीयमप्यर्ध तादृशमेव । तत्रोदाहरणम्- ।.. रगणः ल. : गु.
रगणः ल. गु. २. १. ५, ६.८.९.११.१२.१४. २. ४. ६. ७. ८.१०..१३. १४. १६, s-s-1-1-1-1-1-1-ss-5-5-1-1-5- । -5-1-5,
क्षु-क्षी-ण-श-री-र-सं-च-या व्य-की-भू-त-शि-रा-स्थि-प-अ-राः। ... रगणः ल. गु.
रगणः ल. गु.. २. १. ५. ६. १. ९. ११.१२.१४. २. ४. ६. ७. ८.१०. ११.१३. १४.१६. 5-5 1-1-1-1-1-1-55-:.-5-1-1-51-5-1-5. के-शैः प-रु-बै-स्त-वा-र-यो वै-ता--ली-य-त-नुं वि-त-न्व-ते.॥
१. मन्दारमरन्देऽन्येपि केचिद्गीतिभेदा दृश्यन्ते'तत्रैकद्वित्रिमात्राणामाधिक्यं प्रथमे यदि । तदा विगीतिः कथिता द्वितीये चेत्सुगीतिका ॥ तृतीये त्वतिगीतिः स्याच्चतुर्थे स्वरगीतिका। कटुगीतिस्त्वोजयोश्चेत्समयोर्मधुगीतिका ॥ यदि द्वितीयादिमयो_लगीतिरुदाहृता । . .
वक्तगीतिस्तु कथिता चेत्तृतीयचतुर्थयोः ॥ इति । (बिं० १) २ पश्चात् रेफलकारगकाराणां प्रागिति भावः।
Page #184
--------------------------------------------------------------------------
________________
४ अध्यायः ]
अपि च ।
१.२. ४. ५,
1
-3-1-1
ल. गु.
Aapla
६, ८, ९, ११.१२.१४. १.२ ४. ६.
रगणः
छन्दः शास्त्रम् ।
ल. गु.
AAAA
७. ८. १०.११.१३ १४.१६. 1-1-1-1-5-1-5,
1-1-5- s
त-व-त-न्वि क-टा-क्ष-वी- क्षि-तैः प्र-स-र-द्भिः श्र-व-णा-न्त-गो-च-रैः ।
1
5-1-5-1-3-1
1-1-1-1-1
रगणः ल. गु.
Ma
१. २. ४. ५. ६. ८. ९. ११, १२, १४. १ २. ४. ६. ७.
रगणः ल. गु.
jal
८. १०.११.१३. १४.१६. 1-5 1-5,
1-1-3 1-1-1
वि-शि-खै-रि-व ती - क्ष्ण-को-टि-भिः प्र-ह-तः प्राणिति दु- एक - ₹ नरः ॥
। यथा च ।
5-1-3-1-3
ल. गु.
3-1-1-3-2
रगणः
ल. रगणः
गु.
AlA pla
१.-२. ४. ५. ६. ८. ९. ११.१२.१४. १. २. ४. ६. ७. ८, १०, ११.१३. १४.१६. 1-1-3-1-1-5-1-3-1-3 1-1-5-ऽ-1-1-5-1-5- 1- 5,
श-व- शो- णि-त-प-व-च-र्चि-तं पुरुषा - न्त्र - प्र - थि-तो- र्ध्व - मूर्ध- जम्
रगणः ल. गु.
Ala
रगणः
रगणः ल. गु.
pla
-5
१.२. ४. ५. ६. ८. २.११.१२.१४ २. ४. ६, ७, ८, १० ११ १३. १४. १६. 1-3-1-5, 1-1-2-1-1-3-1-5-1-5 1-1-1-1-1-3
व-पु-रा-न्त-र-व-ह्नि-दी-पि तं वै-ता-ली-य-मि-दं वि-लो- क्य-ताम् ॥
रगणः ल. गु. गु.
वैतालीयमिति वेतालशब्दात्कृशाश्वा ( पा० सू० ४/२/८० ) देराकृतिगणत्वाच्छण्प्रत्ययश्चातुरर्थिकः । अत्र पादग्रहणमिदं ज्ञापयति, यत् - आर्यादीनां ' पादश्चतुर्भाग: ' ( पि० सू० ४।१० ) इति व्यवस्था नास्ति ॥ गौपच्छन्दसकम् । ४ । ३३ ॥
अस्मिन् वैतालीये छन्दस्यन्ते गकारश्चेदेधिको भवति, तद् 'औपच्छन्दसकं' नाम छन्दः । तत्रोदाहरणम्—
रगणः ल. गु. गु.
२. ४. ५. ६. ८. ९.११.१२ १४ १६ २ ४ ६. ७. ८ १० ११ १३.१४. १६.१८. 5-1-1-1- 1-1-1
C10
वाक्यै र्म-धु-रैः प्र-ता-ये पू- र्वं यः प-श्वा-द-ति-सं-द-धा-ति मित्रम् |
ल. गु. गु.
ܟܟܗܝܟ
५९
रगणः ल. गु. गु.
AAAAA
2-1-3-1-1-3-2
रगण.
}
२. ४. ५. ६.८ २ ११.१२.१४.१६. २, ४, ६. ७. ८.१०.११.१३ १४.१६. १८.
। -5-1
.'3-3
1-3-1-3-3-3-3-5-1-1-3
तं दुष्ट-म-तिं वि-शि-ष्ट- गोट्या - मौ-पच्छन्द-स-कं वदन्ति बाह्यम् ॥
5-5,
१. लगयोरन्ते गकारेऽधिके यगणः सिध्यति । अत एवोकं गारुडे- 'अन्तेय पूर्वचदिदमपच्छन्दसिकं मतम् । ( पू. खं. २०८६ ) इति ।
Page #185
--------------------------------------------------------------------------
________________
काव्यमाला।
--
अपि च । रगणः यगणः
।
रगणः यगणः १. २. ४. ५. ६.८. ९. ११. १२.१४.१६. १. २. ४. ६.. ७. ८.१०.११. १३.१४.१६.१८. 1-1-1-1-1-1-1-1-1-5-5 1-1-5-5-1-1-5-1-5-1-5-s, प-र-म-म-नि-री-क्ष-णा-नु-र-तं ख-य-म-य-न्त-नि-गू-ढ-चि-त्त-वृ-त्तिम् । - रगणः यगणः
- रगणः यगणः . १. २. ४. ५. ६. ८. ९. ११. १२.१४. १६. ३. ४. ६. ७. ८.१०.११.१३.११.१६.१८. 1-1-5- । -1-1-1--1-5-5-5-5- 5-1-1-51-5-। 5-5,
अ-न-व-स्थि-त-म-र्थ-लु-ब्ध-मा-रा-दौ-प-च्छ-न्द-स-कं ज-ही-हि मि-त्रम् ॥ . उपछन्दःशब्दादरीहणादि(पा० सू० ४।२।८०)पाठाचातुरर्थिको वुप्रत्ययः ॥ .
आपातलिका भगौ ग्। ४।३४॥ रेफलकारगकाराणामपवादः । 'द्विखरा अयुक्पादे युग्वसवोऽन्ते' (पि० सू० ४।३२) इत्यनुवर्तते । पूर्वलक्षणयोरन्ते भकारो गकारौ-च भवतः, तद्वैतालीयम् 'आपातलिका' नाम लभते । तत्रोदाहरणम्भगणः गु. गु. .
भगणः गु. गु. २. ....... ८.. ९. १०. १२. १४. २. ४. ६. ७. ८.१०.११.१२.१४.१६. 5-1-1-5-5 । - । -5-s' s - 5-5 1-1-1-1-1-5-5, पि--ल-के-शी क-पि-ला-क्षी वा-चा-टा वि-क-टो-न-त-द-न्ती । भगणः गु. गु. .
- भगणः गु.गु. २. १. ५. ६. ८. ९.१०.१२.१४. १. २. ३. ४. ६. ७. ८.१०.११.१२. १४.१६. s-5-1-1- 1-1-5-5 1-1-1-1-5- ।। 5-1-1-5-5, आ-पा-त-लि-का पु-न-रे-षा नृ-प-ति-कु-ले-ऽपि न भा-ग्य-मु-पै-ति ॥. आपातलिका अस्थिरेत्यर्थः ॥
शेषे परेण युङ् न साकम् । ४ । ३५॥
अत्र वैतालीयाधिकारे येषां लकाराणां नियम. उक्तस्तद्यतिरिक्तो लकारवर्णः शेषः,. तस्मिन्नियमः क्रियते-युग्लकारः परेण साकं न मिश्रीकर्तव्यः। द्वितीयस्तृतीयेन, चतुर्थः पश्चमेन, युक्पादे षष्ठश्च सप्तमेन । एवं वदता शेषाणां मिश्रीभावोऽप्यनुज्ञातः । अत्रोदाहरणं पूर्वमेव ॥
पद् चामिश्रा युजि । ४ । ३६ ॥
अत्र द्वितीयचतुर्थयोः पादयोः षट् लकारा अमिश्रा न कर्तव्याः । पृथग् न प्रयोक्तव्या इत्यर्थः । प्रथमतृतीययोश्च पादयोः वरुचिः । तत्रोदाहरणं वैतालीये तावत्. . रगणः ल. गु.
. रगणः ल. गु. ... .. .. ४. ५. ६. ८. ९.११.१२.१४. १. २. १. १. ६... ८.१०.११.१३.११.१६. 1-1-1-1-1-15-1-51-51-1-1-1-1-1-1-1-1-5-1-5, -म-र-शि-र-सि स-ब-ते द्वि-षां न-व-नि-शि-ता-यु-ध-वृ-ष्टि-र-प्र-तः।
Page #186
--------------------------------------------------------------------------
________________
४ अध्यायः]
छन्दःशास्त्रम् । .
.
६१
• रगणः
ल.
गु.
रगणः
ल.
गु.
यगणः
१. २. .. .. ५. ६. ८. ९.११.१२.१४. १. २. ४. ६. ७. ८. १०.११.११.११.१६. . .. 1-1-1-1-1-1-1-1-1-1- 1-1-1- 1-1-1-1-1-s. कु-व-ल-य-द-ल-दी-घ-च-च-षां प्र-म-दा-नां न क-टा-क्ष-वी-क्षि-तम् ॥ औपच्छन्दसकोदाहरणम्रगणः .. यगणः .
रगणः १. २. .. ४. ५. ६. ८. ९.११.१२. १४.१६. २. १. ६. ७. ८.१०.११.१२.१४.१६.१८. 1-1-1-1-1-1 -1-1-1--5 5-5-5-1-1- 1-5 ।-5-s, प-र-यु-व-ति-धु पु-त्र-भा-व-मा-दो कृ-वा-प्रा-र्थ-य-ते त-तः प-ति-त्वम् । रपणः , यगणः
रगणः यगणः १. २. १. ४. ५. ६. .. ९.११.१२.१४.१६. २. १. ६. ७. ८.१०. ११.११.१४.१६.१९. 1-1-1-1-1-1-5- । - ।-5-5-5-5-5-1-1-5 ।-5-15-s, इ-द-म-प-र-मि-हो-च्य-ते वि-शे-षा-दौ-प-च्छ-न्द-स-कं ख-ल-स्य वृ-त्तम् ।। आपातलिकोदाहरणम्भगणः गु.गु.
भगणः गु. गु. १. २. ३. ४. ५. ६. ८. ९.१०.१२.१४. २. ३. ४. ६. ७. ८.१०.११.१२.१४.१६. 1-1-1-1-1-। 5-1-1-5-5 5-1-1-5 -1-1-1-1-5-5, . अ-भि-र-म-य-ति किं-न-र-क-ण्ठी हं-स-ग-तिः श्र-व-णा-य-त-ने-त्रा। . भगणः गु. गु.
भगणः गु. गु. ' १. २. ३. ४. ५. ६. ८. ९.१०.१२. १४. १. २. ३. ४. ६. ७. ८.१०.११.१२.१४.१६. 1-1-1-1-1-1-1-1-1-s-s 1-1-1-1- 1-1- 1-1-5-s, वि-श-द-क-म-ल-को-म-ल-गा-त्री यु-व-ति-रि-यं ह-द-यं त-रु-मा-नाम् ॥
पञ्चमेन पूर्वः साकं प्राच्यवृत्तिः। ४।३७॥
इदानीं विशेषलक्षणमाह-'शेषे परेण युङ् न साकम्' (पि० सू० ४।३५) इत्यत्र पञ्चमचतुर्थयोरेकीभावो निषिद्धः सोऽनेन विधीयते । 'युजि' इत्यनुवर्तते । यदा युक्पादे पञ्चमेन लकारेण पूर्वः संगच्छते तदा 'प्राच्यवृत्तिः' नाम वैतालीयं भवति । शेषं यथाप्राप्तम् । तत्रोदाहरणम्___ रगणः ल. गु.
रगणा ल. गु. १. २. ४. ५. ६. . ९. ११.१२. १४. २. ३. ५. ६. ७. ८.११.११.११.११.१६. 1-1-1-1-1-1-1-1-1-5, 5-। 5-।।।-5-। 5-1-5, वि-पु-ला-र्थ-सु-वा-च-का-क्ष-राः क-स्य ना-म न ह-र-न्ति मा-न-सम्? ।
'
१. 'वैतालीयप्राच्यवृत्तिः, औपच्छन्दसकप्राच्यवृत्तिः, आपातलिकाप्राच्यवृत्तिः' इति भेदत्रयमुपलभ्यते छन्दःकौस्तुभादौ ।
छ० शा० ६
Page #187
--------------------------------------------------------------------------
________________
काव्यमाला।
...............१२.१४. २. ....... .......... 1-1-1-1-1-1-1-1-1-s -1--1-1-1-1-1-1-1-2, ट-मा-4-बि-शे-प-पे-श-लाः प्रा-च्य-प-ति-क-वि-का-व्य-सं-प-दः॥
अयुक्ततीयेनोदीच्यवृत्तिः । ४ । ३८॥ 'पूर्वः साकम्' इत्यनुवर्तते । अयुक्पादे तृतीयेन लकारेण यदि पूर्वः संगच्छते, तदा 'उरीच्यवृत्तिः' नाम वैतालीयम् । शेषं यथाप्राप्तमेव । तत्रोदाहरणम्
१. .............१.१२.११.१.२.१..........11१1.18.. 1-1-1-1-1-1-1-1-1- 1-1-1- 1-1-1-1-1-1-s. अ-बा-च-र-म-न-जि-ता-क्ष- श्रु-ति-दु-टं य-ति-क-:-म-क-मम् ।
......... ...... .. २. १. ६. .. ८.१०.११.u.t... 1-1-1-1-1-s। 5-1- 1-1-s s -1-1-1-1-1-1-5 प्र-सा-द-र-हि-तं च ने-प्य-ते क-वि-मिः का-व्य-मु-ही-च्य-वृ-ति-भिः ॥
आभ्यां युगपत्प्रवृत्तकम् । ४ । ३९॥ .
आभ्यां पूर्वोचलक्षणाभ्यां युगपत्प्रवृत्ताभ्यां 'प्रवृत्तक' नाम वैतालीयम् । युक्पादे पञ्चमेन पूर्वः संगच्छते, अयुक्पादे तृतीयेन द्वितीय इत्यर्थः । तत्रोदाहरणम्रगणः छ. ग.
रगणा ब. गु. .. .. ५. ५. ५. ८. ९, ११.१२.११. २. ३. ५. ६. .. .१०..१५.११.१६. 1- 1-1-1-1-1-1-1- 1-1- 1-1-1-1-1-1-1-5, इ-द म-र-त-वं-श-भू-भू-तां भू-य-तां श्रु-ति-म-नो-र-सा-य-नम् ।
रगणः ल. गु. 1. 1. 1. ५. ... ९.११.१२.१४. २. ३. ५. ६. ७. ८.१०.११.१३.१४.६. 1-1-1-1-1-5 ।-5-1-
s s -1-1-1-1-1- 1-1-1-5, . प-वि-त्र-म-धि-कं शु-भो-द-यं. व्या-स-व-क्र-क-थि-तं प्र-च-त-कम् ॥
अयुक्चारुहासिनी । ४।४०॥ यस्य सर्वे पादा अयुग्लक्षणयुक्तास्तद्वैतालीयं 'चारुहासिनी' नाम । किं तल्लक्षणम् ? चतुर्दशमात्रत्वं, तृतीयेन पूर्वस्य योगः। तत्रोदाहरणम्
१. अस्यापि 'वैतालीयोदीच्यवृत्तिः, औपच्छन्दसकोदीच्यवृत्तिः, आपातलिकोदीच्यवृत्तिः' इति मेदत्रयमुपलभ्यते तत्रैव । २. 'वैतालीयप्रवृत्तम् , औपच्छन्दसकप्रवृत्तम् , आपातलिकाप्रवृत्तकम्' एवं त्रिविधं छन्दःकौस्तुभादौ । ३. तथैव चारहासिन्यपि त्रिविधा।
-
Page #188
--------------------------------------------------------------------------
________________
४ अध्यायः ]
छन्दः शास्त्रम् ।
स्वनः ल. बु.
रगणः
adva
१. १. 8. 4. 1. 2. 3. 14. 18. 98. 1. 8. 8. M. E. c. 9. 99. 13. 98.
1-5.-1-1-1-1-1-5-1-5
म-ना-प्र-स-त
1-5-1-1-1-1-1-5-1-5,
नीः स्म -रो-ल-सि-त-गण्ड-मण्डला ।
छ. गु.
१. ३. ४. ५.६. ८.९.११.१२.१४, १.६४.५. १. 1-5-1-1-1-51 5-1-3, 1-51-1-1
रगणः लं. मु.
.
८. ९.११.१२.१४. 3-1-5-1- 5,
-लि-ता तु का-मि-नी म-नो इ-र-ति चा-ह-हा-सि-नी ॥
युर्गपरान्तिका । ४ । ४१ ॥
युग्लक्षणयुक्त चतुर्भिः पादैः 'अपरान्तिका' नाम वैतालीयम् । किं तलक्षणम् ? षोडशमात्रत्वम्, पश्चमेन पूर्वस्य योगः, वण्णां मिश्राणां प्रयोगश्च । तत्रोदाहरणम्
रगणः ल. गु.
रमणः ल. गु.
pha pla
६१
रगणः
..
१.२. इ. ५. ६. ७. ८. १०.११.१३.१४.१६. १.२. ३. ५. ६. ८.१०. ११.१६. १४.१६. 1-1-1-5-1-1-1-5-1-5-1-3, 1-1-1-5-1-5-5 1-5-1-5,
स्थि-र-वि-ला-स-न-त- मौ-कि-का-व-ली कमल-को-म-ला- जी मृगे-क्ष-जा ।
रगणः ख. गु.
१.२.६. ५ ६. ७. ८.१०.११.१६१४.१६. १. २.२.५. ६. ७. ८. १०.११.१३. १४. १६. 1-1-15-11-1-5 । 5-1-5, 1-1-1-1-1-1-1-571-5- । -ऽ,
ह-र-ति कं-स्य हृ-द-यं न का-मि-नः ? सु-र-त-के-लि- कुश - ला-प-रा-न्ति-का ॥ अपरस्यान्तिके समीपे स्थिता, परकीयेत्यर्थः ॥
3
इति वैतालीयाधिकारः ।
गन्ता द्विर्वसवो मात्रासमकं लू नवमः । ४ । ४२ ॥
'वैतालीयम् - ' (पि/ सू० ४।३२ ) इत्यादिसूत्रात्सप्तम्यन्तं 'पाद' ग्रहणमनुवर्तते । 'ल्’ इति च महानधिकारः । तेनायमर्थः यत्र पादे गन्ताः सन्तः, षोडश लकारा भवन्ति, तत् 'मात्रासमकं' नाम छन्दः । अन्ते द्वाभ्यामेको गुरुः (s) कर्तव्यः । नवमश्च लकार
१. अपरान्तिकापि त्रिधोपलभ्यते तत्रैव. अस्या एकपादिकेति संज्ञा गारुडे ( पू. २०८/९ ). २ ( स्मितविलासरसोक्तिपेशला' इति लि. पु. ३. वस्तुतस्तु धानवा: ' 'सिका' ( ४।४३ ) वत् अपरान्तिका अपरान्तदेशोद्भवा स्त्री इत्येव युक्तम् । ४. छन्दःकौस्तुभवृत्तरत्नकरादिप्रन्थेषु नव वैतालीयमेदा उपलभ्यन्ते, तेष्वेकतमो 'दक्षिणान्तिका इति नामा मेदोऽत्र नोपलभ्यते । गरुडपुराणे तु लक्षितोऽसौ ज्ञेयायो दक्षिणान्तिका । पराश्रितो द्वितीयो लः पादेषु निखिलेष्वपि ॥ ( पू. २०८/७) इति । इयमपि पूर्ववत्रिविधैव. ५. 'मात्रासमकं नवमो ल् गोऽन्त्यः' इति वृ० २०.
Page #189
--------------------------------------------------------------------------
________________
६४
काव्यमाला ।
(i) एव । ‘'द्विर्वसवः' इति द्विगुणिता वसवः, लकाराः षोडशेत्यर्थः । ' शेषे परेण युङ् न साकम्' (पि० सू० ४।३५ ) इत्यनुवर्तनीयम् । तत्रोदाहरणम् -
२. ४.५ ६.८, ९, १०, १२, १४.१६.२. ४, ६. ८. ९.१०.१२.१४. १६. s-s-1-1-ऽ । - i-s-s-s, s-ss-s 1-1-5 - 5 - 5, अ-श्म-श्रु-मु-खो वि-र-लै-र्द-न्तै र्ग-म्भी-रा-क्षो न-त-ना-सा-प्रः ।
२. ४. ५.. ६. ८. ९, १०, १२, १४.१६. २, ४, ५, ६, ८, ९.१०.१२.१४.१६. 5-5-1-1-5 1-1-5 5-5, 5-5-1-1-5 1-1-5 5-5,
निर्मा-स-ह- नुः स्फु-टि-तैः के-शै र्मा - त्रास-म-कं ल-भ-ते दुःखम् ॥
‘गन्त-' (पि० सू० ४।३२ ) इत्यनेनैवान्तस्य गुरुत्वे सिद्धे पुनर्गन्तग्रहणमातिदेशिकगुरुत्वनिरृत्त्यर्थम् । तेनात्र द्वौ लकारौ ( 1 ) भङ्क्त्वा द्विमात्रिको गुरुः (s) क्रियत इति वाक्यशेषः ॥
द्वादश वनवासिका । ४ । ४३ ॥
यस्य मात्रासमकस्य पादे द्वादशो लकारः ( 1 ) स्वरूपेणावतिष्ठते चकारान्नवमश्च, तन्मात्रासमकं ‘वानवासिका' नाम । तत्रोदाहरणम् -
२. ३. ४. ६.८. ९.१०.११.१२.१४.१६. १. २. ३.४. ६. ७. ८. ९.१०.११.१२.१४.१६. 5-1-1-5-5-1-1-1-1-5-5, 1-1-1-1-5-1-1-1-1-1-1-3-5,
मन्म-थ-चा-प-ध्व-नि-र-म-णी - यः सु-र-त-म-हो- त्स-व-प-ट-ह-नि-ना-दः ।
१. २. ४, ६, ८, ९.१०.११.१२.१४.१६. २. ३. ४, ६, ८, ९, १०.११.१२.१४.१६. 5-5 1-1-1-1 5-5,
व-न-वा-सै - स्त्री-स्व-नि-त-वि-शे-षः क-स्य न चि-तं र-म-य-ति पुं- सः ॥
1-1-5-5-5-1-1-1-1-5-5,
11-5.
विश्लोकः पञ्चमाष्टमी । ४ । ४४ ॥
द्वादशग्रहणं नवमग्रहणं च निवृत्तम् । यत्र चतुर्षु पादेषु पञ्चमाष्टमी लकारौ (1) तिष्ठतः, शेषं यथाप्राप्तम्, तन्मात्रासमकं 'विश्लोको' नाम । तत्रोदाहरणम् -
२. ४, ५, ६, ७, ८, १०, १२, १४, १६, २, ३, ४, ५, ६, ७, ८, १०, ११, १२, १४, १६. 5-5-1-1-1-1-5 s - s - 5 S-1-1-1-1-1-1-5-1-1-5 -5,
भ्रान्त-गु-ण-र-हि-तं वि-लोकं दु-र्न-य-क-र-ण-क-द- थिं-त-लो-कम् ।
२. ४. ५. ६. ७. ८.१०.११.१२.१४.१६.२, ४ ५ ६ ७ ८.१०.११.१२.१४,१६. s - s 1-1- 5 - 5, 5-5
जा-तं म-हि-त-कु-ले - sप्य - वि-नी- तं मित्रं प-रि-ह-र सा-धु-वि-गी तम् ॥ चित्रा नवमश्च । ४ । ४५ ॥
-5-1-1-1-1
1-1-1-1
's-5-1-1-5
१. ' अन्त्यस्य' इति लि० पु०. २. 'तद्युगलाद्वानवासिका स्यात्' इति वृ० २०. ३. कोङ्कणदेशात्पूर्वी भागों वनवासदेशः, 'सर्वंसहा मध्यमवेगभाजस्त्रियो रमन्ते वनवास - देश्याः !' (५।१८) इति रतिरहस्ये । ४. 'जो ल्नावथाम्बुधेर्विश्लोकः' इति वृ० २०. ५. 'बाणाष्टनवसु यदि लश्चित्रा' इति वृ० २० 'चित्रा नाम च्छन्दश्चित्रं चेत्रयो मा यका' इति च्छन्दोमञ्जर्यादिपूपलब्धं चित्रा चित्रं वा च्छन्दस्त्वन्यत्.
Page #190
--------------------------------------------------------------------------
________________
१ अध्यायः]
छन्दःशाखम् । यस्य नवमो लकार (0) एवावशिष्यते चकारात्पश्चमाष्टमौ च; तन्मात्रासमकं विनानाम । तत्रोदाहरणम्१. २. १. ५. ६. ७. ८. ९.१०.१२.११.१६. २.४.५. ६. .. ८.९.१०.११.१२.११.१५. 1-। 5-1-1 -1-1-1-5-5-5, 5-5 1-1-1-1 -1 -1-5-5 य-दि वा-ञ्छ-सि प-र-प-द-मा-रो-ढुं मै-त्रींप-रि-ह-रस-ह व-नि-ता-मिः। २. ३. ४. ५. ६. ५. ८. ९.१०.१२. १४. १६. २. ४. ५. ६. .. ८. ९.१०.१२....:. 5-1-।।-1-1-।।-1-5-5-5, 5-5-1-1-।। ।-1-ss-S... मु-ह्य-ति मु-नि-र-पि वि-ष-या-स-शा-चित्रा भ-व-ति हि म-न-सो -तिः। 'नवमः' (पि० सू० ४।४२) इत्यनुवर्तमानेऽपि पुनर्नवमग्रहणमुपचित्राप्रतिप्रसवार्यम्।
परयुक्तेनोपचित्रा । ४।४६॥ परयुक्तेन दशमेन सहकीभूतेन नवमेन ‘उपचित्रा' नाम भवति । पूर्व लघुनियमेन लक्षणं प्रोक्तम् । इदं तु गुरुनियमेनोच्यते । तत्रोदाहरणम्२. ४. ६. ७. ८. १०.११.१२.११.१६. २. ४. ६. ७..८.१०.१.१२.१४... s-s-s 1-1-5-1-1-5-5, 5-5-5-1-1-1-1-1-5.s, य-च्चि-तं गु-रु-स-क्त-मु-दा- वि-द्या-भ्या-स-म-हा-व्यं-स-नं च । २. ४. ६. ७. ८.१०.११.१२.१४.१६. २.... १..६, ... ८.१०.११.१२.११.१६. 5-४ s-।।-5-1-1-5-5, 5-1-1-1-1-1-1-1-1-5-5, पृ-थ्वी त-स्य गु-*--प-चि-त्रा च-न्द्र-म-री-चि-नि-भै-में-ब-ती-यम् ।
एभिः पादाकुलकम् । ४।४७॥ एषां पश्चानां मध्ये यैः कैश्चिदपि चतुर्भिः पादैः पादाकुलक' नाम।
मात्रासमकविश्लोकवानवासिकोपचित्राणां पादैरुदाहरणम्१. २. १. ६. ७. ८, ९.१०.११.१२.११.१६. ३. ४. ५. ६. ................ : 1-1-5-5-1-1-।।.-1-1-5-ss-s 1-1-1-1-1-1-1-5-5, अ-लि-वा-चा-लि-त-वि क-सि-त-चू-ते का-ले म-द-न-स-मा-ग-म-दू-ते। २. १. ६. ८. ९. १०.११.१२.१४.१६. २. १. ५. ६. ८.१०.१.१२.११... s-s s -s 1-1-1-1-5-5 5-5-1-1-5 5-1-1 5- : स्मृ-त्वा का-न्तां प-रि-ह-त-सा-र्थः पा-दा-कु-ल-कंधा-व-ति पा-न्यः॥ .. __तथा विश्लोकोपचित्रामात्रासमकोपचित्राणां पादैः पादाकुलकम्' । तत्रोदाहरणम्२. १. ५. ६. ७. ८.१०.११.१२.१४.१६. २. ३. ४. ५. ६. ८.१०.११.१२.११.१५. s-5-1-1-1-1-1-1-1-5-ss-1-1-1-1-5-5-1-1-5-5 पुं-स्को-कि-ल-कृ-त-शो-भ-न-गी-ते द-क्षिण-प-व-न-प्रे-रि-त-श्री-ते।
१. 'उपचित्रा नवमे परयुक्ते' इति वृ० र०. अर्घसमवृत्तान्तर्गतमुपचित्रनामकं छन्दस्त्वितोऽन्यत् । २. 'लहु गुरु एक पिम्म णहि जेहा, पअ: पअ लेक्खह उत्तमरेहा। सुका फर्णिदह कंठहवलअं, सोरहमत्ता पााकुलमम् ॥ इति प्रा. पि० सू० १११०४।
Page #191
--------------------------------------------------------------------------
________________
काव्यमाला।
१.२ ३. ४. ६. ८. १.५० १२.१४.१६. २. ४. ५. ५. ८. १० ११. १२. १४. १६.. 1-1-1-1-5-5-1-1-5- 5-5 5-5-1-1-5 --, 5-5 म-धु--ग-म-ये-ऽस्मि-कृ-त-वि-छो-कः पा-दा-कु-ल-कं नृत्य-ति लो-कः ॥ . मात्रासमकस्यैकेन पादेन, द्वाभ्यामुपचित्रायाः, विश्लोकस्यैकेन 'पादाकुलकम् । तत्रोदाहरणम्२. ४. ६. ८. ५.१०.१२. १४.१६. २. १. ५. ६. ८.१०. ११.१२.१४. १६. 5-55-5-1-1-5-5-55-5-1-1-5-5-1-1-5-9, चि-तं भ्रा-म्य-य-न-व-स्था-नं पा-दा-कु-ल-क-लो-क-स-मा-नम् । २. १. ६. ७. ८.१०. ११.१२.१४. १६. १. ३. ३. ४. ५. ६. ७. ८. १०.१२. १४.१६. s-s s -1-1 -1-1 -1-1-1-।।।-।।-1-5-55-5, का-यः का-य-ति शा-य-ति श-ति-स्त-द-पि न म-म प-र-लो-के भ-क्तिः ॥
यथा पादाकुलकनाम्नः श्लोकस्य पादेष्वस्थिरता तथेत्यर्थः ।
उपचित्रापादेनकेन, वानवासिकापादेन, पुनरुपचित्रापादाभ्यां पादाकुलकम् । तत्रोदाहरणम्
१. २. ३. ४. ६. ७. ८. १०.११.१२.१४.१६. 1-1-1-1-1-1-1-1-1-1-5-5. प-रि-ह-त-स-र्व-प-रि-ग्र-ह-लो-कः ..
१. २. ३. १. ६. .. ८. ९.१०.११.१२.१४.१६. 1-1-1-1-1-1-1-1-1-1-1-1-s,
प्र-ति-दि-न-व-धि-त-गु-रु-त-र-शो-कः । २. ३. ४. ६. ७. ८. १०.११.१२.१४.१६. s-1-1-1-1-1-1-1-1-5-5, दुः-ख-वि-व-धि-त-लो-च-न-वा-रिः
२. १. ५. ६. ८. १०.११.१२.१४.१६. 5-5-1-1-5 5-।।-5-s, पा-दा-कु-ल-कं या-ति त-वा-रिः॥
इति मात्रासमकाधिकारः। १. 'यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिणाम- . सहितं प्रथितं जगत्सु पादाकुलकम् ॥' इति वृ०-२०. २. 'वक्त्वा दलयुगनियमं वृत्तानि चतुष्पदानि बहुधा स्युः।। त्रयमधिकरणं तेषां मात्रासमकं च कुलकमथ तिलकम् ॥ (२।४ )
मात्रासमकपद्भेदाः शतोपर्यष्टविंशतिः। . सर्वेषु योग्येष्वल्पानां निष्फलं नामकल्पनम् ॥ चतुर्धा यदि युक्तोऽनिर्मात्राभिः पञ्चभिर्यदि। षभिर्वा सप्तभिः पूर्णस्त्रिधाकुलकमीश्महे ॥' । मात्रासमकद्वयघटितं यदि । तिलकमिति प्रथयन्तु महान्तः ॥,
-(३।१४,१५,१९) इति वृत्तमणिकोशे ।
Page #192
--------------------------------------------------------------------------
________________
: अध्यायः]
छन्दःशास्त्रम् । गीत्यार्या ला । ४ । ४८॥
यत्र पादे द्विर्वसवः षोडश लकारा भवन्ति सा गीलार्या' नाम जातिः । 'लः' इत्य नुवर्तमाने पुनर्लग्रहणं द्विमात्रिकनिवृत्त्यर्थम् । तत्रोदाहरणम्
१. २. ३. ४. ५. ६. ७. ८, ९.१०.११.१२.१३.११.१५.१६. 1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1 म-द-क-ल-ख-ग-कु-ल-क-ल-र-व-मु-ख-रि-णि
१. २. ३. ४. ५. ६. ७. ८. ९.१०.११.२.१३.११.१५.। 1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-। वि-क-सि-त-स-र-सि-ज-प-रि-म-ल-सु-र-भि-णि । १. २. १. १. ५६. .. ८.९.१०.११.१२.११.१.१५.१९. ।-1-1-1-1-1-1-1-1-1-1 -1-।।-। गि-रि-व-र-प-रि-स-र-स-र-सि म-ह-ति ख-लु
१. २. ३. ४. ५. ६. .. ८. ९.१०.११.१२.१३.११.१५.१६. 1-1-1-1-1-1-1-।।-।।।।-1-1-1
र-ति-र-ति-श-य-मि-ह म-म हृ-दि वि-ल-स-ति ॥ सर्वलघुच्छन्दसि गीत्यार्याशब्दस्य प्रवेशयितुमशक्यत्वात्तचाम नोक्कम् ॥ शिखा विपर्यस्तार्धा । ४।४९॥
सैव गीत्यार्या विपर्यस्खार्धा यदा भवति तदा 'शिखा' इत्याख्यां लभते । अयमर्थःयत्रार्थ सर्वलघु भवति, अर्ध च सर्वगुरु, इति ।
'चतुष्पदानां पादस्तु षोडशारभ्य मातृकाः। द्वात्रिंशद्भिः परिमितश्चरितार्थो विभाति नः ॥ यदि द्वात्रिंशतोऽप्यूर्व मात्राः पादे नियोजिताः।
धन्यादिसंज्ञं गीतं स्यान तद्वृत्तं प्रशस्यते ॥' (२।६,७) इत्यपि तत्रैव । १. 'द्विगुणितवसुलधुरचलधृतिः' इति नामान्तरं वृ० र०. २. 'चउमत्ता अट्ठगणा पुबद्धे, उत्तरद्ध होइ समरूआ। सो खंघा विआणहु पिंगल पभणेइ मुद्धि बहुसंमेआ ॥' इति प्रा. पि. सू. १६३ इत्यनुसारेण स्कन्धकमित्यपि संज्ञान्तरं भवेत् । ३. 'मत्त अठाइस पढमे, बीए बत्तीस मत्ताइ । प. प. अंते लहुआ सुद्धा सिखा विहाणेहु ॥' इति प्रा. पि. सू० १११२७ उक्तशिखाच्छन्दस्त्वन्यत् । वृत्तमणिकोशे तु-'दशनगणोपरि गुरुयुतमलघुयुगं वा दलं पुरः परतः। उभयं द्वात्रिंशलघु सगुरु नवगणं च सम्मतास्ति शिखा ॥' ( ३८) इत्यन्यथैव शिखा दृश्यते । सा च 'शिखा कलयते चतुर्विधान् मेदान्' (२॥३) इति तत्रैव । ४. 'गंदउभद्दउसेससारंगसिवबंभवारअवरुण । णीलुमअणतालंकसेहरुसरुगअणुसरहुविमइरवीर ॥ इति प्रा. पि० सू० ११६४ . इति सूत्रोक्तस्कन्धकभेदान्तर्गतशरभाख्यं छन्दोनामान्तरम् ।
Page #193
--------------------------------------------------------------------------
________________
काव्यमाला।
एवं तस्या एव विन्यासमैदेन संज्ञाद्वयमाहलं पूर्वश्वेज्ज्योतिः।४।५०॥ पूर्ववेदर्धमागः सर्वल भत्रिंशल्लकारो (३२) भवति, उत्तरश्च सर्वगुरुः षोडश (१६) गकारस्तदा 'ज्योतिः' नाम शिखा भवति । तत्रोदाहरणम्
१. २. ३. ४. ५. ६... ८. ९.१०.११.१२.११.१४.१५.१६. 1-।।-1-1-1-1-1-1-1-1-1-1-1-1-। य-दि सु-ख-म-नु-प-म-म-प-र-म-मि-ल-ष-सि
१०.१८.१९.२०.२१.२२.२३.२४.२५.२६.२७.२८.२९.३०.३१.३२, 1-1-1-1 -1-1- 1-1-1-1-1-1-।।
प-रि-ह-र यु-व-ति-पु र-ति-म-ति-श-य-मि-ह । . १. २, ३.. १. ५. ६. ७. ८. 5-5-5-5-5-5- 5-5 आ-त्म-ज्यो-
तिर्यो-गा-भ्या-सा१.१०.११.१२. १३. १४.१५.१६. s-ss-s--ss-s.
इ-ट्वा दुः-ख-च्छे-दं कुर्याः ॥ गश्चेत्सौम्या । ४ । ५१॥ तस्या एव शिखायाः पूर्वार्धभागः सर्वगुरुः षोडश (१६) गकारश्चेद्भवति, उत्तरव द्वात्रिंश (३२) लकारो भवति, तदा 'सौम्या' नाम शिखा भवति । तत्रोदाहरणम्
१. २, ३. १. ५. ६... .. s-s 5-55-55-5 सो-म्यां ह-ष्टिं दे-हि मे-हा. ९.१०. १. १२.१३.११.१५.१६. 5-5-5-5 5-5 5-5 .
हे-हे-ऽस्मा-कं मा-नं मु-क्त्वा । १.२.१.१.५. ६....८. ९.१०.११.१२.१३.११.१५.१६. 1-1-1-1-1- 1-1-1-1-1- 1- 1-1, श-श-ध-र-मु-खि! सु-ख-मु-प-न-प्य म-म हृ-दि १७.१८.१९.२०.२१.२२.२३.२४.२५.२६.२७.२८.२९.३०.३१.१२. 1-1-1-1-1-1-1-1-1-1 -1-1-1-1-।
म-न-सि-ज-रु-ज-म-प-ह-रं ल-घु-त-र-मि-ह ॥ चूलिकैकोनत्रिंशदेकत्रिंशदन्ते ग् । ४ । ५२ ॥ 'अर्थ'ग्रहणम् (पि. सू० ४।४९) अनुवर्तते। यत्र प्रथमेऽर्धे एकोनत्रिंश (२९) छकारा भवन्ति, द्वितीये चार्ष एकत्रिंशत् (३१), तयोश्चान्ते द्वौ (1) लकारावुन्मूल्य
१. 'अनङ्गक्रीडा' इति नामान्तरमस्य वृ० र०. ..
Page #194
--------------------------------------------------------------------------
________________
६ अध्यायः] छन्दःशास्त्रम् । प्रत्येकमेको गुरुः (s),क्रियते, तत् 'चूंलिका' नाम छन्दः । 'अन्ते ग्' इति विशेषोपादानसामर्थ्यादन्येषां लघुत्वमुक्तं भवति। तेनाये सप्तविंशति (२५) लघवः, अन्ते गुरुरेको भवति । द्वितीयेऽप्येकोनत्रिंश (२९) लघवः, अन्ते गुरुश्चैकः । तत्रोदाहरणम्
१. २. ३. ४. ५. ६. ७. ८.९.१०.११.१२.१३.११. 1-1-1-1-1-1-1-1-1- 1-1-1-1, र-ति-क-र-म-ल-य-म-र-ति शु-भ-श-श-(2)
१५.१६.१७.१८.१९.२०.२१.१२.२३.२४.२५.२६.२७.२९. 1-1-1-1-1-1-1-1- -1-1-1-5, ..
म-मि-ह-त-हि-म-म-ह-सि म-धु-स-म-ये। १. २. ३, ४. ५. ६. .. ८.९.१०.१.१२.१३.११.१५.१६. 1-1-1-।।-1-1 -1-1- 1-1-1-।।, प्र-व-स-सि प-थि-क! वि-र-हि-त! क-थ-मि-ह तु १७.१८.१९.२०.२१.१२.२३.२४.२५.२६.२७.२८.२९.१. 1-1-1-1-1-1-1-1-1-1-1-1-1-5,
प-रि-ह-त-यु-व-ति-र-ति-च-प-ल-त-या ॥ अन्यैः पुनरन्यथैवेदं सूत्रमधीयते-चूलिकार्धमेकोनत्रिंशदन्ते ग्' इति । तेषामुमयोश्चाप्यर्धयोरेकोनत्रिंशन्मात्रा गुर्वन्ता भवन्ति । तत्रोदाहरणम्. .. २. ३. ४. ५. ६. .. ८.९.१०.१.१२.११.१४.
1-1-1-1-1-1-1-1-1-1-1-1-1-1 घ-न-प-रि-म-ल-मि-ल-द-लि-कु-ल-मु-ख५५.१६.१७. १८.१९.२०.२१.२२.२३.२४.२५.२६.२७.२९. 1-1-1-1-1-1-1-1-1-1-1-1-1-5, रि-त-नि-खि-ल-क-म-ल-म-ल-य-प-व-ने। १.२. ३. ४. ५. ६. ७. ८...१०.१.१२.१३.१४. 1-1-1- 1-1- 1-1-1- 1-1-1 ज-न-य-ति म-न-सि श-शि-मु-खि मु-द-म१५.१६.१७.१८.१९. २०. २१. २२.२३.२५.२५. २६.२७.२९. 1-1-1-1-। । । ।-1-1-1 -1-s.. ति-श-य-मि-ह म-म म-धु-र-य म-धु-ना॥
'अर्धग्रहणादत्र पादव्यवस्था नास्ति । इदानीं गणमात्राच्छन्दसां गुरुलघुसंख्यापरिज्ञानार्थमिदमाह- सा ग् येन न समा लां ग्ल इति । ४ । ५३ ॥ ____ सा गुरुसंख्या वेदितव्या । येन यावद्भिरक्षरैः । ल लघूनां मात्राणाम् । समाः सम.. संख्या ग्लो न स्युः। अपि तु न्यूनसंख्या एव । 'ग्लः' इत्यक्षराज्यभिधीयन्ते तेषां.
१. 'अतिरुचिरा' इति संज्ञान्तरं वृत्तरत्नाकरादिषु । २. अत एवैतत्प्रकरणं 'द्विपात्प्रकरण मिति निर्दिष्टं रत्नाकरे।
Page #195
--------------------------------------------------------------------------
________________
कामाला ।
रूपत्वात् । अयमभिप्रायः -- आर्यादिषु शास्त्रे यावत्यो मात्रा उपदिष्टांस्तावन्त्यक्षराणि यथासंख्यं व पूर्यन्ते सा तत्र गुरुसंख्या वेदितव्या । अवशिष्टा लघुसंख्या । तत्रायमुपयोगः - यदा कश्चित्पृच्छति, चत्वारिंशदक्षरायामार्यायां कति गुरवः संपद्यन्ते, कति वा लघन ? इति, तदा सप्तपञ्चाशन्मात्रोपदिष्ायामार्यायां मात्रासंख्यायां चत्वारिंशदक्षरसंख्या (४०) मपनीय तत्र येऽवशिष्यन्ते, तान् गुरूनुपदिशेत् । ते च सप्तदशैक (१७) । शेषांस्तु त्रयोविंशति ( २३ ) लघुरूपानुपदिशेत् । तद्यथा
१. २. ३. ४. ४-६, ७-८ ९-१०. ११-१२,
1-1-1-1-1
S - S -
स्त - न-यु-ग-म- भु- सा (1). (2). (1).(x).(~). · (4). (•).
-
-1-11-5-1
१२. १४-१५, १६, १७, १८.१९-२०.२१, २२. २१.२४, २५-२६.२७–१८.२९-१०.
s,
तं
(c).
s - 1
समी-प-त-र- व र्ति हृ-द-य-शो - का
(2). (10). (11). (13).(12).(18). (14). (14).(10).(1×).(19). (30). ३१. ३२, ३३ ३४. ३५-३६.३७-३८, ३९-४०, ४१-४२.
1-1-1 1 - 5 - S - S-- S.
का
हा रं
च - रति वि - मु (२२). (२३). (२४). (२५). (२६).
(२७). (२८). (२९).
४८.१५ - ५०.५१५२-५३.५४-५५ ५६-५७ मात्राङ्काः ।
४३. ४४, ४५. ४६. ४७ 1-1-1-1
!
5 -1-1
- S-1-1-1
1- s
S - S,
S - S
व्रत- मिव भ व तो रिपु- स्त्री (३०).(३१). (३२). (३३).(३४).(३५).३६). (३०). (३८). (३९).
ग्नेः ।
(29).
णाम् ॥ (१०). अक्षराङ्काः।
( बाणभट्टस्य )
इति श्रीभट्ट हलायुधविरचितायां पिङ्गलच्छन्दोवृत्तौ चतुर्थोऽध्यायः ।
१. अस्याभिप्रायः स्फुटं प्रकाश्यते--- पुरोदर्शितायामार्यायां कति गुरवो लघवश्च वर्तन्ते ? इति पृष्टे सति पूर्व तावदार्यायां मात्रागणना विधेया । तन्मात्रासख्यापिण्डीभूताकाच कुचन पत्रादौ संस्थाप्याः । पुनस्तस्या एव सर्वेषामक्षराणां गणनां विधाय तदक्षरसंख्यापिण्डीभूताङ्का मात्रासंख्यापिण्डीभूताङ्कानां संमुखे संस्थाप्याः। ततो मात्रासंख्यापिण्डीभूताङ्केभ्योऽक्षरसंख्यापिण्डीभूताङ्कानपनयेत् । तत्र ये संख्याका अवशिष्यन्ते, तावत्संख्याकास्तस्यामार्यायां गुरवो भवन्ति । पुनरक्षरसंख्याङ्कत एतदवशिष्टगुरुसंख्या- | ज्ञानपनयेत् । तत्र यावन्तोऽङ्का अवशिष्यन्ते, तावन्तो लघवो जायन्ते । अनयैव रीत्या · गणमात्राच्छन्दसां गुरुलघुज्ञानं भवति । तद्रीतिर्यथा -
1
मा० [सं०] कुः अ० [सं० डूः गु० [सं० ङः अ० सं० ङ्कः गु० सं० डः ल० सं० " ce १७
"
१७ =
२३ "
Page #196
--------------------------------------------------------------------------
________________
५ अध्यायः ]
छन्दः शाखम |
पञ्चमोऽध्यायः ।
७१
वृचम् । ५ । १ ।
अधिकारोऽयमाशास्त्रपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामस्तद् "वृत्त 'वेदिसत्यम् । तेन प्राकनं लौकिकं छन्दोजातं 'जातिः' इत्युच्यते । इत उत्तरं व 'वृत्तम्। तथा चोकम् -
1
'पद्यं चतुष्पदी तच वृत्तं जातिरिति द्विधा ।' (का० द० १११ ) गायत्र्यादौ छन्दसि वर्तत इति 'वृत्तम्' । तच स्थिरगुरुलघ्वक्षरविन्यासमिष्यते पादैन संयोगात् ‘पचम्’। यथा-आर्यादिच्छन्दः खपि पादव्यवस्था नास्तीति पाद संयुको, इत्ते पुनः पृथग्भवत इत्यर्थः । पादेन संयोगाभावात् । तथा चोकम्'एकदेशस्थिता जातिर्वृतं गुरुलघुस्थितम्' इति ॥
सममर्धसमं विषमं च । ५।२ ॥
'समसर्वावयवत्वात् 'समम्' । यस्य चत्वारः पादा एकलक्षणयुक्तास्तत् 'सम' वृत्तम् । शेषं च संज्ञानुरूपमेव । तत्रार्षे समे यस्य तत् 'अर्धसमम्' सर्वावयवेभ्यः । अर्घाभ्यां च विगतं समं यस्य तद् ‘विषमम्' । एवं त्रित्रकारमपि वृत्तवातमुतम् ॥
समं तावत्कृत्वः कृतमर्धसमम् । ५ । ३ ॥
‘समम्' इति समवृत्तसंख्योच्यते । तयैव गुणितं 'तावत्कृत्वः कृतम् उच्यते। एतदुक्त भवति — समवृत्तसंख्यागुणिते समवृत्तसंख्यायाः पिण्डे या संख्या निष्पद्यते, तावत्संख्यमर्थसमं वेदितव्यम् । तत्र गायत्रे छन्दसि समद्रमसंख्या. चतुःषष्टि (६४) रथमाध्यायसिद्धा । तस्यां चतुःषष्टि (६४) संख्यागुणितायामर्धसमवृत्त संख्या संपद्यते -- चत्वारि सहस्राणि षण्नवतिश्च वृत्तानि । अङ्कतोऽपि ( ६४x६४ ) =४०९६ ॥
विषमं च । ५ । ४ ॥
अर्धसमं तावत्कृत्वः कृतं 'विषमं भवति । एतदुक्तं भवति — अर्धसमवृत्तसंख्या (४०९६) अर्धसमसंख्या (४०९६) एवं गुणिता विषमवृत्तसंख्या संपाते. एका कोटि, सप्तपष्टिर्लक्षाणि, नामसप्ततिसहस्राणि द्वे शते, पोडशोत्तरे । अतोऽपि (४०९६४४०९६) = १६७७७२१६ इति ॥
समसमार्धसमोपचितमर्धस्रमं विषमं च यथाक्रमं समोपचितं समार्धसमाभ्यां चोपचितं वेदितव्यम् ॥
राश्यूनम् । ५ । ५ ॥
तद् विषमं तं (१६७७७२१६) अर्धसमं (४०९६) वा राश्यूनम् (१६७७७२१६
१. अत्र पादपर्यायः पदशब्दः । चतुर्णां पदानां समाहारश्चतुष्पदी । चतुष्पदीति पञ्चलक्षणं प्राणिकत्वादुक्तम्, द्विपदीपञ्चपदीपट्पदीनामपि दृयूमानत्वात् इति तरुणवाचस्पतिः । .
4
Page #197
--------------------------------------------------------------------------
________________
काव्यमाला।
-४०९६=१६७७३१२०) कर्तव्यम् । मूलराशिः (४०९६) समुदायात् (१६७७७२१६) अपनेतव्य इति । कोटिरेका, सप्तषष्टिर्लक्षाणिः, त्रिसप्ततिसह णि, विंशत्युत्तरं शतं शुद्धविषमवृत्तस्य संख्या : अङ्कतः १६७७३१२० । चत्वारि सहसाणि, द्वात्रिंशचेति शुद्धार्धसमसंख्या । अतोऽपि-१०९६-६४)=४९३२ उभयशेषोऽयं राश्यूनमिति ॥
ग्लिति समानी। ५॥६॥ गकार (s) लकारा (1) भ्यां यद्वृत्तं समाप्यते, तत् 'समानी' नाम । 'पादस्यानुष्टुब्वकम्' (पि० सू०५।७) इत्यतः सूत्रात् सिंहावलोकितन्यायेनानुष्टुअहणमनुवर्तते । तेनाथक्षरः पादो यावद्भिर्गकारलकारैः पूर्यते, तावतामेव ग्रहणम् । तत्रोदाहरणम्
s-1-5-। 5-1-1-1 -1-1-1-5 | 5-1 . वा-स-वो-ऽपि वि-क्र-मे-ण य-स-मा-न-तां न या-ति। 5-। 5-1-5-1-5-। 5-1 5-1- । -5-।
त-स्य व-ल-मे-ध-र-स्य के-न तु-त्य-ता कि-ये-त?॥ अपि च ।
s-1- 1-1-1-5-। 5-1-1-1-1-1-1-1 ओ"न-मो ज-ना-ई-ना-य पा-प-ब-ध-मो-च-ना-य।
s-1-1-1-1-1-1-1 -1-1-1-1-1-5-1 ... दु-टदै-य-म-ई-ना-य पु-ण्ड-री-क-लो-च-ना-य ॥
ल्गिति प्रमाणी। ५।७॥ लकार (1) गकारा (s) भ्यां यद्वृत्तं समाप्यते तत् 'प्रमाणी' नाम । 'जरौ लैंगी' इसपरे । तत्रोदाहरणम्
1-1-1-1-1-1-1- 1-1-1-51-5-1-5
स-ऐ-ज-यो-नि-र-म्ब-रे र-सा-त-ले त-था-च्यु-तः। ... - "-5-1-5-1 - - । ।-5-1-5 .
त-व प्र-मा–ण-मी-क्षि-तुं क्ष-मौ न तो ब-भू-व-तुः ॥ वितानमन्यत् । ५।८॥ आभ्यां समानी-प्रमाणीभ्यामन्यदष्टाक्षरपादं छन्दो 'वितान' नाम । तत्रोदाहरणम्
5-5 -1 5-5।। 5-5 1-1-ss ।।
तु-ष्णां त्य-ज़ ध-म भ ज पा-पे ह-द-यं मा कु-छ। १. 'हारगंधबंधुरेण दिअट्ठअक्सरेण । बारहाहि मत्त जाण मल्लिासुछंदमाण ॥' इति प्रा. पि. सू० २१७१ इत्यनुसारेण मल्लिकाख्यं नामान्तरम् । नव्यमतेऽस्य सूत्रस्य गद्यपरत्वमाह व्यङ्कटाचलसरिः। २. 'लहू गुरू णिरंतरा पमाणि अट्ठअक्खरा।' इति प्रा. लि. सू० २१६९. 'द्वितर्यषष्ठमष्टमं गुरु प्रयोजितं यदा। तदा निवेदयन्ति तां सुधा नगखपिनीम् ॥' इति श्रुतबोधानुसारेण नगखरूपिणीत्यपि नामान्तरम् । ३. 'भाराचम् प्रतिपकिसतामुद्रिते. ४. छन्दोमजरीकारः. ५. प्राकृतपिङ्गलानुसारेणात्र : दोरमेशन्तर्मतकालयदः।
Page #198
--------------------------------------------------------------------------
________________
५ अध्यायः]
छन्दःशास्त्रम् ।
5-5 1-1 - 5 - ।। 5-5-1-1-55-.-।
इ-ष्टा य-दिल-क्ष्मी-स्त-व शि-ष्टा-न-नि-शं सं-श्र-य॥ द्वितीयं च
1-1-5 5-। ।-s-s 1-1-1-1-1-1-5-5 . हृ-द-यं य-स्य वि-शा-
लं ग-ग-ना-भो-ग-स-मा-नम्। - 1-1-5-5 ।-।-5-5 ।-1-5-5-।।-5-5
ल-भ-ते-ऽसौ म-णि-चि-त्रं नृ-प-ति-मू-भिं वि-ता-नम् ॥ अन्यूच्च
5-5-1-1-1-1-1-5 5-5-1-5-1-5-1-s . के-का-ल-मा-ल-भा-रि-णं कं-द-प-द-प-हा-रि-णम् । .
..-1-5-1-1-1-s s-5-1-5 1-5-1-5
सं-सा-र-ब-न्ध-मो-च-नं व-न्दा-म-हे त्रि-लो-च-नम् ॥ . अपि च
5- 1-5-15-1-5 s-s-1-1-1-1-1-5 त-स्याः स्म-रा-मि सु-न्द-रं च-न्द्रो-प-मा-न-मा-न-नम् । s-5-1-5-1-5-1-5 5 -5-1-5-1-1-1-5:
कं-द-पे-चा-पन्भ--र- भू-वि-भ्र-मो-प-शो-भि-तम् ॥ [ अपि च - 5- । - 1-5 ।।-s-
s s -1-1-5- ।।-5-s अ-न्य-द-तो हि वि-ता-नं श्वे-त-प-टे-न य-दु-क्तम् ।। 5-1-1-5-।। ss . -। 1-1-1-1-5-5
चि-त्र-प-दा-पि च भौ गौ ते-न ग-ता-र्थ-मि-वै-तत् ॥ किं च 'वितानमन्यत्' इति ब्रुवन् सूत्रकारो वितानस्यानेकप्रकारतां दर्शयति । अन्यथा 'वितानं भी गौ' इत्येव ब्रूयात् ॥
पादस्यानुष्टुब्बकम् । ५।९॥ 'पादस्य' इत्ययमधिकार आसप्तमाध्यायपरिसमाप्तेः । 'अनुष्टुब्वत्रम्' इति च प्राक पदचतुरूवा॑त् (वि० सू० ५।२०) अधिकृतं वेदितव्यम् ॥
१. 'नाराचकं तरौ लगौ' इति छन्दःकौस्तुभानुसारेणात्र नाराचकं छन्दः । . २ 'चित्रपदा भी गौ' इति (६।५) सूत्रानुसारेणात्र चित्रपदाख्यं छन्दः । ३. यद्यपि नभेदमिदमुत्तरत्र षष्ठेऽध्यायेऽनुष्टुबधिकार एव वक्तुमुचितम् ; तथापि यथा मात्राछन्दसि लघुगुरुनियमो नास्ति, तथात्रापीति पृथगुक्तम् इति केचित् ।
. छ.शा. ७
Page #199
--------------------------------------------------------------------------
________________
७१
काव्यमाला । न प्रथमात्नौ । ५। १०॥ प्रतिषेधार्थमिदं सूत्रम् । अत्र वक्रजातौ पादस्य प्रथमादक्षरादूर्व सगण-(us) नगणी. (HI) न कर्तव्यौ ॥
द्वितीयचतुर्थयो रश्च । ५।११॥ द्वितीयचतुर्थयोश्च पादयोः प्रथमादूर्ध्व रेफो (sis) न कर्तव्य इत्युपदेशः ॥
वान्यत् । ५ । १२॥ . अन्येषां षण्णां गणानां मध्ये यत्किंचित् गणान्तरं प्रथमान्तरं कर्तव्यम् ॥ .
यै चतुर्थात् । ५ । १३॥ 'य' इति लुप्तविभक्तिको निर्देशः । पादस्य चतुर्थादक्षरादूर्घ यगणः (Iss) प्रयोक्तव्यः । सर्वेषामुदाहरणानि
'ल यगणः यगणः ल. ल. यगणः यगणः गु०.
। - s.s - s.s-1- 1-1.s.s - s s -s नै(१)वधारा(४)म्बुसंसि-क्त- व(१)सुधाग(४)न्धिनिःश्वा-सम् । गु० . जगणः यगणः गु. ल. तगणः । यगणः गु०
s-.5.1-1.5.5-5 . ।-5•s.1-1..s-s
किं(१)चिदुन्न(४)तघोणा-अं म(१)ही काम(४)यते व-क्रम् ॥ अन्यरप्युक्तम्
गु० भगणः यगणः ल• . ल. मगणः यगणः .गु. on
Mon on - Mom 5-5.1.1-1.5- ।-s.s.-1.s.s-s ना(१)लोत्पल(४)वनेष्व-य च(१)रन्त्यश्चा(४)रुसंरा-वाः । गु. मगणः यगणः गु. ल. मगणः यगणः गु० . 5-s. s.s-ss-s ।-5.5.s- s.s..-5 रा(१)माः कौशे(२)यसंवी -ताः प्र(१)नृत्यन्ती-व(४)काद-म्बाः ॥
१. 'रेफोऽपि' इति क. का. मु. पुस्तके. २. कलिकातामुद्रिते तु 'सगण (15), नगणाभ्या(ग)मन्यन्मगणा(sss)दित्रिकषट्कमध्ये यत्किंचित्रिकान्तरं वा कर्तव्यम् ॥ ३. यश्चतुर्थात्-इत्येव वैदिकपाठः। 'अब्धेर्योऽनुष्टुमि ख्यातम्' इति प्रा. पि. सू० २।३३२. ४. पि० सू० ५।१० सूत्रस्योदाहरणम्. ५. पि० सू०५।१३ इत्यस्योदाहरणम् । श्लोकोऽयं शवरस्वामिना मीमांसाभाष्ये (१११।२४ ) उदाहृतः । तत्र "चरन्तः"नीलकाशेय प्रणश्यन्तीव...' इति पाठः ।
Page #200
--------------------------------------------------------------------------
________________
५ अध्यायः]
छन्दःशास्त्रम्।
तथा
गु. . रगणा
.
बगणः गु० गुं.
भगणः
यगणः गु०
s-s..s- ।.s.s-s s - ..-.s.s-s (१)र्भाषिते(४)ऽपि सौभाग्यं प्रा(१)यः प्रकु(४)रुते प्री-तिः। गु० रगणा यगण: ल. गु. मगणः बगणा गु. - - - or or
ourn s-s..s-ss-। -5.5.5- 5.5-5
मा(१)तुमनो(४)हरन्ये -व दौ(१)लालित्यो(४)क्तिभिर्बा-लाः ॥ इत्यादि ॥ पंथ्या युजो ज् । ५।१४॥ 'चतुर्थात्' (पि० सू० ५।१३) इति वर्तते । अत्र वके युजः (२,४) पादस्य चतुर्थादक्षरादूर्ध्व जगणः (11) प्रयुज्यते, तद्वकं 'पथ्या' नाम । 'य' (Iss) स्थापवादः । अत्रोदाहरणम्
गु० तगणः यगणः ल० गु० मगणः जगणः . or on chann -cinom s-s.s.-.s.s-। 5-s. s.s-..। नि(१)त्यं नीति(४)निषण्ण-स्य रा(१)ज्ञो राष्ट्र(४)न सीद-ति । ल. यगणः संगणः गु० गु० मंगणः जगणः गु० ।- s•s -I.s.s-s s -s.s.s- ..-5
न(१)हि पथ्या(४)शिनः का-ये जा(१)यन्ते व्या(४)धिवेद नाः ॥ विपरीतैकीयम् । ५॥ १५॥ उलक्षणाद्विपरीता ‘पथ्या' भवतीत्येकीयं मतम्. अयुक्पादे चतुर्याक्षरात् परतो जकारः क व्यः, युपादे य एवावतिष्ठते । अत्रोदाहरणम्
गु० यगणः जगणः गु० गुं० मगणः यगण: गु०
s- ss-1.1-s. s -s.s.s - ।..s-s भ(१) राज्ञा(४)नुवर्ति- नी या(१)स्त्री स्यात्सा(४) गृहे ल-क्ष्मीः । गु० यगणः जगणः गु. ल. यगणः यगणः गु० main conon - - - s- s.s- s.1-5 ।- 5.5-1.5.5-5 ख(१)प्रभुत्वा(४)भिमानि-नी वि(१)परीता(४)परित्या-ज्या ॥
१. पि० सू० ५।११ इत्यस्योदाहरणम्. 'दुर्भाविते' इति लि. पुस्तके । २. 'युजोश्चतुर्थतो जेन पथ्यावकं प्रकीर्तितम्' इति प्रा. पि० सू० २।३३४. 'पथ्यायुजो जः' " इति लि. पुस्तके. ३. 'ओजयोर्जेन वारिधेस्तदेव विपरीतादि' इति छन्दःकोलुमे. ४. कलिकातामुद्रिते तु-'उक्तलक्षणाद्विपरीतलक्षणा एकीयमते 'पथ्या' भवति । यथा-'.
Page #201
--------------------------------------------------------------------------
________________
७६
चपलायुजो न् । ५ । १६ ॥
अयुक् (१,३) पादस्य यदा चतुर्थादक्षरादूर्ध्वं नकारो (III) भवति युक - (२, ४) पादे य (Iss) एवावतिष्ठते, तदा 'चपला' नाम सानुष्टुब् । तत्रोदाहरणम् -
बगणः
नगणः शु० गु० यगणः paala
गु०. pala
s - 1.S.S -1.1.1-5
s - 1.5. SS. SS
श्री (१)यमाणा (४)ग्रदश-ना व (१) क्रनिर्मा (४)सनासा-प्रा ।
ཐུབ
बगणः
नगणः गु० ल० वगणः
यमणः गु० da
pla
pla
Alm
यगणः
गु०
aapl
5- 1.5.5 - 1. 11-5 1-1-5.5-1.5.s-s
ल ( १ ) भते धू ( ४ ) र्तसौभाग्यम् ॥
क(१)न्यका वा (४) क्यचप - ला विपुला युग्लः सप्तमः । ५ । अधिकारोऽयम् । ‘य चतुर्थात् ' ( पि० सू० ५।१३ ) इत्यनेन सर्वत्र यकारे (ISS) कृते यदा युक् (२,४) पादे सप्तमो वर्णो लघुर्भवति, तदा 'विपुला' नाम सानुष्टुब् ॥
१७ ॥
ननु पथ्यालक्षणेऽन्तर्भूतत्वात् पुनरुक्तमेतत् । नैवम्, विपुलावर्गस्येदानीमारभ्यमाणत्वात्तद्विनानुपपत्तेः । युक् (२, ४) पादे सप्तमेन लघुनावश्यमेव भवितव्यम् । प्रथमतृतीययोश्चैतावता यकारस्यापवादः । तथा च वक्ष्यति - 'सैर्वतः सैतवस्य' ( पि० सू० ५।१८ ) इत्यादिना । पथ्यायां तु यकार (ISS) एवावतिष्ठते ॥
काव्यमाला ।
सर्वतः सैतवस्य । ५ । १८ ॥ सैतवस्याचार्यस्य मतेन युक् (२, ४) पादे अयुक् (१,३) पादे च सप्तमो लकार (1) एव कर्तव्यः । अत्रोदाहरणम् -
जगणः
गु०
pla
S-15-11-51-5
जगणः ཀྭ༠
sha
Ada
भगणः
जगणः
गु०
སུ॰
S - S. 1.1 -1.5.1-5
से(१) तवेन (४) पथार्ण (७)वं ती (१)र्णो दश ( ४ ) रथात्म ( ७ ) जः ।
ल० मगणः
जगणः गु०
pla
- S.S. S-1. S. । -- s
पु ( ७ ) न: प्र ( १ ) तिज्ञां खे ( ४ ) न बाहु ( ७ ) ना ||
གྲུ॰
भगणः Ma
S-IS-1-1.1.5-s
जमणः गु०
Ada
र (१) क्षः क्षय ( ४ ) क श्रन्तौ च । ५ । १९ ॥
'सर्वतः सैतवस्य' (पि० सू० ५।१८ ) इति निवृत्तम् । 'चपलायुजो न्' (पि. न. ५।१६ ) इत्येतस्मादयुग्ग्रहणमनुवर्तते । 'विपुला युग्लः सप्तमः' (पि० सू० ५।१७ ) इति
१. चपलाव मयुजोर्नकारश्चेत्पयोराशेः' इति छन्दः कौस्तुभे २. ' यस्यां तसतमो युग्मे सा युग्म विपुला' इति छन्दःकौस्तुभे युग्मविपुलेति नामान्तरम्. ३. लिखितपुस्तके सूत्रमतास्ति. ४. 'सैंतवस्याखिलेष्वपि' इति छन्द: कौस्तुभे.
Page #202
--------------------------------------------------------------------------
________________
५ अध्यायः] छन्दःशास्त्रम् । सर्वमनुवर्तनीयम् । अयुक् (१,३) पादे यदा चतुर्थादक्षरात्परतो यकार (Iss) बाधित्वा भकार (su) रेफ (sis) नकार (m) तकारा (ssi) विकल्पेन भवन्ति, तदासौ "विपुला' नाम । तत्र भकारेण विपुलोदाहरणम्
8. रगणः भगणा गु० ०. मगणः जगणः गु. .
।-5.5-5.1- ।-5.5.5-1.5.1इ(१)यं सखे(४)चन्द्रमु(७)खी मि(१)तज्योत्ला(४)च मानि(७)नी । गु० रगणः भगणः गु• गु० वगणः बगला. . s-s..s-s. 1-s s -... -...
इ(१)न्दीवरा(४)क्षी हृद(७)यं द(१)न्दहीति(४)तथापि(७)मे ॥ 'अयुजः' (पि. सू. ५१६) इति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् । व्यजिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा। तथा च महाकवीनां प्रयोगाः
... रगणः मंगणा गु० गु० यगणः वगणः गु. - - - - - - - - । -5.1.5-5.1.1 -5 : 5- 5.5 -1.5.1 -5 व(१)टे वटे(४)वैश्रव(७)णः च(१)त्वरे च(४)त्वरे शि(७)वेः । मु. पगणः - यगणः गु० गु० मगणः नगणः गु. s-1.s.s- s.s-s s -.. - . - . प(१)वते प(४)वते रा(५)मैः । स(१)र्वत्र म(४)धुसूद(७)नैः ॥
(अमिपु० ३०५।१४) गु० भगणः यगणः गु० गु० यगणः जगणः गु.
s-s. । ।-•s •s -
s s-ss-11-5 दे(१)वः स ज(४)यति श्री(७)मान् द(१)ण्डधारो(४)महाम(७)तिः । गु० रगणः भगणः गु० गु० जगणः जगणः . ल. on n
n n n - - - s - s..5 -5.1.1 -s s -1.5.1 -1.5.1 -। य(१)स्य प्रसा(४)दाद्धव(७)नं शा(१)श्वते प(४)थि तिष्ठ(७)ति ॥ ल० रगणः भगणः गु० ल. तगणः जगणः गुं.
।-s..5-5.।। - ।-s.1-1 1 -s उ(१)पस्थितं(४)प्राञ्जलि(७)ना वि(१)नीतन(४)गरुत्म(५)ता ।
१. 'मेनाऽब्धितो भाद्विपुला' इति छन्दःकौस्तुमे. २. मूले त्वेतद् द्वितीयान्तं दृश्यते, तत्र ‘संस्मरन् मुक्तिमुक्तिभाक् । (३०५।१५) इत्युत्तरेण सम्बन्धः । ३. 'दण्डधारी महीपतिः' इति क. पुस्तके.
Page #203
--------------------------------------------------------------------------
________________
७८
काव्यमाला।
गु०
रगणाः
भगका
गु
गुरु
तंगणा
जगण:
गु.
s-s s -s.।।- 5-5.5.1-1.5.1
ना(१)रायणं(४)स्तौमि स(७)दा भ(१) कानां भ(४)यनाश(७)नम् ॥ इत्यादि ॥ इदानीं रेफ(sis)विपुलोदाहरणम्
गु• . रगणः रगणा गु० . भगणः जगणः गु.
s-5.1.5-5..s- 1- 1-1.5.1-5 ल(१)क्ष्मीपति(४)लोकना(७) (१)थानध()रमेच्यु(७)तम् । गु. रगणा रगणा गु. ७० जगणः जगणः गु०
s-ss-ss- -1.5.1-1-1-
य(जेश्वर(४)शाईपा(७)णि प्र(१)गमामि(४)त्रयीत(७)नुम् ॥ व्यजिपक्षे प्रथमे पादे
..' रगणा रगण: गु. . मगणा जगणः गु. 1-. - .. -s s -s.s.s-..म(१)हाकवि(४)कालिदा(७)सं व(१)न्दे वाग्दे(४)वतां गु(७)रुम् । गु. मगणः यगणः .. गु. जगणः जगणः गु० - - - - - - - - s-s.s.s-i.s.s-। 5-1.5.1-1..। -
य(१)ज्ज्ञाने वि(४)वमामा(७)ति द(१)पणे प्र(४)तिबिम्ब(७)वत् ॥ तृतीये पादे
गु. वगण सगणा गु० गु. . तगणः जगणः गु. s-i.s.s-is -s s -s. 5.1-1..1-5 का(१)मिनीभिः(४)सह श्री(७)तिः क(१)स्मै नाम(४)न रोच(७)ते । ल. यगणः रगणः . गु० जगणः जगणः गु०
1-1•s.s-s1.5-। 5-1..1-1..1-5
य(१)दि न स्या(४)द्वारिवी(५)चि च(१)वलं ह(४)तजीवि(७)तम् ॥ इदानीं नकार(३)विपुलोदाहरणम्
गु• रगणा नगणः गु० गु• यगणा. जगणः गु० on - - - -
- - 5-s. I.s - . .1 -5. 5-1.s.s - s.1 -s
य(१)स्या विभा(४)ति विपु(७)ला म(१)न्मथस्था(४)नपिण्डि(७)का । १. 'इत्थमन्या रश्चतुर्थात्' इति छ. कौ०. २. “ईश्वरम्' इति क. पुस्तके. ३. 'नोऽम्बु. धेश्चनविपुला' इति छन्दःकौस्तुभकारः
Page #204
--------------------------------------------------------------------------
________________
५ अध्यायः]
. छन्दःशास्त्रम् ।
. गु० यगणः नगणः गु० गु० तगणः जगणः गु० on - - - - --
- on s- ss-1.1.1-s s -s • s. 1-1.5.1-5
या(१)चतुःष(४)ष्टिचतु(७)रा.. सा(१)स्त्री स्यान्नृ(४)पवल्ल(७)भा ॥ तथैव भारविः
ल० रगणः नगणः गु० ल. तगणः जगणः गु० an een en aan ma n 1-..-..-5 /-.5.1 - 1. 5. ।यु(१)युत्सुने(४)व कव(७)चं कि(१)मामुक्त(४)मिदं त्व(७)या? । ल० रगणः नगणः गु० गु० जगणः जगणः गु० ।-5..s-. . -s s -1.5.1-...त(१)पखिनो(४)हि वस(७)ने के(१)वलाजि(४)नवल्क(७)ले ॥
___ (कि० ११।१५) व्यक्तिपक्षे कालिदासः
ल. मगणः . नगणः गु० गु० मगणः जगणः , गु०
। -s.s.s -. ।। -s s -s.s.s-..। -s औ(१)नीकृष्ट(४)स्य विष(५)यैर् वि(१)द्यानां पा(४)रदश्व(७)नः । गु० जगणः यगणः गु० गु० तगणः जगणः ० on - - - - - - -
s-I. s. -.s.s-s s -5.5.। - ।.. | - s त(१)स्य धर्म(४)रतेरा(७)सीद् (१)द्धत्वं ज(४)रसा वि(७)ना ॥
(र० ० १॥२३) तथा च
ल० नगणः . यगणः गु० गु० तगणः जगणः गु० ।-.. - .s.s-s s -s. 5.1- 5.1-5 ते(१)व मन्त्र(४)कृतो म(७)त्रैर् दू(१)रात्संश(४)मितारि(७)भिः । गु० . मगणः . नगणः गु० : गु० जगणः जगणः गु० 5-5. s.s-।।।-s s -1..1-1 •s . । -5 प्र(१)त्यादिश्य(४)न्त इव(७)मे १)ष्टलक्ष्य(४)मिदःश(७)राः ॥
- (र० ५० १६१)
१. 'चतुःषष्टिरङ्गविद्याः कामसूत्रस्यावयविन्यः' वात्स्यायनसूत्रे ( ११३।१६ द्रष्टव्याः । २. नकारविपुलोदाहरणानि। ३. 'वसते' इति मूल।।
Page #205
--------------------------------------------------------------------------
________________
काव्यमाला।
इदानीं तकार (ssi) विपुलोदाहरणम्जातिपक्षे
गु०. मगणा तगणः ...गु. ल.
भगणः
जगणा
गु.
s-s.s.5-5.5.1-s -s.1.1-1.5.1व(१)न्दे देवं(४)सोमेश्व(७)र ज(१)टामुकु(४)म्मण्डि(७)तम् । गु० भगणा तगणः गु० ल. भगणः भगणः गु० s-..-5.5.1- ।- .. -.5.1-5
ख(१)हाजध(४) चन्द्र(७)मः शि(१)खामणि(४)विभूषि(५)तम् ॥ व्यतिपक्षे
गु० रगणा तगणः गु० गु० जगणः जगणः गु°
s-s: 1.5-5.5.1-s -1.5.1-1..।व(१)न्दे कवि(४)श्रीमार(७)वि लो(१)कसंत(४)मसच्छि(७)दम् । 8. मगणः यगणः. ल. गु० तगणः जगणः गु०
।-s.s.s-ss-। 5-5..-...
दि(१)वा दीपा(४)इवाभा(७)न्ति य(१)स्याने क(४)वयोऽप(७)रे ॥ तथान्येषामपि प्रयोगाः
गु० जगणः यगणः गु० गु० यगणः जगणः गु० - - - - - - - - s- s.1-1.5.5-s s . - .s.5 -1.5.1 -5 लो(१)कवत्प्र(४)तिपत्त(७)व्यो लौ(१)किकोऽर्थः(४)परीक्ष(५)कैः । गु० भगणः तगणः ल. ल. यगणः जगणः गु०
s-..-5.5.1 -। 1-1.5.5 -1..1-
लो(१)कव्यव(४)हारं प्र(७)ति स(१)दृशौ बा(४)लपण्डि(७)तौ ॥ इदानीं चकाराकृष्टं मैकार (sss) विपुलोदाहरणम्-.
गु० रगणः मगणः गु० गु० गणः जगणः गु० s-s..s-s.s.s-s s -I.s. s --1.51-5 स(१)तिरि(४)क्तं लाव(७)ण्यं बि(१)भ्रती चा(४)रुविभ्र(७)मा । गु० रगणः मगणः ल० गु० मगणः जगणः गु० s - 5.1.5-5. s.s-। -5.5.5- 5.1.-5
स्त्री(१)लोकस(४)ष्टिस्त्वन्यै(७)व निः(१)सामान्य(४)स्य वेध(७)सः ॥. १. 'शंकरं चन्द्ररेखाशिवाननम्' इति लि. पुस्तके । २. एते विपुलामेदाश्छन्दःकौस्तुभादौ नोपलभ्यन्ते।
Page #206
--------------------------------------------------------------------------
________________
५ अध्यायः]
छन्दःशाखम् ।
'.
व्यक्तिपक्षे श्रीकालिदासः- . . . रगणः . मगणः गु. स. गणा वगणः गु.
1-5.1.5-5. s.5-5 -.. -.. - . म(१)नोमिरा(४)माः भगव(७)न्तौ (१)धनेमि(४)खनोन्मु(७)खैः । गु० बबणा वगणः गु. ल. मगणः नगणः गु० - - - - - - - - 5-1.s.s-ss-: ।-:..:-..। - प(१)इसंवा(४)दिनीः के(७)का द्वि(१)धा मिनाः(अ)शिखण्डि(७)भिः ॥
(र० ५० १३९) . ल. रगणा मगणः गु० गु• तगणः वगणः गु०
।-.. - .s.s-s s -s.5.1-1..।(१)य प्रदो(४)षे दोष(७)ज्ञः सं(१)वेशाय(४)विशांप(७)तिम् । गु. सगणः गणः गु. ल. यगणः वगणः गु. s-s.s.1-1.s.s-s ।- s.s-1.5.1-s. सू(१)नुः सून(४)तवाक्स(७)ष्ट-वि(१)ससो(४)र्जितथि(७)यम् ॥
(र०व० ११९३) तृतीयपादे
ल. रगणः यगणः . गु० गु० भगणः जगणः गु०
1-5.5-1.5.5-5 अ(१)दूरव()तिनी सि(७)द्धिं ०० रगणः . मगणः गु०
5-5.1.1-1.5.1-5 रा(१)जन्विग(४)णयात्म(७)नः । गु० जगणः जगणः गु०
1-5..s-s.s.s-s s - s.।-.5.1-5 उ(१)पस्थिते(४)यं कल्या(७)णी ना(१)नि कीर्ति(४)त एव(७)यत् ॥
(र. वं. ११८७) गु० -- ममणः यगणः गु० गु० मगणः जगणः गु.
s-s. s•s - .s.s-s s -s. s.s- .. - ' श्ला(१)ध्यस्त्यागो(४)ऽपि वैदे(७)ह्याः प(१)त्युः प्राग्वं(४)शवासि(७)नः ।
ल• रगणः मगणः गु० गु• यगणः जंगणः गु० on
- - - - - - ।-5..s-s.s.s-s s -1.5.5-1.5.1अ(१)नन्यजा(४)नेस्तस्या(७)सीत् सै(१)व जाया(४)हिरण्म(७)यी ॥
' (र० वं० १५॥६१) १. 'अनन्यजानेर्यस्यासीत्' इति लि. पुस्तके । 'अनन्यजानेः सैवासीद् यस्माजाया' इति मुद्रिते रघुवंशे।
Page #207
--------------------------------------------------------------------------
________________
काव्यमाला।
सकारेणा()पि कचिद्विपुला दृश्यते । यथा
।- .. -.. - -.. -..- . जि(१)ते न लभते लक्ष्मी मू(१)तेनापि(४)सुराज(७)नाः। • वगणः . अगलः गु० - गु० तगणः जगणः गु० . 1-is.s-..s-s s -s.5.1-1.5.1-s. औ(१)विध्वं सिनि का(७)ये का(१)चिन्ता म(४)रणे (७)णे? ॥
(परा० स्मृ० ३३३८) संकीर्णाश्च विपुलाप्रकारा दृश्यन्ते । तथा च मामहेनोकम्-..,
• मगणनगाः गु० - गणः जगणः गुं. 1-5.5.5-11-5 - 5.5-1.5.1-5 क(१)चित्काले(४)प्रसर(७)ता क(१)चिदाप(४)त्य निन(५)ता। ल. रंगणः मगणः गु ल... मगणः नगणः । गु० - an in
-5.5-5.1.1- 1-s.s.s- s. 1-5. शु(१)नेव सा(४)रजकु(७)लं ल(१)या भिन्न(४)द्विषां ब(७)लम् ॥
(का० लं० २।५४) इत्यादयो, विपुलाविकल्पाः संकीर्णाश्च कोटिशः काव्येषु दृश्यन्ते। सर्वासां विपुलानां चतुर्थो वर्णः प्रायेण गुरुर्भवतीत्याम्नायः ।।
अतः परं विषमवृत्तान्याहप्रतिपादं चतुर्वृया पर्दैचतुरुव॑म् । ५। २० ॥
चतुर्णामक्षराणां वृद्धिश्चतुर्वृद्धिः । अनुष्टुभः पादादूर्व प्रतिपादं चतुरक्षरवृद्ध्या यद्वृत्तं निष्पद्यते, तत् 'पदचतुरूष' नाम । तत्रोदाहरणम्
१. २. ३. १. ५. ६... ८. त-स्थाः क-टा-स-वि-क्षे-पैः । १. २. .. .. .. ६. .. ८.९.१०.११.१२.
क-म्पि-त-त--कु-टि-लै-र-ति-दी-भैः। १. 'यकारेण' इति लि. पुस्तके। एते विपुलाभेदाश्छन्दःकौस्तुभादौ नोपलभ्यन्ते। १. 'क्षणध्वंसिनि कायेऽस्मिन्' इति मूले पाठः । ३. विषमसमाघ्योर्मेदैराविरभूवमनुष्टुमि श्लोकाः।
षोडशलक्षाण्यष्यात्रिंशत्साहस्रसागरशतानि ॥' (वृ० म० को० ५।१) ४. 'आद्यः पादोऽष्टभिर्वर्णखतोऽन्ये चतुरक्षरैः क्रमादृद्धाः । पादा यस्य द्वितीयाद्याः । षट्पञ्चाशद्वर्णा यत्र तदिह विबुधजनैरुकं पदचतुरूवं नाम वृत्तम् ॥' इति छन्दःकौस्तुमें
Page #208
--------------------------------------------------------------------------
________________
५ अध्यायः]
छन्दःशाखम् ।
१. २. ३. १. ५. ६. ७. ८. ९.१०.१.१२.११.११.१५.१६. . त-क्ष-क-द-ष्ट इ-वे-न्द्रि-य-शू-न्यः क्ष-त-च-त-न्यः
१. २. ३. ४. ५. ६.७.८. ९.१०.११.२.११.११.१५.११.१०.१८.१९.२०.
प-द-च-तु-रू-न च-ल-ति पु-ह-षः प-त-ति स-ह-से-३॥ अत्र गुरुलघुविभागो नेष्यते ॥
गावन्त आपीडः।५।२१॥. गकारौ (ss) द्वावन्ते चेद्भवतश्चतुर्णामपि पादानां तत् पदचतुरूल 'आपीड'संज्ञकं भवति। अन्ते गुरुद्वयग्रहणादत्र शेषाणां लघुत्वमभ्यनज्ञातं सत्रकारेणेति मन्यामहे । तत्रोदाहरणम्
१. २. ३. ४. ५. ६. .. .. 1-1-1-1-1-1-s-s कु-सु-मि-त-स-ह-का-रे
१.२. ३.१.१ ६. ७. ८. ९.१०.१.१२. 1-1-1-1-1-1-1-1-1-1-5-5
ह-त-हि-म-म-हि-म-शु-चि-श-शा-के। १. २. ३. १. ५. ६. ७. ८. ९.१०.११.१२.१३.११.१५.१६. 1-1-1-1-1-1-1-1-1- 1-1-1-1-5-s वि-क-सि-त-क-म-ल-स-र-सि म-धु-स-म-ये-ऽस्मिन्
१. २. ३. ४. ५. ६. ७. ८. ९.१०.११.१२.१३.११.१५.१६.१७.१८.१९.२०. 1-1-1-1-1-1-1-1-1-। ।-1-1-1-।।-1-1-5-5
प्र-व-स-सि-प-थि-क-ह-त-क! य-दि भ-व-ति त-व-वि-प-त्तिः॥ गावादौ चेत्त्यापीडः । ५। २२ ॥
गकारौ (ss) द्वावादौ चेद्भवतश्चतुर्णामपि पादानां, तदा तत् पदचतुरूल 'प्रत्यापीड'संजं भवति । अत्रापि पूर्ववच्छेषाणां लघुत्वमेव । तत्रोदाहरणम्
१. २. ३. ४. ५. ६. .. ८. s-।-11-1-1-। चि-तं म-म र-म-य-ति
१. २. ३. ४. ५. ६. ७. ८. ९.१०.११.१२. s-s 1-1-1-1-1-1-1-1-1-। का-न्तं व-न-मि-द-मु-प-गि-रि-न-दि।
1. 'आपीड इदमेवान्त्यौ वर्णौ चेद्गौ' इति छन्दःकौस्तुभे। २. 'आपीडः सर्वल: गोक्तः पूर्वपादान्तगद्वयः' (ग० पु० पू० सं० २११।२) ३. अयं भेदश्छन्दःकौस्तुभवृत्तरत्नाकरादिषु नोपलभ्यते। मन्दारमरन्दे त्वस्ति।
Page #209
--------------------------------------------------------------------------
________________
काव्यमाला।
.. २. १. १. ५. ६. .. ८. ९.१०.११.१२.११.१४.१५.१६. 3-3-1-1-1-1-1-1-1-1-1-1-1-1-1-1 कू-ज-न्म-धु-क-र-के-ल-र-व-कृ-त-ज-न-धु-ति
१. २. ३. ४. ५. ६... ८.९.१०.११.१२.१३.१४.१५.१६.१७.१८.११.२०. s-s-I-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1
पुं-स्को-कि-ल-मु-ख-रि-त-सु-र-भि-कु-सु-म-चि-त-त-रु-त-ति ॥ प्रत्यापीडो गावादौ च । ५। २३॥
चकारोऽन्त इति समुच्चयार्थः । तस्यैव पदचतुरूव॑स्यान्ते आदौ च यदि गकारौ(ss) भवतस्तदापि 'प्रत्यापीड' एव भवति । तत्रोदाहरणम्-.
१. २. ३. ४. ५. ६. .. ८. s- 5-1-1-1-1-5-5 का-न्ता-व-द-न-स-रो-जं
१. २. १. ४. ५. ६. ७. ८. ९.१०.११.१२. s-5-1-1-1-1-1-1-1-1-5-s!
हृ-द्यं घ-न-मु-र-भि-म-धु-र-सा-ट्यम् । १. २. ३, ४. ५. ६. ७.८.९.१०.११.१२.१३.१४.१५.१६. . 5- 1-1- 1-1-1-1-1-1-1-।।-5s पा-तुं र-ह-सि स-त-त-म-भि-ल-ष-ति म-नो मे .. १. २. ३. ४. ५, ६. ७. ८.९.१०.११.१२.१३.१४.१५.१६.१७.१८.१९.२५.
s--1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-:-: - किं-चि-न्मु-कु-लि-त-न-य-न-म-वि-र-त-म-णि-त-र-म-णी-यम् ॥ नदेवं द्विप्रकारः प्रत्यापीडो भवति ॥ प्रथमस्य, विपर्यासे मञ्जरीलवल्यमृतधाराः। ५ । २४ ॥
आपीडग्रहणं निवृत्तम् । तेनैव समं लध्वक्षराभ्यनुज्ञानं च । तदेव पदचतुरूर्व प्रथमस्य विपर्यासे मञ्जरी-लवली-अमृतधाराभिधानं भवति । प्रथमस्य पादस्य द्वितीयेन
१. 'कुलकलरवंकृतयति' इति लि. पुस्तके. २. अयं भेदश्छन्दःकौस्तुभ-वृत्तरत्नाकरादिषु नोपलभ्यते, नाग्नेये (३३२) ऽस्य सूत्रस्यानुवादो दृश्यते, न च वृत्तिकृदुक्तार्थसूचनार्थमेतावद्गुरुसूत्रकरणापेक्षास्ति, नापि नाम्नः पुनरुपादाने प्रयोजनमस्तीति पूर्वसूत्रस्यैव पाठान्तरमिदं लेखकप्रमादान्मूले प्रविष्टं वृत्तिकृता स्थितस्य गतिश्चिन्तनीयेति न्यायमनुसृत्य व्याख्यातमिति सम्भाव्यते। अत्यापीड' इति पाठः कश्चिदूह्यते। वैदिकैस्तु यथावस्थितमधीयत एवेत्यत्र तत्त्वे सुधिय एव प्रमाणम् । ३. 'कलिका' इति नामान्तरं गारुड-छन्दःकौस्तुभ-वृत्तरत्नाकरादौ । 'मण्डरी लपि कृष्णीये। 'अथादिना । क्रमासादेन चेत्पादा द्वितीयाद्यास्त्रयस्तदा। कलिकालवली प्रोक्ताऽमृतधाराच सूरिभिः॥' इति छन्दःकौस्तुमे।
Page #210
--------------------------------------------------------------------------
________________
५ अध्यायः] छन्दःशाखम् । विपर्यासे 'मञ्जरी'। प्रथमस्य तृतीयेन विपर्यासे 'लवली'। प्रथमस्य चतुर्थेन विपर्यासे 'अमृतधारा" ॥ तत्र मजयुदाहरणम्
१. २. ३. ४. ५. ६. .. .. .......... ज-न-य-ति म-ह-तीं प्री-तिं ह-द-ये
१. २. .. .. ५. ६. .. ८. .
का-मि-नां चू-त-म-ज-री। १. २. .. ४. ५. ६. .. ८. ९.१०.१.१२. १३.१४.१५.११. मि-ल-द-लि-च-क्र-च-शु-प-रि-चु-म्बि-त-के-स-रा .१. २.... ४. ५. ६... ८.९.१०.११.१२.१३.१४.१५.११.१०.१८.१९.२०.
को-म-ल-म-ल-य-वा-त-प-रि-न-ति-त-त-रु-शि-र-सि स्थि-ता ॥ लवल्युदाहरणम्
१. २. ३. ४. ५. ६. ७. ८. ९.१०.१.१२.१३.११.१५.१६. वि-र-ह-वि-धु-र-हू-ण-का--ना-क-पो-लो-प-मं - १. २. ३. ४. ५, ६. ७. ८.९.१०.१.१२.
पे-रि-ण-ति-ध-रं पी-त-पा-पहु-च्छ-वि। १. २. . ४. ५. ६. .. .. . लव-ली-फ-लं नि-दा-घे
१.२. ३. ४.५. ६. ७.८.९.१०.११.१२.१३.११.१५. १६.१७.१८.१९....
भै-व-ति ज-ग-ति हि-म-कर-शी-त-ल-म-ति-खा-दू-ष्ण-ह-रम् ॥ अमृतधारोदाहरणम्
१.२. ३. ४. ५. ६. ७. ८. ९.१०.११.१२.१३.१४.१५.११.१०.१८.१९.२०. य-दि वाञ्छ-सि कर्ण-र-सा-य-नं स-त-त-म-मृ-त-धा-रा-मिः
१. २. ३. ४. ५. ६. ७. ८. ९. १०.११.१२.
य-दि हृ-दि वा प-र-मा-न-न्द-र-सम् । १. २. ३. ४. ५. ६. ७. ८. ९. १०.११.१२.११.१४.१५.१६. चे-तः! श-णु ध-र-णी-ध-र-वा-णी-म-मृ-त-म-यीं
१. २. ३. ४. ५. ६. ७. ८..
त-का-व्य-गु-ण-भू-ष-णम् ॥ केचिदापीडादिष्वपि पादविपर्यासे सति मञ्जर्यादिनामानीच्छन्ति ॥
इति पदचतुरूर्वाधिकारः।
१. 'आपीडस्यादिमस्तुर्यस्तुरीयश्चेतृतीयकः । तृतीयोऽपि द्वितीयोऽधिद्वितीयः प्रथमो यदि । उक्ता साऽमृतधारेति मञ्जरीत्यपि कैश्चन ॥ इति मं० म० । २. 'कपोलावदातपरिणति आपीतपाण्डुच्छवि' इति लि. पुस्तके. ३. 'जयति हिमशीतलं खण्डवत्खाडु तृष्णाहरं सुन्दरम्' इति लि. पुस्तके.
छ. शा..
Page #211
--------------------------------------------------------------------------
________________
काव्यमाला। उद्गतामेकतः स्जौ स्लौ, न्सौ ज्गौ, भनौ जुलौ ग्, स्जौ स्जौ ग् । ५। २५॥
‘पाद-' (पि. सू० ५।९) इति प्रकृतमनुवर्तते । यत्र प्रथमे पादे सकार (us)जकार(Is)सकार(us)ल()कारैर्दशाक्षराणि भवन्ति, द्वितीये पादे नकार(1)सकार(us)जकार(Isi)ग(s)कारैर्दशैव, तृतीये पादे भकार(su)नकार(i)जकार(Isi)लकार())ग(s)कारैरेकादशैव, चतुर्थे पादे सकार(us)जकार(si)सकार(s)जकार(s1)ग(s)कारैस्त्रयोदश तद्वृत्तम् 'उद्गता' नाम । तत्रोदाहरणम्
सगणः जगणः सगणः . ल.
।••s-15 1-1.. ऽ । मृ-ग-लो-च-ना श-शि-मु-खी च (6).(२).(३).(0).(५).(0).(०).(८).(०).(१०).
नगणः सगणः चगणः गु.
।।. -..s . -5 रु-चि-र-द-श-ना नि-त-म्बि-नी। ().(२).(३).(७).(५).(६). (०).(4).(९).(१०). मगणः नगणः जगणः ०० गु० -
- - mom 5.। । ।..।-1. s.1-1-5 हं-स-ल-लि-त-ग-म-नाल-ल-ना (१)(५).(३). (७).(५).(६). (७).(८).(९).(१०).(११).
सवणः वगणः - सगणः जगगः
गु०
।।.5-1.5.1-1..s- s. I-5 . प-रि-णी-य-ते य–दि भ-वे-कु-लो-द्र-ता ॥
(१).२).(३). (७).(५).(६).३७).(८).(९).(१०).(११).(१२).(१३).. यत्र सूत्रे गकारो(s) लकारो() वा श्रूयते, तत्र तेनैव वृत्तस्य पादः परिसमाप्यते । 'उद्गताम्' इति कर्मविभक्तिश्रवणात् पठेदित्यध्याहार्यम् । ‘एकतः' इति प्रथमं पादं द्वितीयेन सहाविलम्बेन पठेदित्यर्थः । 'उपस्थितप्रचुपितं पृथगाद्यम्' (पि० सू० ५।२८)
१. 'प्रथमे सजी यदि सलौ च नसजगुरुकाण्यनन्तरे। यद्यथ भनजलगाः स्युरथो सजसा जगौ प्रभवतीयमुद्गता ॥', 'प्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरे। यथा च भनमगाः स्युरयो राजसा जगौ भवतीयमुद्गता ॥ इति प्रा०पि० सू० २।३२४, ३२२ एवं च प्राकृतपिले लक्षणद्वयमुकमुद्रतायाः.
Page #212
--------------------------------------------------------------------------
________________
५ अध्यायः] छन्दःशाखा इत्यतः सिंहावलोकितन्यायेन 'आद्यप्रहणमनुवर्मवीयम् । तेनायमेव पादमेकतः पठेत् । 'एकतः' इति त्यब्लोपे पश्चमी ॥ .
तृतीयस्य सौरभकं नौ गौ । ६ ॥२६॥ 'तृतीयस्य' इति ग्रहणात्तस्या उद्गताया एवान्ये त्रयः पादा गृह्यन्ते । तृतीयपादे तु विशेषः। तृतीये पादें रेफ(s)नकार(I)भकार(si)म(5)कारैर्दशाहारानि भवन्ति तत् 'सौरभकं' नाम । तत्रोदाहरणम् ।
सगणः वगणः सगणः . नगणः सना . पण गु* - - - -
-
-- : ।• • 5-1•s.।।। - ।.।। । ।• 5-1 -5. वि-नि-वा-रि-तोऽपि न यं-ने-म . त-दं-पि कि-मि-हा- तो भ-चांतून (७).(२).(०).(४).6).(()()..(९).(१०). (0).(२).().(0).44).CO.(0).(८). (11..
रगण नगणः । भगणः गु. सगणः . वगणः समणः 'वन गु. s.. SHIs...s .-s. His-s: - ए-त-दे-वत-व सौ-स्-भ-कं य-दु-बी-र-ता-ई-म-पि ना-व-पु-यो । (HKRXIXXXOCHACKeXix) (Ox२x२) (0)(१) (OCOACKeXXXIN ललितं नौ सौ।५।२७॥
तस्या एव उद्गतायास्तृतीयपादस्थाने यदा नौ(1.)सौ(us.is) भवतखदा 'ललित'' . नाम वृत्तम् । तत्रोदाहरणम्
सगणः जगणः सगणः/.
1.s. .. 5- स-त-तं प्रि-यं-व-द-मु-दा-- • (0).(२).(३). (७).(५).(0).(0).(८).(6)10).
नगणः सगणः वगणः गु०
म-म-ल-ह-द-यं गुणो-त-रम् ।
(१).(२).(१).(४).(५).(१).(०).(०).(९).(१०); १. 'एकतः पठे दिति–अर्धद्वयमप्येकीकृत्य एकत उच्चारयेत् । द्वितीयपादस्तृतीयपादश्च सन्धिसमासवशादेकीभवतीत्यर्थः । उक्तं च जयदेवेन तरसोदिता सजसले वि'त्यादि । तत्र च तरसोदिता वेगेनोचारिता-अर्धान्ते विराममन्तरेणार्षद्वयमेकीकृत्य पठितेत्यर्थः-इति वृत्तरनाकरपश्चिका (५६)। र.'त्रयमुद्रतासदृशमेव पदनिह तृतीयमन्यथा । जायते रनभगैफेथितं कथयन्ति सौरमकमेवारियम् ॥ इति प्रतिपि.
सू० २।३२७. । 'अन्ये सौरलकमूचिरे।' इति कुचीये। ३. 'नयुगं सकारवाई .. च भवति चरणे तृतीयके । तदुदितमुरुमतिमिर्ललितं यदि शेषमख सफल मोहता ।।
इति प्रा. पि. सू० २०३२९॥ ४, 'गुणोमत' इति लि. पुलके..
Page #213
--------------------------------------------------------------------------
________________
काव्यमाला।
बगमा
वगण
सगणा.
सगणः
11.-..-1.1.5-1. Is सु-ल-लि-त-म-ति-क-म-नी-य-त-नुं (१२)(1)()() (00)()(KXI.XX१२)
सगणः जगणः सगणः जगणः गु. 11. sis. । ।।.5-1. s. 1-5 पु-रु-चं त्य-ज-न्ति न-तु-जा-तु यो-षि-तः ॥
(Ox२x२) ()(५) (२) (0) (6) (6X10X11X1२११) उपस्थितप्रचुपितं पृथगाचं म्सौ जुभौ गौ, स्नौ जरौ ग्, नौ स्, नौ न ज्यौ । ५ । २८॥
यत्र प्रथमे पादे मकार(sss) सकार(15) जकार(Isi) भकारा(sn) गकारौ (ss) च भवतः, द्वितीये पादे सकार(s) नकार(m)जकार(151) रेफा(sis) गकार(s)श्व, तृतीये नकारी(m.n) सकार(us)ध, चतुर्थे त्रयो नकारा(u.u.॥) जकार(ii) यकारी(Iss) व, तत् 'उपस्थितप्रचुपित' नाम वृत्तं भवति । तत्रोदाहरणम्
मगणः .सगणः जगणः -- . भगणः गु० गु०
53-11-1.5.1- 1-1-1 रा-मा का-म-क-रे-गु-का मृ-गा-य-त-ने-त्रा (१) (२) (१) (0) (4)(६) (७)()(९) (१०(११)(१२)(12X18) . सगणः नगणः जगणः . रगणः .गु. ।. . ।.। ।.s. 1-5.1.5-5 ह-द-यं ह-र-ति प-यो-ध-रा-व-न-म्रा। (१)(२x६) (8(4)(६) (७)(८)(९) (१०(20)(१२/१३) नगणः - नगणः. सगणः
।. .I -I. I. 1 -1. I. s इ-य-म-ति-श-य-सु-भ-गा (१)(२)(३) (१) (५) (६) (७)(4).(९)
नगणः नगणः नगणः
जगणः
यगणः
।। 1-1..1-.. |-i. s. 1-1.5. s . ब-ह-वि-ध-नि-धु-व-न-कु-श-ला ल-लि-ता-गी॥
(१)(२) (३) (४) (५) (६) (9)(८)(९) (१०)(११)(१२)(१३४१४)(१५) १. 'म्सौ ज्भो गौ प्रथमानिरीक्ष्यते खलु यस्मिंत्रितयं सनजरगास्तथा ननौ सः । अथ नननयुतजयं प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥' इति छन्दःकौस्तुभे । कृष्णीये तूदतायाः सरलाख्योऽन्योऽपि भेद उपलभ्यते-'उद्गतायाश्चतुर्थोऽधिननन्गैः सरलं मतम् ।' इति । 'उपस्थितप्रकुपित मिति–कृष्णीये ।
Page #214
--------------------------------------------------------------------------
________________
५.अध्यायः]
छन्दःशासम् । 'पृथगाथम्' इति उगतामेकतः पठेत्' (पि. सू० ५२५) इत्वातिनिरासायम् । अत्र तृतीयपादव्यवस्था सकारस विभज्य पाठगिात् ।
बेईमानं नौ स्नौ सौ । ५। २९॥ 'तृतीयस' (पि. सू. ५।२६) इत्यनुवर्तते । तस्मिनपस्थितप्रचुपिते रवीवस - दस स्थाने यंदा नेकारी (m.) सकार(us) नकारौ() पुनर्नकार) साग() च भवतस्तदा 'वर्दमानं' नाम वृत्तं भवति । तत्रोदाहरणम्
१..: .:-....-.. - . विम्बो -छी क-हि-नो-प-त-ख-ना--न-ता-पी (1)(२)(0) (
010 0)(6)(8) •Xnxnxn)
.. .s -I. I. 1-1.s. 1-5.1.5-5 ह-रि-णी-शि-शु-न-य-ना नि-त-म-गु-वी। v)() ( ) ( ) xxxxx)
. ।।.1- 1.1.1-1.1.1
1-
-1.... ... . - . ..-. ।. म--------म-ना ------- -या (OXRXOCOCCO) (016XXXR)(nxxroom.xia)
...
....
.
..
.
ज-न-य-ति म-म म-न-सि मु-दं म-द-रा-श्री।
()(RXO) (0) AXOCO(6)(RXXXRXNX0x1) शुद्धविरादृषमं तजाः ।५।३०॥ तस्मिमेव उपस्थितप्रचुपिते यदा तृतीयस पादस स्थाने तार(s) जकार(s) रेफा(sis) भवन्ति, तदा 'विरादृषम नाम वृत्तं भवति । तत्रोदाहरणम्
... .-.-...-11 क-न्ये-क-न-को-ज्ज्व-सम-नो-र-र-पी-तिः (6) (२) (000 (0 (6) (1•XXRXXn) १. 'शहानिरासार्थम्' इति लि. पुखके. १. 'सनो इति सूत्रसपाठदेहे वसा कार दूरीकृत्येत्यर्थः । ३. 'वर्षमानं तृतीये नो-' इत्येव वैदिकपाठः । 'वर्षमानबेचनसैनेनसरिह' इति छन्दःकौस्तमे। ४. लिखितपुखके सर्वत्राषि. नगो इलादि । ५. 'तजरेत शुद्धविराजमम्' इति न हो।
Page #215
--------------------------------------------------------------------------
________________
काव्यमाल..
.. सन
। वगण . रा . . .
••s-... -.:. -5...s-s श-शि-नि-म-ल-ब-इ-मा विशा -ल-ने-त्रा। (2 (6) (9) ((() ()() (6) (10X10XX12)
.
s.s. 1-•s. - :. पी-नो-है--नि-त-मन-शा-लि-नी (6)(३)(१) ()() () () ()(७)
नगणः नगणः . नगणः
वगणः .
यगणः
।
. . . ।-..!-.. - ..-.s.s . ... सु-स-य-ति. ह-द-य-म-ति-श-यं त--णा-नाम् ॥
(1)(२)(३) () (4XO (0)(6) (10X198१२X11)(१४४१५) उपस्थितप्रचुपितादीनामस्मिन्प्रवेशयितुं न शक्यन्ते संज्ञाः, इति नोक्ताः ॥
अर्दु । ५ ॥३१॥ पूर्वमुच्चावचानि छन्दांस्युक्तानि । इदानीं नियमेनोच्यन्ते । 'अ' इत्यधिकारोऽयमाध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामः, अर्द्ध एव तद्वेदितव्यम् ॥
उपचित्रकं सौ स्लो ग, मौ भगौ ग् । ५ । ३२ ॥ वस्य प्रथमे पादे सकारास्नयः(us.us.us), लकार(1) गकारौ(5) च क्रमेण, द्वितीये भकारानयो(su.su.su) गकारी(s) च भवतः, तत् 'उपचित्रक' नाम वृत्तम् । अर्द्धशब्दस्य समप्रविभागवचनत्वाद्वितीयमप्यर्द्ध तादृशमेवः। तत्रोदाहरणम्. . . सवा मग सगणः 8. गु०
...s-।।.s-I. I. 5--5 उ-प-चि-त्र-क-म-त्र वि-रा-ज-ते (१(२)(१) (७)()() () ()(९) (10)11)
मगण मगणाः भगणः । गु० गु. sol.1-s.i. if s.11-s चू-त-व- कु-मु-मै-वि-क-स-द्विः।
(१) (२) (३) (0()() ()()()(10)(01) : १. विषमे यदि सौ सलगा दले भौ युजि भागुरुकावुपचित्रम्' इति प्रा० पि. ': १३११।
Page #216
--------------------------------------------------------------------------
________________
५ अध्यायः]
छन्दःशास्त्रम् ।
संगणः
सगणः
सगणः 'ल. गु.
।। 5- .-1.1.s-1-5 . प-र-पु-ष्ट-वि-घु-ट-म-नो-ह-₹. (१)(२)(३)(४) (५) (६) (9)(८) (९)(१०)(११)
भगणः . भगणः . भगणः गु० गु०
-
s. I. F-5. • • • ।--5 म-न्म-थ-के-लि-नि-के-त-न-मे-तत् ॥
(१) (२) (३) (१) (५) (६) (१) (0)(९)(१०)(11) . द्रुतमध्या भौ भूगौ ग्, नजौ ज्यौ । ५। ३३ ।। यस्य प्रथमे पादे त्रयो भकारा (su.su.su) गकारौ(5.s) च, द्वितीये नकार (n)जकारौ (Isi) जकार (Is1) यकारौ (Iss) च, तद् द्रुतमध्या' नाम वृत्तम् । अत्रापि प्रथमद्वितीयाविव तृतीयचतुर्थौ पादौ । तत्रोदाहरणम्
भगणः भगणः भगणः गु० गु. -
A mom s. I. I s..।-s. । ।-5-5 य-ध-पि शी-घ्र-ग-ति-म-दु-गा-मी (१) (२) (३) (४) (५) (६)(७) (८) (९)(१०११)
नगणः जगणः जगणः यगणः ।। |-1. s. 1-1..।-.s.s ब-ह-ध-न-वा-न-पि दुः-ख-मु-पै-ति । (१)(२) (३)(४) (५) (६)(५) (८) (९)(१०)(१०)(१२) भगणः भगणः भगणः गु• गु०
s• • ।-s• • 1-5• • ।-5ना-ति-श-य-त्व-रि-ता न च मृ-द्वी (१) (२) (३) (४) (५) (६) (७) (2)(९(१०(११).
नगणः जगणः नगणः . यगणः ।। |-1. s. 1-1..-1. s. 5
नृ-प-ति-ग-तिः क-थि-ता दु-त-म-ध्या ॥
. (१)(२) (३) (४) (५) (६) (७) (८) (९८१०)(११/१२) वेगवती सौ सगौ, भौ भूगौ म् । ५। ३४ ॥ . .
१. 'भत्रयमोजगतं गुरुको चेत् युजि च नजौ ज्ययुतौ दूतमध्या' इति छन्दःकौस्तुभे । २. 'विषमे प्रथमाक्षरहीनं दोधकवृत्तमेव वेगवती स्यात्' इति प्रा. पि. सू० २॥३१३.
Page #217
--------------------------------------------------------------------------
________________
९२
काव्यमाला ।
यस्य प्रथमे पादे त्रयः सकारा (s. ॥s. ॥s) गकार ( s) चैकः, द्वितीये भकारास्त्रयो (su.su.su) गकारौ (ss) च भवतः, तत् 'वेगवती' नाम वृत्तम् । तत्रोदाहरणम्
सगणः
सगणः
Ada
1. 1. 5-1.1.5-1.1. 5-5
त-व मु-ख न-रा-धि-प ! से-नां (१)(२) (1) (8) (4) (4) (v) (c) (९)(१०)
भगणः
सगणः ས
भगणः भगणः गु० गु०.
5. 1. 1-5. 1. 1-S. I• 1—5—5 ||
वे-ग-व-तीं स-ह- ते स-म- रे - षु । (१) (२)(i) (s) (५)($)(s) (cXs)(१०) (११) ।
सगणः
सगणः
सगणः गु०
1. 1. 5-1.1. s-1.1. s S
प्र-ल-यो-मि-मि-वा-भि-मु-खीं तां (१)(२) (1) (8) (4) (1) (3) (c) (९)(१०)
भगणः
भगणः
Ala Ala
तगणः
ܢ
जगणः
भगणः गु० गु०
5-5-1.1.5-1.1.5-1.1.s
कः स-क-ल-क्षि-ति-भृ-न्नि-व-हे-षु ? ॥ (१) (२) (1) (४) (4) (4) (3) (c)(e) (१०) (११)
भद्रविराद जौ गौं, मसौ जगौ ग् । ५ । ३५ ॥
19
pada pla
यस्य प्रथमे पादे तकार (SSI) जकारौ (ISI) रेफ (sis) गकारौ (s) च, द्वितीये मकार
( sss ) सकार ( 115 ) जकारा (ISI) गकारौ (ss) च, तद् वृत्तं 'भद्रविराट्' नाम | तत्रोदाहरणम्
रगणः गु०
5.5.1-1. 5. - S. 1. S-S
य-त्या-द-त-ले 'च-का-स्ति च-कं (1) (2) (1) (8)(4) (4) (0) (c) (3X10)
मगणः
सगणः
चगणः गु० गु०
Aapla S. S. S 1.1. s 1. 5. 1-5 S
ह-स्ते वा कु-लि-शं स-रो-ह-हं वा ।.
(1) (2) (2) (8) (4) (€) (0) (
Page #218
--------------------------------------------------------------------------
________________
५ अध्यायः]
. छन्दःशास्त्रम्। . . . .
९३
तगणा
जगणः
रगणा
गु०
.
3. s. 1 -1. s. -S.I.S-S रा-जा ज-ग-दे-क-च-क्र-व-ती (१)(२) (२)(१)(५)()()(0X6)(10)
मगणः सगणः नगा
गु.
गु.
s.s.s-. I. sis. ss. स्या-च्छं भ-द्र-वि-राट् स-म-धु-ते ऽसौ ॥
(१) (२) (1) (४)(५) (4) ()()(6X10)(११) अस्यौपच्छन्दसिकान्तःपातित्वेऽपि विशेषसंज्ञार्थमर्द्धसमाधिकारे पाठः ॥ केंमती सुजौ संग्रौ धरौ नगौ ग् । ५ । ३६ ॥
यस्य प्रथमे पादे सकार (us) जकारौ (Isi) सकार (us) गकारौ (s) च, द्वितीये भंकार (su) रेभ (sis) नकारा (1) गकारौ (ss) च, तत् 'केतुमती' नाम वृत्तं भवति । तत्रोदाहरणम्
सगणा जगणा सगणाः गु..
••s-I• • ।-•• 5-5 ह-त-भू-रि-भू-मि-प-ति-चिन (X२)(३) (४) (4)()()() ()(10) . . .
- भगणः । रगणा वगणा ३. ... s• • • •s-
1 -s-s यु-द्ध-स-ह-मा-ल-उध-ज-य-ल-मीम् । (१) (२) (6)(४)(५) (4) (0) ()९X•X11) संगणः जगणः साणा बु.
।• • s-i. s. I-••sस-ह-ते न-को-पि व-सु-धा-यां (१(२)(३) () (५) (६) (9)(6) (९)(१०))
१. अत्र केषाञ्चिद्भद्रविराडादीनामौपच्छन्दसिकादिभ्यो वैतालीयभेदेभ्योऽभेदेऽपि गणनियमानियमरूपोपाधिमेदाढ़ेदो बोध्यः। अत एव केदारोऽपि औपच्छन्दसिक विरावृत्तमप्याह स्म-वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः । पुष्पितामाभिध केचिदौपच्छन्दसिकं तथा ॥' (वृ० र० ४।१२) इति माधुर्यरजनी। २. विषमे सजौ सगुरुयुक्तौ केतुमती समे भरनगागः' इति छन्दःकौस्तुमे ।
Page #219
--------------------------------------------------------------------------
________________
काव्यमाला।
.. मगणः रगणः' - नगणः गु० गु०
5. 1-5. . . ।। 5-5 .
के-तु-म-ती न-रे-न्द्र! त-व से-नाम् ॥ __(6)(२)(३) (४) (५)(4) (७) (८)(९) (१०)(११) आख्यानकी तो गौ ग्, जूतौ गौ ग् । ५। ३७ ॥ यस्य प्रथमे पादे तकारौ (ssi.ssi) जकारो (Is1) गकारौ (ss) च, द्वितीये जकार(11) तकारौ (ss1) जकार (Isi) गकारौ (ss) च, तत् 'आख्यानकी' नाम वृत्तम् । तत्रोदाहरणम्
तगणः - तगणः जमणः गु० गु. . 5. s.i-5.5.1-1. s. 1-5-s भू-मा-व-ली म-ज-ल-गी-त-ना-दै. (6) (२) (३) (४) (५) (६)(७)(२)(९x१०)(११)
जगणः तगणः जगणः गु० गु० । i. s. I s... |-1.s. 1-5-5 . र्ज-न-स्य चि-ते मु-द-मा-द-धा-ति । (७)(२)(३) (४) (५)(1) (७)(८)(९४१०११)
तगणः तगणः जगणा गु० गु० . s• • |-s.s• •s. 1-5-5 आ ख्या-न-की-व स्म-र-ज-न्म-वा-ता- . (१) (२) (१) () (4) (६)(0)(८) (९(१०)(११) .
जगणः । तंगणः जगणः गु० गु० •s. 1-5.s. 1-1.5 -5-s. म-हो-त्स-व-स्या-म्र-व-णे क-ण-न्ती ॥
(१) (२) (३) (४)(१)(6) (७)(८) (९४१0X19) आख्यानकी वार्ताहारिकोच्यते ॥ विपरीताख्यानकी ज्तौ ज्गौ ग्, तौ जगौ ग् । ५। ३८॥
१. 'अख्यानिकी' इति कलिकातामुद्रितपुस्तके पाठः । एवं वृत्तावपि तत्र । 'आख्यातकी'ति रत्नाकरे । 'आख्यानकी तौ जगुरू गमोजे जतावनोजे जगुरू गुरुश्चेत्” इति छन्दःकौस्तुमे । उपजातिचतुर्दशमेदान्तर्गतप्राकृतपिङ्गलोक्तभद्राख्यदशमभेदरूपत्वात् 'भद्रा' इत्यपरं नाम. २. 'यात्रामहोत्सवस्य श्रवणे क्वणन्ती' इति लिखितोदाहरणपुस्तके. ३. 'विपरीताख्यानिकी इति क. मु. पु. 'जतौ जंगौ गो विषमे समे तो जगौ ग एषा विपरीतपूर्वा' इति छन्दःकौस्तुभे । प्राकृतपिङ्गलोक्तोपजातिचतुर्दशभेदान्तर्गतहसीनामकपञ्चमभेदरूपत्वात्पञ्चमोऽयं भेद उपजातेः, अतो 'हंसी' इति नामान्तरम्. ..
Page #220
--------------------------------------------------------------------------
________________
५ अध्यायः] - छन्दशास्त्रम् ।
यस्य प्रथमे पादे जकार (Ist) तकारौ (55) जकारो (1) गकारौ (s)च, दितीये तकारौ (ssI.SS) जकारोis) गकाग () च, तद् विपरीताख्यांनी नाम तम्। तत्रोदाहरणम्- ........... .
म
-
H onon: .. s. -s.s..1- s. S. अ-लं त-वा-ली-क-च-चो-मि-रे-मिः । (6)(२)(1) (8)(५) () ()() (१Xxn)
तगणः तगणः बगमा गु... s. s. 1-5.... ... . ...
खा- प्रि-ये। सा-ध-य कार्य-म-न्यत्। . (१) (२) (१)() (१) () () ()(X.X11) जगणः तगणः . जगणः गु• गु० --- - - -Donam . 1. s...-.. -.. -:क-यं क-था-क-र्ण-न-क-तु-कं स्या(x)(R) (0(A) (AO) (06X1)(11) . तगणः तगणः .. जगणा गु. गु. s. s.. |-s s. -.. -:-. . दा-ख्या-न-की चे-द्वि-प-री-त-वृ-तिः ॥
(१) (२) (1) (8)(५) (६) (७) (८)(९X10X11) एतयोश्च वक्ष्यमाणोपजात्यन्तर्गतत्वेऽपि विशेषसंज्ञार्थमर्द्धसमाधिकारे पाठः । हैरिणप्लुता सौ स्लौ ग्, न्भौ भ्रौ । ५ । ३९ ॥
यस्य प्रथमे पादे सकारास्त्रयो (us.us.us) लकार (0) गकारौ (s) च, द्वितीये नकार (1) भकारौ (su) भकार (su) रैफौ (515) च, तद् वृत्तं हरिणतुता' नाम । तत्रोदाहरणम्
सगणः सगणः . सगणः . गु. . ।।.5-1. 1. 5-1... 5-1-5 .. . त-व-मु-अ-न-रा-धि-प! वि-द्वि-पां -
(6X२) (३).(४) (५) () (७) (८) (6X10X11) . १. 'अयुजि प्रथमेन विवर्जितो द्रुतविलम्बिततो हरिणमुता' इति प्रा. पि० सू०.
२॥३१५.
Page #221
--------------------------------------------------------------------------
________________
i
९६
नगनः
काव्यमाला |
1.1.15. 1. 15/1-1-5.1. s
भ-य-वि-व-जि-त-कं-तु-ल-घी-य-सामू ।
(1) (2) (2) (3) (4) (55 (•)(c) (Page #222
--------------------------------------------------------------------------
________________
५ अध्यायः
छन्दःशाखम् ।
नगणः
जगणः
जगणः
रगणा
।। 1-1. s. 1-1.5.1-5• •s. स हि सु-खि-तो-र्थि-ज-न-त-था-वि-धः ॥
(१)(२): (१) (७) () () ()()(९XX X२) अस्य वैतालीयान्तर्गतत्वेऽपि विशेषसंज्ञार्थमिहोपन्यासः ॥ पुष्पिताग्रा नौ र्यो, जौ जौ ग् । ५। ४१॥
यस्य प्रथमे पादे नकारौ (.m) रेफ (sis). यकारी (Iss) च, द्वितीये नकार(1) जकारी (Isi) जकार (Isi) रेफौ (sis) गकार (5) श्थ, तत्तं 'पुष्पिताणा' नाम । तत्रोदाहरणम्
नगणः. नगणः रगणः - यगणः
... 1-1..-5• • s-.s• s स-म-सि-त-द-श-ना मृ-गा-य-ता-क्षी (१)(२)(३)()()()() ()(९x१०X2012)
नगणः वगण: जगणः रगणाः
गु..
। ।. -.s. 1-1. s. ।-5. I s-s स्मि-त-सु-भ-गा प्रि-य-वा-दि-नी वि-द-धा। (१) (२) (३)(१) (५) (६) (७)(6) ९) (10X9X१२४११) नगणः नगणः रगणः यगणः
।...-.. -5. ।• 5-1•s-s अ-प-ह-र-ति नृ-णां म-नां-सि रा-मा (१)(२४३)(eX4) (1) () ()(९X20X9X१२)
नगणः जगणः . जगणः रगणः गु.
। । । ।•s. । । । ७. • s-s भ्र-म-र-कु-ला-नि ल-ते-च पु-ष्पि-ता-प्रा॥
(१) (२४३)(१) (५) (६) ()()(९x१०/११/१२)(१४) इयमप्यौपच्छन्दसकान्तर्गता विशेषसंज्ञापनार्थमत्रोच्यते ॥ यवमती जौ जौं, जौ जौ ग्। ५॥ ४२ ॥
यस्य प्रथमे पादे रेफ(sis)जकारौ (Isi) भूयोऽपि रेफ(sis)जकारौ (ISI) भ. वतः, द्वितीये जकार(II)रेफौ (sus) पुनर्जकार(15)रेफौ (sis) गुरु (s) श्च, तद्वृत्तं 'यवमती' नाम । अत्र संप्रदायात्पादव्यवस्था । तत्रोदाहरणा-. .
१. 'अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताना' इति प्रा० 'पि० सू० २।३०८. २. 'परावती' इत्यपि चामान्तरं श्रीकृष्णमते.
छ. शा०९
Page #223
--------------------------------------------------------------------------
________________
काव्यमाल
s. I. 5-15:1-5.1.5-1.... । .म -कन्तु को-म-ले -रे वि-भा-ति ()(२)() ()()((0(OX-X10X712)
अगला गण गणः ... गणः . गु. .... ... . ... .. प्र-श-ख-म-त्स्य-ला-छ-नं पे-दे च य-स्याः। (१) (२) ()() () () ()()(6XBOX29X१२X21) रगणः जगणः रगणः जगणः
s• •s- s. -5. 1.5-1.s.। सा य-वा-न्वि-ता भ-वे-द्ध-ना-धि-का चे. (१)()() (). (५) (६) (9) (८) (९X1:41.X१२)
नगणा::: रगणः . जगणः रगणः । गु.
12.s• Ins: 1:51:5• I--....-..
स-म-ख-ब-धु-पू-जि-ता प्रि-या च प-त्युः ॥
(5)(२) (0)()(५)()()()()(70x19XRXTi) यवान्विता यवमतीत्यर्थः ॥ . शिखैकोनत्रिंदशदेकत्रिंशदन्ते ।। ५।४३ ॥
यस्य प्रथमे पादे एकोनत्रिंशद् (२९) अक्षराणि, द्वितीये च एकत्रिंशत् (३१), द्वयोरपि (१. २) पादयोरन्ते च प्रत्येकं गुरुः (s), तद्वत्तं 'शिखा' नाम । 'अर्धे' (पि० सू० ५।३१) इत्यधिकाराद्वितीयमप्यध तादृशमेव । 'अन्ते ग्' इति नियमार्थमेतत् । अन्ते एव गुरुर्नान्यत्र । तेन अयुक् (१,३) पादे अष्टाविंशति(२८)रक्षराणि लघूनि, अन्ते गुरु (१) रेकः । युक् (२, ४) पादे त्रिंश(३०)लघवः, अन्ते गुरु (१) श्च । तत्रोदाहरणम्- .. .
. .. .
अभिमतबकुलकुसुमघनपरिमलमिलदलिमुखरितहरिति मधौ
(२९).
१. 'तथा च यस्याः' इति लि. पु०.. २. 'शिखैकानत्रिंश-'दिति वैदिकपाठः । पिनलसूत्र(१४९)प्राकृतपिङ्गलसूत्र(१११२६)बोधित शिखा'छन्दस्त्वमाद्भिनमेव । ३. 'अभिनव' इति लि. पुस्तके..
Page #224
--------------------------------------------------------------------------
________________
५ अध्यायः]
छन्दशाला।
सहचरमलयपवनरयतरक्तिसरसिजरजसि शेयतरणिवितते।
विकसितविविधकुसुमसुलभसुरभिशरमदननिहतसकलजने
ज्वलयति मम हृदयमविरतमिह सुतनु ! तव विरहदहनविक्रमशिखा ॥
खना महत्ययुजीति । ५ । ४४ ॥ इयमेव शिखा पूर्वोक्ते महति बहुक्षरे पादे अयुजि (१, ३) सति, पारिशेष्यादितरस्मिंश्च युजि (२, ४) सति 'खजा' नाम च्छन्दो भवति । अयमर्थः-एकत्रिंशदक्षरो विषमः पादः कर्तव्यः; एकोनत्रिंशद(२९)क्षरश्च समः पादः । शेषं यथाप्राप्तमेव । तत्रोदाहरणम्
.
.
s
अपगतघनविशददशदिशि हतजनदृशि परिणतकणकपिलकलमे
(३१).
"}
प्रविकसदसमकुसुमघनपरिमलमुर भितमरुति शरदि समये।
(२५)..
शुचिशशिमहसि विवृतंसरसिरुहि मुदितमधुलिहि विमलितधरणितले
. . (३१). १. मनसि शयविततेति लि. पुस्तके, लिखितोदाहरणपुस्तके च. २. 'प्राकृतपिङ्गलसूत्र(१।१२४)बोधित खञ्जा'छन्दस्त्वस्माद्भिनमेव । 'खजा' इति नामान्तरमस्याः कचित् । 'शिखाखझे दण्डकभेदौ । अत्र दर्शिते मात्रासमकप्रस्तावात्'-इति वृ०२० पश्चिका।
Page #225
--------------------------------------------------------------------------
________________
१००
'काव्यमाला !
गु०
« }
किमपरमिह कमलमुखि ! सुखमनुभवति मम हृदयकमलमधुना ॥
(२९).
अर्धसमवृत्ताधिकारो निवृत्तः ।
इति भट्टहलायुधविरचितायां छन्दोवृत्तौ पञ्चमोऽध्यायः ।
षष्ठोऽध्यायः ।
यतिर्विच्छेदः । ६ । १ ॥
1
विच्छिद्यते विभज्यते पदपाठोऽस्मिन्निति विच्छेदो विश्रामस्थानं, स च येतिरित्युच्यते । नन्वत्र शास्त्रे यतिशब्देन व्यवहारादर्शनान्निरर्थकं संज्ञाकरणम् ! । नैष दोषः, यतिरित्या - गमादिष्वाचार्यपारम्पर्यागता संज्ञेयं ' तनुमध्यादि' वत् । तस्याः शिष्यव्युत्पत्त्यर्थमर्थकथनम् 'यतिर्विच्छेदः' इति । अस्ति च लोके शास्त्रान्तरेषु च यतिसंज्ञाव्यवहारः । अपि च 'यतिः' इत्यधिकार आसप्तमाध्यायपरिसमाप्तेः समुद्रेन्द्रियरसादिनिर्देशेषूपतिष्ठते । समुद्रा - दिशब्दाः साकाङ्क्षत्वात् ‘यतिः' इत्यनेनैव संबध्यन्ते । यतिशब्दस्याधिकरणव्युत्पत्त्या समुद्राद्यवच्छिन्नेष्वक्षरेषु यतिः कर्तव्येत्यर्थः सिध्यति । तत्रैषा यत्युपदेशोपनिषद्भवति''यतिः सर्वत्र पादान्ते श्लोकार्थे तु विशेषतः । समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ॥ कचित्तु पदमध्येऽपि समुद्रादौ वतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ በ पूर्वान्तवत्स्वरः संधौ क्वचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत् ॥ नित्यं प्राक्पदसंबन्धाश्वादयः प्राक्पदान्तवत् । परेण नित्यसंबन्धाः प्रादयश्च परादिवत् ॥'
-
‘यतिः सर्वत्र पादान्ते' इत्यस्योदाहरणम् – 'विशुद्धज्ञानदेहाय ' ( मी. लो. वा. 919 ) इत्यादि । तस्यैव प्रत्युदाहरणम्
'नमस्तस्मै महादेवा, - य शशाङ्कार्धधारिणे इत्यादि ।
१. यतिश्छन्दोऽधिरूढानां शब्दानां या विधारणा ।' (का. लं. ४।२४ ) इति भामहः । २. ' पादान्त एव केचिच्च पादमध्येऽपि केचन । यतिं वदन्ति तत्रापि विशेषः स्फुटमुच्यते ॥ धातुनामस्वभिन्नेषु यतिर्भवति नान्यथा । उपसर्गान्ततरछेदः प्रत्ययादौ तयोः कचित् ॥ स्वरसन्धौ तु सम्प्राप्तसौन्दर्याद्यतिरिच्यते । तु चादयो न प्रयोज्या विच्छेदात्परतस्तथा ॥ प्रत्ययादौ यतिर्नानां षष्ठ्यामेदेति केचन । ' - इति मन्दारमरन्दे ( शे . बि . ) ।
Page #226
--------------------------------------------------------------------------
________________
६ अध्यायः] छन्दःशास्त्रम् ।
'श्लोकार्धे तु विशेषतः' इत्यत्र संधिकार्याभावः स्पष्टविभक्तिकत्वं च विशेषः । तत्रोदाहरणं यथा
. 'नमस्यामि सदोद्भूतमिन्धनीकृतमन्मथम् ।
ईश्वराख्यं परं ज्योतिरज्ञानतिमिरापहम् ॥' अत्र 'ईश्वराख्यम्' इत्यस्य पूर्वमकारेण संयोगो न कर्तव्यः । समासे प्रत्युदाहरणं [यथा-]
'सुरासुरशिरोरनस्फुरत्किरणमञ्जरी।
पिञ्जरीकृतपादाजद्वन्द्वं वन्दामहे शिवम् ॥' 'समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्ति तत्र श्रूयमाणविभक्त्यन्तं व्यक्तविभक्तिकम् , समासान्तर्भूतविभक्त्यन्तमव्यक्तविभक्तिकम् । तत्रोदाहरणं [ यथा-]
'यक्षश्चके जनकतनयाखानपुण्योदकेषु' (मे. सं. ११) इत्यादि। 'व्यक्ताव्यक्तविभक्तिके' इति 'यतिः सर्वत्र पादान्ते' इत्यनेन संबध्यते। तत्रोदाहरणम्
‘वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् ।
महाकालं कलाशेषशशिलेखाशिखामणिम् ॥' अपि च।
'नमस्तु शिरखुम्बिचन्द्रचामरचारवे।
त्रैलोक्यनगरारम्भमूलखम्भाय.शम्भवे ॥' .. 'क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णको ॥' तत्रोदाहरणम्
'पर्याप्तं तप्तचामी,-करकटकतटे श्लिष्टशीतेतरांशौ' इत्यादि । तथा—'कूजत्कोयष्टिकोला,-हलमुखरभुवः प्रान्तकान्तारदेशाः' इत्यादि । तथा-'हासो हस्ताग्रसंवा,हनमपि तुलिता, दीन्द्रसारद्विषोऽसौं' इत्यादि । तथा—'वैरिश्चानां तथोचा,-रितरुचिरऋचा चाननानां चतुर्णाम्' इत्यादि। तथा—'खङ्गे पानीयमाहा,-दयति च महिषं पक्षपाती पृथक्कः' इत्यादि । समुद्रादाविति किम् ? । पदमध्ये यतिः पादान्ते मा भूत् । तद्यथा-'प्रणमत भवबन्धक्लेशनाशाय नारा,-यणचरणसरोजद्वन्द्वमानन्दहेतुम्' इत्यादि।
पूर्वोत्तरभागयोरेकाक्षरत्वे तु यतिर्दुष्यति । तत्रोदाहरणम्'एतस्या ग,-ण्डतलममलं गाहते चन्द्रकक्षाम्' इत्यादि । 'एतस्या रा,-जति सुमुखमिदं पूर्णचन्द्रप्रकाशन ।' इत्यादि । तथा—'सुरासुरशियेनिघू,-टचरणारविन्दः शिवः' इत्यादि।
'पूर्वान्तवत्खरः संधौ कचिदेव परादिवत्' । अस्यार्थः-योऽयं पूर्वपरयोरेकादेशः खरसंधौ विधीयते, स क्वचित्पूर्वस्वान्तवद्भवति क्वचित्परस्यादिवत् । तथा च पाणिनेः
Page #227
--------------------------------------------------------------------------
________________
१०२
काव्यमाला
स्मरणम्-'अन्तादिव (पा० सू० ६३११८५)। तत्र पूर्वान्तवद्भावे उदाहरणम्'स्थादस्थानो-पगतयमुनासंगमेवाभिरामा' (मे. सं. १।५१)। 'जम्भारातीभकुम्भो, अवमिव दधतः' इत्यादि।
तथा..... "दिकालायनवच्छिन्ना-नन्तचिन्मात्रमूर्तये।
खानुभूत्येकमानाय नमः शान्ताय तेजसे ॥' (नी. श. १) इत्यादि । परादिवद्भावे उदाहरणम्- , ............... . । 'स्कन्धं विन्ध्यादिबुद्ध्या, निकषति महिष-स्थाहितोऽसूनहा त्' इत्यादि। 'शूलं शूलं तु गाढं प्रहर हर! हृषीकेश ! केशोऽपि वक-श्चकेणाकारि किं ते' इत्यादि ।
तत्र हि खरस्य परादिवद्भावे व्यञ्जनमपि तद्भक्तत्वात्तदादिवद्भवति। 'यदि पूर्वापरौ भागौ न स्यातामेकवर्णको' इत्यन्तादिवद्भावविधावपि संबध्यते । तेन 'अस्या वका-जमवजितपूर्णेन्दुशोभं विभाति' इत्येवंविधा यतिर्न भवति। 'यणादेशः परादिवत्' इत्यस्योदाहरणम्
. 'विततघनतुषारक्षोदशुभ्रांशुपूर्वा
खविरलपदमालां श्यामलामुल्लिखन्तः' इत्यादि। 'नित्यं प्राक्पदसंबन्धाश्चादयः प्राक्पदान्तवत्' । तेभ्यः पूर्वा, यतिन कर्तव्येत्यर्थः । तत्रोदाहरणम्'खादु खच्छं च, हिमसलिलं प्रीतये कस्य न स्यात्' ? इत्यादि। नित्यं प्राक्पदसंबन्धा इति किम् ? । अन्येषां पूर्वपदान्तवद्भावो माभूत् । तद् यथा'मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः' (मे. सं. ११३८) -तथा--'इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे' (मे. सं. १।५) इत्यादि । ..
'परेण नित्यसंबन्धाः प्रादयश्च परादिवत्' । तेभ्यः परा यतिर्न भवतीत्यर्थः । तत्रोदाहरणम्"दुःख मे प्र-क्षिपति हृदये दुःसहस्त्वद्वियोगः' इत्यादि।
परेण नित्यसंबन्धा इति किम् ? । कर्मप्रवचनीयेभ्यः परापि यतियथा स्यात् इति, तत्रोदाहरणम्
'प्रियं प्रतिस्फुरत्पादे मन्दायन्ते नखत्विषः ।'
'श्रेयांसि बहुविघ्नानि भवन्ति महतामपि' इत्यादि । अयं तु चादीनां प्रादीनां चैकाक्षरत्वेनकाक्षराणामेव पादान्ते यतावन्तादिवद्भाव इष्यते, न त्वनेकाक्षराणां पदमध्ये यतौ। तत्र हि पदमध्येऽपि चामीकरादिष्विव यतेरभ्यनुज्ञातत्वात् । तत्र चादीनामुदाहरणम्
'प्रत्यादेशादपि च मधुनो विस्मृतविलासम्' (मे. सं. २।२८) इति ।
Page #228
--------------------------------------------------------------------------
________________
६ अध्यायः] छन्दशासम् ।
१०३ प्रादीनामुदाहरणम्"द्वारासहप्रमोदं हसितमिव परिस्सष्टमास सचीमिः' इत्यादि ।
न पर्यन्तोऽस्ति वृत्तानां खारगणनाविधौ । पूर्वाचार्यकृतामिख्याचिहं किषिविहोच्यते ॥....
(उक्थायाम् ) एकाक्षरांयाम्-. श्रीच्छन्दः (११)-श्री सा।
जंगो ॥ प्रा. पिं० सू० २॥१॥
. (अत्युक्थायाम् ) यक्षरायामकामच्छन्दः (२३१)-डीहा वीहा। .
कामो रामो ॥ प्रा. पिं० सू० १॥४॥ .. ('सी' इति नामान्तरं कामस्य च्छन्दःकौस्तुभादौ ). महीच्छन्दः (२२२) लगो जहीं। ..
मही कही ॥ प्रा. पिं० सू ॥ सारुच्छन्दः (२२३) सारु एह । ....... ____गों वि रेह ॥ प्रा. पिं० सू०. २॥१०॥
(चारु-वृत्तचन्द्रिकायाम् ) मधुच्छन्दः (२।४)-लहु जुआ।
महु धुअ ॥ प्रा०, पिं० सू०१६॥
. (मध्यायाम् ) त्र्यक्षरायाम् - तालीच्छन्दः (३१)-ताली ए जाणीए।
गो कण्णो तिन्वष्णो ॥ प्रा. पिं० सू० २॥१२॥
. . ('नारी'-. र०) शशीच्छन्दः (३।२) संसी यो जणीयो।
फणींदो भणीओं ॥ प्रा. पिं. सू० २।१६ ॥
... ("कैसा'-पृ०र०) १. 'परिस्पष्टमाशासखीभिः' इति क. मु.पुस्तके। २. प्रस्तारगणना त्वष्टमाध्याये 'प्रपञ्चयिष्यते। अत्र तु श्रीमता भगवता पिालाचार्येण गायत्र्याधुत्कृतिपर्यन्तच्छन्दोऽनुसारीणि वृत्तानि, दण्डकज़ातयश्च प्रदर्शिताः, नतूक्यादिच्छन्दःपञ्चकानुसारीणि वृत्तानि । तानि च्छन्दांसि प्राकृतपिङ्गलच्छन्दःकौस्तुभप्रमृतिप्रन्योपलब्धानि प्रदर्श्यन्ते। यथा३. 'पूर्वाचार्यकृतं वृत्तचिह' इति क. मु. पुस्तके। ४. 'प्राकृतेष्वष्टभिर्माद्यैर्गोकर्णा' च 'शशिप्रभा' । 'रमणं' व 'पाञ्चालं' 'मृगेन्द्र'चैव 'मन्दरः' ॥ 'कमलं' चैव "संज्ञावं' वृत्ताष्टकमुदीरितम् ॥ .
Page #229
--------------------------------------------------------------------------
________________
१०४
काव्यमाला। प्रियाच्छन्दः (३६३) हे पिए लेक्खिए।
अक्खरे तिणि रे ॥ प्रा. पिं० सू० २।१४ ॥
('मृगी' इति छन्दःकौस्तुभादौ ।) रमणच्छन्दः (३।४)-सगणो रमणो।
संहिओ कहिओ ॥ प्रा. पिं० सू० २॥१८॥ पञ्चालच्छन्दः (३५)तकार जं दिव।
. पंचाल उकिट्ठ ॥ प्रा. पिं० सू०. २॥२०॥ मृगेन्द्रच्छन्दः (३६)-रेंद ठवेहु ।
मिपंद करेहु.॥ प्रा. पिं० सू० २।२२ ॥ मन्दरच्छन्दः (३७) भो जहि सो सहि।
मंदर सुंदर ॥ प्रा. पिं० सू० २।२४ ॥ कमलच्छन्दः (३३८)-कमल पभण।
सुमुहि णंगण ॥ प्रा०पिं० सू० २॥२६॥
(प्रतिष्ठायाम् ) चतुरक्षरायाम्तीर्णाच्छन्दः (४।१)-चारी हारा इवा कारा। '
वीए कण्णा जाणे तिण्णा ॥ प्रा. पिं० सू० २०२८ ॥ बीडाच्छन्दः (१२)-यगौ ब्रीडा । वृ० २० ३१७ समृद्धिच्छन्दः (४।३)-ौ समृद्धिः । वृ० र० ३।११ सुमतिच्छन्दः (en४) सुमतिः स्गौ । वृ० र० ३।१० लासिनीच्छन्दः (१६)-ज्ग लासिनी । पृ० २०३८
('नगाणिका'-प्रा. पिं० सू० २।३२) मुमुखीच्छन्दः (४७)-गौ सुमुखी । वृ० र० ३३९ घारीच्छन्दः (।११)—ण चारि मुद्धि धारि ।
विणि हार दो स सार ॥ प्रा. पिं० सू० २॥३०॥
('धारि'-वा० भू०),
(सुप्रतिष्ठायाम् ) पञ्चाक्षरायाम्- . संमोहाच्छन्दः (५।१)-संमोहारूअं दिवो सो भूअं ।
बे कण्णा हारा भूअत्तासारा ॥ प्रा. पिं० सू० २॥३४ ॥ ('पङ्किः' इति नामान्तरं संमोहाख्यच्छन्दसः)
('कन्या'-ग० पु०, १० र० । कीर्णा'-५००)
Page #230
--------------------------------------------------------------------------
________________
६ अध्यायः]
छन्दःशाखम् ।
तत्र गायत्रे छन्दसि वृत्तम्
तनुमध्यो त्यौ॥६॥२॥ यस्य पाद तकार (61) यकारौ (Iss), तत् 'तनुमध्या' नाम वृत्तम् । तत्रोदाहरणम्
तगणः
बगण:
तगणः
बगणः
s.s. 1-1.s.s ध-न्या त्रि-षु नी-चा;
ss. -1.ss क-न्या त-नु-म-ध्या।
हारीच्छन्दः (५५)-आईहि अंते हारे सुजुत्ते।
मोकगंधो हारी अछंदो ॥ प्रा. पिं० सू० २॥३६॥ ('हारीतबन्ध' इति नामान्तरं हारीच्छन्दसः) हंसच्छन्दः (५७)-पिंगलदिट्ठो भ इइ सिहो।
कण्णइ दिजो हंस मुणिजो ॥ प्रा. पिं० सू० २॥३८॥ ' ('पति' इति नामान्तरं हंसस्य छन्दःकौस्तुभादौ, छन्दोमजा न.) . विदग्धकच्छन्दः (५।११)-रो लगौ यदा स्याद्विदग्धकः'। प्रियाच्छन्दः (५।१२)-'सलगैः प्रिया' इत्यधिकं छन्दःकौस्तुभवृत्तरनाकरादा
वुपलभ्यते, न प्राकृतपिछले ॥ यमकच्छन्दः (५।३२) सुपिअगण सरसुगुण ।
सरह गण जमअ भण ॥ प्रा. पिं० सू० २।४० ॥ १. षडक्षरचतुष्पादार्षगायत्रीच्छन्दसः प्रस्तारे क्रियमाणे चतुःषष्टिमेदा जायन्ते तत्र त्रयोदशोऽयं भेदः, प्राकृतपिले नायं वर्णितः.
अत्र त्वेकमेव वृत्तं दर्शितम् , प्राकृतपिालच्छन्दःकौस्तुभादावुपलब्धानि वृत्तानि प्रदर्यन्ते । यथाशेषाच्छन्दः (१)-'बाराहा मत्ता जं कण्णा तीआ होतं ।
हारा छका बंधो सेसा राआ छंदो' ॥
__प्रा. पिं० सू० २।४२ ॥ ('शेषराज' इत्यपि नामान्तरं रविदासमते, 'विद्युलेखा' इति च नामान्तर वृत्तरत्नाकरादौ शेषाख्यच्छन्दसः)। शङ्खनारीच्छन्दः (१०)-'खडावण्णबद्धो भुअंगापअद्धो।
पआ पाअ चारी कही संखणारी ॥'
प्रा. पिं० सू०, २०५३ ॥ ('सोमराजी, शहधारी' इति नामान्तरे छन्दःौस्तुभादौ शहानायंस च्छन्दसः)।
Page #231
--------------------------------------------------------------------------
________________
काव्यमाला
तगणः .
पण..
तमन...-
यगणा
s s. ।.s.s .s.s.i-i.s.s .
श्रो-णी-ख-न-गु-वी'; उ-वी-प-ति-भोगया । अत्र तु पादान्ते विशेषेण विश्रामः कर्तव्य इत्यान्नायः ॥
(उष्णिहि) चतुरंसाच्छन्दः (६१६)-ठउ चउरंसा फणिवइभासा ।
दिअवरकण्णो फुल रसवण्णो ।'
प्रा०पिं० सू० ४८॥ ('शशिवदना, वण्डरसा, चतुर्वर्णा' इति नामान्तराणि छन्दःकौस्तुभादौ चतुरंसाख्यच्छन्दसः । गारुडे (पू० खं० २०९।२) तु 'बालललिता' इति । विजोहाच्छन्दः (६।१९)-'अक्खरा जे छआ पाअ पाअ ढिआ।
मत्त पंच दुणा विष्णि जोहागणा' ॥
..प्रा. पिं० सू० २०४६ ॥ ('विमोहा' इति नामान्तरं वाणीभूषणे, 'वल्लरी' इति छन्दःकौस्तुभादौ विजोहाख्यच्छन्दसः)।
अनयच्छन्दः (२५)-'मो सश्चेदनघः ॥' अ० वृ०र० तिलकाच्छन्दः (६२८)-'पिअ तिल्ल धुआं सगणेण जु।
छअ वण्ण पओ कल अट्ट धओ॥
प्रा०पिं० सू० २१४४ ॥ ( रविदासमते 'डिल्ला, भद्र' इति नामान्तरे तिलकाच्छन्दसः)। वसुमतीच्छन्दः (०२९)-'सौ चेद्वसुमती' इत्यधिकं छन्दःकौस्तुभादौ । मन्थानच्छन्दः (६।३७)–'कामावआरेण अद्धेण पाएण।
मत्ता दहा सुद्ध मंथाण सो मुद्ध ॥
प्रा. पिं० सू० २२५१॥ मालतीच्छन्दः (घ४६)-'ध सरवीअ मणीगुण तीय।
दई लहु अंत स मालइ कंत ॥'
प्रा०पिं० सू० २१५५ ॥ ('सुमालतिका' इति नामान्तरं वाणीभूषणे मालत्याख्यच्छन्दसः)। दमनकच्छन्दः (१६४)-'दिअवर किअ भणहि सुपि ।
दमण गुणि फणिवइ भणि ॥'
प्रा. पिं० सू० २१५७ ॥ १. 'इकोऽसवर्णे-' (पा० सू०६।१।१२७) इति प्रकृतिभावः । 'भूयात् पतिभोग्या' इति पाठः. २. 'अत्र त्वेकमेव वृत्तं दर्शितम् , प्राकृतपिङ्गलच्छन्दःकौस्तुभप्रभूविप्रन्योपलब्धानि वृत्तानि प्रदर्श्यन्ते यथा
Page #232
--------------------------------------------------------------------------
________________
६ अध्यायः] छन्दशास्त्रम् ।
१०७ कुमारललिता ज्सौ ग् ॥ ६ ॥३॥ यस्य पादे जकार (si) सकारौ (us) गकार (s) व तहतं 'कुमारललिता' नाम । त्रिमिचतुर्मिक यत्युपदेशं वर्णयन्ति । तत्रोदाहरणम्- .
___ जगणः सगणः गु० ... संगणः । सगणः , गु..
।...
-।।
-
।..... |-1.. :-
.
य-दी-य,-र-ति-भू-मौ . वि-भा-ति,-ति-ल-का-रः । .. जगणः सगणः गु. जगणः . सगणः गु. ' - -
--- ---- - ।... - i..- ... ।- 1.:-: .. () () (३) (6)
कु-मा-र,-ल-लि-ता-सौ .... कु-ला-न्य,-ट-ति नारी ॥ अत्र केचिद् द्वाभ्यां(२) पञ्चभि(५) श्च यतिमिच्छन्ति । तत्रोदाहरणम्
जगणः सगणः गु० नगणः सगणः गु.
।. . ।-...-. . . . . ।।.।. . . इ-६(२),व-द-न-प-(५). प्रि-ये(२),त-व वि-भा-ति(५)। . 'जगणः सगणः . गु०
जगणः . सगणः गु०
--...... ....... on Is • - • • :-: ।s • ।-. . . . .
इ-ह(२),व-ज-ति मु-ग्धे(५) म-नो(२),त्र-म-र-तां मे(:)॥ १. उक्त मप्ताक्षरप्रस्तारस्य त्रिंशत्तमो (३०) भेदः 'कुमारललिता' इति प्रसिद्धः । शीर्षाच्छन्दः (१)-'सत्ता दीहा जाणेही कण्णा ती गो माणेही ।
.. चारदाहा मत्ताणा सीसारूअं छंदाणा ॥'
प्रा० पिं० सू० २।६५ ॥ हंसमालाच्छन्दः (१२०)–'सरगा हंसमाला ॥' मदलेखाच्छन्दः (१२५)-'म्सौ गः स्यात् मदलेखा ॥' .... समानिकाच्छन्दः (४३)'चारि हार किन्नही तिण्णि गंध दिजही ।
सत्त अक्खरा ठिआ सा समाणिआ पिणा' ॥
. प्रा. पिं० सू० २१५९ ॥ चूडामणिच्छन्दः (१५३)-'चूडामणिस्तभगाः ॥'. मधुमतीच्छन्दः (७६०)-'ननमा मधुमती ॥' करहश्चीच्छन्दः (१९६)-‘चरण गण विप्प पढम लइ थप्प। ..
जगण तसु अंत मुणइ करहंच ॥"
प्रा. पिं० सू० २।६३ ॥
Page #233
--------------------------------------------------------------------------
________________
१०८
काव्यमाला।
(अनुमि) माणवकाक्रीडितकं भूतौ लगौ ॥६॥४॥ . यस्य पादे भकार(s)तकारौ (ssi) लकार(गकारी (s) च, तत् 'माणवकाकीडितक' नाम वृत्तम् ॥ तत्रोदाहरणम्
, मगणः तगणः छ. गु. मगणः तंगणः . गु.
s. s .....-- माणव-का(४),क्रीडि-त-क(४) मगणा तगणः .गु.
..- -.-- - यः कुरु-ते(४),वृद्ध-व-याः। मगणः सगणः . .गु.
..- • • •s ..- • •-1-5 'हास्यम-सौ(४),याति ज-ने(४) भिक्षुरि-व(४),बीच-प-लः ॥ अत्र चतुर्मि(७)तुर्भिक बतिरित्याम्नायः ॥ सुवासच्छन्दः (७११९२)-'भणउ सुवासउ लहु सुविसेसउ ।
रचि चतुमत्तह भगणइ अंतह ॥
प्रा. पिं० सू० २६१॥ १. 'अत्र तु चत्वार्येव वृत्तानि दर्शितानि, परंतु प्राकृतपिझलच्छन्दःकौस्तुभप्रमृतिच्छन्दोमन्थेष्वन्यान्यपि छन्दांस्युपलभ्यन्ते ।' यथा
पनमालाच्छन्दः (८।१९)-पद्ममाला च रौ गौ' (छन्दःकौस्तुभादौ ॥) मोदच्छन्दः (८५२)'स भगा गो यदि मोदः।' अ० वृ० र० तुझाच्छन्दः (६४)-'तरलणअणि तुंगो पढमगणसुरंगो।
णगणजुअलबद्धो गुरुजुअलपसिद्धो ॥'
प्रा. पिं० सू० २।७३ ॥ मृत्युआयच्छन्दः (६९)–'तो मोगला मृत्युजयः। अ० वृ० र० लताच्छन्दः (८७५)-'रौ यलो गुरुः स्याल्लता' (क्वचित्). कमलच्छन्दः (८९६)–'पढम गण विप्पओ विहु तह गरेंदओ। .
___ गुरुसहित अंतिणा कमल एम भत्तिणा ॥'
प्रा. पिं० सू० २७५ ॥ गजगतिपदा (८।१२०)-'नभलगा गजगतिः' (छन्दोमार्याम् ॥), सुविलासान्दः (८।१३२) सुविलासा सरौ ग्लौ हि(छन्दःकौस्तुभादौ ।) सुचन्द्रामाच्छन्दः (८।१४६)-'सुचन्द्रामा यौ ग्लौ' (छन्दःकौस्तुभादौ ।) अचलच्छन्दः (०२५६)-'वसुलमचलमिति' (कचित्)
२. उकाष्टाक्षरप्रस्तारस्य त्र्यधिकशततमोऽयं (१०३) मेदो 'माणवकाक्रीडितकं' इति प्रसिद्धः । ३. 'माणवकम्' इति नामान्तरं छन्दःकौस्तुभवृत्तरत्नाकरादौ ॥
Page #234
--------------------------------------------------------------------------
________________
६ अध्यायः] छन्दःशासम् ।
चित्रपदा मौ गौ ॥ ६ ॥५॥ यस्य पादे भकारौ (su.sn) गकारौ (s.s) च भवतस्तत् 'चित्रपदा' नाम वृत्तम् । तत्रोदाहरणम्
मगणः, मगणः गु• गु० भगण मगणः • गु.
... -5. I.1 5.s यस्य मु-खे प्रिय-वा-णी भगणः भगण: गु.गु.
.1.1-5.1.1-5-5 चेतसि सजन-1 च। भगणः . भगणः गु.गु.
5.1.1-5.1.1-5- ..-..-s-s"
चित्रप-दापि च लक्ष्मी-तं पुरु-पं न ज-हा-ति ॥ अत्र पादान्ते यतिः ॥
विद्युन्माला मौ गौ ॥६॥६॥ यस्य पादे मकारौ (sss.sss) गकारौ (s.s) च तद् “विद्युन्माला' नाम वृत्तम् ॥ तत्रोदाहरणम्
मगणः मगणः गु० गु० .... -. . .: - विद्युन्मा-ला(४),लोलान् भो-गान् ___ मगणः मगणः गु• गु०
5. 5.5-5 . .s-s-s मुक्त्वा मु-कौ(४), यनं कुर्यात् । मगणः मगणः गु० गु०
...:-. . .5-s-s ध्यानोत्प-नं(४), निःसा-मा-न्यं
१. उक्ताष्टाक्षरप्रस्तारभेदानां मध्ये पञ्चपञ्चाशनमो (५५) भेदश्चित्रपदेति नाम्ना प्रसिद्धः । वितानम्' इति नामान्तरं चित्रपदायाः “वितानमन्यत्' पिं० सू० ५।८ इति रीत्या । २. उक्ताष्टाक्षरप्रसारे सर्वगुर्वात्मक आद्यो मेदो 'विद्युन्माला' इति नाना प्रसिद्धः । 'विज्जूमाला मत्ता सोला पाए कण्णा चारी लोला । एअरूअं चारी पाआ भत्ती खत्ती विज्जू राआ ॥' (प्रा० पिं० सू० २।६७) विद्युल्लेखा इति नामान्तरम् । एतदतिरिक्तानि 'समानिका-प्रमाणिका-वितान-नाराचक'-प्रनृतीनि च्छन्दांसि पञ्चमाध्याये समालोच्यानि।
छ. शा. १०
Page #235
--------------------------------------------------------------------------
________________
११०
मगणः
मगणः
A
काव्यमाला । ;
सौख्यं भो- (४), क्तुं यथा-का-क्षेत् ॥
अत्र चतुर्भि (४) श्रतुर्भिश्च यतिरित्यान्नायः ॥ [ हंसरुतं नौ गौ ।। ६ । ७ ॥]
यस्य पादेः मगण (sss) नगणी (ii) गकारौ (s.s) च भवतस्तद् 'हंसरुतं' नाम ॥ तत्रोदाहरणम् -
मयणः གུ• གུ་
55.5
नगणः गु० गु०
9-3-1.1.16.9.S
1.1.1-83-5
लावण्यं वपुषि का ते
मगणः नगणः गु० गु०
Mp
-
नैष्टुर्यं मनसि य-ते
मगणः नगणः गु० गु०
S. S. 3 - 1.1.1-5-3
लोकाती - तमति - सौ-म्यम् ।
मगणः नगणः गु० गु०
5.5.5-1.1.1-5-5
द्वैविध्यं किमिति ध-त्से ? ॥
(बृहत्याम् )
१. उक्ताष्टाक्षरंप्रस्तारभेदेषु सप्तपञ्चाशत्तमो मेदो (५७) 'हंसरुतं' इति नाम्ना प्रसिद्धःलिखितपुस्तकेऽस्य सूत्रस्य नवमत्वेन भुजगशिशुसृतालक्षणात्मकस्याग्रिमसूत्रस्य चाष्टमत्वेन निर्देशः। २. अत्र तु द्वावेव मेदौ संदर्शितौ, परन्तु प्राकृत पिङ्गलच्छन्दः कौ- स्तुभप्रभृतिग्रन्थेषूपलब्धा मेदाः प्रकाश्यन्ते यथा—
रूपामालीच्छन्दः (९।१) - ( णाआराआ जप्पे सारा ए चारी कृष्णा हंते हारा ए । अट्ठादाहा मत्ता पाआए रूआमाली छंदा जंपीए ॥
प्रा० २।८९ ॥
‘रूपामाला' ‘कर्पूरम्' इति नामान्तरे रूपामाल्याः क्वचित् ॥
स्निग्धाच्छन्दः (९७) - स्निग्धा स्याद्धममा यत्र हराननयुगैर्यतिः । ' (श्रीकृष्णः ) बिम्बच्छन्दः (९/९६) - 'रइअ फणि बिंब एसो गुरुजुअल सव्वसेसो ।
सिरहि दिअ मज्झ राओ गुणह गुणि सहाओ ॥'
प्रा० २।८५ ॥ 'बिम्बा' इति नामान्तरं कचित्। वाणीभूषणे तु गणमेदेन बिम्बलक्षणमुक्तम् । महालक्ष्मीच्छन्दः (९ | १४७)
'दिट्ठ जोहा गणा तिण्णिआ णाअराएण जा विष्णिआ । मासअद्धेण पाअ ट्ठिअं जाण मुद्धे महालच्छिअं ॥' प्रा० २७७ ॥ 'वीरलक्ष्मी' नामान्तरमस्य ।
Page #236
--------------------------------------------------------------------------
________________
६ अध्यायः]
-
मुजगशिशुसृता नौ म् ॥६॥७॥ यस्य पादे नकारौ (u.n) मकार (sss) श्च भवति, तत् 'भुजगशिशुसृता' नाम वृत्तम् ॥ तत्रोदाहरणम्
... नगणः नगणः मगणः नगणः नगणः मगणः । . . .. •ss ।।.1-1..1-5 . 5•s
इयम-धिकत-र(५),रम्या विकच-कुवल-य(७),-श्यामा। कुसुमिताच्छन्दः (९।१५२)–'कुसुमिता नरौ रो ,यदा ।' क्वचित् । भुजङ्गसंगताच्छन्दः (९।१७२)–'सजरैर्भुजङ्गसंगता।' छन्दःकौस्तुमे। भद्रिकाच्छन्दः (९।१८७)-'भद्रिका भवति रो नरौं' वृत्तरत्नाकरे. मणिमध्यच्छन्दः (९।१९९)-'स्यान्मणिमध्यं चेगमसाः।' छन्दःकौस्तुभे ।
'मणिबन्ध इति श्रुतबोधे। सारङ्गिकाच्छन्दः (९।२०८)
'दिअवर कण्णो सअणं पअ पअ मत्तागणणं । सुरमुणिमत्ता लहिअं सहि सरगिका कहि ॥'
प्रा० २१७९ ॥ .. 'सारसा, शामिका' इत्यपि नामान्तरे सारङ्गिकायाः कचित् । पाइत्ताच्छन्दः (९।२४१)-कुंतीपुत्ताजुअ लहिअं तीए विप्पो धुअ कहिअं।
अंते हारो जह जणि पाइत्तारू फणिभणिअं॥ .
प्रा० २१८१॥ 'कुसुमवती, 'पवित्रा,' 'पारन्तीयम्' इति नामान्तराणि पाइत्ताख्यस्य । तोमरच्छन्दः (९।३४४)-'जसु आइ हत्थं विआण तह ब पओहर जाण ।
पभणेइ णाअणरिंद इम माणु तोमरछंद ॥' ..
प्रा० २१८७॥ कमलच्छन्दः (९।५१२)-'सरसगणरमणिआ दिअगणजुअ पलिआ।
गुरु धरिअ पइपउ दहकलअ कमलउ ॥'
- प्रा० २१८३ ॥ 'कमला' इत्यपि नामान्तरं कमलस्य क्वचित् ।
१. चतुष्पादार्षबृहतीपादघटकीभूतानां नवाक्षराणां प्रस्तारे क्रियमाणे द्वादशाधिकपञ्चशतभेदा (५१२) भवन्ति । तत्र (६४) चतुःषष्ठितमोऽयं भेदो 'भुजगशिशुसृता' इति नाम्ना प्रसिद्धः, अस्या एव 'भुजगशिशुभृता', 'भुजगशिशुयुता', 'भुजगशिशुवृता', 'भुजगशिशुसुता' इति नामान्तराणि छन्दःकौस्तुभादौ लभ्यन्ते । गारुडे तु 'शिशुभृता' इत्येव, 'नौ. मः शिशुभृता भवेत् ।' (१॥२०॥५) इति ।
Page #237
--------------------------------------------------------------------------
________________
११२
काव्यमाला।
नमणः नगगः
मगण:
नगणः नगणः
मंगणा
।।.-..-5 . . ..-..-5 • sis रमय-ति हृद-य(५),यूनां भुजग-शिशुसू-ता(५),नारी ॥ वकगतिरित्यर्थः ॥ शिशुशब्दस्य सार्थकत्वात् । अन्यैरप्युक्तम्-..
'अभ्यस्यता नु तरणीगतिवक्रभावा
नुन्मूलिताः फणिशिशोर्भवतापराधाः।' इति सप्तभिर्वाभ्यां च यतिरित्याम्नायः॥
हलमुखीनों स् ॥६॥ ८॥ यस्य पादे रेफ (sis) नकार (u) सकारा (us) भवन्ति तद्वृत्तं 'हलमुखी' । तत्रोदाहरणम्
रगणः नगणः सगगः . रगणः नगणः सगणः
5.1. - .. -.15 5.1.. ..। ।s गण्डयो(३),-रतिश-यकृश(5) यन्मुखं(३), प्रकट-दशनम् (६)॥ रगणः नगणः सगणः रगणः नग्गः सगणः
5.1.5 -1.1.1-•i.s . . . - ..-..s
आयतं(३), कलह-निरतं(६) तां स्त्रियं(३), सज ह-लमुखीम् (६)॥ त्रिभिः पड्भिश्च यतिरित्याम्नायः।
१. उक्तनवाक्षरग्रम्नारस्यैकपञ्चाशदधिकद्विशततमोऽयं मेदो. (२५१) 'हलमुखीति नाम्ना ख्यातः : कलिकातामुद्रिते प्राचीनपुस्तके हंसरुतलक्षणसूत्रस्यास्माद् सूत्रात् प्रथमं निर्देशः । “हलमुखीति संज्ञात्वेऽपि पिप्पल्यादेराकृतिगणत्वात् ङीप् भवतीति 'नखमुखात् संज्ञायाम्-' (पा. सू० ४।१।५८) इत्यस्य न प्रवृत्तिः ।"-इति वेङ्कटाचलसूरिः । २.-पत्रिच्छन्दःपादघटकीभूतानां दशाक्षराणां प्रन्तारे क्रियमाणे चतुर्विंशत्यधिकसहस्रभेदा (१०२४) जायन्ते । तेष्वत्र षडेव भेदाः प्रदर्शिताः सन्ति, परंतु प्राकृतपिङ्गलच्छन्दःकौस्तुभादिग्रन्थेषूपलभ्यमाना भेदा अपि प्रदर्यन्ते । यथाकलगीतच्छन्दः (१०।१००)-'कलगीतं सत्यगःः शरैवायतिर्भवेत् ।'
___ मं० म०। आन्दोलिकाच्छन्दः (१०।१२९)-'आन्दोलिका ततरगाः सायकैः सायक
यतिः।' मं० म०॥ त्रयीच्छन्दः (१०।१४७)- रस्त्रयश्चेत्रयीनामकं गः ।' अ० वृ० र० ॥ दीपकमालाच्छन्दः (१०॥३२७)-'दीपकमाला भो मजो गुरुः ।' कचित् ।
Page #238
--------------------------------------------------------------------------
________________
६ अध्यायः] . छन्दःशास्त्रम्।
११३ शुद्धविराड् मसौ गौ ॥ ६ ॥९॥ .. यस्य पादे मकार (sss) सकार (us) जकार (Isi) गकारा (6) भवन्ति तदुत्त 'शुद्धविराड्' नाम ॥ तत्रोदाहरणम्
पथ्याच्छन्दः (१०१३३१)-रो यजौ च पथ्या गुरुत्तरा।' 'लोचनं' इति क्वचित् । 'मरालिका' इति नामान्तरं 'शिवाननशरैर्यतिः' इति विशेषश्च कृष्णीये । मनोरमाच्छन्दः (१०॥३४४)-'नरजगैर्भवेन्मनोरमा ।' छन्दःकौस्तुभे ।
'शास्त्रसागरैः।' इति यतिरप्युक्तः कृष्णीये। कमलाच्छन्दः (१०३६४) 'कमला स्यात्सज्ञगगा विच्छिन्ना सायकैः शरैः।'
- मं०म०॥ कमलाया एव 'संयुता' इति नाम प्राकृतपिङ्गले। सुषमाच्छन्दः (१०॥३९७)
'कण्णो पढमो हत्थो जुअलो कण्णो तिमलो हत्यो पअलो। सोला कलआ छका वला एसा सुसमा दिट्ठासुसमा ॥'
प्रा० २१९७॥ माणिक्यमालाच्छन्दः (१०४००)-'न्यमा माणिक्यमाला गातुभिः मा.
यकैर्यतिः।' मं० म०॥ सारवतीच्छन्दः (१०४३९)
'दीह लहूजुअ दीहलहू सारवई धुअ छंद कहू । अंत पोहर ठानु धआ चोदहमत्तविरामकआ ::'
प्रा० २१९५॥ 'हारवती' इत्यपि नामान्तरं सारवत्याः। अमृतगतिच्छन्दः (१०।४९६)
"दिअवर हार फअलिआ पुण वि तह डिअ करिआ। वसुलहु वे गुरुसहिआ अमिअगइ, घुअ कहिआ ॥'
प्रा० २१९९॥ ___ 'त्वरितगतिः, अमृततिलका, अमृतगतिका' इति नामान्तराणि अमृतगतेः। 'कुलटा' इति कृष्णीये। 'कुलटा स्यानजनगाः पञ्चभिः पञ्चभिर्यतिः।' इति विशेषश्च तत्र। हंसीच्छन्दः (१०१४९७)-'हंसी मभनगैः प्रोक्ता यतिवेदैगुहाननैः ।' कृष्णीये । रजिताच्छन्दः (१०१७४७)–'रजिता रजसा लो गो विरामः सायकर्तुभिः।'
मं. म.॥ १. उक्तदशाक्षरप्रस्तारस्य पश्चचत्वारिंशदुत्तरत्रिशततमोऽयं भेदः (३४५) 'शुद्धवि राष्ट्' नाम्ना प्रसिद्धः । विराट्' इत्यपि नामान्तरं कचित् ।
Page #239
--------------------------------------------------------------------------
________________
११४:
सगणः
वर्गणः गु० मगणः
मगणः
A
ऽ ऽ इ---1ः1
5--1.5.1s
विश्वं तिष्टति कु-चिकोट-रे वक्रे य-स्य सरस्वती सदा ।
मगणः सगणः
जगणः गु०
काव्यमाला |
मगणः सगणः जगणः गु०
Padg
Na
मगणः MA
م مه خنه م ملم خم
सगणः जगणः गु०
S-S-5-1-1-5--1-5.1s S-5.5--1-1-5--15. S
अस्मद्वं - शपिता - महो गुरुर् ब्रह्मा शुद्धविराट् पुनातु नः ॥
अत्र पादान्ते यतिः ॥
S-1.5.1-S-11-SS-S
पेणवो नौ युगौ ।। ६ । १० ॥
यस्य पादे मकार (ऽऽऽ)नकार ( 11 ) कार (155) गकारा (5) भवन्ति तद्वृत्तं 'पणवो' नाम ॥ तत्रोदाहरणम् —
नगणः
ma 1-1-5.5-5
यगणः गु० Ap
5.5-5--1-ऩ • 1-1-5.5-5 S.SS·1 ·
मीमांसा - रसं (५), म - मृतं पीत्वा शास्त्रोतिः कटु (५), -रि-तरा भा-ति ।
मगणः
नगणः
मगणः
. बगणः ཀུཿ• मगणः
..S.HS.S.5-1.1.5
नगणः
नगणः
• 1.1-s-s-s
यगणः
गु० ..
A
11.SS-5
यगणः गु० in in
1
5.5.5-1.1.
एवं संसदि (५), -वि-दुषां मध्ये जल्पामो जय (५), -प-णबन्ध-त्वात् ॥ अत्र पञ्चभिः पञ्चभिर्यतिरित्या नायः ॥
S-3.5.1-4
5.1.1--5.5-5-11-5-S
पादतले पद्मो-दरगौ- रे राजति यस्या ऊर्ध्वगरे -खा ।
रुक्मवती भूमौ स्गौ । ६ । ११ ॥
३
यस्य पादे भकार (SI) मकार ( sss ) संकार ( 115 ) गकारा (5) भवन्ति तद्वृत्तं ' रुक्मवती" नाम ॥ तत्रोदाहरणम्
मगणः मगणः सगणः गु० भगणः मगणः सगणः गु०
१. उक्तदशाक्षरप्रस्तारस्यैकविंशत्यधिकशततमोऽयं भेदः (१२१) 'पणव' नान्ना ख्यातः । 'प्रणव' इत्यपि नामान्तरम् । २. उक्तदशाक्षरप्रस्तारस्य नवनवत्यधिकशततमोऽयं भेदो (१९९) 'रुक्मवती' नाम्ना प्रसिद्धः । अस्या नामान्तराणि यथा - 'रूपवती' इति छन्दोमञ्जरी, 'विलाश' क्वचित्, 'चम्पकमाला' प्राकृतपिङ्गले । त क्षणं यथा
'हार ठवीजे काहलदुज्जे कुंतिअपुत्ता एगुरुजुता ।
हत्थ करीजे हार ठवीजे चंपकमाला छंद कहीजे ॥' प्रा० २।९३ ॥ पादान्ते यतिः । ‘शरैर्बाणैर्यतिर्भवेत् । इति मन्दारमरन्दे ।
Page #240
--------------------------------------------------------------------------
________________
६ अध्यायः]
छन्दःशासम्।
मगणः : मगणः: सगणः' गु० मगणः मगणः' - सगणः गु. 5. 1 5.5.5-11- ..-... -..-: सा भव-ति स्त्री ल-क्षणयु-क्ता रुक्मव-ती सौभा-म्यवती च ॥
मयूरसारिणी जौं गौं ॥६॥ १२ ॥ यस्य पादे रेफ (sus) जकारौ (isi) रेफ (sis) गकारौ (s) च, तद्वृत्तं, 'मयूरसारिणी' नाम ॥ तत्रोदाहरणम्
रगणः जगणः रगणः गु० रगणः जगणः रगणः गु.
या वना-न्तराण्यु-पै–ति र-न्तुं या भुज-भोग-सचि-ता। रगणः . जगणः रंगणः गु० रगणः जगणः रगणः गु. 5:15-15: As T-S5.1: -5
या द्रुतं प्रयाति सन्नतां-सा तां मयू-रसारि-णीं विज-ह्यात् ॥ भत्र पादान्ते यतिः॥
मंचा मभौ सगौ ॥ ६॥ १३॥ यस्य पादे मकार (ऽऽऽ) भकार (su) सकार (us) गकाराः (s), तद्वृत्तं 'मत्ता' नाम । तत्रोदाहरणम्
मगणः भगणः सगणः तु. मगणः भगणः सगणः शु. ss.:- · ।-15 5.5.5-5 . .-1.5-5
खैरोला-पैः(४),श्रुति-पटुपे-यै(६) गीतकी-डा(४),सुर-तविशे-पैः(६)। - मगणः मगपाः सगगः गु. मगणः मगणः सगणः गु० s.s.s-5 . .-.1.5-5 .5.5-5 . -..sवासागा-रे(४),कृत-सुरता-नां(६) मत्ता ना-री(४),रम-यति चे-तः(६) ॥ चतुर्भिः षनिश्च यतिरित्याम्नायः॥
उपस्थिता तुजी जगौ ॥ ६ ॥ १४ ॥ यस्य पादे तकार (ss1) जकारौ (ist), जकार (Isi) गकारौ (5) च, तदृत्तं 'उपस्थिता' नाम । तत्रोदाहरणम्
तगणः जगणः . जगणः गु० नगणः जगणः चगणः गु.. 5.s. -5.1-1.5.15 5.5 . -.s. -1.
एषा(२),ज-गदेक-मनोह-ग(८) कन्या(२),क नकोज्ज्व-लदीधि-तिः(८)। १. उक्तदशाक्षरप्रस्वारस्येकसप्तत्यधिकशततमोऽयं भेदो 'मयूरसारिणीनाम्ना' प्रसिद्धः। २ उक्तदशाक्षरप्रस्वारस्यैकचत्वारिंशाधिकद्विशततमोऽयं भेदो (२४१) मत्ता' नाना प्रसिद्धः । ३. उक्तदशाक्षरप्रस्तारस्य पञ्चषष्ट्यधिकत्रिशततमोऽयं भेदः (३६५) 'उपस्थिता' नाना प्रसिद्धः।
سے دم خم در
Page #241
--------------------------------------------------------------------------
________________
११६
तगणः
नगणः
•
काव्यमाला |
जगणः गु०
तगणः
S--1.5.1-4.5.
जगणः गु० Aaplaa
S. S
Hom
S.S.
लक्ष्मी (२),-रि-व दान - वसूद - नं (८) पुण्य ( २ ), -र्न -रनाथ - मुपस्थि - ता ( ८ ) ॥ अत्र द्वाभ्यामष्टाभिश्च यनिरित्या नायः ॥
लगणः
5-1.5.1-1.311
(त्रिष्टुभि ) ईन्द्रवज्रा तौ जगौ ग् ॥ ६ ॥ १५ ॥
१. त्रिष्टुप्पादघटकीभूतानामेकादशाक्षराणां प्रस्तारे कृतेऽष्टचत्वारिंशाधिका द्विसहस्रभेदा (२०४८) जायन्ते । तेषु द्वादश भेदा एवात्र निर्दिष्टाः परं प्राकृतपिङ्गलच्छन्दःकौस्तुभप्रभृतिग्रन्थेषूपलब्धा बहुशो भेदाः प्रकाश्यन्ते यथा - २. उतैकादशाक्षरप्रस्तारस्य सप्तपञ्चाशदधिकत्रिशततमोऽयं ( ३५७ ) भेदः 'इन्द्रवज्रा' इति नाम्ना प्रसिद्धः । एतल्लक्षणं प्राकृतपिङ्गले यथा
'दिजे तआराजुअला पएस अंते नरेंदो गुरुजुग्ग सेसं । -
जंपें फणिंदा धुअ 'इंद्रवज्जा' मत्ता दहा अट्ठ समा सुसज्जा ॥' (२।११५ ) ‘हरास्यर्तुभिर्गतिः ।' इति विशेषः कृष्णीये ।
मालतीच्छन्दः (११११) - 'कुंतीपुत्ता पंचा दिण्णा जाणीआ
अंते कंता एक्का हारा माणीआ । पाओ पाओ मत्ता दिट्ठा बाईसा मालतीछंदा जंपता पाएसा ॥'
प्रा० २।११३ ॥
राजहंसीच्छन्दः (११।१५२ ) - 'राजहंसी नरौ रो गौ यतिः स्यादृतुसायकैः ॥'
कृष्णीये.
कुपुरुषजनिताच्छन्दः (११।१९२ ) - 'कुपुरुषजनिता ननोर्गौ गः ॥ वृ० २० परि०.
उपस्थितच्छन्दः (११।२८६ ) – 'उपरितमिदं जः सस्तगौ गः ॥ वृत्तसारप्रभृतिषु.
'शिखण्डितम्' इति नामान्तरम् उपस्थितच्छन्दसः छन्द: कौस्तुभादौ. विध्वङ्कमालाच्छन्दः (११/२९३ ) - ' विध्वङ्कमाला भवेत्तौ तगौ गः ॥ वृ० र० परि०.
चन्द्रिकाच्छन्दः (११।३२० ) – 'ननगगलगगैश्चन्द्रिका स्यात् ॥' वृत्तसारे. मेरुरूपाच्छन्दः (११।३४५ ) - 'मः सो जो गुरुयुग्ममेरुरूपा । वृत्तसारे. गुणाङ्गीच्छन्दः (११।३५३ ) - 'म्तौ जगौ गः स्यादब्धि गुणाङ्गी ॥' अ०वृ०र० वन्दिताच्छन्दः (११।३६३) - 'नरगजा गुरुर्वन्दिता मता ॥' वृत्तसारे. 'कामिनी', 'भद्रिका' इति नामान्तरे ।
Page #242
--------------------------------------------------------------------------
________________
६ अध्यायः ]
छन्दःशास्त्रम् ।
११७
यस्य पादे तकारौ (SSI.SSI) जकार (151) गकारौ (s) गकार (s) ब, तदुचं
'इन्द्रवज्रा' नाम । तत्रोदाहरणम् -
तगणः तगणः जगणः गु० गु० तगणः तमयः जगणः सु० गु०
AA NAM
sa
AA
SS-1-1-1-1-5-5-1.S.S
5.5. 15.5.11.5.5-5
यस्यां त्रि-षट्सप्त-ममक्ष - स्याद् हखं सु-जये ! नवमं च तद्वत् ।
अनवसिताच्छन्दः (११।४०० ) - ' अनवसिता न्यौ भ्यो गुरुरन्ते ॥' वृत्तरत्नाकरे.
बन्धुच्छन्दः (११।४३९)—
'णीलसरूअह एक करीजे तिष्णि भआगण तत्थ भणीजे । सोलह मत्तह पाअ ठवीजे दुग्गुरु अंतहि बंधु कहीजे ॥'
प्रा० २।१०१ ॥
अनुकूलाच्छन्दः (१११४८७) - ' स्यादनुकूला भतनगगाश्चेत् ।'
- अस्या एवानुकूलायाः 'मौक्तिकमाला' इति वृत्तरत्नाकरे, 'श्रीः' इति वृत्तसारे गारुडे च नामान्तरे। ‘पञ्चभिः षड्भिरेव च' इति यतिरप्युक्ता गाइडे पू० २०९/१० ॥ मन्दाकिनीच्छन्दः (१११५८६) त्रिभियैलेगाभ्यां च मन्दाकिनी ॥'
अ० वृ० र० ॥
सुभद्रिकाच्छन्दः (११।७०४ ) – 'ननरलगुरुभिः सुभद्रिका ॥ छन्दः कौस्तुभादौ. उपचित्रच्छन्दः (११।७३२ ) – 'उपचित्रमिदं सससा लगौ ॥' वृत्तरत्नाकरे. नन्दिनीच्छन्दः (११७४८ ) - 'नन्दिनी सजसैर्गाभ्यां युक्तां बाणभेदिनी ॥ कृष्णीये.
धारावलिकाच्छन्दः (१११७८९ ) - 'तोरस्तलौ गुरुर्धारावलिका ॥' वृत्तसारे मोनकच्छन्दः (११८७७ ) - 'स्यान्मोटनकं तजजाथ लगौ ॥' सुमुखीच्छन्दः (११।८८०) -
'दिअवर हार लहूजुअला वलअ परिट्ठिअ हत्यअला । पअ कल चोदह जंप अही कइवर जाणइ सो सुमुही ॥' प्रा० २।१०३ ॥
अस्यां ‘पृषत्कऋतुभिर्यतिः ।' इति कृष्णः । दमनकच्छन्दः (११।१०२४)
'दिअवरजुअ हुजैअलं पअ पअ पअलिअवलअं । चउपद चउवसुकलअं दमणम फणि भग लक्रियं ॥' प्रा० २।१०९ ॥
सान्द्रपदच्छन्दः (११।१५११२ ) - ' सान्द्रपदं स्तौ नवलघुभिव ॥" 'छन्दः कौस्तुभादौ.
Page #243
--------------------------------------------------------------------------
________________
११८
तगणः तगजः जगणः गु० गु० सगणः तगणः जगजः गु० गु० AMA AAA Nama da A
Na Na pla
अपि च
तगणः
patn
S-S-5.5.1-51-S-S
5.5.1-6.5.14.5.1-55
गत्या वि-लक्षीकृ-तहंस—– कान्ते ! तामिन्द्र-वज्रां त्रुवते कवी-द्राः
( श्रु० बो० २१ )
. काव्यमाला
तगणः तगणः जगणः गु० गु०
तगणः जगणः गु० गु० A
ऽऽ1 •$ • !$•51•5•S°
तथा
Aaaa
S.S. S. 5.1-1-5.55-5
S.S. - S.S. 11-5-15-5
ये दुष्ट-दैत्या इ-ह भूमि-लो- के द्वेषं व्य-धुर्गोद्विजदेव - स-वे ।
तमण: तगगः जगणः, गु० गु०
तगणः
5.5.15.5.1-14.3.1-55
तानिन्द्र-वज्राद-पि दारु-णा-ज्ञान् व्याजीव- यद्यः सततं न-म-स्ते ॥
तगणः जगजः गुरु- गु०
.5-5-1.5.1-1-5.5-1.5.3
गोब्राह्मणस्त्रीव-तिभिविं
जगणः
तगणः तगुणः
तगणः
25
जगणः गु० गु०
AAAAA
तगणः तगणः
ima
5-5-1-5.1-1.5 .5-1.5.1
नगनः तगणः जगणः मु० गु० Mama Na la pla
5.S.AS.S.IS. I-5-$
तस्येन्द्र-वज्राभि- हतस्य पा-तः क्षोणीव-रस्येव भवत्य-व-श्यम् ॥
पादान्ते यतिः ॥
भवन्न-खाः कुन्द-दलश्रि - यो ये
जगणः गु० गु०
5-5-1-5-1-4.5.5-1.5-3
मोहात्क - रोयल्प - मतिर्नृपो यः ।
तगणः
उपेन्द्रवज्रा जुतौ जगौ ग् ॥ ६ ॥ १६ ॥
यस्य पादे जकार (ISI) तकार (SSI) जकारा (151) गकारौ (S.S) च, तद्वृत्तम् : 'उपेन्द्रवज्रा' नाम ॥ तत्रोदाहरणम्
तगणः जगणः गु० गु०.....
5-5-1-1-1-1-1-1-4-s-s
जगणः गु० गु जगणः तगणः जगणः गु० गु०
5
1. S. 15. S. 11.5-1-55
नमन्ति लक्ष्मीस्त - नलेख - ने - Sपि ।
१. 'प्राजीजपत्' इति स्यात् । 'जि अभिभवे' ( धा० पा० १९४६ ) इत्यस्माणिजन्तानुर् । २. 'गोब्राह्मणस्त्री' इत्यादि पद्यमेकमेवोदाहृतं लि. पुस्तके. ३. उत्तैकादशाक्षरप्रस्तारस्याष्टपञ्चाशदधिकत्रिशततमोऽयं ( ३५८ ) भेदः 'उपेन्द्रवज्रा' इति नाम्ना प्रसिद्धः । एतल्लक्षणं प्राकृतपिङ्गले यथा-
'नरेंद एक्का तअणा सुसज्जा पओहरा कण्णगणा मुणिजा ।
उर्विदवज्जा फणिराअदिट्ठा पढति छेआ सुहृवण्णसङ्घा ॥ ( २1११७ ) 'बाणऋतुभिर्यतिः ।' इति मन्दारमरन्दे । 'उपेन्द्रमाला' इति नामान्तरमुपजातेः कृष्णीये -
Page #244
--------------------------------------------------------------------------
________________
६ अध्यायः ]
जगणः
तगणः
छन्दः शास्त्रम् ।
जंगंणः गु० गु०
hahah
सगणः तगणः जगणः . गु० गु० hin
इ•ऽ-5.5-14•987345
अत्रोप- जातिर्वि विघा वि-द-यैः
उपेन्द्रवज्रा
1-5:15.S. 15. - S. I-S-1- S.SERS.JSS
उपेन्द्र !-वज्राधि-ककर्क-श-वं कथं गतास्ते रि- पुदार-गा-याम् ? ॥
अत्र पादान्ते यतिः ॥
जगणः तगणः जगणः गु० गु०
आद्यन्तावुपजातयः ॥ ६ ॥ १७ ॥
'आद्यन्तौ' - इति अनन्तरोकौ इन्द्रवज्रोपेन्द्रवज्रयोः पादावाह । - तौ यदा विकल्पेन यथेष्टं भवतस्तदा ‘उपजातयः' प्रस्तारवशाच्चतुर्दशप्रकारा जायन्ते ॥ तत्रोदाहरणम्
इन्द्रवज्रा
इन्द्रवज्रा
1-5-15.5.11.3.
अतः प्र-यत्नः प्रथमं वि--यो
जगणः
'उपेन्द्रवज्रा '
तगणः
Ma AMA
जगणः गुं० गु०
तर्गणः नगणः गुं० ३०
+गणः
तगणः जगणः गु० गु०
5-01-31-13.10205
Ma
संयोज्ये - ते तु व्य-वहार-का-ले | उपेन्द्रवज्रा
228
तगणः जगणः गु० गु०
15.।—–ऽऽ।।::
नृपेण पुरन - परीक्ष-मा-य ॥
१. उपजायतश्च प्रस्तारगत्या चतुर्दश भवन्ति तन्नामलक्षणोदाहरणादीनि प्रदर्श्यन्ते यथा- २. 'प्रयोज्यते तद्यवहारकाले इति पाठः ।
'कीर्ति (१) वणी (२) माला (३) शाला (४) हंसी (५) माया (६) जाया (७) वाला (८) । आर्द्रा (९) भद्रा (१०) प्रेमा (११) रामा (१२) ऋद्धि (१३) बुद्धि (१४) स्वासां नामानि ( प्रा० पि० सू० २।१२२ )
(१) कीर्तिः
यथा
'इन्द्रवज्रां'
तमणः
गुणः
v• •་
जगणः A
1. 5. 15.311.5.1-5-3.
15 5.1 -1.5.1-5
समानुषीं मेरु-सखः पितृणां कलां कुलस्यस्थि-तये स्थि-वि-ज्ञः ।
Page #245
--------------------------------------------------------------------------
________________
१२०
.
तगणः
AAA
'इन्द्रवज्रा'
तगणः
(२) वाणी
यथा
5-5-1.3-1-1.3.3-1-s-s
तगणः
जगणः गु० गु०
तगणः तगणः जगणः गु० गु० Mama AlApa 5. S. 15.5.1-1-50155
यः पूरयन्कीच - करन्ध्र - भा-गान्
इन्द्रवज्रा
(३) माला
यथा-
सगणः
काव्यमाला |
इन्द्रवज्रा
Platele
3-5-1.S.HS.31.5.5
मेनां मुनीनाम-पि मान-नी- या - मात्मानु-रूपां वि- घिनोप-ये- मे ॥
( कुमारसं ० १।१८ )
उद्गास्य- तामिच्छति किन-रा-गां
जगणः བྱ་ གུ་
उपेन्द्रवज्रा
pa
5-5-1.5 11.5-5-1.5.1
इन्द्रवज्रा
'इन्द्रवज्रा'
Platele
5-51.5.1-1-5.5-1.3.5
तगणः ~~
तगणः
pada
SS-351.3•13–3
जगणः गु० ३०
उपेन्द्रमा
जंगणः तगणः जगणः गु० गु० Ap 1-5-15-5-1-15.1-3-s
दरीमु-खोत्येन समीर - णे-न ।
इन्द्रवज्रा
तगणः
M
उपेन्द्रवज्रा
तगणः गणः गु० गु० जगणः तगणः जगणः गु० गु०
M
जगणः गु० गु०
S-8-1.5.11.5.5-1.s-s
तानप्र- दायित्व - मिचोप- गन्तुम् ॥ ( कुमारसं० १1८)
ܚܟ
I•S•S•S•TS. ISS
कपोल-कण्डूः क-रिभिर्वि-ने-तुं विघट्टितानां सरलड-मा-णाम् ।
इन्द्रवज्रा
तगणः तगणः जगणः कु० शु० नगणः तगणः जगणः गु० गु० Aadhaa
aap 5.5 5.50 -15.55
यत्र सु-तीर-तया प्र-सू-तः नानूनि गन्धः सुरभीक-रो-ति ॥
( कुमारसं० १1९ )
Page #246
--------------------------------------------------------------------------
________________
६ अध्यायः ]
(४) शाला
यथा
इन्द्रजा
तगणः सगणः Ada Ada
(५) हंसी
यथा
जगणः- गु० गु० Adar dan
pla
छन्दःशास्त्रम् ।
S.SIS.S.11.5.1-SS
उद्वेज-यत्यङ्गु-लिपाणि-भा-गान् मार्गे शि-लीभूत - हिमेऽपि य-त्र ।
उपेन्द्रवज्रा
इन्द्रवेजा
उपेन्द्रवज्रा
गणः लगणः जगणः गु० गु०
पदं तु - पारस - तिधौत-र-कं उपेन्द्रवज्रा
नगणः
A
जगणः तगणः जगणः गु० गु० A MA
सगणः जगणः गु० गु० Aa sada sa s. S. 15.5. 1-1.3-1-S---S
4•S•S• S. •S• ISS
न दुर्व- होणि- पयोध-रा-र्ता भिन्दन्ति मन्दां ग-तिमश्व - मु-रूयः । ( कुमारसं० १1११ )
(६) माया
यथा-
तगणः
उपेन्द्रवज्रा
5-5--1•5.1-105.5-1.S.S
तगणः
इन्द्रवज्रा
तगणः जगणः गु० ० adama
A
तगणः
इन्द्रवज्रा
lalele
तगणः
S-5-1.5.11.5.5-1.5.s
जगण गु० गु०
An pa pla
यस्मिन - दृष्ट्वापि हतद्वि-पा-नाम् ।
तगणः जगणः गु० गु०
जगणः तगणः जगणः गु० गु० apply why 1.S. 1-- S.S. 1.5.1-5-5
AAAAAAA ऽ• ऽ•।ऽ • 5.11.5. 1-3-3
विदन्ति मार्ग न खरन्ध्र-मु-कै- मुकाफलैः केस - रिणां कि-रा-ताः ॥
( कुमारसं० ११६ ) ‘विपरीताख्यानिकी—' ( पिं० सू० ५/४८ ) इत्यनुसारेण 'विपरीतास्यानिकी :इति नामान्तरं हंसीच्छन्दसः ।
इन्द्रवज्रा
सगणः नगणः गु० गु० जगणः तगणः
A
१२१
उपेन्द्रवज्रा
जगणः गु० गु०
pa pa podn
5-5-1.1.1-1 5.5-1.5.1
I.S.TS.S.H•S•HS-S
प्रसीद विश्राम्य- तु वीर ! व-श्रं शरैर्म-दीयैः क- तमः सु-रा-रिः ? ।
४० शा ० ११
Page #247
--------------------------------------------------------------------------
________________
१२२
काव्यमाला ।
___ उपेन्द्रवज्रा
इन्द्रवज्रा
जगणः तगणः जगणः गु• गु० तगणः तगणः जगणः गु. गु. aur.noon
manmom ।...-s.s. -1.5.1-5-
5 s .s. -5.5.11.5.1-5-5 बिभेतु मोघीकृ-तबाहु-वीर्यः स्त्रीभ्योऽपि कोपस्फु-रिताध-रा-भ्यः॥
(कुमारसं० ३३९) (७) जायायथाइन्द्रवज्रा
उपेन्द्रवज्रा
तगणः
तगणः
जगणः गु० गु०
जगणः तगणः जगणः गु० गु.
5.5.15.5-1.5. --- कालक-मेणाथ तयोः प्र-वृ-ते
उपेन्द्रवज्रा
1.5.1-5.5. 15.1-5-5 खरूप-योग्ये सु-रतप्र-स-रे।
उपेन्द्रवज्रा
जगणः तगणः जगणः गु० गु० नगणः तगणः जगणः गुगु. na naman na maaa 1.5.1-5.5.1-1 -5-
5 s .।-5.5.1-1.5 -5-5 मनोर-मं यौव-नमुद्र-ह-न्त्या गर्भोऽभवद्भध-रराज-प-ज्याः॥
(कुमारसं० १११९) (८) बालायथाइन्द्रवज्रा
इन्द्रवज्रा
तगणा तगणः
जगणः गु० गु.
तगणः
तगणः
जगणः गु.गु.
s.-ss. -.s. -s-s यं सर्व-शैलाः प-रिकल्प्य व-सं
__s.s. |-s.s. 151-5-5 मेरौ स्थि-ते. दोग्ध-रि दोह-द-क्षे।
उपेन्द्रवज्रा
इन्द्रवज्रा
तगणः
तगणा जगणः गु० गु०
जगणः तुगणः , जगणः गु• गु.
5.5.1-55.1-1.5.1-5-s. भाखन्ति रत्नानि महौष-धी-श्च
..-5.5.-..-5-5 पृथूप-दिष्यं दु-दुहुर्घ-रि-त्रीम् ॥
(कुमारसं० ११२)
Page #248
--------------------------------------------------------------------------
________________
६ अध्यायः]
छन्दःशास्त्रम् ।
१२३
(९) आयथा
उपेन्द्रवज्रा
इन्द्रवज्रा
. जगणः तगणः
जगणः गु० गु०
منم منم منم منم
1.5.1-5.5.1-1..1-5-s दिवाक-राद्रक्ष-ति यो गु-हा-सु
इन्द्रवज्रा ,
तगणा तगणः जगणः गु० गु०
- - Amain s.5.1-5.5.1-1.5.1-5-5 लीनं दि-वाभीत-मिवान्ध-का-रम् ।
उपेन्द्रवजा
तगणः
तगणः जगणः गु० गु०
जगणः तगणः
जगणः गु० गु०
s.5 -5.5.1-1.5.1-5-s क्षुद्रेऽपि नूनं श-रणं प्र-प-ने
..-..-.s. ।-s-s ममत्व-मुच्चैःशि-रसां स-ती-व ॥
(कुमारसं० १।१२)
(१०) भद्रा- ." यथा
.. । इन्द्रवज्रा
उपेन्द्रवजा
.
तगणः तगणः जगणः गु• गु०
somon s. 5.1-5•s.1-1.5.1-5-5 . अस्त्युत्त-रस्यां दि-शि देव-ता-त्मा
इन्द्रवज्रा
जगणः तगणः जगणः गुरु गुरु
mmm •s. -s.s. -... -s-s . हिमाल-यो म नगाधि-रा-जः। ।
उपन्द्रवज्रा
तगणः तगणः जगणः गु० गु०
जगणः
तगणः
जगणः गु० गु.
5.5.1-5.5.1-1.5.1-5-5 •s.1-5.5.1-.5.1-s-s पूर्वाप-रौ तोय-निधी व-गा-य स्थितः पृ-थिव्या इ-व मान-द-ण्डः ॥
(कुमारसं० ११) 'आख्यानिकी-' (पिं० सू० ५।३७) इत्यनुसारेण 'आख्यानिकी' इति नामान्तर भद्राच्छन्दसः। (११) प्रेमायथाउपेन्द्रवज्रा
उपेन्द्रवज्रा
जगणः तगणः
जंगणः गु० गु०
जगणः तगणः जगणः गु० गु० en annan ।..-5.5.1-11-5-5 अनन्त-रत्नप्र-भवस्य य-स्य
1.5.1-5.5.1-1.5.1-5-5 हिमं न सौभाग्य-विलोपि जा-तम् ।
Page #249
--------------------------------------------------------------------------
________________
१२४
तगणः
BAA
S.S. 1 - S.S. 14.5.1-SS
एको हि दोषो गुणसनि-पा-ते
(१२) रामा
यथाcasting
तगणः A
इन्द्रवज्रा
तगणः जगणः गु० गु०
यश्चाप्स -
तगणः जगणः गु० गु०
pa S.S. 1-- S.S. 1-1. S. 1-S-S
1- रोविन -ममण्ड-ना-नां
उपेन्द्रवज्रा
इन्द्रवज्रा
जगण तगणः
लगणः
Ma
(१३) ऋद्धिः -
यथा
1.S. 15. S•1 1•5.1-SS
बलाह- कच्छेद- विभक्त-रा-गा
काव्यमाला ।
जगणः Ada
जगणः गु० गु०
उपेन्द्रवज्रा
तगण
जगणः गु० गु० ada, da
5-5-1.5.11.5.5-1.5.1
प्रसन्न - दिक्पांसु विविक्त-वा-तं
उपेन्द्रवज्रा
तगणः जगणः गु० गु०
Mapa Ada
1. S. 15. S. 1-1.5.1-5-5
शरीरिणां स्थावरजङ्ग-मा-नां
जगणः
sa
उपेन्द्रवज्रा
S-S-- 1.5.11. S.S-1•5.1
तगणः
निमज्ज - तीन्दोः कि-रणेष्विवाः ॥ ( कुमारसं० १।३ )
जगणः
तगणः
Mam
इन्द्रवज्रा
तगणः
जगणः गु० गु०
तगणः जगणः गु० गु०
5-5-1.5.1-1•5.5-1.505
संपाद - यित्रीं शिखरैर्वि-भ-र्ति |
उपेन्द्रवज्रा
तगणः
A
जगणः
A
5-5--1.5.1-1.5 .5-1.5.1
जगणः गु० गु०
मकाल - सन्ध्यामिव धातु-म- ताम् ॥ ( कुमारसं० १४ )
App
इन्द्रवज्रा
play
तगणः जगणः गु० गु०
AMA
S-5-1.5.11.5.5-1.5.s
तगणः
Ada
ख- नानन्त-रपुष्प - वृष्टि
उपेन्द्रवज्रा
अगणः गु० गु०
AAMA
S-5--1.5.11•5.5-1. S. 1
सुखाय तज्जन्म-दिनं बभूव ॥
( कुमारसं० १।२३ )
Page #250
--------------------------------------------------------------------------
________________
६ अध्यायः ]
(१४) बुद्धि: -
यथा-
तगणः
इन्द्रवज्रा
तगणः जगणः गु० गु० App
Al
छन्दःशास्त्रम् ।
S.S. 1- S.S.-1.5. SS
यत्रांशु - काक्षेप - विलजि-ता-नां
। उपेन्द्रवज्रा
प्रथमो मेदः -
यथा
इन्द्रवंशा
जगणः तगणः जगणः གྲུ॰ གྲུ་
AMA
pa do - 1. S. 1S.S.11.50/-S-S
1. 3. 15.5.1--1.5.1-5-5
दरीगृ-हद्वार - विलम्बि - बि-म्बा- स्तिरस्क - रिण्यो ज-लदा भवन्ति ॥
तगणः तगणः जगणः रगणः
( कुमारसं० १1१४ ) एवमन्यान्यप्युपजात्युदाहरणानि कुमारसंभवादिकाव्येषु द्रष्टव्यानि । समवृत्तप्रखावे प्रसङ्गादुपजातीनामुपन्यासो लाघवार्थः । केचिदिदं सूत्रं न्यायोपलक्षणपरं व्याचक्षते । तेन वंशस्थ - इन्द्रवंशापादयोरपि संकरादुपजातयो भवन्ति । शालिनी - वातोमपादयोः, अन्येषामपि स्वल्पमेदानां प्रयोगानुसारेणोपजातयो ज्ञेयाः ।
5. S. 15.5.1-105.15.1.5
किं बूथ रे ! व्योम - चरा म-हासुराः वंशस्थम्
उपेन्द्रवज्रा
जगणः
१. अत्र वंशस्थेन्द्रवंशयोरपि प्रस्तारे कृते चतुर्दशधा उपजातयो भवन्ति तासां स्वरूपोदाहरणादीनि यथाक्रमं प्रकाश्यन्ते, यथा-
जगणः तगणः जगणः रगणः AAAA
सगणः जगणः गु० गु० AdA
sin sa pla
I. S. - S. S. 1-15.1SS
यदृच्छ-या किंपुरुषाण-ना-नाम् ।
उपेन्द्रवज्रा
।•ऽ· j—ऽ• $•11•$•1—इ•1· ऽ
मदीय-बाण - वेद-ना हि सा
१२५
जगणः तगणः जगणः गु० गु०
Anan pla
वंशस्थम्
जगणः • तगणः जगणः रगणः Mada Ada Ada 1.S. 1-S.S. 115.1-S. 1.5
स्मरारि - सूनुप्र - तिपक्ष - वर्तिनः ।
वंशस्थम्
जगणः तगणः
जगणः रगणः sa a 1.50 15.50 11.5.1-50105
धुना क-थं विस्मृतिगोत्र - रीकृता ? ॥
( कुमारसं० १५/४० )
Page #251
--------------------------------------------------------------------------
________________
१२६
द्वितीयो मेदः -
यथा
वंशस्थम्
जगणः तगणः नगणः रगणः
Ala
Na pla
5.1.5-1.1.11.5.5-1.51
पुरोग-तं दैत्य- चमूम-हार्णवं वंशस्थम्
जगणः तगणः जगणः रगणः
1.5.15.5.11. S. 1S · 1.5
स्मरारि - सुनोर्न - नैक - कोणके
तृतीयो मेदः -
यथा-
तगणः
काव्यमाला ।
तगणः
इन्द्रवंशा
जगणः तगणः
जगणः रगणः
चतुर्थो मेदः -
यथा
जगणः
S.S. 15.5. 1-1.5.15.15
निम्नाः प्र - देशाः स्थ-लतामुपागमन्
वंशस्थम्
रगणः
S.1.5-1.5.1-1.SS-1.5.1
तुर-माणां त्र-जतां खुरैः क्षता
वंशस्थम्
जगणः तगणः जगणः रगणः Aa pala
15. 15.5.1 -1.5.15.1.5
परस्परं वज्र-धरस्य सैनिका
इन्द्रवंशा
तगणः तगणः जगणः रगणः
5.5.15.5.11.5. - S. 1.5
दृष्ट्वाभि-तक्षुक्षु - भिरे म-हा-सुराः वंशस्थम्
जगणः तगणः नगणः रगणः
1.S. PS.5.11.5.15.1-5
ममुर्भ- टास्तस्य- रणेऽव-हेलया ॥ ( कुमारसं ० १५।४९ )
इन्द्रवंशा
तगणः तगणः जगणः रगणः mada
S.S.1-5.51-5.5.15.1.5
निम्नत्व- मुचैर-पि सर्व-तश्च ते । वंशस्थम्
जगणः तगणः जगणः रगणः AAAA
15. 15.5.11.5.1--5.1.5
रथैर्ग-जेन्द्रः प-रितः समीकृताः ॥ ( कुमारसं० १४।४४ )
वंशस्थम्
जगणः तगणः नगणः रगणः
An
1. 5. - S.S. 1-1.5.1-5.1.5
द्विषोऽपि योद्धुं प्र- वरोड - तायुधाः ।
Page #252
--------------------------------------------------------------------------
________________
इनबंधा
पंशस्थम्
सपना
बना बनना
गणः
जगण: तगण: बगणारगणा
पैतारि-भावि-तमान-सम्मा
1.3.1-5.5.1-1 1 -3.hs मिधान-मीयुर्वि-जयैषिणोरणे ॥.
(कु० सं० १५।५१)
पचमो मेद:
इनपंचा
वंशस्त्रम्
--
मला
तगला पगणा रगणा
जगण: तगणागण:
गणः
s.s
-s.s..-.5
-5.13
अपीक-तास्या र-विदत्त-दृष्टयः
इनरक्षा
1.
15.s.-..-.. समेत्य सर्वे सु-रविद्वि-षः पुरः ।
वंशस्थम्
जगणा
तगणः जगणः रगणः
s.s. -.. -...-...s वानः ख-रेण श्र-वणान्त-शातिना
1.5.1-5.5• - S... मियो रु-दन्तः करुणेन निर्ययुः ।
(कु० सं० १५।२४)
षष्ठो मेदःयथा
इन्द्रवंशा
इन्द्रवंशा
तममा
तगणा
जगणा रगणः
तगणः तगणः जगणः रगणः
s.s.
s.
s.
-
5.1-5.I.S
.
s.s.-5..। 15.1-5..s
अभ्याज-तोऽभ्याग-ततूर्ण-तर्णका-
इन्द्रवंशा
बिर्याण-हस्वस्य पुरो दु-धुक्षतः।
वंशस्थम्
तगणः तगणा जगणा
रगण
जगणः तगणः जगणः रगणा
s.s.-.. -.5.1-5.15 वर्गाद्र-वां हुंक-तिचारु नियंती-
1.5.1-5.5.-..-.. . मरिम-घोरेक्ष-त गोम-तल्लिकाम् ॥ ,
(शिवपा० १४१)
Page #253
--------------------------------------------------------------------------
________________
१२८
काव्यमाला।
सममो मेदा
वंशस्थम्
। इन्द्रवंशा
जगणः तणा', जगणः रमणः
तगणः
तगणः अगणा रगणः
•s. s.s. -..-5..s न जाम-दन्यः क्ष-यकाल-रात्रिकृतू . इन्द्रवंशा
s.5.1-5.5. s..s सक्षत्रि-याणां स-मराय वल्गति ।
वंशस्थम्
तगणः
गणः जगणः -- रगणः
जगणा
तगणः
जगणः रगणः
s.s.-5.5.1-1.51-5..s येन त्रि-लोकीसु-भटेन तेन ते
-s.s. -1.5-5.1.5 कुतोऽव-काशः स-ह विग्र-हनहे?॥
(कु० सं० १५३३७)
अष्टमो मेदःयथा--
वंशस्थम्
वंशस्थम्
जगणः तगणः जगणः
रगणः
1.51-5.5.1-1.5 -5..s निवार्य-माणैर-भितोऽनु-यायिभि-
___शस्थम्
जगणः तगणः जगणः रगणः annan sa 1.5 -5.5.-..-sis प्रहीतु-कामैरि-वतं मु-हुर्मुहुः ।
इन्द्रवंशा
जगणः तगणः जगणः
रगणः
तगणः | तगणः जगणा रगणः
1.5.1-5.51-1.5 -5.... अपाति गृधैर-भिमौलि चाकुलै-
s.s -s.5.1 5 ..s भविष्य देतन्म-रणोप-देशिमिः ॥
(कु० सं० १५।२९)
नवमो भेदः
.
यथा
इन्द्रवंशा
वंशस्थम्
तगणा
तगणा जगणः रगण:
जगणा तगणः - जगणा रगणः
sis.-..-..-s.is खातं सु-रै रथ्य-तुरम-पुजवै
..-..-..-s..s रुपन्य-कानाक-नकस्थ-लीरजः ।
Page #254
--------------------------------------------------------------------------
________________
६ अध्यायः]
..
छन्दःशासम् ।
__१९९
वंशस्वम्
इन्द्रवंशा.
जगणः
तगणः
वगणः
रगणाः
1.5 -5.s. H•s. ।-S.. गतं दि-गन्तान् प्र-खरैः स-मीरणे-
551-s.s. + 1-5. दोहन-मं भूरि बमार भयसा ।
(कु. सं. ११३०)
दशमो भेदः• यथा-. .
वंशस्वंम् ।
इन्द्रवंशा
na anna 1•s. -5.5+ +51-5..s नितान्त-मुत्ता-तुरा-हेषितै
- चंशस्त्रम्
sis.1-5.5.+15.. . महाम-दानद्वि-पहि-तैः शतैः।
... इनशा ।
जगण
गणः 'जगणः रगणः
।..-..-..-5.1.s चल-अखन्द-ननेमि-निःखनै-
s.5.-..-..-..s धामधि-गच्यास-मथाक-लं नमः ।
(कुमारसं ११)
एकादशी मेदःयथा
इन्द्रवंशा
इन्द्रका
मन
तणः जगणः रगणः .
समनः सपरा बना रमण
3.3.1-5.5.Es.-ss भुत्वेति वाचं वि-यतो गरीयसी
वंशस्वम्
5.5.1-s.s +5. 5.1.5 क्रोधाद-हंकार-परों म-हासुरः।
इन्द्रवंशा
.
-
i
बगम अगमा । जगमा रगणः
s.s+-15: Iss.s. 5.11.5-5.. प्रकम्पि-ताशेष-जगन-योऽपि स- चा-कम्प-तोचर्दि-मन-धाच सः ।
(5. ०-१५॥३९)
Page #255
--------------------------------------------------------------------------
________________
१३०
काव्यमाला।
द्वादशो भेदःग्थावंशस्त्रम्
__ वंशस्थम् जगगः तगणः जगणः रगणः वगणा तगणः जगणः रगणः :.:..-...- ..-...: ...-5.5.-..-5.1.5 कटुस्ख र प्राल-पयाम्ब-रस्थिताः शिशोर्व-लात्षदि-नजात-कस्य किम् । इन्द्रवंशा
इन्द्रवंशा
गाण. , नाण रगणः
तगणः
जगणः
जगणः रगणः
थानः प्र-मत्ताइ-व काति-के निशि
s...-..-..-5..s खेरं व-नान्ते मृ-गधूर्त-का इव ॥
(कुमारसं० १५।४१)
ज
शो भेदः
इन्दवंशः
वंशस्थम्
-
-
गगः नगर
मण
जगणः तगणः जगणः रगणः
पग-र-नन्वीत--वधूम-खद्युतो
इन्दवंशा
1.5 -5.5.1-:..1-5.13 गता न हंसः श्रियमात-पत्रजाम् ।
इन्दवंशा
ग:
गर
जगतः
रगणः
नगणः तामः जगणः रगणः
रेऽभ-वन-काय गच्छतः
.. -...-...-.:. शैलोप- मातीत-गजस्य नेिनगाः ।
(शिशपा० १२०६१)
चतुर्दशी भंद:-... यथा---
वंशस्थम.
इन्दवंशा
जगमः
.
जगा रगमः
तगणः नगणः जगण
गणः
........:.:.--: -. 5 महाच-मूनाम-धिपाः स-मन्ततः
5.5.1-5...-1.5.1-5.1s संनन्हा सद्यः सु-तरामु-दायुधाः ।
Page #256
--------------------------------------------------------------------------
________________
६ अध्यायः]
छन्दःशाखम् ।
तथा शालिनीवातोमर्मीपादयोरन्येषामपि खल्पभेदानां प्रयोगानुसारेणोपजातयो ज्ञेयाः। __ . दोधकं भौ भूगौ ग् ॥६१८॥... इन्द्रवंशा
इन्द्रवंशा
तगणः तगणः
जगणः रगणः
तगणः तगणः
गणः रगणः
5.-5.5.1-1.5.1-5..s 5.5.-5.5 +s. H5..s तस्थुर्वि-नम्रशि-तिपाल-सडले तस्याङ्ग-णद्वार बहिःप्र-कोष्ठके ॥
(कुमारसं० १५६) १. तुल्यसंख्याकवर्णपादयोरेवोपजातित्वमिति न नियमः, किंतु मित्रसंख्याकवर्णपादयोरपि। यथा
"राम लक्ष्मणपूर्वजं रघुवरं सीतापति सुन्दरं ___ काकुत्स्थं करुणामयं गुणनिधि विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्ति
वन्दे रामाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥" इति पद्ये ऊनविंशत्यक्षरपादकेन (१९) शार्दूलविक्रीडितेन सहकविंशत्यक्षरपादकसग्धरावृत्तस्य पादद्वयेन मिश्रणादुपजातित्वम् । एवमेवानुष्टुब्बृहत्योरपि संकरादुपजातिः । इति नव्याः । वस्तुतस्तु-सर्वैरपि छन्दःशास्त्रकारैरुपजातेः समवृत्ताधिकार एवानानात् , विषमाक्षरवृत्तमिश्रणस्याप्युपजातित्वेऽर्धसमविषमवृत्तेष्वतिव्याप्तेः, 'अत्रानुकं गाथा' (पि. सू० ८।१ ) इति सूत्रवैयर्थ्यप्रसङ्गात्, छन्दोभङ्गदोषस्य निर्विषयत्वापत्तेश्च समाक्षरयोर्द्धयोर्मिश्रणमेवोपजातित्वमिति युक्तम् । तथा च रत्नाकरे-'इत्यं किलान्याखपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम ।' (३।४) इति तलक्षणे 'इत्यं' पदप्रयोगोऽपि खरसतः सङ्गच्छते। यत्तु-'राम लक्ष्मणपूर्वज' इत्युदाहृतम् , तत्र गाथात्वमेव सुवचम् । अत एव
'यो विश्वात्मा विधिजविषयान् प्राश्य भोगान् स्वविष्ठान्
पश्चाच्चान्यान् खमतिविभवाघ्योतिषा खेन सूक्ष्मान् । सर्वानेतान् पुनरपि शनैः खात्मनि स्थापयित्वा हित्वा सर्वान् विशेषान् विगतगुणगणः पात्वसौ नस्तुरीयः ॥'
(मां० उ० मा० २) इति शङ्करभगवत्पादीय श्लोके 'न च चतुर्थपादे वृत्तलक्षणाभावादसाहत्यमाशहनीयम्, गाथालक्षणस्य तत्र सुसम्पादत्वात् ।' इत्यानन्दज्ञानोक्तिः। एवेन-'कल्लोलवेलितदृषत्परुषप्रहारै रत्नानि रत्नाकर ! मावसंस्थाः।' इत्याद्यपि व्याख्यातम् । भागवताचुदाहरणानि त्वार्षत्वाल्लौकिके नातीवोपयुज्यन्ते। कचिल्लौकिके तथा दर्शनं तु दोष एवेति 'समाक्षरजातिद्वयमिश्रणमेवोपजातित्वमिति प्राचां मतमेव निर्वाधम् ॥
Page #257
--------------------------------------------------------------------------
________________
१३२
काव्यमाला ।
बस्य पादे भगणास्त्रयो (Sl. ॥. s॥ ) गकारौ (s.s) च भवतस्तद् 'दोधेक' नाम
वृत्तम् । तत्रोदाहरणम्—
मंगणः भगणः भगणः, गु० गु०
5-11-5.1.15.1-1-5
दोधक-मर्थविरोधक - मु-प्र
भगणः
pla
- भगणः भगणः गु० गु० Ma
5.11-5.11-5.1.1-5-s
खार्थप - मति- हीनम - मा-त्यं
मगनः ma
S.S.SIS •
तगणः
मगणः
भगणः भगणः
A
मगणः
अत्र पादान्ते यतिः । दोग्धीति दोधकः । केनाप्युपायेन राजानं दोरिध ।
शालिनी मृतौ द्गौ ग् समुद्रऋषयः ।। ६ । १९ ॥
S-5-1.1.5-1.1.5-1.1.s
यस्य पादे मगणतगणौ, (sss. ssi ) तगणो, (ssi) गकारौ (s.s) च भवतस्ततं 'शालिनी' नाम । चतुर्षु, सप्तसु च यतिः । तत्रोदाहरणम्
स्त्री-चप-लं युधि कातर - चि-तम् ।
तगणः
•
भगणः भगणः भगणः गु० गु०. Ma
5-5-1.1.5-1.1.5-1.1.5
मुम्वति यो नृपतिः स सुखी स्यात् ॥
शस्त्रश्या–मा(४)स्निग्ध–मुग्धाय-ता - क्षी (७)
तगणः ॰ གུ
App
S-5-1.5.5-1.S
तगणः तगणः गु० गु०
$ –s1•5•5-1.5.5-5.5.5
पीनश्रो - णि (४) दक्षिणावर्त - ना - भिः (७) ।
AM
M
भगणः गु० गु०
तगणः गु० गु०
S.S.SIS
मध्ये क्षा - मा ( ४ ) पीव - रोरुस्त - नी या ( ७ )
मगणः
तगणः
तगणः
S-S-1•5.5-1.3
གུ་༠ གུ་•
Ala pala
S. S. SS • S. - S. S. SS
श्लाघ्या भर्तुः (४) शालिनी कामिनी स्यात् (७) ॥
वातोर्मी भूमौ त्गौ ग् चं ॥ ६ ॥ २० ॥
१. उदशाक्षरप्रस्वारस्योनचत्वारिंशधिकचतुः शततमो (४३९) भेदो 'दोधक' इति 'नाना' प्रसिद्धः । 'बन्धुः' इति नामान्तरं वा० भू०. २. उक्तैकादशाक्षरप्रस्तारस्योनननत्यधिकद्विशततमोऽयं (२८९ ) भेदः 'शालिनी' इति नाम्ना ख्यातः । ३. ‘गश्चतुःस्वरा' इति लि. पुस्तकेऽधिकः पाठः ।
Page #258
--------------------------------------------------------------------------
________________
६ अध्यायः]
छन्दःशास्त्रम् ।
१३३
.. यस्य पादे मगणभगणतगणाः (sss. su. ssi) गकारौ (s.s) च भवतस्तद्वृत्तं 'वातोमी' नाम । चतुर्भिः सप्तभिश्च यतिः । चकारो यत्सनुकर्षणार्थः । तथोदाहरणम्मगणः भगणः तंगणः गु० गु० --
nom s.5.5-5.1.1-5.S. S s यात्युत्से-क(४)सप-दि प्राप्य-किं-चि(७)
मगणः . भगणः . तगणः गु० गु०
s.s.s-s (1-5. s.1-5-5 त्स्याद्वा य-स्या(४)श्वप-ला चित्त-वृ-त्तिः (७)। मगणः भगणः तगणः गु० गु.
s •s •s-s • ।।-s. 5.1-5-3. या दीर्घा-ङ्गी(४)स्फुट-शब्दा-हा-सा (७) .. मगणः भगणः तगणः गु० गु०
s •s •s s • I.-:..1-5-5
त्याज्या सा स्त्री(४)द्वत-वातोर्मि-मा-ला (७)। वातोमांति स्त्रियां 'कृदिकारादक्तिनः (व्या. वार्ति.) इति ली। ..
भ्रमरविलसितं म्भौ नलौ ग् ॥ ६॥ २१ ॥
यस्य पादे मगणभगणनगणलकारगकाराः (sss. su...s) भवन्ति तद् 'भ्रमरविलसितं' नाम । चतुर्भिः सप्तभिश्च यतिः। तत्रोदाहरणम्. मगणः भगणः नाणः ल. गु०
. . s. s.s-s • 1 -1 -1-s किं ते व-कं(४)चल-दलक-चि-तं? (७)
मगणः भगणः नगणः ल० गु०
..:.:- • -11 -1-3
किं वा प-मं(४)भ्रम-रविल-सि-तम् ! (७)। - १. उक्तैकादशाक्षरप्रस्तारस्य पश्चाधिकत्रिशततमो (३०५) भेदो वातोर्मी' इति नाना ख्यातः । वातोमर्मीशालिन्योर्भगणतगणस्थान एव भेदः । अतएवानयोर्मिश्रणापूर्ववदुपजातयो भवन्ति । एकलघुविभिन्नतायामिव लघुद्वयविभिन्नतायामप्युपजातयो भवन्तीति वृत्तिकृता 'तथा शालिनी' (पृ. १३१ पं० १) त्यादिना सिद्धान्तितत्वात् । २. उकैकादशाक्षरप्रस्तारस्य नवाधिकसहस्रतमो (१००९) भेदो 'भ्रमरविलसितम्' इति नाम्ना प्रसिद्धः । अत्र चतुर्थपादान्ते 'सि' इति वर्णस्य 'गन्ते' (१११०) इति सूत्रादुरुत्वाविदेशः।
छ० शा० १२
Page #259
--------------------------------------------------------------------------
________________
१३४
काव्यमाला ।
मगणः भगणः नगणः ल० गु० da Mam
S.S.S S • 114.1.1-1-5
इत्येवं मे (४) जन-यति म -नं-सि (७)
मगणः
भगणः नगणः ल० गु०
Nama Ala 1.11.11-15
s. 5.5-5
भ्रान्ति का - ते ! ( ४ ) परि- सरस -र - सि (७) ॥
रथोद्धता नौ लौ ग् ॥ ६ ॥ २२ ॥
यस्य पादे रगणनगणरगणलकारगकारा ( SIS. ISIS IS ) भवन्ति तद्वृत्तं
'बोद्धता' नाम । तत्रोदाहरणम्
रगणः नगणः रगणः ल० गु०
Maa
5. 1.5-1.1.1-S1-5-15
या करो - ति विविधैर्विटैः स-मं
रगणः नगणः Mas
रगणः ल० गु०
S. 1.5-1.1.15.1.5-15
A
रगणः नगणः भगणः गु० गु० Maha
प्राणवृ-1
5.1.5-1.1.1-5.1.5-15
म्लानय-त्युभय-तोऽपि बान्धवान् मार्गधू- लिरिख सारथो-व-ता ॥
पादान्ते यतिः ।
S.1.5-1.1.1-5.1.1-5-5
आहवं प्रविश - तो यदि रा-हुः
रगणः नगणः मगणः गु० गु० Ao wa pada pla pla 5.1.5-1.1.1-5-1-1-5-s
- तिरपि यस्य श-री-रे
रगणः नगणः रगणः ल० गु०
5.1.5-1.1.15.1.5-15
, सङ्गतिं परगृ-हे रता च या ।
स्वागता नौ भूगौ ग् ॥ ६ ॥ २३ ॥
यस्य पादे रगणनगणौ (sis. iii) भगणो ( sii) गकारौ (s.s) च तद्वृत्तं 'खागता ' - नाम । तत्रोदाहरणम् —
रगणः नगणः रगणः ल० गु० Aada d
भगणः गु० गु० AMANA
5.1.5-1.1.1-ऽ· 1 · 1-5 –
पृष्ठ-श्चरति वायुस - मे - तः ।
नगणः भगणः गु० गु०
रगणः नगणः
रगणः
5.1.5-1.1.1-501.1-5-5
स्वागता भवति तस्य जय - श्रीः ॥ पादान्ते यतिः ।
वृन्ता नौ सौ ग् ॥ ६ ॥ २४ ॥
१. उक्तैकादशाक्षरप्रस्तारस्यैकोनशताधिकषद शततमो (६९९ ) ऽयं मेदो 'रथोता' इति नाम्ना प्रसिद्धः । २. उतैकादशाक्षरप्रस्तारस्य त्रिचत्वारिंशदधिकचतुःशतमो (४४३) मेदः 'स्वागता' इति नाम्ना ख्यातः । 'पद्मिनी' इति चन्द्रिकायाम् ।
Page #260
--------------------------------------------------------------------------
________________
६ अध्यायः ]
छन्दःशास्त्रम् ।
१३५:
यस्य पांदे नगणौ (॥. ॥. ) सगणः ( 115 ) गकारौ (s.s) च तद्दृत्तं 'वृन्ता' नाम अत्र मण्डूकप्लुतिन्यायेन 'समुद्रऋषय' इत्यनुवर्तन्ते । तेन चतुर्भिः सप्तभिश्व गतिः ।
तोदाहरणम्
• नगणः नगणः सगणः गु० गु० Madaa 1.1.1-1 1-1-1.1.5-5-5
द्विजगु-रु (४) परि-भवका - री-यो (७)
नगणः नगणः सगणः ཐུ• v• AMANAada 1111 1.11.1.555
नरप-ति (४) रति- धनलु- ब्धा-त्मा (७)
नगणः नगणः
Ma
सगणः གུ• གུ•
1114. 1.11.1.55-5
ध्रुवमि - ह ( ४ ) निपतति पा -पो-सौ (७)
नगणः
नगणः सगणः गु० गु०
ܝܚ
11.P। "
1.111.5-55
फलमि-व (४) पव-नहतं -वृ- न्तात् (७) ॥
श्येनी जौ लौ ग् ॥। ६ । २५ ।।
यस्य पादे रगणजगणी (SIS. ISI ) रगणलकारौ ( SIS. 1) गकार ( S) श्व तद्वृत्तं
'रेयेनी' नाम । तत्रोदाहरणम्
रगणः जगणः रगणः ल० गु० Ma ma ma ada ada S.1.5-1.5.1–5.1•5-1-5
क्रूरह - ष्टिराय - ताप्रना - सि-का
रगणः जगणः रगणः छ० गु० AAAAAA
3.1.5-1.50 15.1.5-1-5
युद्धका -हिणीस दामिष - प्रि- या
रगणः जगणः रगणः ल० गु० Ada da s S.1.5-1.5.15.1.5-5
चञ्चला - कठोर - तीक्ष्णना-दि-नी ।
रगणः
जगणः
Ap
रगणः
३० गु०
Mama Aday.
S-1-1-1-1-1-1-1-1-1-5
श्येनिके-व सावि-गर्हिता-ज-ना ॥
अत्र पादान्ते यतिः ।
विलासिनी जरौ जगौ ग् ॥ ६ ॥ २६ ॥
१. उच्चैकादशाक्षरप्रस्तारस्य षट्पञ्चाशदधिकद्विशततमो ( २५६ ) भेदो 'वृन्ता' इति नाना प्रसिद्धः । 'वृत्ता' इति वैदिकपाठः । 'पृथ्वी' इति कचित् । २. उतैकादशाक्षरप्रस्तारस्य त्र्यशीत्यधिकषट्शततमो (६८३) मेदः 'इमेनी' इति नाम्ना प्रसिद्धः : 'सेनिका' वा० भू० । 'वैतिका' वृ० २० । ३. सूत्रमेतद्वैदिकैर्न पते ।
Page #261
--------------------------------------------------------------------------
________________
१३६
काव्यमाला।
- यस पादे जगणरगणौ (151. SIS) जगणों (11) गकारो (5.s) च तद्वृत्तं विलासिनी' नाम । तत्रोदाहरणम्
जगणः रणः वगणः गु० गु० जगणः रगणः जगणः गु० गुरु
1.5.1-5. 5-1.5. 5-5 .5.1-5..5-1.5.1-5-5 विलासि-नी विलो-कितैः स-का-मं . दधाति-कामस-त्वचेष्टि-तं या। षगणः रगणः जगणः गु० गु० जगणः रगणः जगणः गु० गु०
1.5.1-5.1.5-1. 5-5 .5.1-5.1.5-1.5 -5-5 करोति चञ्चला-क्षिदृष्टि-पा-तै- र्यतात्म-नश्च यो-गिनोऽपि म-त्तान् ॥
. (जगत्याम् ) १. उक्तैकादशाक्षरप्रस्वारस्य द्विचत्वारिंशदुत्तरत्रिशततमो (३४२) भेदो 'विलासिनी' इति नाम्ना प्रसिद्धः। २. जगतीछन्दःपादघटकीभूतानां द्वादशसंख्यकानामक्षराणं प्रस्वारे कृते षण्णवत्यधिकचतुःसहस्रभेदा (४०९६) जायन्ते। तेषु चात्र षोडशभेदा एव निर्दियः, परं प्राकृतपिङ्गलादिनन्येष्वन्येऽपि भेदा उपलभ्यन्ते; ते चात्र विनिदिश्यन्ते। यथाविद्याधरच्छन्दः (१।१)'चारी कण्णा पाए दिण्णा सव्वासारा पाआअंते दिजे कंता, चारी हारा। छण्णावेआ मत्ता गण्णां चारी पाआ विजाहारा जंपे सारा णाआराआ॥'
प्रा० पि. सू० २११२८ ॥ जलघरमालाच्छन्दः (१२२२४१)-अध्यष्टाभिर्जलधरमाला म्भौ स्मौ' . वृत्तरत्नाकरे।
। अमिनक्तामरसच्छन्दः (१२२८८०)–'अभिनवतामरसं नजजाद्यः'।
एतदेव 'ललित'पदनाम्ना प्रसिद्ध वृत्तरत्नाकरे। मालतीच्छन्दः (१२२१३९२)-भवति नृजावेथ मालती जरो' वृतरत्नाकरे । दुग्धज्छन्दः (१२।१३९५) 'दुग्धवृत्तं रमजरैरुदीरितम् ।' ललिताच्छन्दः (१२।१३९७)–'धीरैरभाणि ललिता तभी जरौ'
- वृत्तरत्नाकरादिषु । प्रियंवदाच्छन्दः (१२।१४००) 'भुवि भवेनभनरैः प्रियंवदा'
. वृत्तरत्नाकरादिषु । महितोज्वलाच्छन्दः (१४७२)-'ननभरसहिता महितोज्वला'
. वृत्तरत्नाकरे। . मताच्छन्दः (१२।१४९६)—मता नरौ नरो भिन्ना वज्रकोणैर्मुहाननैः ।'
बहुमता' इनि. म. को.... .
Page #262
--------------------------------------------------------------------------
________________
६ अध्यायः] छन्दःशास्त्रम् ।
१३७ 'जगती ।।६। २७ ॥ .' अधिकारोऽयमाध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामस्तजगतीत्येवं वेदितव्यम् । वक्ष्यति च "तोटकं सः" (६॥३२), तज्जगतीपादस्य लक्षणं भवति।
वंशस्था जतौ जौ ॥ ६॥ २८॥ यस्य पादे जगणतगणौ (151. ss1) जंगणरगणौ (Isi. sis) च भवतस्तदृत्तं 'वंशस्था' नाम । तत्रोदाहरणम्
जगणः तगणः जगणः. सगणः जगणः तगणः जगणः रगणा ... 1.5.1-5.5.1- 1-s.. ..-5.5.1-1.5.।-.. विशुद्ध-वंशस्थ-मुदार-चेष्टितं गुणप्रि-यं मित्र-मुपास्ख सज्जनम् । अलमालाच्छन्दः (१२।१५९१)-जलमाला भभमसाः सागरैर्वसुभिर्यतिः।' चन्द्रवर्त्मच्छन्दः (१२।१९७९)
. चन्द्रवर्त्म गदितं तु रनभसैः' वृत्तरत्नाकरछन्दोमर्यादिषु । ललनाच्छन्दः (१२२२०२३)-- ललना स्याद्भतनसैश्छिन्ना खर्दुमहीधरैः।' सारङ्गच्छन्दः (१२।२३४१)
_ 'जा चारितकारसंभेअउकिट्ट सारंगरूअक्क सो पिंगले दिछ। , जा तीअवीसामसंजुत्त पाएहि णाजाणिए कांति अण्णोण्णभाएहि ॥'
प्रा. पि. सू० २।१३७॥ मौक्तिकदामच्छन्दः (१२।२९२६)
'चतुर्जगणं वद मौक्तिकदाम' वृ० र० परिशिष्टे, प्रा. पि० सू० २।१३९ ।' भामिनीच्छन्दः (१२॥३५११) भामिनी स्याद्भभभभास्त्रिभिर्यतिचतुष्टयम् ।' मोदकच्छन्दः (१२३३८९५)
'तोडअळं विपरीअ ढविजसु मोदहछंदह णाम करिज्जसु । चारि गणा भगणा सुपसिद्धउ पिंगल जंपउ कित्तिहिलुद्धउ ॥'
- प्रा. पि. सू. २११४१॥ तोटकच्छन्दसो विपरीतस्थापनेन मोदकच्छन्दो जायते। तरलनयनीच्छन्दः (१२।४०९६)
'णगण णगण कर चउगुण सुकइ कमलमुहि फणि भण। तरलणअणि सब करु लहु सब गुरु जवउ णवरि कहु ॥'
प्रा०पिं० सू० २।१४३ ॥. १. उक्तद्वादशाक्षरप्रस्तारस्य त्रिशतद्व्यशीत्यधिकैकसहस्रतमो भेदो ( १३८२ ) 'वंशस्था' इति नाम्ना ख्यातः। छन्दोमञ्जरीप्रमृतिषु च ग्रन्थेष्वेतद्वृत्तं 'वंशस्थविलम् इति नाम्ना प्रसिद्धम् । अत्र 'गुहास्यऋतुभिर्यतिः।' मं० म० ।
Page #263
--------------------------------------------------------------------------
________________
ઢ
चगणः
तगणः
काव्यमाला
जगणः रगणः
1.SIS.S. 11.5.1-5-1.5
विपत्ति - मंत्रस्य कराव-लम्बनं
इन्द्रवंशा तौ ज्ररौ ।। ६ । २९ ॥
यस्य पादे तगणौ (ssi. ssi) जगणरगणौ (ISI. SIS) च तद्वृत्तं 'इन्द्रवंशा' नाम ।
सत्रोदाहरणम् -
तगणः तयणः जगण रगणः AAAAA
S•ऽ । ऽ.ऽ.11.S. 15.1.5
कुर्वीत यो देव गुरुद्वि-जन्मना -
तगणः तगणः जगणः रगणः Ma pala
S•S • S.S. PS.I-5.1.5
तस्येन्द्र-वंशेऽपि गृहीत - जन्मनः
द्रुतविलम्बितं नमी भूरौ ॥ यस्य पादे नगणभगणो ( ॥. su) “इतविलम्बितं नाम । तत्रोदाहरणम् -
नगणः भगणः भगणः रगणः advan 1.11---5. 115.1.15.1.5
द्रुतगतिः पुरुषो धन - भाजनं
नयणः : भगणः भगणः रगणः
जगणः तगणः जगणः रगणः Nama Ala pla 1.S. 15.5-1-1.5.1-5.1.5
करोति यत्प्राण-परि-येण सः ॥
पादान्ते यतिः ।
1.11-5.1.1-5.1.15.1.5
द्रुतविलम्बित - खेल - तिर्नृपः तोटकं सः ॥ ६ ॥ ३१ ॥
तगणः तगणः जगण रगणः Mama da
S.S. 1-5.5.1-1.5.1-5.1.5
मुर्वीप-तिः पात-नमर्थ - लिप्सया ।.
तगणः तगणः नगणः रगणः ~
S.S. 15.5.1-1.5.1-5.1.5
संजाय - ते श्रीः प्रतिकूल - वर्तिनी ॥
अत्रापि पादान्ते यतिः ।
६ ॥ ३० ॥
भगणरगणी ( Sl. SIS) भवतस्तदृतं
नगणः
भगणः भगणः रगणः
5.1.5-1.1.5-1.1.5-1.1
भवति मन्दगतिश्च सु-खोचितः ।
नगणः मगणः भगणः रगणः patun Adin
1.11--5.1.1--5.1.1-5.1.5
सकल - राज्यसु - खं प्रिय-मश्रुते ॥
१. उतद्वादशाक्षरप्रस्तारस्य त्रिशतैकाशीत्यधिकैकसहस्रतमो (१३८१) भेदः 'इन्द्रवंशा' नाम्ना प्रसिद्धः । २. उतद्वादशाक्षरप्रस्तारस्य चतुः शतचतुःषष्ट्यधिकैकसहस्रतमो ( १४६४ ) मेदो 'द्रुतविलम्बित' नाना ख्यातः, 'उज्वला' इति नामान्तरम् मं० - य० । 'सुन्दरी' इति प्रा० पि० सू० २।१४५.
Page #264
--------------------------------------------------------------------------
________________
६ अध्यायः] छन्दःशास्त्रम् ।
१३९ जगतीत्यधिकारे यावद्भिः सकारै (us)र्जगतीपादः पूर्यते, तावन्त एकपादे सकारा भवन्ति तदृत्तं 'तोटक' नाम । तत्रोदाहरणम्
सगणः सगणः सगणः सगणः सगणः सगणः सगणः सगणः
1.1.5-1.1.5-1.1.5- 1. 1.1.5-1.1.5-1.1.5-1 s त्यज तो-टकम-थनियो-गकर प्रमदा-धिकृतं व्यसनो-पहतम् । सगणः सगणः सगणः सर्गणः सगणः सगणः सगणः सगण। on an ona 1.1.5-1.5-1.5-1.5 1.1.8-1.s-11.5-1.is उपधा-भिरशु-द्धमति सचिवं नरना-यक! भी-रुकमा-युधिकम् ।
पादान्ते यतिः। पुटो नौ म्यौ वसुसमुद्राः॥६॥३२॥ यस्य पादे नगणौ (m. ॥) मगणयगणौ (sss. Iss) च तद्वृत्तं 'ऍटो' नाम । अष्टभिश्चतुर्मिश्च यतिः । तत्रोदाहरणम्
नगणः नगणः मगणः यगणः
।..-..-.s • s-i.s.s न विच-लति क-थ चि(८)च्या-यमार्गा(४)
नगणः नगणा मगणः यगणः
1.1.0-1.1.1-5.s . -1.s.s
द्वसुनि शिथिल-मुष्टिः(८)पा-र्थिवो यः(४)। नगणः नगणः मगणः यगणः
।..-.-5•s • s-Iss अमृत-पुट इ-वासौ(6)पु-ण्यकर्मा(४)
नगणः नगणः मगणः यगणः
1.1.1-1-1-5.5 • s-i.ss
भवति जगति सेव्यः(८)स-र्वलोकैः (४) । १. उक्तद्वादशाक्षरप्रस्तारस्य सप्तशतषट्पञ्चाशदधिकैकसहस्रतमो ( १७५६) भेदः 'तोटक' इति नाम्ना प्रसिद्धः । २. इतः परं “अस्य चोदाहरणान्तरमपि यथा- .
अमुना यमुनाजलकेलिमृता सहसा तरसा परिरभ्य धृता। . हरिणा हरिणाकुलनेत्रवती न ययौ नवयौवनभारवती ॥" इति क्वचिदृश्यते । एतत्प्रक्षिप्तमिव प्रतिभाति; भेदान्तराभाव उदाहरणान्तरस्य वैयर्थ्यात् । ३. उक्तद्वादशाक्षरप्रस्तारस्य षट्सप्तत्यधिकपञ्चशततमो (५७६) मेदः 'पुट' इति नाना ख्यातः । ग्रन्थान्तरेषु चास्यैव 'श्रीपुट' इति नाम प्रसिद्धम् ।
Page #265
--------------------------------------------------------------------------
________________
११० काव्यमाला ।
जलोद्धतगतिौ जसौ रसर्तवः ॥ ६ । ३३॥ यस्य पादे जगणसगणौ (Is1. us) पुनरपि तावेव (Is1. us), तहतं 'जलोद्धतगति'र्नाम । षड्भिः षद्भिश्च यतिः ।
जगणः सर्गणः जगणः संगणः जगणः सगणः जगणः सगणः can n
no. com ... .. ..-.. .. -.. ..--.1.5 भनक्ति समरे(६) बहून-पि रिपून(६) हरिः प्र-भुरसौ(६) भुजोर्जि-तबल:(६)। जगणः सगणः - जगणः सगणः जगणः सगणः जगणः सगणः
and on 1..- .s .. ..
. -..s .. .. जलोद्ध-तगति-(६)र्यथैव मकर-(६) स्तरङ्ग-निकर(६) करेण परितः(६) । ततं नौ मौ ॥ ६ ॥ ३४ ॥ यस्य पादे नगणौ (u. ॥) मगणरगणौ (sss. sis) च तत् 'तैतं नाम ॥
नगणः नगणः मगणः रगणः नगणः नगणः- मगणः रगणः
1.1.1-1-1-5•s.s-s.1. 'कुरु क-रुणमि-यं गाढो-स्कण्ठिका नगणः नगणः मगणः रगणः
.-.. -5.5.5-5.1s यदुत-नय! च-कोरीभी राधिका । नगणः 'नगणः मगणः रगणः
1.1.1-1 -5.5.5-5..s .1-11-5.5.5-5 .is विरह-दहन-सङ्गाद-जैः कृशा पिबतु तव मु-खेन्दोर्बि-म्बं दृशा ॥ कुसुमविचित्रा न्यौ न्यौ ॥ ६ ॥ ३५॥
१. उकद्वादशाक्षरप्रस्तारस्याष्टशतषडशीत्यधिकैकसहस्रतमो (१८८६) भेदो'जलोद्धतगतिः' इति नाना ख्यातः । २. एतदादीनि 'चञ्चलाक्षिका-' इत्यन्तानि सूत्राणि वैदिकैर्न पठ्यन्ते । ३. उक्तद्वादशाक्षरप्रस्तारस्य अष्टाशीत्यधिकैकसहस्रतमभेदः (१०८८) 'ततम्' इति नाम्ना प्रसिद्धः । ४. अत्र कचित्
मणिमाला त्यो त्यो। . इति सूत्रमधिकं पठ्यते । व्याख्यातं चैतदन्यैः-'अत्र प्रतिपादं तगणः, यगणः, तगणः, यगणश्च एतदत्तं मणिमालाख्यं भवति। अस्मिन् वृत्ते षभिः षनियतिरिति । द्वादशाक्षरप्रस्तारस्य एकाशीत्यधिकसप्तशततमोऽयं भेदः (७८१)। उदाहरणं तु
वृन्दारकवृन्दामन्दीकृतवन्धं वन्दे जननन्दं स्कन्दं शिवकन्दम्। .
चण्डीकृतसन्धं बन्धुं गुणसिन्धुं कुन्दं पदकुन्दं वन्देऽमरवन्धम् ॥ इति । 'त्यो त्यो मणिमाला छिन्ना गुहवक्त्रैः'-वृ० ०।
Page #266
--------------------------------------------------------------------------
________________
६ अध्यायः]
छन्दःशास्त्रम् ।
१४१
यस्य पादे नगंणयगणो (u.ass) पुनरपि तावेव (.ss) तत् 'कुसुमविचित्रा' नाम ।
नगणः' यगणः नगणः यगणः नगणः गणः नगणः वगणः on na naman 1.1.1-1.s.s ..-.s.s -s.s .-.sis विगलि-तहारा सकुसु-ममाला सचर-णलाक्षा वलय-सुलक्षा। नगणः यगणः नगणः यगणः नगणः वगणा नगणः यगणः en mensen om
man 1.1.-.s.s . -.s.s ..-.s.s ..-.ss' विरचि-तवेषं सुरत-विशेषं कथय-ति शय्या कुसुम-विचित्रा ॥ चञ्चलाक्षिका नौ रौ॥६॥३६॥ यस्य पादे नगणी (.m) रगणी (SIS.ss) च भवतस्तद्वत्तं 'चञ्चलोक्षिका' नाम ।
नगणः नगणः रगणः रगणः नगणः नगणः रगणा रगणा
a na na naman ni . I.1.-1-1-5.1.5-5.15 . .1.1-111-5.1.5-5.1.5
अति सु-रभिर-भाजि पु-पश्रिया- मतनु-तरत-येव सं-तानकः । नगणः नगणः रगणः रगणः नगणः नगणः रगणः रगणः
1.1. 11.1-5• •s.s.i.s .--.. -5.1.5-5.1.5 तरुण-परमृ-तः खनं रागिणा- मतनु-त रत-ये वसं-तानकः ।।
(शि० व० ६६७) भुजङ्गप्रयातं यः।। ६ । ३७॥ यस्य पादे चत्वारो यगणा (Iss.Iss.Iss.Iss) भवन्ति, तद् ‘भुजप्रयातं' नाम ।
यगणः यगणः यगणः यगणा यगणः यगणः यगणः यगणः
I.s.s-15.5-1. s.s- s.s. s.s-s.s-1.s.s-ss पुरः सा-धुवढे-क्ति मिथ्या विनीतः परोक्षे करोत्य-र्थनाशं हताशः। यगणः यगणः यगणः यगणः यगणः यगणः यगणः यगणः
en na 1.s.s-15.5-5.5-1.s.
s s .s-s.s-ss-1.sis भुजङ्ग-प्रयातो-पमं य-स्य चित्तं त्यजेत्ता-दृशं दुश्चरित्रं कुमित्रम् ॥
___ अत्र पादान्ते यतिः। १. उक्तद्वादशाक्षरप्रस्तारस्य षट्सप्तत्यधिकनवशततमो (९७६) भेदः 'कुसुमविचित्रा' इति नाम्ना प्रसिद्धः । अत्र 'भिद्रसै रसैः' मं० म० । २. उक्तद्वादशाक्षरप्रस्तारस्य द्विशतषोडशाधिकैकसहस्रतमो भेदः (१२१६) 'चञ्चलाक्षिका' इति नाना ख्यातः। इयमेव 'गौरी'-(पि० सू० ८।५), 'मुदितवदना'-ग० पु०, 'प्रमुदितवदना-वृ० र०, सप्तसु पञ्चसु च यतिनियमादियमेव 'प्रभा' च । तदुक्तम्-'खरशरविरतिर्ननौ रौ प्रभा' वृ० र० । ३. उक्तद्वादशाक्षरप्रस्तारस्य षडशीत्युत्तरपञ्चशततमो भेदः (५८६) 'भुजङ्गप्रयातम्' इति नाना विख्यातः। ४. 'भाति' क० मु० पुस्तके। -
Page #267
--------------------------------------------------------------------------
________________
११२
काव्यमाला। स्रग्विणी रः॥६३८॥ यस्य पादे रंगणा(sis. sis. SIS. SIS)श्चत्वारस्वत् 'स्रग्विणी' नाम ।
रगणः रगणः- रंगणः रगणा रगणः रगणः रगणा रगणा
s..ss..ss..s s..
s s.. .s-s.1.5-ss यो रणे युध्यते निर्भर निर्भय- स्त्यागिता यस्य स-खदा-नावधिः । रगणः रगणः रगणः रगणा रगणः रगणः रगणः रगणः oin our chanimun s.1s s..s-s..s-s.is s.s-s.1.5-5..s-s.s तं नरं वीरल-क्ष्मीर्यशः-स्रग्विणी नूनम-भ्येति स-त्कीर्तिशु-क्लांशुका ॥ प्रमिताक्षरा जौ सौ ॥६॥ ३९ ॥ यस्य पादे सगणजगणौ (us. Isi) सगणौ (us.us) च भवतस्तद्वृत्तं 'प्रेमिताक्षरा' नाम । तत्रोदाहरणम्
सगणः जगणः सगणः सगणः सगणः जगणः सगणः सगणः na nan
- - - Ins-s/-15-Is 11.5-1.5.1-11.s-ils परिशु-द्धवाक्य-रचना-तिशयं परिषि-अती श्र-वणयो-मृतम् । सगणः जगणः सगणः सगणः सगणः जगणः सगणः सगणः
en sen se on 1.1.5-1.5.1-1.5-1.. 1.1.5-1.5.1-..
s s प्रमिता-क्षरापि विपुला-र्थवती तव भा-रती ह-रति मे हृदयम् ॥
अत्र पादान्ने यतिः। कान्तोत्पीडा भूमौ समौ ॥६॥४०॥ यस्य पादे भगणमगणौ (su. sss ) सगणमगणौ (su. sss) च भवतस्तद्वृत्तं ‘कान्तोत्पीडा' नाम । तत्रोदाहरणम्
भगणः मगणः सगणः मगणः मगणः मगणः सगणः मगणः a en
e n een aan 5.1.1-s.s.s I.1.5-5.ss s .1.1-5.s.s .s-s.s.s कामश-रैाप्ता खलुका-न्तोत्पीडा- माप्तव-ती दुःखैः परिमु-यन्ती या । भगणः मगणः सगणः मगणः भगणः मगणः सगणः मगणः
-
s..-s.s.s-1.1.5-5.ss s.1.1-s.s.s-11.5-5.s.s
सा लभ-ते चेत्का-मुकयो- गाढे दुःखवि-मुक्का स्या-त्परमा-नन्दाप्ता॥ १. उक्तद्वादशाक्षरप्रस्तारस्यैकशतैकसप्तत्यधिकैकसहस्रतमो (११७१) 'स्रग्विणी' इति नाम्ना प्रसिद्धः । लक्ष्मीधर' इति नामान्तरं प्रा० पि. सू० २११३३ । २. उक्तद्वादशाक्षरप्रस्तारस्य सप्तशतद्विसप्तत्यधिकैकसहस्रतमो भेदः (१७७२) 'प्रमिताक्षरा' इति नाम्ना ख्यातः । ३. उक्तद्वादशाक्षरप्रस्वारस्य एकोनशताधिकैकशततमो भेदः (१९९) 'कान्तोत्पीडा' इति नाम्ना ख्यातः।
Page #268
--------------------------------------------------------------------------
________________
६ अध्यायः] छन्दःशास्त्रम् । .
१४३ वैश्वदेवी मौ याविन्द्रियऋषयः ॥ ६ । ४१ ॥ यस्य पादे मगणौ (sss. sss) यगणौ (Iss. iss) च भवतस्तवृत्तं वैश्वदेवी' नाम । पञ्चसु सप्तसु च यतिः । तत्रोदाहरणम्
मगणः मगणः ययणः. यगणा 5. s.s-s. • 5-5.5-1.s.s धन्यः पु-ण्यात्मा(५)जा-यते का-पि वंशे(७)
मगणः मैंगणा वगणा वगणा s.s.s-s; s.5-1.s.s-is.s तादृक्पु-त्रोऽसौ(५)ये-न गोत्रं पवित्रम्(७)। मगणः मगणः यगणा यगणा
s.s.s-s.s •s -1.5.-1.s.s गोविप्र-ज्ञाति(५)खा-मिकार्ये प्रवृत्तः(५)
. मगणः मगणः यगणः यगणः
.
s.s. s-s•s •s-ss-1ss
शुद्धः श्रा-द्धादौ(५)वैश्वदेवी भवेद्यः(७) ॥ वाहिनी त्यौ म्यावृषिकामशराः ॥ ६॥ ४२ ॥ यस्य पादे तगणैयगणौ (ssi. Iss) मगणयगणौ (sss. Iss) च भवतस्तद्वृत्तं 'वाहिनी' नाम । सप्तभिः पञ्चभिश्च यतिः । तत्रोदाहरणम्
तगणः यगणः मगणः यगणः
-s.s. 1-1.5 •s-s • Ss-is.s [शक्ता ज-गती कृ-त्नां(७)जेतुं सुयोधा(५).
तगणः यगण मगणः यगणः
-
s.s.-.s.s-s • 5.5-1.s.s हस्त्यश्व-रथोदा-रा(७)सा वा-हिनी ते(५)।
१. उक्तद्वादशाक्षरप्रस्तारस्य सप्तसप्तत्यधिकपञ्चशततमो (५७७) भेदो 'वैश्वदेवी' इति नाम्ना प्रसिद्धः । २. 'तकारयकारौ मकारगकारौ' क. मु. पुस्तके । ३. उक्तद्वादशाक्षरप्रस्तारस्य एकोनसप्तत्यधिकद्विशततमो भेदः (२६९) 'वाहिनी' इति नाम्ना ख्यातः।
Page #269
--------------------------------------------------------------------------
________________
१४४
काव्यमाला।
तगणा
यगण
मगण:
यगणः
s.s.-.s. s-s • s.s-ss छन्ने र-जसा भा-नौ(७)यस्याः प्रयाणे(५) - तगणः यगणः मगणः यगणः
s.s. 1-1.5.5-5 . 5.5-1.s.s
' घोऽपि निशाभ्रा-न्ति(७)धत्ते नृलोकः(५) ॥]' नवमालिनी नजौ भ्याविति ॥६॥४३॥ .
यस्य पादे नगणजगणभगणयगणा (. si. sn. iss ) भवन्ति तद्वृत्तं 'नवमालिनी' नाम । तत्रोदाहरणम्
नगणः जगणः भगणः यगणः नगणः जगणः भगणः यगणः naman sana ।।। s.1-5.। . -.s.s .1-1.5.-5.। . ।-1.5.5 धवल-यशोंऽशु-केन(८)प-रिवीता(४) सकल-जनानु-राग(८)घु-सृणाक्ता(४)। . नगणः जगणः भगणः यगणः नगणः जगणः भगणः यगणः
।..-1.5.1-5.। • 1-1.5.5 -1..-.। • ।-Is •s दृढ–णबद्ध-कीर्ति(८)कु-सुमौघे(४) स्तव न-वमालि-नीव(८)न-प लक्ष्मीः (४) ।
अत्र वसुसमुद्रैर्यतिरित्याम्नायः । इति भट्टहलायुधविरचितायां छन्दोवृत्तौ षष्ठोऽध्यायः ।
१. अत्र प्राचीनमुदाहरणं न लब्धमित्येतदस्माभिः खीयं निवेशितम् । केचित्तु'वाहिनी त्मौ म्या-विति सूत्रं पठन्ति । तत्रोक्तद्वादशाक्षरप्रस्तारस्य एकविंशत्यधिकपञ्चशततमो (५२१)ऽयं भेदः । उदाहरणं च'यो वाहिनी क्रव्यादा त्रुव्यर्धमात्रात् हन्तुं हि शक्तोऽनन्तः सोऽप्यद्य मूर्छाम् ।
प्राप्तः किमेतचित्रं पौलस्त्यशक्त्या ? ज्ञातुं न शक्यतेऽज्ञैश्चारित्र्यमेषाम् ॥' इति द्रष्टव्यम् । वस्तुतस्तु-सूत्रमेतद्वैदिकैर्न पठ्यते, न चाग्नेये नूद्यत इति प्रक्षिप्तमेवेसन्यदेतत् । २. उक्तद्वादशाक्षरप्रस्तारस्य चतुश्चत्वारिंशदधिकनवशततमो (९४४) भेदो 'नव-मालिनी' इति नाम्ना प्रसिद्धः । श्रीकृष्णेन तु 'अर्वसायकैश्छिन्ना ।' इत्यन्यथैव यतिरुक्ता।
Page #270
--------------------------------------------------------------------------
________________
७ अध्यायः ]
१४५
छन्दःशास्त्रम् ।
सप्तमोऽध्यायः ।
इदानीमतिजगती शकतिशक्कर्यष्टिरत्यष्टिर्धृतिरतिधृतिवेति सप्त अतिच्छन्दांसि एकेकाक्षरवृद्ध्या क्रमेणोदाह्रियन्ते ।
तत्र
( अतिजगल्याम् )
१. 'अतिजगतीच्छन्दः पादघटकीभूतानां त्रयोदशसंख्याकानामक्षराणां प्रस्तारे कृते एकशतद्विनवत्यधिकाष्टसहस्र ( ८१९२ ) मेदा जायन्ते । तेषु च मेदचतुष्कमेवात्र समुपदिष्टमिति ग्रन्थान्तरेभ्यः समुपलभ्यमाना मेदा अत्र विनिर्दिश्यन्ते । यथा -- सुनन्दिनीच्छन्दः (१३/२३६ ) - 'सुनन्दिनी सजसा मगौ ।'
ग० पु० १२०९।२१. कन्दुकच्छन्दः (१३।५८६ ) - 'इदं कन्दुकं यत्र येभ्यश्चतुभ्यों गः ।' चञ्चरीकावलीच्छन्दः (१३।११५४ ) - ' यमौ रौ विख्याता चञ्चरीकावली गः ।' वृ० र ० 'मञ्जरीकावली' इति क्वचित् । विश्वच्छन्दः (१३।११७१) - चतुर्भिर्युतं गेन युक्तं च विश्वम् |' अ०वृ०र० चंद्रलेखाच्छन्दः (१३।११८४ ) -- 'नसरयुगगैचन्द्रलेखर्तुलोकैः ।'
वृत्तरत्नाकरपरिशिष्टे । उर्वशीच्छन्दः (१३।१३२४ ) - 'उर्वशी नखतरगा राज्याज्ञैर्ऋतुभिर्यतिः ।'
मं० म०
मोहप्रलापच्छन्दः (१३/१३२९ ) - 'मोहप्रलापः श्रुतिभिर्ब्रहैर्भिनो भभत्रगाः ।' मं० म०
चन्द्रिकाच्छन्दः (१३/१३४४ ) - 'ननतरगुरुभिचन्द्रिकाश्वषङ्गिः । वृ० २० मृगेन्द्रमुखच्छन्दः (१३।१३९२ ) - 'भवति मृगेन्द्रमुखं नजो जरौ गः ।' तारकच्छन्दः (१३।१७५६ ) - 'यदि तोटकवृत्तपदे गुरुरेको भवतीह तदा किल तारकवृत्तम्' वाणीभूषणे २।१५१.
चण्डीच्छन्दः (१३।१७९२ ) - ' नयुगलसयुगलगेरिति चण्डी ।' वृत्तरत्नाकरछन्दोमञ्जर्यादिषु । उपस्थितच्छन्दः (१३।१८२२ ) - ' उपस्थितमिदं ज्सौ त्सौ सगुरुको चेत् । ' कुटजगतिच्छन्दः (१३।२०९६ ) – 'कुटजगतिर्नजी पञ्चर्तु तौ गुरुः ।' क्षमाच्छन्दः (१३।२३६८ ) - ' तुरगरसयतिन ततौ गः क्षमा ।' वृ० २० अस्यैव छन्दसः ‘विद्युत्', ‘उत्पलिनी'ति च नामान्तरे | मञ्जुहासिनीच्छन्दः (१३।२७९० ) - जती सजौ गो भवति मधुहासिनी ।' छ० शा ० १३
Page #271
--------------------------------------------------------------------------
________________
१४६
काव्यमाला।
प्रहर्षिणी मनौ जरौ ग् त्रिकदशकौ ॥७॥१॥
यस्य पादे मगणनगणौ (55. ॥) जगणरगणगकाराश्च (151.55.5) भवन्ति, नद्वृत्तं 'प्रहर्षिणी' नाम । त्रिभिर्दशभिश्च यतिः । तत्रोदाहरणम्
मगणः नगणः जगणः रगणः गु.
3.5.5-..-.5.1-5.1.5-5 उत्तुज(३)खनक-लशब्द-योनता-जी(१०)
मगणा नगणः - जगणः रगणः गु..
s.s.s .. -.s.। 5.1. s s लोलाक्षी(३)विपुल-नितम्ब-शालिनी च(१०)। मगणः नगणः जगणः रगणः गु० -:
s. s.s ..-.5.1-5.1.5-5 बिम्बोष्ठी(३)नरव-र! मुष्टि-मेयम-ध्या(१०) मगणः नगणः जगणः रगणः गु०
in an en na s.s.s .. .5.1-5..ss
सा नारी(३)भवतु मनःप्र-हर्षिणी ते(१०)॥ मजुभाषिणीच्छन्दः (१३।२७९६) 'सजसा जगौ भवति मञ्जभाषिणी।' अस्यैव 'कलहंसः, प्रबोधिता, सिंहनादः, नन्दिनी, ति च नामान्तराणि वृत्तरवाकरपरिशिष्टादिषूपलभ्यन्ते। कलहंसीच्छन्दः (१३३३२७७)–'कलहंसी तयसभाः गौ यती रससिद्धिभिः।'
___ मं० म०। रतिच्छन्दः (१३३४०८४)-'चतुर्भिर्नवभिश्छिन्ना रतिः सभनसा गुरुः ।'
__ मं० म०। कन्दच्छन्दः (१३३४६८२)'धजा तूर हारो पुणो तूर हारेण गुरू सद्द किज्जे अ एका तारेण । कएसा कला कंदु पिज णाएणं असी होइ चउअग्गला सव्वपा एण ॥' .
प्राकृतपिङ्गलसूत्रे २११६३. पशावलीच्छन्दः (१३६६९३९)
'चामर पढमहि पापगणो धुअ सल्ल चरणगण ठावहि तं जुआ। सोलह कला पआपम जाणिअ पिंगल पभणइ पंकअवालिअं॥'
प्राकृतपिङ्गलसूत्रे २।१६५. १. उक्तत्रयोदशाक्षरप्रस्वारस्य चतुःशतैकाधिककसहस्रतमो भेदः (१४०१) 'प्रहर्षिणी' इति नान्ना ख्यातः।
Page #272
--------------------------------------------------------------------------
________________
७ अध्यायः ]
छन्दः शास्त्रम् ।
रुचिरा जुभौ सजौ ग् चतुर्नवकौ ॥ ७ ॥ २ ॥
यस्य पादे जगणभगणौ (ISI. 51 ) सगणजगणी ( ॥5. ISI ) गुरुब ( s), तद्वृत्तं
'रुचिरा' नाम । चतुर्भिर्नवभिश्च यतिः । तत्रोदाहरणम्
जगणः
भगणः
सगणः जगणः गु०
1.S. 15 • 1.1-11.5-1.5.-S
मृगत्व - चा (४) रुचि - रतरा-म्बरक्रि-य: (९)
जगणः
da
भगणः
• 5--1.5.1
जगणः
Ala
1.5.1-5•
1.11.15 1•5.1-5
कपाल-मृ(४)त्कपि-लजटा - प्रपल-वः (९) । .
सगणः जगणः गु०
Apla
मगणः Ma
Alayala
भगणः
जगणः
समणः नगणः गु० damla da
ललाट-८(४)ग्दह-नतृणी-कृतस्म - रः ( ९ )
भगणः
जगणः गु०
1.1-11.5-1-501-5
सगणः
1.5.1 S ·
1.11.1.5-1.5. 1-5
पुनातु वः (४) शिशु - शशिशे-श्वरः शिवः ( ९ ) ॥ मत्तमयूरं मृतौ सौ ग् समुद्रनवकौ ॥ ७ ॥ ३ ॥
यस्य पादे मगणतगणयगणसगणगकाराः (sss. SSI. ISS IS S ) भवन्ति, तद्वृत्तं 'मत्तमयूरम्' नाम । पूर्वैव यतिः । तत्रोदाहरणम् -
तगणः यगणः सगणः गु०
तगणः
१४७
मगणः Ma
यगणः सगणः गु० Ala Mlada
ऽ ऽ ऽ ऽ • 5.11.5.5-115-s
SSSSS. 11.5.5–4•1•5--ऽ
व्यूढोर-स्कः सिंह- समाना-नतम - ध्यः पीनस्कन्धः सिन्धु-रहस्ता -यतबा-हुः ।
मगणः तगणः यगणः सगणः गु० A sam
मगणः तगणः यगणः सगणः गु० MA dan s S.S. 5-5-5-11.5.5-11.5-5
S. S. SS. S. 11.5.5-1.1.5-5
कम्बुग्रीवः स्निग्ध-शरीर - स्तनुलो - मा भुङ्के राज्यं मत्त - मयूरा - कृति नेत्रः ॥ गौरी नौ सौ ग् ॥ ७ ॥ ४ ॥
यस्य पादे नगणत्रयं (॥. m. mi) सगणो ( us ) गुरुव ( s), तद्वृत्तं 'गौरी' नाम । त्रोदाहरणम्
१. उक्तत्रयोदशाक्षरप्रस्तारस्याष्टशतषडधिकद्विसहस्रतमो (२००६) मेदः 'रुचिरा' इति नाम्ना ख्यातः। अस्यैव 'अतिरुचिरा' इत्यपि नाम । २. उक्तत्रयोदशाक्षरप्रस्ता ररय षट्ातत्रयस्त्रिंशदधिकैकसहस्रतमो ( १६३३) मेदः 'मत्तमयूरम्' इति नाम्नः प्रसिद्धः । ३. उक्तत्रयोदशाक्षर प्रस्तारस्याष्टचत्वारिंशदधिकद्विसहस्रतमो (२०४८) मेदो 'गौरी' इति नाम्ना ख्यातः ।
Page #273
--------------------------------------------------------------------------
________________
१९८
काव्यमाला।
नकमा क्या बना सकन मु.
जगणः नगणः नगणः समणा गुरु
1.1.1-1
-1-1-
1.5-5
1.. . + + s-s सकल-भुवन-जगण-नतपा-दा निजप-दभंज-नशमि-त विषा-दा। नगवः नंगला नकमा सगणः गु. नगणः नगणः नगणः सगणः गु० annama ... + +s-s . ..-..-..-5 विजित-सरसि-कहन-यनप-ग्रा भरतु सकल-मिह ज-गति गौ-री ।
(शकर्याम्) १. केचित् पुखकेषु एषैव शक्करी 'शर्करी इत्युद्दिश्यते । शक्करीच्छन्दःपादघटकीभूतानां चतुर्दशसंख्याकानामक्षराणां प्रस्वारे कृते त्रिंशतचतुरशीत्यधिकषोडशसहस्रमेदा (१६३८४) जायन्ते; परमत्र असंबाघा, अपराजिता, प्रहरणकलिता, वसन्ततिलका चेति मेदचतुष्टयमेव निर्दिष्टम् । प्रन्थेष्वन्येष्वन्येऽपि मेदा उपलभ्यन्ते तेत्र क्रमशो विलिख्यन्ते
वासन्तीच्छन्दः (१४।४८१)-'मात्तो नो मो गौ यदि गदिता वासन्तीयम् ।' मध्यक्षामाच्छन्दः (१४१४९७)-'मध्यक्षामा युगदशविरामा म्भौ न्मौ गौ।'
___'हंसश्येनी' इति नामान्तरमन्यत्र । कुटिलच्छन्दः (१४।१००९)-'भो भो न्यौ गौ यदि कुटिलकमुक्तं वृत्तम् ।'
__ अ० वृ०र० गोवृषच्छन्दः (१४।१६३३) 'वेदैदिग्भिर्मात्तयसा गोवृष उक्तो गौ ।'
। अ० वृ० २० नान्दीमुखीच्छन्दः (१४।२३६८)-'खराभदि यदि नौ तौ च नान्दीमुखी गौ।' नदीच्छन्दः (१४।२८८०) निनतजगुरुगैः सप्तयतिर्नदी स्यात् ।' कुमारीच्छन्दः (१४१२९९२)-'नजभजगैर्गुरुश्च वसुषट् कुमारी।' अलोलाच्छन्दः (१४३०९७)-'द्विसप्तच्छिदलोलाम्सौ म्भौ गौ चरणे चेत् ।' इन्दुवदनाच्छन्दः (१४॥३८२३)-'इन्दुवदना भजसनैः सगुरुयुग्मैः।' लक्ष्मीच्छन्दः (१४।३९२५) लक्ष्मीरन्तविरामा.म्सौ तनगुरुयुग्मम् ।' सुपवित्रच्छन्दः (१४४०९६)–'त्रिननगगिति वसुयति सुपवित्रम् ।' मजरीच्छन्दः (१४|४८४४)–'सजसा यलो गिति शरप्रहमञ्जरी ।' पथ्याच्छन्दः (१४।४८४४)-पथ्या सजसयल्गैः स्यात्ककुन्भिः श्रुतिभिर्यतिः।'
इयं यतिमेदमात्रेण 'मञ्जो' भिद्यते । मं० म. चन्द्रौरसः (१४.५१०५)-भौ न्यौ ल्गौ चेदिह भवति च चन्द्रौरसः।' सुकेशरच्छन्दः (१४१५५९२)–निरनरैलंगौ च गदितं सुकेशरम् ।'
Page #274
--------------------------------------------------------------------------
________________
७ अध्यायः]
छन्दःशाखम् । असंबाधा म्तौ नसौ गाविन्द्रियनवको ॥७॥५॥ यस्य पादे मगणतगणनगणतगणा (ऽऽS. SsI. I. as) गकारी (s.s) च भवतस्तद्वृत्तम् 'असंबाधा' नाम । पञ्चभिर्नवभिश्च यतिः । तत्रोदाहरणम्
मगणः तगणः नगणः सगणः गु. गु.
s • 5.5-5.s • -.. - .s-s-s भरक्त्वा दु-गोणि(५)नु-मवन-मखिलं हि त्वा (3)
मगणः तगणः नगणः सगणः यु• गु. s.s.s-s•s • -1 -
is-s-s हत्वा त-सैन्य(५)क-रितुर-गवलं ह-त्वा ()। मगणः तगणः जगणः सगणः गु.गु.
en nem a annon 5.s.s-s.s • -..-• Is-5-5 येनासं-बाधा(५)स्थि-तिरज-नि विप-क्षा-णां (९)
मगणः तगणः नगणः समणः ..गु. h
oronomom s.s.s-s.s • ।।.. .5-5-5
सर्वोव:-नाथः(५)स जयति नृपति-मुं-बः ()॥ अपराजिता नौ सौ लगौ खरऋषयः॥७॥६॥ यस्य पादे नगणौ (.m) रगणसगणलकारा गकारश्च (sis.s..s) तद्तम् 'अपराजिता' नाम । सप्तभिः सप्तमिश्च गतिः । तत्रोदाहरणम्
नगणः नगणः रगणः सगणः सं. गु.
।।.-..-..-..-15 फणिप-तिवल-यं(७)जटा-मुकुटो-च्च-लं (७)
नगणः नगणः रगणः . सगणः . गु.. anan
din nama 1. -..-5 . 1.5-1.1.5-- मनसि-जमय-नं(७)त्रिशू-लविभू-षि-तम् (७)।
प्रमदाच्छन्दः (१४१७०८८) नजमजला गुरुष भवति प्रमदा।' चक्रपदच्छन्दः (१४४८१९१) 'चक्रपदमिह भनननलगुरमिः।
. वृत्तरनाकरपरिशिष्टच्छन्दोमर्यादिषु ।। १. उक्तचतुर्दशक्षरप्रस्तारस्य सप्तदशाधिकद्विसहस्रतमो (२०१५) मेदः 'असंबाधा' इति नाम्ना प्रसिद्धः । २. उकचतुर्दशाक्षरप्रसारसाष्टश्चतचतुर्विशत्यधिकपासहस्रतमो ( ५८२४ )मेदः 'अपराजिता' इति नाना ख्यातः ।
Page #275
--------------------------------------------------------------------------
________________
१५०
काव्यमाल।
।।।।।।-5 • Is I..s- s सरसि यदि स-खे(७)शिवं शशिशे-ख-२ (७)
नगवः नमः समः सगणः ल. गु.
..।।..- •• --
भवति तव त-:(७)परै-रपरा-जि-ता (७)॥ प्रहरणकलिता नौ भनौ ल्गौ.च ॥७॥७॥ यस्य पादे नगणौ (u.) भगणनगणौ, (su. m) लकारो गकारश्च (१.s) भवन्ति, तत्तं 'प्रहरणकलिता' नाम । चकारात्पूर्वोकैव यतिः । तत्रोदाहरणम्नगणः नगणः मणः नगणः ल० गु. m e
in amma ..--..- • I + +s सुरमु-निमनु-बै(७)ख-चितच-र-णां (७) नगणः नगण मगनः नगणः ल. गु.
a ne naman ।..-..- • •- -- रिपुभ-यचकि-त(७)त्रिभु-वनश-र-णाम् (७)। नगणः नगणः भगणः नगणः ७० गु०
1.1. -.. - • - - - - प्रणम-त महि-पा(७)सुर-वधकु-पि-तां (७)
नगमः नगणः भगणः नगणः ल. गु
..-..- • -11 - s. .. प्रहर-णकलि-ता(७)पशु-पतिद-वि-ताम् (७)॥
वसन्ततिलका दमौ जौ गौ ॥ ७॥८॥ ' यस्य पादे तगणभगणौ (ssi. su) जगणौ (Isi. Is1) गकारौ (s. 5) च तद्वृत्तं वसन्ततिलका' नाम । तत्रोदाहरणम्
तगणः भगणा जगणः वगणः गु० गु.
5.5.1-5.. +s.1-1.51-5-5
उद्धर्षि-णी जन-दृशां स्व-नभार-गु-वीं १, उत्कचतुर्दशाक्षरप्रस्वारस्सैकशताष्टाविंशत्यधिकाष्टसहसतमो (८१२८) मेदः 'प्रहरणकलिता' इति नाना ख्यातः। वृत्तरत्नाकरछन्दोमार्योस्तु 'प्रहरणकलिका' इति पाठः। २. उक्तचतुर्दशाक्षरप्रस्तारस्य नवशतत्रयस्त्रिंशदधिकद्विसहस्रतमो (२९३३) भेदो 'वसन्ततिलका' इति नाना विख्यातः।
Page #276
--------------------------------------------------------------------------
________________
७ अध्यायः ]
छन्दःशास्त्रम् ।
जगणः जगणः गु० गु०
तगणः मगणः Ada Ada AAAA
S•S•TS.TH⋅S.I.S.TS
$
नीलोत्प- लघुति - मलिम्लु – चलोच - ना च ।
तगण भगणः- नगणः जगणः गु० गु० Madh shada Ala ऽ •ऽ •15.1.1- 1.5.1-1-501-S-s
सिंहोन - तत्रिक-तटी कुटिलाल-का-न्ता
तगणः मगणः जगणः नगणः गु० गु०
Mala
S-5-1-501-11.5.14.5.15--s
कान्ता व-सन्तति-लका नृपवल-भा-सौ ॥
१५१
पादान्ते यतिः' ।
सिंहोता काश्यपस्य ॥ ७ ॥ ९ ॥
इयमेव वसन्ततिलका काश्यपस्याचार्यस्य मतेन 'सिंहोता' नाम भवति । पूर्वमेबोदाहरणम् ।
उद्धर्षिणी सैतवस्य ॥ ७ ॥ १० ॥
इयमेव वसन्ततिलका सैतवस्याचार्यस्य मते 'उद्धर्षिणी' नाम । पूर्वमेवोदाहरणम् । ( अतिशैकर्याम् )
१. ‘विरतिः सप्तसप्ताक्षरैर्मता ।' इति कृष्णः । २. 'सिंहोद्धता' इति मं• म० । ३. 'मधुमाधवी' इति गोमानसः, 'चेतोहिता' इति रामकीर्तिः । मं० म० । ४. अतिशक्करीछन्दः पादघटकीभूतानां पञ्चदशसंख्याकानां वर्णानां प्रस्तारे कृते सप्तशताष्टषष्ट्यधिकद्वात्रिंशत्सहस्रभेदा (३२७६८) जायन्ते । तेष्वत्र द्वावेव भेदौ निर्दिष्यै । अतोऽन्येभ्यो प्रन्येभ्य आकृष्योपलभ्यमाना भेदा निर्दिश्यन्ते । यथालीलाखेलच्छन्दः (१५।१ ) – 'एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः ।' अस्यैव 'कामक्रीडा' इति 'सारङ्गिका' इति च नामान्तरे । चित्राच्छन्दः (१५/४६०८ ) - 'चित्रानामच्छन्दचित्रं चेत्रयो मा यकारौ ।' चन्द्रलेखाच्छन्दः (१५/४६२५ ) - 'म्रो यो यान्तो भवेतां सप्ताष्टभिचन्द्रलेखा ।' 'चन्द्रसेना' इति नामान्तरं कृष्णीये । चन्द्रकान्ताच्छन्दः (१५/५६५१ ) - 'चन्द्रकान्ता मता
मः स्यो विरतिः खराष्टौ ।' ऋषभच्छन्दः (१५।५८६८ ) - 'ऋषभाख्यमेतदुदितं सजसाः सयौ चेन् ।' एलाच्छन्दः (१५/८१७२ ) - 'सजना नयौ शरदशयतिरियमेला ।' 'रेखा' इत्यस्या नामान्तरम् 1
-
Page #277
--------------------------------------------------------------------------
________________
१५२
काव्यमाला।
चन्द्रावर्ता नौ नौ स् ॥ ७॥ ११ ॥ यस पादे नगणाश्चत्वारः (u... ॥) सगणश्च (us), तद्वृत्तं 'चन्द्रावर्ता' नाम । तत्रोदाहरणम्
नगणः नगणः नगणः नगणः सगणः
Ir- - • • I s पटुज-वपव-न(७)चलि-तजल-लहरी (6)
नगणः नगणः नगणः नगणः सगणः na
nan .H H • I.1- 1-1s तरलि-तविह-ग(७)निव-हरव-मुखरम् (८)। नमणः नगणः नमणः नगणः सगणः
-1 - 1-1- 1 -1-1.। ।..s विकसि-तकम-ल(७)सुर-भिशुचि सलिलं (6)
লা লা লাল: নালঃ প্রাঃ
1.1.-..- . .-..-. s
विचर-ति पथि-क(७)मन-सि शर-दि सरः (6)॥ विपिनतिलकच्छन्दः (१५।९६९६)-विपिनतिलकं नसनरेफयुग्मैर्भवेत् ।' प्रभद्रकच्छन्दः (१५।११९८४) - भवति नजी भजो रसहितौ प्रभद्रकम् ।' .
अस्यैव 'सुखेलकम्' इति नामान्तरम् । उपमालिनीच्छन्दः (१५।११५८४)–'ननतभरकृताष्टखरैरुपमालिनी।' मानसहंसच्छन्दः (१५।११६२८)-'कथयन्ति मानसहंसनाम सजौ जभर् ।' निशिपालकच्छन्दः (१५।१२००५)–'शंस निशिपालकमिदं भजसनाश्चरः।'
. वृत्तरत्नाकरतत्परिशिष्टछन्दोमार्यादिषु । नलिनीच्छन्दः (१५।१३०४४)-'सगणैः शिववक्रमितेर्गदिता नलिनी।' भ्रमरावलीच्छन्दः (१५।१४०४४)'कर पंच पसिद्ध विलद्धवरं रअणं पभणंति मणोहर छंदवर रअणं । गुरु पंच दहा लहु एरिसिभं रइ भमरावलि छंद पसिद्ध किअं ठइअं॥'
. (प्रा० पि० सू० २११८५) नूणकच्छन्दः (१५।१९०२३)-'तूणकं समानिकापदद्वयं विनान्तिमम् ।'
___ अत्र-'दीपवसुभिर्यतिः।' इति कृष्णः । अस्यैव 'चामर' इति नामान्तरम् । १. उत्तपथदशाक्षरप्रस्वारस्य त्रिशतचतुरशीत्यधिकषोडशसहस्रतमो (१६३८४) भेदः 'चन्द्रावः' इति नाना ख्यातः । अत्रोदाहरणे 'चन्द्रावर्ता' इति चतुर्गुरुकं नाम प्रवेष्टुमशक्यमिति न प्रवेशितम् । अत एव वृत्तरत्नाकरादिषु 'शशिकला' इत्येव नाम समुपलभ्यते । प्राकृतपिङ्गलसूत्रे च अस्यैव छन्दसः 'शरमः' इति नाम.
Page #278
--------------------------------------------------------------------------
________________
७ अध्यायः] छन्द नामम् ।
१५३ अत्र स्खरैवंसुमिमा यतिरित्यानायः । 'माल नवको चेत् ॥७॥१२॥ सैव चन्द्रावर्ता 'माला' नाम भवति, यदा षष्ठे, नवमे च वर्षे बतिः । तत्रोदाहरणम्
नगणः नगणः गणाः नमक सण
. -.. - . -+ + s नववि-कसित(6)-कुवल-यदल-नयने (5) नगणः नगणः नगमा नगमा सनमः
- - - - ... . - .. . . निशम-य नव(5) जलध-रमिह गगवे (5)। नगणः नगणः ः नमः स्मनः ann man ... .।। -..-.. . अपनय रुष(6)-मुपस-र मम सविषं (8)
नगणा नगमा नमनः मम समय
।।.-1-1-1 - 1-1-1 -1.
यदि र-तिसुख(6)-मभिल-पसि ब-दुविधम् (७)॥ मणिगुणनिकरो वस्वृषयः ॥७॥ १३॥
सैव चन्द्रावर्ता 'मणिगुणनिकरों' नाम भवति, यदाष्टमिः, सप्तमिथ यतिः। तत्रोदाहरणम्
नगणः नगणा नगणः नगणः सगणः ।
।.. - . -. . -.. -. .s कथम-पि निप-तित(८)म-तिमह-ति पदे (७)
नमणः नगण: नगणः नगणः सगणः
1.1.0-1.. .। • -..--..
नरम-नु-सर-ति न(८)फ-लमनु-पचितम् (७)। नगणः नगणः नगणः नगणः समः
1.1.1-
1-1... ।
.1.
1.1s
अपि व-युव-तिषु(८)कु चतट-निहितः (७) - १. अत्र यत्रिभेदादेव नामान्तरम् । २. 'मणिगणनिकरो' क• मुं० पुखके। ३. अत्र यतिभेदादेव नामान्तरम् ।
Page #279
--------------------------------------------------------------------------
________________
काव्यमाला।
नगणः नगणः
नगणः
नगण
सगणः .
।।। . .--.: • -..-.15
स्पृशति न वपु-रिह(८)म-णिगुण-निकरः (1) ॥ मालिनी नौ म्यौ र ॥ ७ ॥ १४ ॥
यस्य पादे नगणौ, मगणवगणो, यगणश्च (प.. sss. Iss. Iss) भवति, उद्वत्तं मालिनी' नाम । पूर्वैव यतिः । तत्रोदाहरणम्
नगणः नगणः मंगणः यगणः यगणः
i..-..-5.5..s-1.5-1.s.s अतिवि-पुलल-लाट(4)पी-वरोरः-कपाटं (७)
नगणः नगणः मगणः यगणः यगणः ound - - ~।.. -..-s.s . s-1.s.s-...
सुघटि-त दश-नोष्टं(८)व्या-घ्रतुल्य-प्रकोष्ठम् (७)। नगणः नगणः मगणः यगणः यगणः
1.1-1..-5.s .s-I.s.s-s.s पुरुष-मशनि-लेखा()ल-क्षणं वी-रलक्ष्मी (५)
नगणः नगणः भगणः यगणः यगणः ।
1
-1
-5.5 .
5-
5.5-
5.5
रतिसु-रभिय-शोभि(८)र्मा-लिनी-वा-भ्युपैति (७) ॥
- (अष्टो)
१. उकपञ्चदशाक्षरप्रस्तारस्य षट्शतद्विसप्तत्युत्तरचतुःसहस्रतमो (४६७२) भदो 'मालिनी' इति नाम्ना ख्यातः । २. अष्टिच्छन्दःपादघटकीभूतानां षोडशाक्षराणां वर्णगम्मरनियमेन प्रस्तारे कृते पञ्चशतषट्त्रिंशदधिकपञ्चषष्टिसहस्रभेदा (६५५३६) जायन्ते तवत्र अषभगजविलसितनामैक एव भेदो निर्दिष्टः । तदतिरिक्ता ग्रन्थान्तरेषूपलभ्यमानभेद यथाब्रह्मरूपकच्छन्दः(१६३१)
'उम्मत्ता जोहा उढे कोहा उप्पाउप्पी जुझंता मेणका रंभा णाहे दंभा अप्पाअप्पी बुज्झता। धावंता राला छिण्णाकंठा मत्थापिट्ठी सेक्सत्ता संमग्गा भग्गा जाए अग्गा लुद्धा उद्धा हेरंता ॥'
(प्रा. पि. स. १९०९)
Page #280
--------------------------------------------------------------------------
________________
७ अध्यायः]
छन्दःशास्त्रम् ।
१५५
प्रवरललितच्छन्दः (१६३१०१७८)
'यमौ नः सौ गश्च प्रवरललितं नाम वृत्तम् ।' चञ्चलाच्छन्दः (१६१०९२३)
'दिजिआ सुपण्ण आइ एक तो पओहराई
हिण्णिरूअ पंच वंकसव्वलो मणोहराई अंत दिज गंधवण्ण अक्खराइ सोलहाइँ चंचला विणिम्मिआ फणिंदु एहु दुलहाइँ ॥'
(प्रा० पि. सू० २।२०६) बाणिनीच्छन्दः (१६११९८४)-'नजभजरैर्यदा भवति बाणिनी गयुक्तैः ।' मन्दाकिनीच्छंन्दः (१६१७४७७)
'मन्दाकिनीत्मया गो वेदैर्वेदयतिर्भवेत् ।' मं० म०।.. गरुडरुतच्छन्दः (१६३१९४०६)-'गरुडरुतं नजौ भजतगा यदा स्युस्तदा।'
छन्दोमार्याम् । नराचच्छन्दः (१६।२१८४६)
‘णरेंद जत्थ सव्वलो सुपण्ण वेवि दीसए पइक ठाम पंचमे कला चतूस्वीसए । ___ पलंत हारु चारु सारु अंत जस्स वट्ठए पसिद्ध ए णराउ जंपु गंधर्वक अट्ठए ॥'
(प्रा. पि० सू० २।२०२). अस्यैव ग्रन्थान्तरेषु 'पञ्चचामर'मिति नामान्तरम् । प्रमदाच्छन्दः (१६४२६२१२)-'प्रमदा सत्यसभगा वर्णैर्वर्णयतिर्भवेत् ।' .
मं० म०। मणिकल्पलताच्छन्दः (१६३२७८२४)
___ 'नजरभमेन गेन च स्यानाणिकल्पलता।' नीलच्छन्दः (१६२८०८७)
'णीलसरुअ विआणहु मत्तह बाइसही
पंच भगण्ण पणा पड आसिअ एरिसही। अंत ठिआ जहिं हार मुणिजइ हे रमणी बावण अग्गल तिण्णि सआ धुअ रूअ मुणी ॥'
(प्रा० पि० सू० २।२०४) . अस्या 'अश्वगतिः' इति नामान्तरं वृ० र० प० । मदनललिताच्छन्दः (१६३२९१६९)
'म्भौ नो नौ गो मदनललिता वेदैः षड्तुभिः ।' धीरललिताच्छन्दः (१६३३०१५१)
.. 'संकलिता भरौ नरनगाश्च धीरललिता।'
Page #281
--------------------------------------------------------------------------
________________
काव्यमाला।
ऋषभगजविलसित भ्रौ नौ न्गौ खरनवको ॥ ७॥ १५ ॥
यस्य पादे भगणरगणौ, नगणानयो, गकारश्च भवति (su. sis. . m.m.s) तवृत्तं 'ऋषभगजविलसितं' नाम । सप्तभिर्नवभिश्च यतिः । तत्रोदाहरणम्
भगणा रगणा नगणः , नगणः नगणः गु. s..-..-..-..-. -s आयत-बाहुद-ण्ड(७)अप-चितप-हद-यं (5)
भगणः रगणा नगणः नगणः नगणः गु०
5.1.1-3.1.5-1 • ।. ..-..
पीनक-टिप्रदे-श(७)मृष-भगज-विलसि-तम् (९)। भगणा रगणः नगणः नगणः नगणः गु०
Solrs.ls-1.1 .1.1.-. 5 वीरसु-दारस-रव(७)मति-शयगु-गरखि-कं (९)
भगणः . रगणः नगणः . नगणः नगणा गु० 5. -..- • • -..-. -s श्रीरति-चचला-पि(७)न प-रिहर-ति पुरु-षम् (5)॥
(अत्यष्टौ),
-
चकिताच्छन्दः (१६३३०७५१)-भात्समतनगैरष्टच्छेदे स्यादिह चकिता।' वरयुवतिच्छन्दः (१६३३२३४३)
- 'भो रयना नगौ च यस्यां वरयुवतिरियम् ।' सुललिताच्छन्दः (१६॥३२४८८)
''न्मोजन्नगाः मुललिता युगैर्युगयतिर्मवेत् ।' मं० म० । : चित्रच्छन्दः (१६४३६९१)-'चित्रसंज्ञमीरितं समानिकापदद्वयं तु ।' अचलधृतिच्छन्दः (१६।६५५३६) द्विगुणितवसुलघुमिरचलधृतिरिह ।'
१. उक्तषोडशाक्षरप्रस्वारस्य 'सप्तशतसप्तविंशत्यधिकद्वात्रिंशत्सहस्रतमो भेदः (३२७२७) 'ऋषभगजविलसितम्' इति नाना प्रसिद्धः । 'गजविलसितम्'' इति नामान्तरं मं• म० । 'ऋषभगजविजृम्भित'मिति गारुडे । २. अत्यष्टिछन्दःपादघटकीभूतानां सप्तदशसंख्याकानामक्षराणा प्रतारे कृते एकसहस्रद्विसप्तत्यधिकत्रयोदशलक्षसंख्याका (१३.१०७२) भेदा जायन्ते तेष्वत्र चतुर्णामेव भेदानां निर्देशः । प्रन्थान्तरेषु निम्नलिखितनामानोऽन्येऽपि प्राप्यन्त इति तत उद्दल लिख्यन्ते यथा
Page #282
--------------------------------------------------------------------------
________________
७ अध्यायः छन्दःशास्त्रम् ।
१५७ हरिणी नसौ नौ स्लो गृतुसमुद्रऋषयः ॥७॥१६॥
यस्य पादे नगणसगणमगणरगणसगणलकारगकाराश्च (.॥s. sss. SIS. Is. 1. 5), तद्वृत्तं 'हेरिणी' नाम । षड्भिः , चतुर्भिः, सप्तभिश्च यतिः । ।
नगणः सगणः . मगणः रगणः सगणः R. गु wan
- 1.1.1-1..s-s.s. 5-5 • I 5-1.1.5-1-5 कुवल-यदल(६)-श्यामा पी-नो(४)नत-स्तनशा-लि-नी () नगणः सगणः मगणः रगणः सगणः ल. गु. an.cat -2 ---
mon 1-1-1-1-1-1 -5.s.s-s. I.5-1.1.5- -
चकित-हरिणी(६)नेत्रच्छा-या(४)मैदा-लसलो-च-ना (५)। चित्रलेखाच्छन्दः (१७१२२९००)
. . 'ससजा भजगा गुदिक्खरैर्भवति चित्रलेखा।'
.... वृत्तरत्नाकरतत्परिशिष्टछन्दोमजर्यादिषु । मालाधरच्छन्दः (१७१३८७५२)'पढम दिअ विष्णआ तहवि भूअइ त्यपिआ
चरणगण बीअओ तह अभूअइ हीअओ चमरजुअअग्गला विमलगंध हारुजला भणइ फणिणाहरा मुणहु छंद मालाहरी ॥
_ (प्रा. पि० सू० २।२१९). घनमयूरच्छन्दः (१७१४२९५४)–'कथितं च धनमयूरं ननभसरलगं खरै
. रसैछिनम् ।' मं० म०। हरिच्छन्दः (१७१४६१४४)- रसयुगहययुड्नौ नौ सो लगौ हि यदा हरिः।। कान्ताच्छन्दः (१७१४६५७६)-'भवेत्कान्ता युगरसहयैर्यभी नरसा लगौ।'
भाराकान्ता' अ० वृ० र० । नर्कुटकच्छन्दः (१७१५६२४०)–'हयदशभिर्नजी भजजला सगुनकुंटकम् ।'
___ र०-तत्कुटकम्-इतिं पा० । कोकिलकच्छन्दः (१७१५६२४०)-'मुनिगुहकार्णवैः कृतयति वद कोकिल
कम् ।'-नर्कुटकमेव यतिभेदात् 'कोकिलकम्।'. कलातन्त्रच्छन्दः (१७१५९३६२)
'कलातनं यो तनसभलघुभिर्गेन सहितम् ।' . १. उक्तसप्तदशाक्षरप्रस्तारस्यैकशतद्वादशाधिकषट्चत्वारिंशत्सहस्रतमो (४६११२) मेदो 'हरिणी' इति नाम्ना ख्यातः । २. 'मलिम्लुचलोचना' इति पाठः ।.
छ. शा. १४
Page #283
--------------------------------------------------------------------------
________________
१५८
काव्यमाला।
नगणः सगणः
मगणः
रगणः
सगणा & गु.
।..-..s/- s.s.s-s • •s-I..5-4-5 मनसि-जधनु(६)-ानिर्घो-पै(४)रिव-श्रुतिपे-श-लै (७)
नगणः सगणः मगणः . . रगणः सगणः R. गु.
.. ..-5.5.5-5 .5-1.1.5-1-5 मनसि ललना(6)-लीलाला-पैः(४)करो-ति ममो-त्स–वम् (७)॥
एतदृषभविलसितमित्यपरे। पृथ्वी जसौ जसौ यलो ग् वसुनवको ॥ ७ ॥ १७ ॥ यस्य पादे जगणसगंणी (151. Is) पुनर्जगणसगणौ (151. us) यगणलकारगकाराश्च (Iss. I. 5), तद्वृत्तं 'पृथ्वी' नाम । अष्टभिर्नवभिश्च यतिः । तत्रोदाहरणम्
जगणः सगणः जगणः सगणः यगणः ल• गु.
1.5 -1.1.5-1.• ।..si.s.s -5 इताः स-मिति शे-त्रव(८)त्रि-भुवने विकीर्ण य-शः (१)
जगणः ‘सगणः जगणः सगणः. यगणः ल० गु.
।..।।..s is • 1-1.5-1.s.s-1-5
कृतश्च गुणिनां गृहे(८)नि-रवधि-महानु-त्स-वः (९)। जगणः सगणः · जगणर सगणः यगणः ल• गु.
1..1-1.1.5-1.5. ।.s-1.5.5-F-s 'लया कृ-तपरि-प्रहे(८)क्षि-तिप वी-र! सिंहा-स-ने (९)
जंगणः संगणः जगणः ' सगणः यगणः ल• गु० in our c
omin 1.5.-1.1s-s • 1-1.15 .5•s 1-5
नितान्त-निरव-ग्रहा(८)फ-लवती च पृथ्वी कृता (९)॥ वंशपत्रपतितं भ्रौन्भौ नलौ ग् दिगृषयः ॥७॥१८॥ यस्य पादे भगणरगणनगणभगणनगणलकारगकारा (su. sis. m. su..I.s) भवन्ति, तद्वृत्तं वंशपत्रपतितम्' नाम । दशभिः सप्तभिश्च यतिः । तत्रोदाहरणम्
१. उक्तसप्तदशाक्षरप्रस्तारस्य सप्तशतपञ्चाशदधिकाष्टत्रिंशत्सहस्रतमो ( ३८७५०) मेदः 'पृथ्वी' इति नाम्ना प्रसिद्धः। २. 'तुडिणवीरसिंहासने' इति लि. पुस्तके। ३. उक्तसप्तदशाक्षरप्रस्तारस्य नक्शतत्रिनवन्युत्तरकषष्टिसहस्रतमो (६१९९३) मेदो "वंशपत्रपतितम्' इति नाम्ना प्रसिद्धः ।
Page #284
--------------------------------------------------------------------------
________________
७ अध्यायः
छन्दःशास्त्रम् ।
भगणः
रगण
नगणा
.भगणः
नगणः ल. गु०
3.1.1-5.1.5-1..1- • 1.1- 1-- अब कु-रुष्व क-मै सुक-तं(१०)यद-परदि-व-से (७)
भगणः रगणः नगणः भगणा नगणः . गु० - na c
ama . s.. 1-5.1.5-1.11- • ।...HIs
मित्र ! वि-धेयम-स्ति भव-तः(१०)किमु चिरय-सि तत् ? (७)। मगणा रगणः नगणा भगणा नगणः ल० गु०
s.1.
1 5.1.5-1.1.1-5. • .-11-1-1-5 जीवित-मल्पका-लकल-ना(१०)लघु-तरत-र-लं (७)
मगणा रगणः नगणः भगणः नगणः ल. गु.
..| S.s-11-s • ।। ..-1-s
नश्यति वंशप-त्रपति-तं(१०)हिम-सलिल-मि-व (७)॥ मन्दाक्रान्ता म्भौ न्तौ गौ ग् समुद्रर्तुखराः ॥७॥ १९ ॥ यस्य पादे मगणमगणनगणाः, (sss. su. ॥) तगणौ, (ss1. SsI) गकारी व (s.s) तद् 'मन्दाक्रान्ता' नाम । चतुर्पु षट्सु सप्तसु च यतिः । तत्रोदाहरणम्
मगण गणा नगणः तगणः तगणः गु० गु० s.s.s-s • .-..-s • s• !-5..। 5-5 प्रत्यादि-(४)सम-रशिर-सः(६)कान्दि-शीभूय न-टं (७)
मगणः भगणः नगणः तगणः तगणः गु• गु०
s.s.s-s. 1-1-1-1-1-5 • 5.1-s.s. s-s
त्वं निःशे-६(४)कुरु रिपुब-लं(6)मार्ग-मासाद्य स-द्यः (७)। मगणः भगणः नगण: तगण: तगणः गु. गु०
5.s.s-s • .-.-5 . 5.-5.5.15s किं नाश्री-पीः(४)परिणतधि-यां(६)नीति-मार्गोप-दे-शं? (५)
मगणः भगणः नगणः तगणः तगणः गु० गु०
s.s.s-s • 1.1-1.।.1-5 .
s.-s.s. -s-s
मन्दाक्रा-न्ता(४)भव-ति फलि-नी(६)वारि-लक्ष्मीः क्ष-या-य (७) ॥ शिखरिणी यमौ नसौ भलो गृतुरुद्राः ॥ ७॥ २०॥
१. उक्तसप्तदशाक्षरप्रस्तारस्य नवशतैकोनत्रिंशदुत्तराष्टादशसहस्रतमो ( १८९२९.) भेदो 'मन्दाक्रान्ता' इति नाना प्रसिद्धः ।
Page #285
--------------------------------------------------------------------------
________________
१६०
यस्य पादे यगणमगणनगणसगणभगजलकारगकारात्र ( Iss. sss. III. ॥s. sil. 1. 5 ) भवन्ति, तद्वृत्तं शिखरिणी' नाम । षदखेकादशसु च यतिः । तत्रोदाहरणम् --
यगणः मगणः. नगणः सगणः भगणः ० गु०
A
काव्यमाला 1.
1.S-S-S-S-S 1.1.1 1.1.5--5.1.1 1-5
यशः शे-षीभूते (६) जगैति बरना - ये गुण-निधी (११)
यगणः मगण
नगणः सगणः भगणः ल० गु०
Map
A
1- S.S S.S.s
1.1.1115-- S. 1.15
प्रवृत्ते वैराग्ये (६) विषय - रसनि - एकान्तम - न - सामू ( ११ ) ।
नगणः सगणः भगणः क्र० गु०
युगणः मगणः Ma M.
1.S.S-S.S.S
1-1·1·5-5. 1-1-1-S
इदानी–मस्माकं(६) घनत-रुलता - निर्झर - व - (११)
नगणः सगणः
भगणः छ० गु०
Aapla
वगणः मगणः Ma ma
MA
1.5.5-5.5.5
1.1.1 1.1.5-5. 1.5
तपस्त
व - मुं चेतो ( ६ ) भवति गिरिमा-लां शिख-रि-णीम् (११) ॥
( धृत्याम् )
१. तथैव चतुःशतत्रिंशदधिकोनषष्टिसहस्रतमो ( ५९४३० ) भेदः शखरिणी' - इति नाम्ना प्रसिद्धः । २. 'तुडिगनरनाथे' इति लि० पुस्तके । ३. धृतिच्छन्दः पादघटकीभूतानामष्टादशाक्षराणां प्रस्तारगत्या लक्षद्विकमेकशतचतुश्चत्वारिंशदुत्तरद्विषष्टिसहस्राणि ( २६२१४४ ) च मेदाः । तेषु 'कुसुमितलतावेल्लिता' नाम वृत्तमेकमेवात्र निर्दिष्टम् । प्राकृतपिङ्गलसूत्र छन्दोमञ्जरीवृत्तरत्नाकरपरिशिष्टेषु त्वधिका भेदा उदाहृताः सन्तीति तत उद्धृत्य तेषां नामानि लिख्यन्ते—
शार्दूलच्छन्दः (१८|१००७३)—–
'शार्दूलं वद मासषट्कयति मः सौ जसौ रोमश्चेत्
मञ्जीराच्छन्दः (१८१२६७३) -
'कुंतीपुत्ता तिण्णा दिण्णउ मंथा संठवि एक्का पाए हारा हत्या दुष्णा कंकणु गंधा संठवि जुग्गा जाए। चारी हारा भव्वाकार पाआअंतहि सजी आए सप्पाराआ सुद्धाकाअर जंपे पिंगल मंजीरा ए ॥'
चित्रलेखाच्छन्दः (१८|१८८७७)---
( प्रा० पि० सू० २१२२७ )
'वर्णाश्वर्मननततमकैः कीर्तिता चित्रलेखेयम् !'
Page #286
--------------------------------------------------------------------------
________________
७ अध्यायः]
छन्दःशास्त्रम् ।
१६१
क्रीडाचन्द्रच्छन्दः (१८।३७४५०)'ज इंदासणा एक गण्णा सु होवेइ पाए हि पाए
दहा अट्ठ वण्णा सुहावेइ दंडा सुठाए सुठाए। दहा तिण्णिगुण्णा जहा सव्वला होइ मत्ता सुपाए __ फणिंदा भणंता किलाचंद छंदा णिबद्धाइ जाए ॥'
- (प्रा० पि० सू० २१२२९) चित्ररेखाच्छन्दः (१८३३७८७३)
- 'मन्दाक्रान्ता नपरलघुयुता कीर्तिता चित्ररेखा।' नाराचच्छन्दः (१८७५९५४)-'इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते ।' षोडशाक्षरप्रस्तारे नराचः, अत्र तु नाराच इत्यनयोर्भेदः । नाराचस्यैव 'सिंहविक्रीडितम्' 'महामालिका' इति नामान्तरे अन्यत्र । अस्यैव यतिमेदात 'लालसा' इति नामोकमन्यैः-'दशवसुविरतिर्ननौ रैश्चतुर्भिर्युतौ लालसा'
इति । 'निशा' इति मं० म० विलासच्छन्दः (१८७४९६९)-'विलासो मः ससौ राश्च गुणषड्वसुभि
यतिः।' मं० म० . नन्दनच्छन्दः (१८३७६७२०)-'नजभजरैस्तु रेफसंहितैः शिवैर्हयैर्नन्दनम् ।' हरिणयुतच्छन्दः (१८१९२९५७)
'मात्सो जौ भरसंयुतौ करिबाणकैर्हरिणप्लुतम् ।' चर्चरीच्छन्दः (१८४९२९५९)
'पाअ णेउर झंझणकइ हंससहसुसोहणा - थोलथोलंथणग्ग णच्चइ मोत्तिदाम मणोहरा। वामदाहिण वाण धावइ तिक्खचक्खुकडक्खआ. काहि पूरिस गेहमंडणि एह सुंदरि पेक्खआ ॥'
(प्रा. पि० सू० २१२३२) हरनर्तनम्' इति नामास्या वृ० र० । विबुधप्रिया' इति । • हरनर्तनच्छन्दः (१८।९२९८९)-'सौं जजो भरसंयुतौ करिबाणकैहरनर्त
नम् ।'-वृ० र० । 'कुमुद्वती' इति वृ० म० को० मल्लिकाच्छन्दः (१८१९३०११)–'मल्लिका स्याद्रसजजा भरौ छिन्नाष्टप
तिभिः ।' मं० म. चलच्छन्दः (१८१९३१०९)
_ 'म्भौ जी श्री चेचलमिदमुदितं युगैर्मुनिभिः खरैः।' शार्दूलललितच्छन्दः (१८।११६५०९)'मः सो जः सतसा दिनेशऋतुभिः शार्दूलललितम्।'
. (छन्दोमार्याम्)
Page #287
--------------------------------------------------------------------------
________________
કર
काव्यमाला ।
कुसुमितलतावेल्लिता मृतौ न्यौ याविन्द्रियर्तुस्वराः ॥ ७ ॥ २१ ॥ || |
यस्य पाडे मगणतगणनगणयगणा ( sss. sst. III. Iss ) यगणौ ( Iss. iss ' ) च तद्वृत्तं 'कुसुमितलतावेलिता' नाम । पञ्चसु षट्सु, सप्तसु च यतिः । तत्रोदाहरणम्
मगणः
Art
तगणः
3.5-5.3
मगणः
• -:01. 11.5
S--1.5.5-1.S.S
धन्याना - मेताः (५) कु - सुमित - लता (६) वे - लितोत्फुल्लत्रृक्षाः (७)
यगणः
नगणः
....
मगणः
नगणः यगणः Mar
•
तगणः
नगणः
A
2.5-2.2.2
• S-1.5.5-1.5.5
मोत्कण्ठं कूज (५) त्प- रमृत-कला (६)ला - पकोला - हलिन्यः (७) ।
तगणः
यगणः यगणः
•
31-11.i.
मगणः
11
Mala
C.C. S. S
110113 • 51. ऽ.ऽ-1-5.5
मध्वादौ माद्य (५)न्म-धुकर - कलो (६) द्गी - तझङ्का - ररम्या (७)
यगणः
यगणः यगणः
S
A
नगणः Ala
यगणः यगणः
Ma
यगणः
नगणः
Ada
यगणः यगणः
- ma
• 1-1-1-1-1-5 S-1.5.5-1.S.S
ग्रामान्तः-स्रोतः (५) प - रिसर - भुवः (६) प्री-तिमुत्पा - दयन्ति ( ७ ) ॥
( अतिधृती)
सुधाच्छन्दः (२८/११६६१४ ) - 'सुधातर्कैस्तर्कैर्भवति ऋतुभिर्यो मो नसतसाः ।' महांसेनच्छन्दः (१८|११८६१३ ) --
'म्रौ नौ त्सौखररुद्रैर्यतिरिति महासेनमुदितम् ।' अश्वगतिच्छन्दः (१८११२६३३१)
'पञ्चभकारकृताश्वगतिर्यदि चान्तसरचिता ।' शुभच्छन्दः (९८।१२६८४४ ) - 'शुभं सनजना भः सः पापाङ्गाङ्गगुणैर्यतिः ।'मं० म० । 'शुभचरितं ' इति वृ० म० को ०
भ्रमरपदकच्छन्दः (१८/१३०९७१) -
‘भाद्रनना नसौ भ्रमरपदकमिदमभिहितम् ।'' १. उक्ताष्टादशाक्षरप्रस्तारस्याष्टशतसप्तपञ्चाशदधिकसप्तत्रिंशत्सहस्रतमो ( ३७८५७ ) भेदः 'कुसुमितलतावेल्लिता' इति नाम्ना प्रसिद्धः । २. अतिधृतिच्छन्दःपादर्घटकीभूतानामूनविंशत्यक्षराणां प्रस्तारे कृते लक्षपश्चकम्, चतुर्विंशतिसहस्राणि, अष्टाशीत्यधिकद्विशतं ( ५२४२८८ ) भेदा जायन्ते तत्र शार्दूलविक्रीडितमन्तरा प्रन्धान्तरेषूपलभ्य-माना भेदा यथा---
शम्भुच्छन्दः (१९।३१७२)-- ' दशबाणा धैर्यतिधारी स्वो यभमा मो गः शम्भुः प्रोक्तः ।' अ० ० ० - ' नवबाणाक्षैरिति पाठान्तरम् ।
Page #288
--------------------------------------------------------------------------
________________
७ अध्यायः]
छन्दःशाखम् ।
१६३
मेघविस्फूर्जिताच्छन्दः (१९१७५७१३)
रसवश्वैठौ सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात् ।' वृ०२० पुष्पदामच्छन्दः (१९।७५७४५)
'भूताश्वाश्वान्तं मतनसररगैः कीर्तितं पुष्पदाम ।'
अस्य 'फुल्लदाम' इति संज्ञान्तरं छ० मं० छायाच्छन्दः (१९३८३९०५ -
'भवेत्सैव च्छाया तयुगगयुग स्याहादशान्ते यदा।' बिम्बच्छन्दः (१९।१४९४७३)
'वृत्तं बिम्बाख्यं शरमुनितुरगैम्तौ सौ ततौ चेदुरुः ।' छायाच्छन्दः (१९१५७६३४)
'इयं च्छाया ख्याता ऋतुरसहयैर्यो मनसा भ्तौ गुरुः।' पञ्चचामरच्छन्दः (१९।१७४८४८)
'नयुगललगुरु निरन्तरं यदा स पञ्चचामरः।' मणिमञ्जरीच्छन्दः (१९।१८५३३०)
'युगाश्वैः स्याद्यभनयजजमाः कीर्तिता मणिमञ्जरी।' सरलच्छन्दः (१९।१८६०४०)
'नवभिर्दशमिश्छिनं सरलं न्भ्रसजा जगौ ।' म०म० मकरन्दिकाच्छन्दः (१९।१८६३०६).
'सैः षड्भिोकर्यमनसजजा गुरुर्मकरन्दिका।' वरूथिनीच्छन्दः (१९।१९४४९४)
'शरत्रयैयुगैश्छिना जन्भनगा वरूथिनी ।' मै० म० समुद्रतताच्छन्दः (१९:२१४८७८)
'गजाधितुरगै सौ जसतभा गधेसमुद्रतता।'
. (वृत्तरत्नाकरपरिशिष्टे) सुरसाच्छन्दः (१९४२३७४५७)
'नौ भनौ यो नो गुरुश्चेत्खरमुनिकरणैराह सुरसाम् ।' चन्द्रालाच्छन्दः (१९३५२३२६४)
'ठवि दिअवरजुअल मज्झ करअल करहिं.
पुण वि दिअवरजुअल मज्झ करअल करहि । सरसगण विमल जहि सुण्णि ठवइ मनगइ । विमलमइ उरअवइ चंदमल कहइ सइ ॥
(प्रा. पि. सू० २०२४२)
Page #289
--------------------------------------------------------------------------
________________
१६४
काव्यमाला । शार्दूलविक्रीडितं सौ सौ तौ गादित्यऋषयः ॥ ७ ॥ २२ ॥
यस्य पादे ममणसगणौ (Sss. Is) जगणसगणौ (Isi. Is) तगणो गकारश्च (ssi. ssi.s); तत्तं 'शार्दूलविक्रीडितं' नाम । द्वादशभिः सप्तभिश्च यतिः। तत्रोदाहरणम्
मगणः . संगणः गणः . सगण तगणः तगणः गु० s.s.s-1.5-1.5.1-1.1.
s s s.।-.5-5 कम्बुप्री-यमुद-प्रबाहु-शिखरं(१२)रक्तान्त-दीर्घक्ष-णं (७)
मगणः प्रगणः जगणः सगणः तगणः तगणः गु०
s.s.s- s-1.5.1-..
s s .s.-.. - शालप्रां-शुशरी-रमाय-तभुजं(१२)विस्तीर्ण-वक्षःस्थ-लम् (७)। मगणा सगणः जगणः सगणः . तगणः तगणः गु० an in o
ciroin 5.5.5-1..s-.5.-Is s .s.1-5.5.1-5 कीलस्क-न्धमनु-द्वतं प-रिजने(१२)गम्भीर-सत्यख-२(७).
मगणः सगणः जगणः सगणः तगणः नगणः गु०
s.s.s ..5-1.5.1-. -5.5.1-5.5.1-5 .
राज्यश्रीः समुपै-ति वीर-पुरुषं(१२)शार्दूलविक्रीडि-तम् (७) ॥ इदानीं कृतिः प्रकृतिराकृतिर्विकृतिः संकृतिरभिकृतिरुत्कृतिश्चति सप्त कृतयः क्रमेणेकाक्षरवृध्योदाहियन्ते
(तत्र-तौ) धवलाच्छन्दः (१९५२६२१४४)
'करइ वसु सुणि जुवइ विमलमइ महिअले
ठइअ ठइ रमणि सरसगण पअप पले । दिअगण चउ चउपअहिं भण फणिवइ सही कमलगण सरसमण सुमुहिं धवलम कही।' .
. (प्रा. पि० सू० २।२४४) १. उक्कोनविंशत्यक्षरप्रस्तारस्य त्रिशतसप्तत्रिंशदुत्तरकोनपश्चाशत्सहस्राधिकैकलक्षतमो (१४९३३७) भेदः 'शार्दूलविक्रीडितम्' इति नाम्ना प्रसिद्धः । २. कृतिच्छन्दःपादघटकीभूतानां विंशतिवर्णानां प्रस्तारे कृते लक्षदशकम् , अष्टचत्वारिंशत्सहस्राणि, षट्सप्तत्यधिकपञ्चशतं च (१०४८५७६) भेदा जायन्ते तेषु सुवदनावृत्ताख्यौ भेदावत्र निर्दिष्टौ । प्रन्थान्तरेषु तु यथा
Page #290
--------------------------------------------------------------------------
________________
७ अध्यायः] छन्दाशाखम् ।
११५ सुवदना प्रौ नौ यमौ ल्गावृषिखरतवः ॥ ७ ॥ २३ ॥ यस्य पादे मगणरगणभगणनगणयगणभगणलकारगकारा (sss. sis. sn... Iss. su.1.5) भवन्ति, तद्वृत्तं 'सुवेदना' नाम । सप्तसु सप्तसु षट्सु च यतिः । तत्रोदाहरणम्
मगणः रगणः भगणः नगणा वगणः . मगणा R० गु० - F-AIR .
.
Vin on. sis.s-s.1s-s. I.-..-.s •s-..-- या पीनो-दाढतु-ग(७)स्तन-जघन-घनी(७)वो-गालस-ग-ति (6)- .
मगणः रगणः भगणः नगणः . गणः भगणः • गु० 5.s..s-s..s-s • .-..-. : -..-- . यस्याः कर्णावतं-सो(७) पल-रुचिज-यिनी(५)बी-धं च न-य-ने (6)।
शोभाच्छन्दः (२०।१५१४९०)-'रसैरश्वरश्वैर्यमननततगैर्गे शोभेयमुक्ता।" मत्तेभविक्रीडितच्छन्दः (२०१२९८६२८). 'सभरा नम्म्लगिति त्रयोदशयतिमत्तेमविक्रीडितम् ।' वृ० र. उत्पलमालिकाच्छन्दः (२०३५५७९९)
'भ्रन्भभ्रल्गा प्रहै रुद्रैर्विच्छिनोत्पलमालिका।' मं० म । गीतिकान्छन्दः (२०१३७२०७६)-...
... 'सजजा भरौ सलगा यदा कथिता. तदा खलु गीतिका।' : अस्यैव छन्दसः प्राकृतपिङ्गलसूत्रे 'गीता' इति नाम । 'प्रमदाननम्' इति वृ० र० मदकलनीच्छन्दः (२०।५०६८८०)
'मदकलनी नजनभसा नलगाश्छिना शराजबाणाजैः ।' मं० म० .. कनकलताच्छन्दः (२०१५२४२८८)- ... .. 'कनकलता सा कथिता षष्नैर्युक्ता तथा लगाभ्यां च ।' मं० म० 'गण्डकाच्छन्दः (२०१६९९०५१), 'रग्गण पलंतआ पुणो णरेंद कंतआ सुछक्कएण . ........ - . हार एक दिज्झही सुसद्द पाअ किज्जही सुसकएण। ...
गंडा गणेहु एहु वंकसंखसंसले फणिंद गाउ . तीस मत्त पाअ पत्त हार तीअभागए सुसद्द आउ ॥'
. (प्रा. पि० सू० २।२५५) १. उक्तविंशत्यक्षरप्रस्वारस्य चतुःशतसप्तदशोत्तराष्टसप्ततिसहस्राधिकद्विलक्षतमो (२७८४१७) भेदः 'सुवदना' इति नाम्ना प्रसिद्धः। ..
Page #291
--------------------------------------------------------------------------
________________
१९९
काव्यमाल।
मगणः
गला
भगणा
नगणा,
बमणः
भगणः ल० गु:
s.s.s-s.1.5-5 . .-.. .
s s s .1.1-1-5 स्यामा सी-मन्तिनी-ना(७)तिल-कमिव मुखे(७)या च त्रिभु-व-ने (६) मगलः रमणः भमणः नगणः गणः भगणः ल. गु०
- - -- - -- mom s.s.s s.I.ss . .- . -.s .3-5.1.1-1-3
सम्प्राप्ता साम्प्रतं मे()नय-नपथ-मसौ(७)दै-वात्सुव-द-ना (6) ग्लिति वृतम् ॥७॥२४॥ यस्य पादे गकारलकाराः (1) क्रमेण भवन्ति, तद् 'वृत्त' नाम वृत्तम् । कृतिप्रकरणेन यावद्भिरेव विंशत्यक्षरालि पूर्वन्ते, तावतां ग्लां ग्रहणम् । तत्रोदाहरणम्(OXRXN)(((OCOXEXexr.XNXX21814X१६X10X10X१९४२०)
••••••••• • • • • • • • • • • • जन्तु-मा-त्र-दु:-ख-कारी क-म-नि-मि-तं भ-व-त्य-न---हे-तु (OXEXoxox)(OCOXXXI.XXRX11X18X14X14X10, १८१९४२०)
....... ... ... .. . • • • • • • • • • तेन सर्व-मा-त्म-तु-ल्य-मी-क्ष-मा-ण उ-त-मं सु-खं ल-भ-ख । (Ox)(OCOCAXOCXEXXIX29X१२Xnxx14XXX20X1९४२०)
............ ... . • • • • • • • बि-दि-दि-पू-र्व-कं म-मो-प-दे-श-वा-क्य-मे-त-दा-द-रे(0(RXN)(OXAXXoXexeXIXXRXnx१४-१५४१६X10X१८x१९४२०) ................ • • • • • • • • • -त-मे-त-दु-त-मं म-हा-कु-ल-प्र-सू-त-ज-म-नां हि-ता-य ॥
अत्र पादान्ते यतिः।
(फ्रकृतौ) १. उपविंशत्यक्षरप्रस्वारस्यैकपश्चाशदुत्तरनवनवतिसहस्राधिकषड्लक्षतमो (१९९०५१) मेदो 'वृत्तम्' इति नाना प्रसिद्धः । 'वृत्तं रजौ रजौ पादे रजौ गोलः' इति गारुडे १२०९३५ अस्यैव 'मालवम' इति संज्ञा मं० म०। २.,प्रकृतिच्छन्दःपादपटकीभूतानामेकविंशत्यक्षराणां प्रखारे कृते लक्षाविंशतिः, सप्तनवतिसहस्राणि, एकवतद्विपक्षाशच (२०९७१५२) भेदा जायन्ते। वेषु येऽत्र नोकास्ते प्रन्थान्तरेभ्यः समुदत्य लिख्यन्ते- . नरेन्द्रच्छन्दः (२११४५०५१९)
'आइहिं जत्व पाअगण पअलिअ जोहल अंत ठवीजे
काहल सह गंध ऍम मुनिगण कंकण जाह करीजे ।
Page #292
--------------------------------------------------------------------------
________________
७ मध्यायः]
१६.
स्रग्धरा मौ भनौ यौ र त्रिसप्तकाः ॥७॥२५॥ यस्य पादे मगणरगणभगणनगणास्त्रयश्च यगणाः (sss. sas. S. I. ass. Iss. ass), तत् 'स्रग्धरा' नाम वृत्तम् । सप्तसु सप्तसु सप्तसु च यतिः । तत्रोदाहरणम्
मगणः रगणः भगणः नगला बगणा यगण गणा
s.s.s-s..s-5 • • -1-1-1-1.5 •s .s.s-s.s रेखा-भ्रूः शुभ्रद-न्त(७)धुति-हसित-शर(७)चन्द्रिकाचा-रुमूर्ति (७)
मगणः रगणः. . भगणः नमणः कामः क्यणा वगणः .
s.s.s-5.1.5-5 • •1-1-1- H•s • 3-s.s-.s.s
माद्यन्मा-ताली-ला(७)गति-रतिवि-पुला(७)मो-गतुङ्ग-सनी या (.)। 'मगणः रगणः भगण नगणा वगणः यगणा वगणा 5.5.5-5.1.5-5..-. -.. -.s.s-ss रम्भास्त्र-म्भोपमो-रू(७)रलि-मलिन-घन(७)मि-बधम्मि-लहस्ता (७)
मगणः रगणः भगणः ननणः वगणः वगणा यगणः s.s.ss.I.s-5 . .--..-.s •s-1.s.s .s.s बिम्बोष्टी रैकक-ठी(७)दिश- रति-सुख(७)व-धरा सुन्दरीयम् (७)।
(आकृतौ) सद्दइ एक तत्य चल गरवइ पूरहु संख सुभन्या . चामरजुग्ग अंत जहि पअलिअ एहु परेंदड कव्वा'
प्रा० पि• सू० २०२६३। सरसीच्छन्दः (२११७११६००)
“नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः ॥' सरसीवृत्तमेव 'सलिलनिधि' नाना प्रसिद्धम् । अन्येषां मते 'सिद्धक मिति
संशितमेतत् । सुरनर्तकीच्छन्दः (२११७६५६१७)
_ 'सुरनर्तकी रनरना रनरा विरती रसर्तुशास्त्रगुणैः । मं० म० १. उकैकविंशत्यक्षरप्रस्तारस्य द्विसहस्रनवशतत्रिनवत्युत्तरत्रिलक्षतमो (३०२९९३) भेदः 'नग्धरा' इति नाम्ना प्रसिद्धः । २. 'चारुकण्ठी' लि• पुस्खके। ३. आकृतिच्छन्दःपादघटकीभूतानां द्वाविंशत्यक्षराणां प्रखारे कृते (४१९४३०४) भेदा जायन्ते। तेष्वत्र ये नोकाः, परत्र चोकास्ते तत आकृष्य लिख्यन्तेहंसीच्छन्दः (२२२१०४८३२१)- .. ' 'णेत्ताणंदा उम्गे चंदा धवलचमरसमसिमकरविंदा
उग्गे तारा तेआ हारा विअसु कमलवण परिमलकंदा।
Page #293
--------------------------------------------------------------------------
________________
१६८
काव्यमाला। मद्रकं भ्रौ नौ नौ नगौ दिगादित्याः॥७॥२६॥
यस्य पादे भगणरगणो, ('sn. sis) नगणरगणे, (. sis) पुनर्नगणरगणी (. SIS) नगणो गकारश्च (n.s) भवतस्तद्वृत्तं 'मद्रकम्' नाम। दशभिर्द्वादशमिश्च यतिः । तत्रोदाहरणम्
भगणः । रगणः नगणः रगणः नगणः . रगण नगणः गु०
:.1.1-5.1. 11.-5. • Is-1 . 5.5-1.1.1-5 मद्रक-गीतिभिः सकृद-पि(१०)स्तुव-न्ति भव! ये भव-न्तमभ-वं (१२)
मगणः रगणः नगणा रगणः नगणः रगणः नगणः गु.
5.1.1-5.1.5-1.1.1-5 • 1.5-1..। 5.1.5-1.1.1-5
भक्तिभ-रावन-प्रशिर-सः(१०)प्रण-म्य तव पादयोः सुकृति-नः (१२)। भगणः रगणा · नगणः रगणः नगणः रगणा नगणः गु.
5.1.1-5.1.5-1.1.1-5 • ।.s-1.1.1-5.1.5-1. ।।-s ते पर-मेश्वर-स्य पद-वी(१०)मवा-प्य सुख-मानव-न्ति विपु-लं
भगणः : रगणः . नगणः रगणः नगणः रंगणा नगणः गु० . oin
- - - - - - - ..-..-11.15 .5-1.1.1-5..s-1 -5 मर्त्यभु-वं स्पृश-न्ति न पु-न(१०)मनो-हरसु-राजना-परिव-ताः (१२) ।
(विकृती)
-
भासा कासा सव्वा आसा महुरपवण लहलहिअ करता हंसा सहू फुल्लावंधू सरअ समअ सहि हिअअ हरता ॥'
___(प्रा०पि० सू० २।२६८) मत्तभच्छन्दः (२२११९१५७६५)
- 'मत्तेभाख्यं तभजजसरनगयुक्तं खरार्वफणिभिन्नम् ।' मं० म० । मदिराच्छन्दः (२२।१७९७५५९)
'सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा।' १. उक्तद्वाविंशत्यक्षरप्रस्तारस्य ( १९३०७११) तमो भेदो 'मद्रकम्' इति नाम्ना प्रसिद्धः । अस्यैव 'प्रभद्रकम्' इति नामान्तरं रत्नाकरे। २. अस्य छन्दसः त्र्यशीतिलक्षाणि, अष्टाशीतिसहस्राणि, अष्टोत्तराणि षट्शतानि (८३८८६०८) च भेदा भवन्ति। तेषु भेदद्वयमेवात्र निर्दिष्टम् । परत्र च येऽधिका भेदास्ते यथासुन्दरीच्छन्दः (२३३५९००४४)'जहिँ आइहि हत्यो करअल तत्यो पाअ लहूजुअ वैक तिआ
उवि सल्लं पहिलो चमरहिहिली सलजुअं पुणे कठिआ।
Page #294
--------------------------------------------------------------------------
________________
७ अध्यायः] छन्द शास्त्रम् ।
अश्वललितं नजौ भूजौ भूजौ भूलौ ग्रुद्रादित्याः ॥ ७ ॥ २७ ॥ यस्य पादे नगणजगणी (m. Isi) भगणजगणी (sn. Is1) पुनर्भगणजगणी (su. Is1) भगणों (su) लकारगकारौ (1.5) च भवतः, तद्वत्तम् 'अश्वललितम्' नाम । एकादशभिदिशभिश्च यतिः । तत्रोदाहरणम्- . .
नगणः जगणः भगणः जगणः . भमणा जगणः' भगणः ० ०
م نم نم نم بم
ن
' . مه مه
1.1.1-1.5.1-5 -5 . .-5:.-1.5 -5.।।-15 . . पवन-विधूत-वीचि च-पलं(११)वि-लोकय-ति जीवि-तं तनु-म-ता:(१२).
नगणः . जगणः भगणा जगणः भगणः वगण, भगणः . . ।..-..-..-.s: -S -IS-..-1
वपुर-पि हीय-मान म-निश(११)ज-रावनि-तया व-शीकृत-मि-दम् (१२)। नगणः जगणः .. भगणः जगणः · भगणः' जगणः · भगणः • • ran
' s
mon ।..।।.5.1-5.1.-1.5 • !-5:11 .5.1-5.1.1+s सपदि निपीड-न व्यति-करं(११)य-मादिव' नराधि-पानर-प-शुः (१२)
नगणः जगणः भगणः .... जगणा: । भगणः .जगणः भगणा • गु.
مم مرحم نم نم .نیسم "تم مم ممم.
1.1.1-1.5.1-5.1.1-1.5
.. !-5.1.1-1.5.1-5.1.1-
s
परव-निताम-वेक्ष्य कु-रुते(११)त-थापि ह-तबुद्धि-रश्वल-लि-तम् (१२) । मत्ताक्रीडा मौ नौ नौ न्लौ-ग् वसुपञ्चदशकौ ॥ ७ ॥ २८ ॥ यस्य पादे मगणौ, (sss. sss) तगणो, (51) नगणाश्चत्वारो (u. ॥.. ॥) लकारगकारौ (1.5) च तद्वत्तं 'मत्ताक्रीडा' नाम । अष्टभिः पञ्चदशभिश्च यतिः। तत्रोदाहरणम्-: ..
पअअंतहि हत्थागण पणिजे तेइस वण्ण पमाण किआ ऍहु मत्तहि पाआ पइ पभणिज्जे वण्णहि सुंदरिआ भणिआ ॥'
. .. (प्रा. पि० सू० २१२७१) सुधालहरीच्छन्दः (२३६३५९४२४०)- ...
'नगणेन तर्कजलगै रुद्रर्तुरसैर्यतिः सुधालहरी।' मं० म० अद्रितनयाच्छन्दः (२३॥३८६१४२४)
'नजभजभा जभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया।' १. उक्तत्रयोविंशत्यक्षरप्रस्तारस्य ( २८१२८४८) तमो भेदः 'अश्वललितम् इति नाम्ना प्रसिद्धः । २. उक्तत्रयोविंशत्यक्षरप्रस्तारस्य (४२९४०४९) तमो भेदः 'प्रत्ताक्रीडा' नाम्ना ख्यातः।
छ. शा० १५
Page #295
--------------------------------------------------------------------------
________________
१७०
मगणः
मगणः
A
"
तगण
8.5. SS. S.S 3.3 •
हृयं मयं पीत्वा नारी (८) स्खलितगतिरति - शयरं-सिक्रह-द-या (१५)
मगणः
मगणः
A
काव्यमात्य |
नगणः नगणः नगणः नगनः ० पु० pla
adm
1-1.1+1.111.11 1115
नगण भगणः नगणः नगणः ल० गु०
sa ma pa pla S.S.S-S.S.S-S・S 1111111 111-1.1.1-1-3
मत्ताक्री-डा लोलै-गो(८)र्मु-दमखि-लविट- जनम - नसि कु-रु-वे (१५) ।
सगणः नगणः भगणः नगणः नगणः स० गु०
मगणः मगणः mama
alalele
Aapla
S.S.SS.S.S-S.S. ···1·1-·|·|·|·|-|-5
वीत त्री-डाश्वीला-लापैः (८) श्रवणसुखसुभ-ग सुल- लितव-च-ना (१५)
सगणः
मगणः मगणः Alpin
नगणः
गण: नगणः नगणः ३० गु० Amanda la pla
5-1-11.1-1.1.1-1.1.11.111S.SS-SS- S.S.S
नृत्येग - तैर्भूवि-क्षेपैः (८) कलमणि-त विविधविह-कुल-रु-तैः (१५) ॥
( संकृती)
१. अत्रापि प्रखारे चतुर्विंशत्यक्षरस्यैका कोटिः सप्तषष्टिलक्षाणि सप्तसप्ततिसहस्राणि षोडशोत्तरं शतद्वयं च (१६७७७२१६) मेदाः । तेषु प्रन्थान्तरे केचिद्दृश्यन्ते । यथास्वैरिणीक्रीडनवृत्तम् (२४/४७९३४९१) -
'स्वैरिणीक्रीडनं प्रोफमष्टभी रगणैर्युतम् ।'–मं० म० । दुर्मिलाच्छन्दः (२४।७१९०२६६ ) -
'दुमिलाइ पआसहु वण्ण बिसेसहु बीस फर्णिदह चारुगणा
भणु मत्त बतीसह जाणिभ सेसह अट्ठहि ठाम ठई सगणा । गण अण्णण किज कित्ति मुणिज्जइ लग्गइ दोस अणेअ जही
कहि तिष्णि विरामहि पाअह ता दइ अट्ठ चउद्दह मत्त सही ॥' ( प्रा० पि० सू० २।२७७ ) 'ब्रुमिला' इत्याख्यान्तरं चन्द्रिकायामस्याः, 'घोटक' मिति मणिकोशे । वेश्याप्रीतिवृत्तम् (२४।८४५१८५७)---
'वेश्याप्रीतिर्म भयमनभनसयुक्ता हि फणिगजैरिछना। मं० म० । किरीटच्छन्दः (२४|१४३८०४७१) -
'ठावहु आइहि सक्कगणा तह सल्ल विसज्जहु वे वि तहापर
उर सहजुअं तह णेउरए परिबारह संकगणा कर । काहलजुग्गल अंत करिज्जसु एपरि चौविस वण्ण पआसहु
बत्तिस मत्त पअप्पअ लेखउ अट्ठ अआर किरीट विसेसहु ॥' (प्रा० पि० सू० २।२७९ )
Page #296
--------------------------------------------------------------------------
________________
७ अध्यायः] छन्दःशाखम् ।
तन्वी भूतौ नसौ मौ न्याविन्द्रियखरमासः ॥७॥२९॥ यस्य पादे भगणतगणी, (su.st) नगणसगणो, (. us) भगवी (sn.. su) नगणयगणो (m. Iss) च, तद्वत्तं तन्वी' नाम। पासु, सासु, द्वादशमु च यतिः। तत्रोदाहरणम् - मनणः . तगणा नगणः सणः ममा मगण नगणः गणः - - - -
- - s..-.s . -..- .s s..-.. -..-.s.s चन्द्रमु-सी सु(५)न्द-रचन-जघना(७)कुन्दस-मानशि-खरद-अनापा (१२)
भगणः तगणः गगणा सगणः भगणः भगा नया काम
s.1.15.s . -..-.s ..- . -.-.s.s निष्कल-वीणा(५)श्रु-तिसुख-वचना(५)वस्खकु-बत-रलन-यनान्ता (१२). गगणः तगणः नगणः सगणः भगणः भगणः नमणः वगणः
s.1.1-s.s • ।-..-.. .-..-.1.12.s.s निर्मुख-पीनो(५)न-तकुच-कलशा(७)मत्तग-जेन्द्रल-लितग-मना च (१२) . भगणा तगणा नगणा सगणः भगः बणा नंगा चमः en
mann man 5.1.
15.s . ।-..-..s ..-.: --.-.s.s निर्भर-लीला(५)नि-धुवन-विधये(७)मुखन-रेन्द्रम-वतु त-वतन्वी (१२)॥
- (अभिकृतौ) क्रौञ्चपदा भूमौ स्भौ नौ नौ ग भूतेन्द्रियवस्कृषयः ॥७॥३०॥ यस्य पादे भगणमगणौ, (su. sss) सगणभगणौ, (us. su) नगणाश्चत्वारो (. m. .m) गकार (5) श्च तद्वृत्तं 'क्रोधपदा' नाम । पञ्चभिः, पञ्चभिः, अ. टभिः, सप्तभिश्च यतिः । तत्रोदाहरणम्
१. 'द्विरादित्या' इति वैदिकपाठः। 'द्विरादित्या' इत्यपहायेन्द्रियखरमासा इति प्रतीच्याः पठन्ति, अमिपुराणे च तथोपबृंहणं दृश्यते। व्यङ्टाचलसूरिः । २. उतचतुर्विशत्यक्षरप्रस्वारस्य (४१५५३६७) तमो मेदः 'तन्वी' इति नाना प्रसिद्धः । ३. अत्रापि । प्रस्वारगत्या पञ्चविंशत्यक्षरस्य कोटित्रयम्, पञ्चत्रिंशल्लक्षाणि, चतुःपञ्चाशत्सहस्राणि द्वात्रिंशदुत्तराणि चतुःशतानि च (३३५५४४३२) मेदाः। तेषु ग्रन्थान्तरेऽधिकम् यथाकलकण्ठच्छन्दः (२५१५५००९६०)
कलकण्ठाख्यं सजनजभनरनगाश्चाहिभोगिनिधिमिला ।' म.म. ४. उपचविंशत्यक्षरप्रस्वारस्य (१६८४७) तमो मेदः 'क्रोधपदा' इति नाम्रा प्रसिद्धः।
Page #297
--------------------------------------------------------------------------
________________
aanwa .. ... .. .: - मा अपि-साक्षी(५)पिपाल-ची(५)कलि---
सविस्-मुदिन(८)मनुन-यकठि-ना (७)।
s. s.s . .. - • - पंत-राभिः(५) लशिरा-मिः(पीपरयमन व माला नामman ini
.-..--.-.: वृतक पुरवि(८)शयकु-टिलग-तिः ()
..15.s • .s-s".भारत-बा(५)नि-प्रकपो-ला(५)लघुमना नवना नगणः मगमः गुरु
to prolol-1.1.f
otolog
तररु-चयुग(८)परिचि-तहृद-या (७)।
5.1.15.s • s i.s s • I.सा परि-हार्या(५)को-चपदा स्त्री(५)धुवनगणा नगणः नमणः नगणः गु.
+. -..-.1.1-s . मह नि-वधि(८)सुखम-भिलप-ता (७)
(उत्कृतौ) .. १. अत्रापि प्रस्वारगत्या रसलोचन(२६)वर्णस्य कोटिषट्कम् , एकसप्ततिलक्षाणि वसुसहस्राणि, चतुःषष्टयुत्तराण्यौ शतानि च (६७१०८८६४) मेदाः । तत्र अन्यान्तरेखूपलब्धो विशेषो यथारखनवृत्तम् (२६।१४६६३५५१)
'भजमन्मगगैरवर्वाधूिभिदि रखनम् ।'-०म०
Page #298
--------------------------------------------------------------------------
________________
७ मध्यायः]
छन्दस्वालम्। भुजङ्गविजृम्मितं मौ लौ नौ रसौ ल्गी वसुरुद्रऋषयः ॥७॥३१॥
यस्य पादे मगणों (sss. sss) तगणनगणौ (.m) नगपो (aun) रगणसगणौ (sis. us) लकारमकारौ (1.5) च तद्वृत्तं 'भुषाविम्भितम् नाम । अष्टभिरेकादशभिः सप्तमिश्च यतिः । तत्रोदाहरणम्
मगणः मगणः गणः . नगणः
م
م
ب
حم
s.s.s-s.s.s-ss - ये संन-द्धानेका-नीकै(८)न-तुर- .. . नगणः मगणः रगणा सण: B.'गु Hits 15torsions
गकरि-परिव-तैः(११)समं-तव श--यो (७) मगणः मगणः “तगणः नगण
م مم مم
خند خم ضم
s.5.5-5.5•s-s•s • .. .. .. युद्धश्रद्धालुब्धा-त्मान(ब)स्त्व-दमिमु ..
नगणः नगणारगया . • सयणा ....
1.1.- .-:... I.s-..-- - .-.
खमप-गतमि-यः(११)पत-न्ति धृता-यु-पाः (१)। मगणा मगण गणः .नगमः ।
s. s.s-2.5.5-5.s.. - - ते त्वां ह-ष्टा संग्रा-माग्रे()न-पतिवनगणः. नगणः रगणा - सगणः .... on
inima I. I.H-1-1-1-5 -16-1-1.5- 5.......... .
र! कृप-णमन-स(११)श्चल-न्ति दिग-न्त-२ (७) चेटीगतिवृत्तम् (२६६१९१७०८९०).
'चेटीगतिश्च गायत्री या लगौ छिदिनैर्मगैः।-4• म. कमलावृत्तम् (२६॥५०३२३३९४)
'यस्यां नकारयुगलं परतो भकार
तस्मान्नजौ च नगणत्रयतो गलौ स्वः। खण्डैर्नगैर्दशभिरत्र यतिर्विशाला : : . सा पिङ्गलेन कथिता कमलातिरम्या ॥' .
........ . (वृत्तचन्द्रिका २।१३९) १. उत्कषदिशत्यक्षरप्रस्वारस्य (१३८३४७४९) तमो मेदः 'भुजङ्गविजृम्मितम्' इति नाना प्रसिद्धः । २. 'तुडिगनुप! कृपणमनसः पलन्ति दिगन्तरम्' क. मु. पुस्तके, लिखितपुखके च ।
Page #299
--------------------------------------------------------------------------
________________
१७१
काव्यमाला।
s.s.-:... s.s • 1.1.किंवा सो-इं शक्यं भेक(e)-दुमिर
नगमा नगण गण सपणा ..
... ..-s • .:-..:- . पि सवि-पविष-म(११)भुज-विज-म्मि-तस् ! अत्र कात्यायनेनाप्युकम्
॥
s.s.s-s.s.s-3.5 • Hi.. ध्यानैका-पालम्बा-दृष्टि:(८)क-मलनु
।. . -..- • • .. -+-s सि! अलि-तमल-4(११)करे स्थितमा-न- (७)
s.s.s-s.s.s-s.s • - - चिन्तास-फा शून्या-मुनि)दि-दग
1.Hirsis-fotos is तिपति-तरस-ना(११)तनु-तनुतां ग-ता (७)। मगनः मा तगा नला
5.s.:-s.s.sss • - पाण्डच्छा- क्षामं वकं()म-दजन: नन नगण गण
गणः स. गु०
..
.. ..- •
- नि! रह-सि सर-सां(११)करो-विन सं-क-यां (७) मगणः - नयणः मग नगणः
s•s.s-s.s.ss.s • -..को नामा-यं रम्यो व्याधि(ख-व कथ
मगणा नगणः रगणा गणः . गु.
1.1.-..-5 • Is- s-1-5 य सुत-I! किमि-द(११)न ख-स्वसि ना-तु-रा (७) ।
Page #300
--------------------------------------------------------------------------
________________
७ अध्यायः छन्दशासम् ।
१७५ अपवाहको मनौ नौ नौ नसौ गौ नवर्तुरसेन्द्रियाणि ॥७॥३२॥ यस्य पादे मगणः, (5ss) नगणाः षट्, (. . . . .m) सगणो, (s) गकारौ (5.5) तत्तं 'अपवाहको' नाम । नवसु, षट्सु, षट्सु, पञ्चसु च यतिः। तत्रोदाहरणम्
मगणा
नमणः नमन:
बमणः नगण:
6.s.s ..+11-.11. श्रीकण्ठं त्रिपुर-दहन()अमृत-किरण (6)
नगणः नमणा समा ..
शकल-ललित(शिरसं - (५) · मगणा नवा मनमा बम नगमा
s.s.s .-..-...-.1.1 भूतेशं हतमु-निमस(९)मखिल-भुवन (6)नगला नंगा . . ainan nama ..-.-..--. नमित-चरण()युगमी-शा-नम् (५)।
in saan man sss .. ...-..-.1.1 सर्वशं वृषभ-गमन()महिप-तिकत (6)
नगणः नगणः गणाः g• •
बलय-रुचिर(क)करमा-ग-व्यं (५) मगणः नगणः नगणः नगणाः नगणः
en ann an S... ..-..-.. . तं वन्दे भवभ-यभिद(अ)मभिम-तफल (6)
नगणः नगणा सगणः गु• मु.
...-...- ..s s -s वितर-णगुरु(क)मुमया यु-कम् (५)॥
इति कृतयः समाताः।
१. तेष्वेव ( ८३८८६.१) तमो भेदः 'अपवाहकः' इति ख्यातिमाससाद ।
Page #301
--------------------------------------------------------------------------
________________
१७६
.काव्यमाला।
इदानी दण्डकजातयः कध्यन्तेदण्डको नौ रः ॥७॥ ३३ ॥ यत्र पादे द्वौ नगणौ (.) रगणाश्च सप्त (sis. sis. sis. SIS. SIS. sis. ss) भवन्ति, दण्डको नाम सः । उत्कृतेः षडिंशत्यक्षरायाः समनन्तरं दण्डकस्य पाठात्सप्तविंशत्यक्षरत्वमेव युक्तम् ; सर्वेषां छन्दसामेकैकाक्षरवृद्ध्या प्रवृत्तेः । इत ऊर्ध्व पुनरेकैकरेफवृद्ध्या प्रस्तारः । दण्डको नौ र इति श्रवणात् । तत्रोदाहरणम् -
नगणः नगणः रगणा रगणा रगणः ।।।।।.।'s.i.s-51.5-5 . इह हि भवति दण्डका-रण्यदे-शे स्थितिः
रगणः रगणा रमणः . रगणः.. s••s-s. 1.5-5.1.5-5.. .
पुण्यभा-जां मुनी-नां मनो-डारिणी नगणः नगणः रगणः रगणः रगणः 1.1.-..-...-5.1s-ss त्रिदश-विजयि-वीर्य ह-प्यद्दश-प्रीवल- ..
रगणः रगणः रगणः रगणः s.1.5-5.1.5-5.1.s-sits .
क्ष्मीविरा-मेण रो-मेण सं-सेविते। नगणः नगणः रगणः रगणः रगणः ।..-..-5.1.5-5.1.5-5..s जनक-यजन-भूमिसं-भूतसी-मन्तिनी
रगणः रगणः रगणः रगणः 5.1.5-5.1.5-5.1.5-5..
सीमसी-तापद-स्पर्शपू-ताश्रमे नगणः नगणः रगणः . रगणः रंगणः
1.1.1-1-1-1-5.5-5.1.5-5. .. भुवन-नमित-पादप-मामिधा-नाम्बिका
रगणः रगणः रगणः रगणः
s..s-s. I.s-5..sss तीर्थया-त्रा गता-नेकसि-द्धाकुले ॥.....
अत्र पादान्ते यतिः । १. सप्तविंशत्यक्षरस्य प्रस्तारे ( १३४२१७७२८) भेदा भवन्ति, तत्र. (३८४४७९६८) तमो भेदः चण्डवृष्टिप्रयात' इति प्रसिद्धः।
Page #302
--------------------------------------------------------------------------
________________
७ अध्यायः
छन्दःशास्त्रम् । प्रथमश्चण्डवृष्टिप्रयातः' ॥ ७ ॥ ३४ ॥ यः सप्तविंशत्यक्षरपादः प्रथमो दण्डकः स चण्डवृष्टिप्रयातो नाम । पूर्वमेवोदाहरणम् । अन्यत्र रातमाण्डव्याभ्याम् ॥ ७ ॥ ३५ ॥ रातमाण्डव्याभ्यां ऋषिभ्यामन्यत्रास्याभिधानमेतदेव, ताभ्यां पुनरन्यैव संज्ञा कृतास्य वृत्तस्य ॥ रातमाण्डव्यग्रहणं पूजाम् ।।
शेषः प्रचित इति ॥७॥ ३६॥
१. प्रपात इति क्वचित्पाठः। २. अत्र रातमाण्डव्योक्तसंज्ञान्तरसत्वे 'स्कन्धोपीवी कोष्टकेः' (३।२९) 'सिंहोन्नता काश् पस्य' (७९) इत्यादिवत् तन्निर्देशस्यैव न्याय्यत्वात् , ग्रन्थान्तरेष्वप्यस्य संज्ञान्तरादर्शनात् , प्रथमपदसूचितानामन्येषां संज्ञानुक्तेन्यूनत्वापादकत्वात् , एतदीयानुवादेऽग्निपुराणे (३३४।३०)-'रेफवृद्ध्याार्णवाः स्युालजीमूतमुख्यकाः।' इति तत्संज्ञोकेरनुपपद्यमानत्वाच सूत्रमिदमन्यथा व्याख्येयम्अन्यत्र द्वितीयादिषु दण्डकेषु संज्ञा रातमाण्डव्याभ्यामुक्ताः। ता एव स्वस्यापि सम्मता इति न पुनरुच्यन्त इति भावः। यद्वा-उत्तरसूत्रयोगेन व्याख्येयम्-रातमाण्डव्याभ्यामन्यत्र शेषोऽवशिष्टो दण्डकप्रस्तारः प्रचितसंज्ञः । ताभ्यां पुनः प्रत्येकं पृथक् संज्ञा अर्णार्णवादयः कृताः प्रसिद्धा एवेति ॥
तथा च रत्नाकरे (३।१२)–'प्रतिचरणविवृद्धरेफाः स्युरार्णव-व्याल-जीमूतलीलाकरो-दाम-शङ्खादयः।' इति । आदिपदात् पञ्चदशादिभी रगणैर्घटितपादाः क्रमेण'आराम-सङ्ग्राम-सुराम-वैकुण्ठ-सार-कासार-विसार-संहार-नीहार-मन्दार-केदारआसार-सत्कार-संस्कार-माकन्द-गोविन्द-सानन्द-सन्दोह-आनन्द' इत्येते ग्राह्या इति. तर्कवाचस्पतिः। सिंहसमुद्रभुजङ्गाद्या इति रत्नाकरपश्चिका।
‘एवमेकैकरगणवर्धनात्सकलानिषु। .. ___एकन्यूनसहस्राणपर्यन्तं दण्डका मताः ॥'-इति श्रीकृष्णः । ३. शेष इति । अनुक्तनाम्नां दण्डकानां प्रचित इत्येव संज्ञा इति भास्करः। शेषो रगणेतरयगणादिघटितः इत्यन्ये। तथा च रत्नाकरे (३।१३)-'प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः ।' इति । 'यैरित्यन्येषामपि गणानामुपलक्षणम् , कविप्रयोगात् तघांटतानामपि दण्डकानामिष्टत्वात् ।' इति सेतुः। पश्चि. काकृत्तु-'नद्वयात्परतस्तकारेणापि क्वचिद्दण्डका दृश्यन्ते' इति सूत्रमेव पपाठ ।
'नगणद्वितयादेवमेकैकगणवर्धनात् । कुमुदाब्जतरङ्गादिनाम्नां भेदाश्च पूर्ववत् ॥'-इति कृष्णः।
Page #303
--------------------------------------------------------------------------
________________
काव्यमाला।
इतश्चण्डटिप्रयातादूर्व दण्डकाखारःप्रचित इति संज्ञां लभते। पूर्वमेकैकाक्षरक्रमेण छन्दसां वृद्विरुका । इदानीं तु रेफोपलक्षिताक्षरत्रयेण वृद्धिः । तत्रोदाहरणम्
नगणः नगणः रगणा रगणः रगणः ..-..-.s-5.5-5.1.5 प्रथम-कथित-दण्डक-अण्ड-प्रिपा
रगणः रगणः गणः रगणा रगणा
s..s-s..s s..s-s..s-s.. ताभिधा-नो मुनेः पिकला-चायना-नो मतः नगणः नगणः रमणः रगनः रमणः
1-1-1-1-1-1-5. 5-5.1.5-5.1. प्रचित-इति त-तः परं दण्डका-नामियं
रगणः रगणः रगणः रगणः रगणः
s.1.3-5. 5-5.1.5-5.1.5-5.1.5 · जातिरे-कैकरे-फाभिवृ-या यथे-हं भवेत् ।
इत ऊर्ध्वमष्टाविंशत्यक्षरादिपादान्यपि वृत्तानि कैश्चिदभ्युपगतानि । यथा वृत्तच. न्द्रिकायाम्मनोजशेखरच्छन्दः (२८)
'जरौ जसे जरौ जरौ जगौ क्रमेण चेद्यदा।
तदा भुजङ्गनायको मनोजशेखरं जगौ ॥' अशोकपुष्पमञ्जरी (२८)
'रजौ रजौ रजौ रजौ रलौ क्रमेण चेद्यदा।
अशोकपुष्पमञ्जरी समीरिता फणीश्वरैः ॥'. शालूरच्छन्दः (२९)
'तगणात्परतो यत्र नगणाष्टकमुज्वलम् ।
ततो लगौ भुजङ्गेन प्रोकं शालूरमदुतम् ॥' घनाक्षरीच्छन्दः (३१)-.
'विचारचर्चा गलयोर्गणानां न यत्र भूपस्तिथिभिर्यतिर्गुरुः ।
अन्ते धरापावकवर्णपादा समीरितासौ फणिना घनाक्षरी ॥' रूपघनाक्षरीच्छन्दः (३२)
'भूपैर्भूपैविरामः साद्गणभेदगलोज्झितैः।
ज्ञेयान्ते लघुना युक्ता रूपपूर्वा घनाक्षरी ॥' इत्यादीनि । एतेषामत्र दण्डकगाथादिष्वन्तर्भाव ऊह्य इति ।
Page #304
--------------------------------------------------------------------------
________________
८ अध्यायः]
छन्दःशाखम् ।
नगणः नगणः रगणः
रगणा रगणा
1-1-1-1-1-1- 1. 5.1.3-31.5 खरुचि-रचित-संज्ञया तद्विशे-पैरशे
रगणा रमणा' रगणा रगणा
रगंणा
s. is s..s-s..s-s..:-... . पैः पुनः काव्यम-न्येऽपि कु-र्वन्तु वा-गीश्वराः नगणः नगणः रगणः रगणः रगणा
..।।..-5.1.5-5..s-sts भवति यदि स-मानसं-ख्याक्षरे-यंत्र पारगणः रगणः रगणः रगणा रगणः s..s-s.iss..ss..s-s.. दव्यव-स्था ततो दण्डकः पूज्यते-ऽसौ जनैः ॥
अत्र पादान्ते यतिः। इति दण्डकाः समाप्ताः। इति श्रीभट्टहलायुधविरचितायां पिङ्गलछन्दोवृत्तौ सप्तमोऽध्यायः।
अष्टमोऽध्यायः। अत्रानुक्तं गार्थी ॥ ८॥१॥ १. अत्र ग्रन्थे उक्तच्छन्दोभ्यो यदन्यद्विषमाक्षरपादं पादैरसमं वा छन्दस्तगाथाख्यम् । तथा प्रागुक्तेषु समानाक्षरपादेष्वपि विशिष्य यस्याभिधानं नोक्तम्, तगाथा । तदेतदर्थद्वयं सूत्रावृत्त्या लभ्यमिति केचित् । तत्र समच्छन्दसामुक्थादिसंज्ञाभिरुक्त-वेनानुक्तत्वाभावात् न गाथात्वम् , अन्यथा उक्थादिसंज्ञानामनवकाश इत्यपरे। .
अत एव वृत्तचन्द्रिकायाम्-'गाथोक्ता चरणैः षड्भिस्तथैव चरणैत्रिभिः।' इत्युतम् । रत्नाकरेऽपि-'विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥' इति । अत्र सेतुः-विषमेति-क्रमभेदात् सङ्ख्यामेदाच विषमाणि अक्षराणि लघुगुरवो येषु ते विषमाक्षराः । ते पादा यस्मिंस्तथोक्तम् । वा अथवा, चतुःसङ्ख्याकपादैः श्रीप्रभृतिभिर्विसदृशम्-पञ्चादिसङ्ख्यपादमित्यर्थः । तदेवाहपच्छन्दः प्राङ् नोक्तं तस्य गाथेति नामेत्यर्थः । यत्तु-पदचतुरू;दीनां गाथात्वं निवारयितुमाहे-ति, तच्चिन्यम् , पादैरसममित्यनेनैव तेषां गाथात्वस्य निरस्तत्वात् ।. विषमाक्षरपादे त्वियमेव कारिकोदाहरणम् ; क्रमेणाष्ट-दश-सप्त-नवाक्षरपादघटितत्वात् ।
Page #305
--------------------------------------------------------------------------
________________
૮૦
काव्यमाला ।
अत्र शास्त्रे नामोद्देशेन यनोक्तं छन्दः प्रयोगे च दृश्यते, तद्द्वाथेति मन्तव्यम् ।
( तत्र - त्रिष्टुभि ) कुंलदन्ती भूतौ नगौ गिन्द्रियरसाः ॥ ८ ॥ २ ॥
यस्य पादे भगणतगणौ (si. ssi ) नगणो ( ॥ ) गकारौ (s.s) च भवतस्तद्वृतं 'कुड्मलदन्ती' नाम (११।३९७) । पञ्चभिः षङ्गिश्च यतिः । तत्रोदाहरणम्—
भगणः
तगणः
नगणः गु० गु०
phapha
3.1.1--5.5 •
कुङ्मल-दन्ती(५)वि-कंटनि-त-म्बा (६)
4-1.1.1-SS
/ भगणः AMA
तगणः नगणः गु० गु०
Sa
5.1.1-5.5 · 1-1.1.1-5-5
किन्नर-कण्ठी(५)ल-घुतर-म- ध्या (६) ।
भगणः - तगमः नगणः गु० गु० ww
S.1.1-5.s
बिम्बफ-लोष्टी (५) मृ-गशिशु-ने-त्रा ( ६ ) .
S-ऽ--1.1-1-1
भगणः
तगणः नगणः गु० गु०
Mama
1-1.1.1-S-S
मित्र ! भ-वन्तं (५)सु-खयतु-का- न्ता ( ६ ) ॥
• 5.5-1. I.S
( जगत्याम् )
वरतनुर्नूजौ जुरौ षड्रसाः ॥ ८ ॥३॥
यस्य पादे नगणजगणौ (m. ist ) जगणरगणौ ( ISI SIS ) च तद्वृत्तं ' वरतनु ' - र्नाम (१२।१३९२) । षड्भिः षभिश्च यतिः । तत्रोदाहरणम्
नगणः जगणः
जगणः रगणः
1.1.
1--1.5.1
अयि ! वि-जहीहि (६)
1. S. 1--SI-S
ढोप - गूहनं (६)
पादैरसममित्यस्योदाहरणं ‘दशधर्म' वदिति । तच्च महाभारते (उद्यो० ३३।१०१ ) - 'दश धर्मं न जानन्ति धृतराष्ट्र ! निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः । त्वरमाणश्च लुब्धश्व भीतः कामी च ते दश ॥' इति ।
2. इतः प्रभृति 'शशिवदना - ' ( ८1१९ ) इति सूत्रान्तं सप्तदशसूत्राणि वैदिकैर्ना - धीयन्ते, अग्निपुराणेऽपि नानूद्यन्ते, तस्मात्प्रक्षिप्तान्येवेति सम्भाव्यते ।
Page #306
--------------------------------------------------------------------------
________________
८ अध्यायः]
.
छन्दःशासम् ।
नगणः मनः
जगणा रगणा
... -1.5.1-1..1 .1s
त्यज न-वस(6)-मभीरु ! वल्लभम् (६)। नगणः जगणः जगणः रगणा
..-.. - •s. s..s अरुण-करोग(९)-म एष वर्तते (6)
नगण मग जगणः रणः
1.1.1-1•s.1- s. I s..s
वरत-नु! संप्र(6)-वदन्ति कुकुटाः (6) ॥ . जलधरमाला मभी स्मौ समुद्रवसवः ॥८॥४॥ यस्य पादे मगणभगणी (sss. sn) सगणमगणी (us. sss) च भवतखत 'जलधरमाला' नाम ( १२॥२४१)। चतुर्भिरष्टभिश्च यतिः । तत्रोदाहरणम्
मग भगणः सगणा ममका
s.s.s-s • .-..s-s.s.s .. धत्ते शो-भा(४)कुव-लयदा-मश्यामा (6)
मगणः भगणा सगणः मगणः
.s.s.s-s. I.1-11s-s. sis
शैलोत्स-(४)जल-धरमा-ला लीना (6): मगणः भगणः सगणः मगणः s.s.s-s • ।-.1.5-5.s.s विद्युल्ले-खा(४)कन-ककृता-लडारा (6)
मगणः भगणः सगणः मगणः
A
s.s.5-5 . . ..s-s.s.s.
क्रीडासु-सा(४)युव-तिरिवाने पत्युः (6) ॥ गौरी नौ रौ ॥८॥५॥
यस्य पादे नगणौ (.) रंगणौ (sis. Is) च भक्तस्तवृत्तं 'गोरी' नामेति गाथा ( १२।१२१६)। पादान्ते यतिः । तत्रोदाहरणम्
नगणः नगणः रगणा रगणा नगणः नगणः रगणा रगणः
.
।..-..-.1.5-5..s .. .-..-.. प्रणम-त चर-गारवि-न्दद्वयं त्रिभुव-ननमि-तस्य गौ-रीपतेः। छ. शा. १६
Page #307
--------------------------------------------------------------------------
________________
१८२
काव्यमाला।
नगणः नगणः रमणः रगणः
नगणः नगणः रगणः । रगणा
s.1.5
-1.1.1-5.1.5-5.1.s
1.1.1-1.1.1-5..s
सकृद-पि मन सैव यः सेवितः प्रवित-रति य-थेष्टम-ष्टौ गुणान् ॥ इयमेव गौरी दण्डकात्पूर्वमेकैकरेफवृद्ध्या नामान्तराणि लभते ।
ललना भूतो नसाविन्द्रियर्षयः ॥ ८॥६॥ यस्य पादे भगणतगणौ (su. ssi) नगणसगणी (u. ॥s) च भवतस्तद्वृत्तं 'ललना' नाम गाथा ( १२।१९२३)। पञ्चभिः सप्तभिश्च यतिः । तत्रोदाहरणम्
भगणः तनणः नगणः सगणः
...।-.5 • 1-1-1-1-1-1.5 या कुच-गुवा(५)मृ-गशिशु-नयना (७) मगणः तगणः नगणः सगणः n
man 5.1.13.s • 1.1.1-1.5 पीननि-तम्बा(५)म-दकरि-गमना (७)। भगणः तगणः नगणः सगणः
...-5.8 • - s किन्नर-कण्ठी(५)सु-रुचिर-दशना (७)
भगा तगपः नगणः संगणः
. s.s • ।-.. .. मा तव सौख्यं(५)वि-तरतु ललना (५)॥
(अतिजगत्याम्) कनकप्रभा स्जौ सूजौ ग् ॥ ८॥७॥
यस्य पादे सगणजगणी (us. Is1) पुनः सगणजगणौ ( ॥s. 51 ) गकारश्च (s) ' तसं 'कनकप्रभा' नाम गाथा ( १३१२७९६)। पादान्ते यतिः । तत्रोदाहरणम्
सगणः जगणः सगणः जगणः गु.
1.1.5-1.5.1-1-1.s- s.1-5 कनक-प्रभा पृ-थुनित-म्बशालि-नी
सगणः जगणः सगणा जगणः गु.
..s-1.5.1-1.5-1.5 -5 विपुल-खनी ह-रिणशा-वक्ष-गा।
Page #308
--------------------------------------------------------------------------
________________
८ अध्यायः]
छन्दशासम्।
सगणा जगणः सगा बना .
.
1.1.5-1.5.1-1..s •s. 1-s इयम-जना न-यनयोः पथि स्थि-ता
सगणः वः सगणः बकः .
.. .. . -..
कुरुते न कस्य मदना-तुरं मनः॥ . कुटिलगतिनौ तौ ग् खरतवः ॥ ८॥८॥ यस्य पादे नगणौ (m.) तगणी (डा. ) गकारश्च (5) भवति तदत 'कुटिलगति'नर्नाम गाथा (१३३२३६८) । सप्तभिः षड्मिश्च यतिः । तत्रोदाहरणम्
नगर नगमा तपणा तणा गु० .. ..- • • -5..
15 अधर-किसल-ये(७)कान्त-दन्तक्ष-वे (6) नगणः नगणः तगणः तमना गु. . .. .. • ..51-5 . . हरिण-शिशुह-मा()नृत्य-ति भूयु-गम् (६)। नगणः नगणा - गणा तगणः . an mi nam ...-..-s. 5.1-5.5. 5 ध्रुवमि-दमुचि-(७)यद्वि-पत्तौ स-ता (6)
नगणः नगणः तगणः तगणः गुरू ..-..-s •s. s.s.-s मतिकु-टिलग-तेः(७)स्यान्म-हानुत्स-वः (6)॥
(शक्काम्) वरसुन्दरी भजौ स्नौ गौ ॥ ८॥९॥
यस्य पादे भगणजगणसगणनगणा (su. Isr. us.m) गकारौ (s.s) व भवतस्तद्वृत्तं 'वरसुन्दरी' नाम गाथा (११३८२३)। पादान्ते यतिः । तत्रोदाहरणम्
भगणः जगणः सगणः नगणः गु• गु.
s.: -: . -.. -.. -5-5 खाशि-शिरोज्व-लसुगन्धिजल-पूर्ण • भगणः वगणः सगणः नगणः गु• गु०
monocinomam s.1.1- 1- .5-1.1.1-5-5 वीचिच-यच-लविचि-त्रशत-प-प्रम्।
Page #309
--------------------------------------------------------------------------
________________
१८४
भगणः जगणः सगणः नगणः गु० गु०
~
5.11--15.11.1.5-1.1.1-5-5
हंसक - लकूजित मनो- हरत-टा-तं
भगणः जगणः सगणः नमणः गु० गु०
$-1-1-1.3.1-1.1.5-111-5-5
पश्य व-रसुन्द-रि ! सरोवरमु-दा-रम् ॥
कुटिला म्भौ न्यौ गौ वेदरससमुद्राः ॥ ८ । १० ॥
यस्य पादे मगणभगणनगणयगणा ( sss. sil. III. Iss ) गकारौ (s. S ) च भवतस्तद्वृतं 'कुटिला' नाम गाथा ( १४।१००९) । चतुर्भिः षड्भिश्चतुर्भिश्च यतिः । तत्रोदाहरणम्
मगणः
S.S. SS
मगण.
भगणः
काव्यमाला !
भगणः
मगणः
अध्वस्था - नां (४) जनयति सुख (६) मुचैः - कूंज (४)
मगणः
भगणः
नगणः
यगणः
• 11-11-1
नगणः
रगणः
1.5-1.1.5
SSSS 1.1 1.1.11
न्दात्यूहो - Sयं (४) पथि निचुलि - न ( ६ ) तोयो - पा--ते (४) ।
भगणः नगणः
SIS ·S.S
यगणः གུ• ཀྭ•
ala pla
S. S. 5-5 1.1111-1 • S. SS-S
कर्णाट- स्त्री (४) रति- कुहरि-त (६) तुल्य-च्छे-दे (४)
भगणः
नगण:
-
यगणः • ཀུ•
all pla
•
pp.
1.111.1-s-ss-s
नदै: क-पठ (४) स्खलनकुटिल ( ६ ) मन्दा-व-तैः (४) ॥
(अष्टझै) शैलशिखा भ्रौ न्नौ भूगौ भृतरसेन्द्रियाणि ॥। ८ । ११ ॥
यस्य पादे भगणरगणौ (sll. SIS) नगणभगणौ ( II. SI) भगणो ( sil) गकार(s) श्च भवति तद्वृतं 'शैलशिखा' नाम गाथा ( १६ । २८११९ ) ॥ पश्चभिः षड्भिः पश्चभिश्च यतिः । क्वचित् पादान्तं यतिं पठन्ति । तत्रोदाहरणम्
भगणः གུ•
नगणः भगणः
5. S--S-S
da
• 1.5-1.1.15
གྲུ• ཅུ•
pla pla
S-5-5.s
चगणः ཐུ• གུ•
Ahon pla
TS. ITS
शैलशि - खानि (५) कु -ञ्जयितस्य ( ६ ) ह-रे : श्रवणे (५)
Page #310
--------------------------------------------------------------------------
________________
८ अध्यायः]
छन्दःशास्त्रम् ।
भगणः
रगणा
नगणः .
भगणः
भगण: गु.
s.. .। • 5-..-. . -5.1.1-5
जीर्णतृ-णं क(५)रे-ण निद-धाति(६)क-पिश्चप-लः (५)। मगणा रगणा नगणः भगणः भगणः गु. 5.1.1-5.1 •s-..-5.1 • ।-..क्षुद्रव-धाप(५)वा-दपरि-हार(६)वि-नीतम-ते (५)____ भगणः रगणः नगणः भगणः भगणः गु. . ..।'s..s-1.1.1-5... -..-:
खन्य न ताव(५)ते व लघु-ता द्वि(6)प-यूथभि-दः (५) ॥ वरयुवती भरौ यनौ न्गौ ॥ ८ ॥ १२ ॥ यस्य पादे भगणरगणौ (su. sis) यगणनगणी (Iss. ॥) नगणो (1) मकारश्च (5) भवति, तद्वृत्तं 'वरयुवती' नाम गाथा (१९३२३४३) । पादान्ते यतिः । तत्रोदाहरणम्- . . भगणः रगणा यगणः नगणः नगणः गु.
- No on ..1-5.1.5-1.s.s-..-..-s कुञ्जर-कुम्भपी-ठ-पीनो-मतकु-चयुग-ला
भगणः रगणः वगणः नगणः नगणः • गु.
5.1.1-5..s-1.5.5-1.1.1-11-s
पार्वण-शर्वरी-शगर्वा-पहंमु-खकम-ला। मगणा रगणः यगणः नगणः नगणः गु. . .
on pinnan lama s.1.1-5.1.5-1.s.s-1.1.1-1.1.1पीननि-तम्बबि-म्बसंवा-हनशि-थिलग-ति
भगणा रगणः यगणः नगणः नगणः गु० ' . ..1-5.1.5-1. 5.5-1.1.-..-- मुख न-राधिरा-ज! भूया-तव व-रयुव-तिः ॥
(अलष्ट) अतिशायिनी सौ ज्भौ गौ ग् दिक्खराः ॥ ८॥१३॥ यस्य पादे सगणौ (us. us) जगणभगणौ (151. su) जगणो (15) गकारी (5.5) च भवतस्तद्वृत्तं 'अतिशायिनी' नाम गाथा ( १॥२३९००) । दशभिः मप्तभिश्च यतिः । तत्रोदाहरणम्--
Page #311
--------------------------------------------------------------------------
________________
काव्यमाला। .
सगणः सगणः जगणः
भगणः
जगणः गु• गु०
..:.-1.5-1.5.1-5 • • • s.1-5-5 इति धौ-तपुर-न्ध्रिमत्स-रा(१०)न्सर-सि मज्ज-ने-न (५) सगणः सगणः जगणः भगणः जगणः गु० गु.
in aurDonomom 1.1.5-1.1.5-1.5.1-5 . 1 -1.5.1-5-5 . श्रियमा-प्तवतो-ऽतिशायि-नी(१०)मप-मलाङ्ग-भा-सः (७)।
सगणः, सगणः
जगणः
भगणः
जगणः गु० गु.
1.1.5-1.1.5-1.5.1-5 . .-15.1-3-5 अवलो-क्य तदै-व याद-वा(१०)नप-रवारि-रा-शेः (७)
सगणः सगणः जगणः भगणः जगणः गु० गु.
1.1.5-1.5-1.5.1-5 . . -.s.-5-5 शिशिरे-तररो-चिषाप्य-पा(१०)तति-पु मङ्क-मी-पे (७)॥
(शि० व• ८७१) अवितथं जौ भूजौ लौ म् ॥ ८ ॥ १४ ॥ ...
यस्य पादे नगणजगणौ (. Isi) भगणजगणौ (su. Is1) जगणलकारी (11.1) गकारश्च (5) भवति तद्वृत्तम् 'अवितथम्' नाम गाथा (१६११४०) भवति । यतिः पादान्ते । तत्रोदाहरणम्
नगणः जगणः भगणः जगणः जगणः ल• गु. on-mmon
1.1.1-1.51-5.1.1-1.5.1-1.5.1-1-5 श्रुतिप-रिपूत-वक्रम-तिसुन्द-रवाग्वि-भ-वं नगणः जगणः भगणा जगणः नगणः ल. गु.
en am Mama 1-1-1 -1.5.1-5.1.1-1.5.1-1.5.1-1-5
तमखि-लजैमिनीयम-तसाग-पार-ग-तम् । नगणः जगणः भगणः जगणः जगणा • गु. ranch common 1.1.1-1.5.1-5-1-1-1.5.1-1.5. -5 अवित-थवृत्त-विप्रज-नपूजि-तपाद-यु-गं नगणः जगणः भगणः . जगणः वयणः ० गु. anan na maaa ।..- .-.. -..-..-+-s पितर-महं न-मामि ब-रूप-मदार-म-तिम् ॥
Page #312
--------------------------------------------------------------------------
________________
८ अध्यायः] ..छन्दःशास्त्रम् ।
यस्थिन्द्रियममुद्राश्चेत्कोकिलकम् ॥ ८ ॥ १५ ॥ यस्य पादे पूर्वोक्ता गणा भवन्ति, अष्टभिः पञ्चभिश्चतुर्भिश्च यतिर्भवति तद्वृत्तं 'कोकिकम् इति गाथा ( १७६११४०)। तत्रोदाहरणम्- .
नगणः जगणः मगणः जगणः जगणः ल. गु०
:- .:--.:.-:.। • -.:.:---! .:.'- -: '. नवस-हकार-पुष्प(८)म-धुनिष्क-ल(५)कण्ठ-त-या (४)
नगणः जगणः भगगः जगणः जगणः ल. गु०
....-...-. . -.5.1-•s.1-1-1 मधुर--तरख-रेण(८)प-रिकूज-ति(५)कोकि-ल-कः (४)। नगणः जगणः भगणः जगतः जगणः ल० गु०
।।।-1.5.1-5.। . .-...-. . . . .--: प्रथम-ककार-विद्ध(८)व-चर्नध-न(५)लुब्ध-म-ते (४)
नगणः जगणः .. भगणः जगणः ' जगणः ल० गु० ....--..। 5.। . .--. s..- • s.1-1-5 स्तव ग-मनस्य भङ्ग(८)मि-व संप्र-ति(५)कर्तु-म-नाः (४) ॥
(धृती) विबुधप्रिया ौ जो भी वसुदिशः ॥ ८॥ १६ ॥ — यस्य पादे रगणसगणौ (SIS. Is) जगणी (Is1. ISI) भगणरगणौ (su. sis) च भवतस्तद्वृत्तं 'विवुधप्रिया' नाम गाथा ( १८१९३०१९) भवति । अष्टभिर्दशभिश्च यतिः । तत्रोदाहरणम्
रगण:
संगणः
जगणः
जगणः
भगणः
रगण:
...5-1.1.5-•s • 1-1.5.1-5.1.1-5..s कुन्दकु-हालको-मल(८)धु-ति दन्त-पतिवि-राजिता (१०)
रगणः सगणः जगणः जगणः भगणः रगणः
5.1.5-1.5-1.5 • •s. -5.1.1-5..s हंसग-द्रदवा-दिनी(८)व-निता भ-वेद्विबु-धप्रिया.(१०)। रगणः सगणा जगणः जगणः भगणः रगणः
- - --- - - - s..s-11.5-15 . -4.5 -5..!-5.1.5 पीनतु-जपयो-धर(८)द-यभार-मन्थर-गामिनी (१०)
Page #313
--------------------------------------------------------------------------
________________
૨૯
रगणः सगणः
5.1.5-1.1.5-1.5 • 1-1.5.15.1.1-5.1.5
नेत्रका-न्तिविनि-र्जित (८) श्रवणाव - तंसित - कैरवा (१०) ॥
नाराचकं नौ रौ रौ ॥ ८ । १७ ॥
- काव्यमाला ।
यस्य पादे नगणी ( III. ॥ ) रगणाश्चत्वारो ( SIS. SIS. SIS. SIS) भवन्ति तद्वृतं 'नाराचकं' नाम गाथा ( १८/ ७४९४४ ) । दशभिरष्टभिश्च यतिः । तत्रोदाहरणम् -
नगणः नमणः रगणः
रगणः
M
जगणः जगणः भगणः रगक
Aada
111111 S.I.S-S • 1.5-5. 1.5-5.1.5
रघुप - तिरपि जातवे - दो (१०) विशुद्धां प्रगृ-य प्रियां (८)
नगण नगणः रगणः
रगणः
नगणः नगणः रगणः
A
1.1.11.1.1-5.1.5 s
1.5-5.1.5-5.15
प्रियसुहृदि विभीषणे सं(१०)क्रम-य्य श्रियं वैरिणः (c) ।
रगणः
S-5.1.5-1.1.1 1.11
रगणः रगणः
-
A
रगणः
यगणः da
रगणः रगणः
pala
1.5-5. 1.5-5.1.5
रविसु-तसहि-तेन ते - ना (१०)नुयातः ससौ - मित्रिणा (८)
रगणः रगणः
रगणः
नगणः नगणः रगणः
रगणः Ada Ada - 1.1.1.1.15.1055 .
i. s-s. 1.5-5. 1.5
भुजवि - जितवि-मानर-त्रा (१०) धिरूढः प्रतस्थे पुरीम् (८) ॥
( २० वं० १२ १०४ )
८
( अतिभृतौ ) विस्मिता यूमौ सौ रौग् रसर्तुखराः ॥ यस्य पादे यगणमगणौ (ISS. Ssss ) नगणसगणौ ( ॥ ॥s ) रगणौ ( SIS. Sis ) गकारश्च ( s) भवति तद्वृत्तं 'विस्मिता' नाम गाथा ( १९ । ७५७१४ ) ॥ षड्भिः, षड्भिः; सप्तभिश्च यतिः । तत्रोदाहरणम् --
मगणः
नगणः सगणः Mada
। १८ ॥
नगणः सगणः रगणः रगणः शु०
Ala Al
1.S.SIS.S.S
1.11-11.5-5.1.5 S-15-5
श्रिया जुष्टं दिव्यैः (६)सपट - हरवे (६) रन्वितं पुष्पव- वें (७)--
यगणः भगणः
रगणः रगणः गु०
a pla S. 1.5-5.1.5-5
PS SS S• s
1-1-1-1.1.s
पुष्ट-वैद्यस्य (६)क्षणमृषिगणै: ( ६ ) स्तूयमानं निरी-य ( ७ ) ।
Page #314
--------------------------------------------------------------------------
________________
८ अध्यायः]
वगणः मगणः
नगणा सगणः
रगणा
रमणः गु.
معمم مم مم م صم من
1.5.5-5.s.s-..-. - ..-5.1.5-5. प्रकाशे-नाकाशे(६)दिनक-रकरा(६)न्विक्षिप-द्विस्मिता-ौ (५)
यगणः मगणः नगणः सगणः रंगणः रगणः गु.
•s.s-ss. 5- 1-1.1.5-5.1.5-5..s-s . नरेन्द्र-रोपेन्द्र(६)वपुर-थ विश(क)दाम वी-क्षांबभू-वे (७)॥
. (शि• व० २०७९)
(कृतौ) शशिवदना नजौ भजौ ज् जौ रुद्रदिशः ॥ ८॥ १९ ॥
यस्य पादे नगणजगणौ (m. Is1) भगणो (su) जगणास्त्रयो (ISI. ISI. II) रगणश्च (sus) भवति, तद्वृत्तं 'शशिवदना' नाम गाथा ( २११५४११६००)। एका. दशभिर्दशभिश्च यतिः । 'पञ्चकावली'ति केचित् । तत्रोदाहरणम्
नगणः जगणः भगणः जगणः जगणः जगणः रगणः
- - - - ---- - - - .. +5.1-5.1.1-1.5 . -.s -1.5.1-5.•s तुरग-शताकु-लस्य प-रितः(११)प-रमेक-तुरङ्ग-जन्मनः (१०)
नगणः जगणः भगणः जगणः जगणः । जगणः रगणः can o ri - - - - 1.1.1-1.5.1-5.1.1-1.5 -1..। ।.5.-5.1.s
प्रमथि-तभूभृ-तः प्रति-पथं(११)म-थितस्य भृशं म-हीभृता (१०)। नगणः जगणः भगणः जगणः जगणः' जगणः रगणः
1.1.1-1.5.1-5.1.1-1.s . । ।..-..-si.s परिच-लतो ब-लानुज-बल(११)स्य पुरः स-ततं धु-तश्रिय (१०)
नगणः जगणः भगणः
जगणः
जगणः जगणः रगणः
-..-.s .
।।.5.1-1.5.1-5.1s
I.1.1-15. . चिरवि-गतत्रि-यो जल-निधे(११)श्च तदाभ-वदन्त-रं महत् (१०)॥
(शि० व० ३८२) एवमादीनि वृत्तानि कोटिशः प्रस्तारेषु महाकविप्रयोगेषु च दृश्यन्ते । विशेषसंज्ञाभा. वात्तानि शास्त्रकारेण नामनिर्देशं कृत्वा नोकानि तानि गाथाशब्देन कथ्यन्ते।
Page #315
--------------------------------------------------------------------------
________________
१९०
काव्यमाला। इदानी प्रस्तारादीन् प्रत्ययानुपक्रमते' । तत्र गायत्र्यादिप्रस्तारसिद्ध्यर्थमेकाक्षरप्रस्तारपुर्वकं यक्षरप्रस्तारं सूत्रद्वयेनाहद्विको ग्लौ ॥ ८ ॥ २० ॥
उपरिष्टाद् गकारं लिखित्वाधस्ताल्लकारं विन्यसैदियेकाक्षरप्रस्तारः । तस्य द्विकन्वाद् द्वौ ग्लौ द्विको स्थापयेत् । द्वे आवृत्ती प्रमाणमनयोरिति द्विको। 'संख्याया अतिशदन्तायाः कन् (पाणि० ५।१।२२) इति कन्प्रत्ययः । ततश्च गकारं नतोऽधतालकार लिखित्व' विस्पटार्थमधस्तियग्रेखां दद्यात् । अधस्ताच्च पूर्ववद गकारलकारी स्थापयेत ॥
अत्र किं कर्तव्यमित्याहमिश्री च ॥ ८ । २१ ।।.
अनेन द्वितीयाक्षरग्रस्तारं दर्शयति । चकारः पूर्ववस्तारसमुच्चयार्थः । द्विको ग्लो स्था.. यित्वा अनन्तरं द्वितीयस्थानेषु मिश्री ग्लो विन्यसेत् । गकारो, गकारेण संश्लिष्टो मित्र उच्यते, लकारश्च लकारेण। मिश्राविति गकारलकाराभ्यां प्रत्येकमभिसम्बध्यते। 'द्वन्द्वःपरो यः श्रूयत' इति न्यायात् । ततश्च प्रथमायामावृत्तो गकारी मिश्री स्थापयेत् । द्वितीयायां लकाराविति । ततो मध्ये लेखामपनयेत् । एवं चतुःप्रकारो यक्षरप्रस्तारो भवति नया-गो गो ग्लो लाविति ॥ इदानीं यक्षरप्रस्तारपूर्वकमेकैकाक्षरवृद्ध्या त्र्यक्षरादिप्रस्तारं दर्शयितुमाहपृथग्ला मिश्राः ॥ ८ ॥ २२॥ . . . यक्षरप्रस्तारस्य पूर्वन्यायेन द्विकं लेखाविभक्तं स्थापयित्वा तृतीयाक्षरस्थानेषु प्रथमावृत्तो गकारा मिश्रा दातव्याः । द्वितीयावृत्तौ लकारा मिश्राम्ततो मध्यात् लेखामपनयेत्। एवं त्रिकः प्रस्तारः सिद्ध्यति । पृथगिति विजातीयासंसर्गमाह । तेन प्रथमायामावृत्ती न लकारप्रवेशः। द्वितीयायां न गकारस्य । एवं त्रिकप्रस्तारं द्विः स्थापयित्वा पृथग ग्ल मिश्रा दातव्या इति चतुरक्षरः प्रस्तारः । एवं तत्पूर्वकः पञ्चाक्षरः प्रस्तारः । तथैव - वकः षडक्षरो गायत्रीसमवृत्तप्रस्तारः । एवमुष्णिगादीनामप्येकै काक्षरवृद्ध्या. अयमंत्र न्यासः । तत्रेदं सूत्रं त्र्यक्षरात् प्रभृति पुनः पुनरावर्तनीयं यावदभिमतः प्रस्तारः .
१. छन्दसां भेदादिप्रत्यायकत्वात्प्रत्ययाः।.ते च दार्शिताः केदारेण–'प्रस्तारो नामुद्दिष्टमेक यादिलगक्रिया । सङ्ख्यानमघयोगश्च षडेते प्रत्ययाः स्मृताः ॥' इति । १. प्रकारान्तरमुकं रत्नाकरे
'पादे सर्वगुरावाद्यालघु न्यस्य गुरोरधः। .. यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ ऊने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् । प्रसारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥'
Page #316
--------------------------------------------------------------------------
________________
८ अध्यायः]
छन्दःशास्त्रम् । वसवस्त्रिकाः ॥ ८॥ २३ ॥ एवं पूर्वोके त्र्यक्षरप्रस्वारे अष्टौ त्रिका जायन्ते। ते च मकारादयः शास्त्रादौ कथिता एव । प्रदर्शनार्थ चैतत् ; तेन षोडश चतुष्का द्वात्रिंशत्पञ्चका भवन्ति । एवं चतुःषष्टिर्गायत्रीसमवृत्तानि सर्वगुरुलघ्वाचन्तानि भवन्ति । द्विगुणोत्तरमुष्णिगादीनाम् ; एकैकाक्षराधिक्यात् । विस्पष्टार्थमिदं सूत्रम् ; प्रस्तारादेव सङ्ख्यापरिच्छितेः ॥
प्रस्वारस्य क्रमे बीजं नोचुः प्राश्चोऽत्र यद्यपि।
स्पष्टतायाखथाप्यस्मि वदामि सुधियां मुदे ॥ सर्पगुरुपादस्य मेदाकालायां द्वितीयपको प्रथमस्थान एवोपस्थितत्वात् गुरुनिरासपूर्व लघुप्रयोगेण सर्वगुरुपादो भिद्यत इति तस्यादौ कल्पनम् , (1. s.s)। ततस्तृतीयपतौ द्वितीय स्थाने गुरुनिरासपूर्व लघुप्रयोग इति द्वितीयो मेदः,-(s. .s)। अस्यैव शेषभूतश्चतुर्थपतिस्थस्तृतीयो मेद इति तस्य कल्पनम् , (I. I.s) ततः पञ्चमपङ्को तृतीयस्थाने तथैव लघुप्रयोगाच्चतुर्थस्य,-(s. s.)। अस्यैव च द्विगुर्वादेस्त्रयोऽन्ये भेदाःलघुगुर्वादिः-(1..1), गुरुलघ्वादिः (s.।।), लघुद्वयादिश्च-(i..।) इति । इत्थं सर्वगुरुणा प्रथमेन (s.s.s) सहितेषु मध्याया अष्टभेदेषु क्रमे बीजमुक्तम् । . एवं प्रतिष्ठादिप्रस्तारक्रमेऽप्युग्नेयम् ॥ . एकाक्षरादिषड्विंशत्यन्तजातिप्रस्तारपिण्डसङ्ख्योक्ता वृत्तमौक्तिके
'षड्विंशतिः, सप्तशतानि, चैव तथा सहस्राण्यपि सप्तपतिः । लक्षाणि दृग्वेदसुसम्मितानि, कोव्यस्तथा रामनिशाकरैः स्युः ॥'
___(१३,४२,१५,७,२६) इति वृत्तरत्नाकरसेतो। एवमर्धसमवृतेऽर्धप्रस्वारः, विषमवृत्ते च श्लोकप्रस्तार इति ज्ञेयम् । मात्रावृत्तप्रस्तारोऽपि ग्रन्थान्तरोको दर्शितः सेतुकृता
'तत्र प्रथमपतौ स्याद्गुरुपादस्तु पूर्ववत् । द्वितीयपडी प्रथमादधो लेख्यो लघुर्गुरोः ॥ यथोपरि तथा शेषमूनस्थाने लघु न्यसेत् । तृतीयादिषु पतिष्वप्येवमेव गुरोरधः ॥ लघु न्यस्यांवशिष्टं तु पूर्ववत् परिकीर्तितम् । न्यूने मात्रात्रयं देयं तस्मिन्नादौ गुरुद्वयोः ॥ . कलयोः स्यात्ततः पूर्व लघुर्देयो भवेत्ततः। . . चतुर्थपञ्चावप्येवं पञ्चम्यां तु गुरोरघः ॥ ....... लघुद्वयं लिखेत् पूर्व शिष्टं तूपरिवद्भवेत् । .. एवं सर्वत्र विज्ञेयः कलाप्रस्तार उत्तमः॥ .
Page #317
--------------------------------------------------------------------------
________________
१९२
. काव्यमा। .
नष्टकृत्तपरिज्ञानार्थमाहलद्धे ।। ८ । २४ ॥ यदेवं विजिज्ञासत-गायत्र्यां समवृत्तं षष्टं कीदृशमिति, तदा तमेव षट्सङ्ख्याविशेषमर्धयेत । तस्मिन्नीकृते लघुरेको लक्ष्यते, स भूमौ विन्यास्यः । इदानीमवशिष्टा त्रिसंख्याविषमत्वादर्धयितुं न शक्यते। तत्र किं प्रतिपत्तव्यमित्याह
सैके ग् ॥ ८ ॥ २५ ॥ - अर्ध इत्यनुवर्तते । विषमसङ्ख्यायामेकमधिकं निक्षिप्य ततोऽर्धयेत । तत्रैको गकारो लभ्यते । तं पूर्वलब्धाल्लकारात् परं स्थापयेत् । ततो द्विसंख्यावशिष्यते । पुनस्तामधयेत , ततश्चैकलकारं दद्यात् । ततश्चैकसंख्यावशिष्यते। तत्र तावत् सैके गिति लक्षणसावर्तनीयं यावदृत्ताक्षराणि षट् पूर्यन्ते । एवं सङ्ख्यान्तरेऽपि योज्यम् ॥
उद्दिष्टवृत्तस्य सङ्ख्यापरिज़ानार्थमाहप्रतिलोमगणं द्विाद्यम् ॥ ८ ॥ २६ ॥ यस्य वृत्तस्य सङ्ख्यां जिज्ञासेत तद्भूमौ प्रस्तारयेत । ततस्तस्यान्ते यो लकारः सजातीयापेक्षया, तमादौ कृत्वा प्रातिलोम्येन द्विरावर्तयेत । तत्र निराकाराया आवृत्तेरसम्भवात् प्रथमातिकमे कारणाभावादेकसङ्ख्या लभ्यते । ततश्चैकसङ्ख्याङ्कमन्त्यलकारस्याधस्तान् स्थापयित्वा द्विगुणयेत् । ततस्तस्मादपनीय तत्पूर्वस्य वर्णस्याधस्तान्निधाय पुनर्द्विगुणयेत् । पुनस्तदपि पूर्वस्य । एवं यावन्ति वृत्ताक्षराणि प्रातिलोम्येन समाप्यन्ते। तत्र याः सङ्ख्या निष्पद्यन्ते, तावतिथं तद्वृत्तमिति ॥
तेन द्विगुरुपादस्य पञ्च भेदा भवन्त्यमी।
सर्वान्तमध्यादिगुरुचतुर्लघुगणाः स्मृताः ॥' इति ।। वृत्तप्रत्ययकौमुद्यामत्र कश्चिद्विशेष उक्तः
“एकमात्रे गुरुनैव त्रिपश्चादौ लशेषतः ।
आदावेव लघुः स्थाप्यस्ततः प्रस्तारजाः क्रियाः ॥' इति । १. मात्रानष्टमुक्तं रत्नाकरसेतो
'संस्थाप्येह पृथयात्रास्तत्र चाङ्कान् समालिखेत् । एकट्य तृतीयाङ्कानाघमात्रात्रये क्रमात् ॥ ततः पूर्वद्वयोन्मिश्रानन्ये पृष्टाडलोपनम् । पूर्वपूर्वतरस्यापि लोपः सम्भवतो भवेत् ॥ यस्य यस्य भवेल्लोपस्तदधो गुरुता भवेत् । परया मात्रयोत्सन्तग्मात्रानष्टं वदेत्सुधीः ॥ इति ।
Page #318
--------------------------------------------------------------------------
________________
अध्यायः] . छन्दःशास्त्रम् । तत्र विशेषमाहततोग्येकं जह्यात् ॥ ८॥ २७ ॥ पूर्वोक्त कर्मणि क्रियमाणे यदि सा सङ्ख्या गकारस्थानमापद्यते, तदा तां द्विगुणयित्वा ततः सङ्ख्यासमुदायादेकं त्यजेत् । ततः पूर्वोकं कर्म कुर्यात् । ततः परिपूर्णत्वात्तदृत्तसङ्ख्या सिद्ध्यति ॥
प्रस्ताराद्विना वृत्तसङ्ख्यापरिज्ञानार्थमाहद्विरद्वै ॥ ८ ॥२८॥
अपनीत इत्यध्याहारः। यदा जिज्ञासेत-षडक्षरे छन्दसि कति वृत्तानि भवन्ति ? नदा तां छन्दोऽक्षरसङ्ख्यां भूमौ स्थापयित्वा ततोऽर्धमपनयेत। तस्मिन्नपनीते द्वौ लभ्यते । ततस्तां द्विसङ्ख्यां भूमौ पृथक् प्रस्तारयेत । ततः शेषास्त्रयोऽक्षरसङ्ख्यायां भवन्ति ॥
तेषामर्धयितुमशक्यत्वात् किं कर्तव्यमित्याहरूपे शून्यम् ॥ ८ ॥ २९ ॥ वपमसङ्ख्यातो रूपमपनीय तस्मिन्नपनीते शून्यं लभ्यते। तत्र पूर्वलब्धाया । चाया अधस्तात् स्थापयेत् , ततो द्विसङ्ख्यावशिष्यते। ततोऽर्धेऽपनीते पुनदि । लभ्यते, तां शून्याधस्तात् स्थापयेत् । ततो रूपे शून्यं लभ्यते । तद् द्विसङ्ख्याया अबन्तात् स्थापयेत् ॥
ततः किं कर्तव्यमित्याहद्विः शून्ये ॥ ८ ॥ ३० ॥ शून्यस्थाने द्विरावृत्तिं कुर्यात् । तत्र निराकाराया आवृत्तेरसम्भवात् , प्रथमाविक्रमे कारणाभावादेकसङ्ख्या लभ्यते । तां शून्ये स्थापयित्वा द्विगुणयेत् । ततो द्वौं भवतः ।, नम्योपरिष्टादर्धस्थानं द्विसङ्ख्याकं तदपनीय तस्य स्थाने तं द्विसङ्ख्याकं स्थापयेत् ॥
अनन्तरमिदं कर्तव्यमित्याहतावदर्धे तद्गुणितम् ॥ ८॥३१॥ यदर्धस्थाने स्थितं सङ्ख्याजातं, तत्तावत् गुणितं कुर्यात् । एतदुक्कं भवति-खसङ्ख्ययेव गुणयितव्यमिति । ततो द्वौ द्वाभ्यां गुणितौ चत्वारो भवन्ति । तेषामुपरिष्टाच्छून्यस्थानं तत्र तानारोपयेत् । अनन्तरं द्विःशून्य इति द्विगुणिता. अष्यै भवन्ति । तानप्यर्ध१. मात्रोद्दिष्टमुक्त जानकीशरणेन
'विलिख्य रूपे क्रमकाङमत्र गुरुव॑मई चरमे विलुम्पेत् ।
शिष्टाङ्कमेवं प्रवदेद्विधिज्ञो मात्रीयमुद्दिष्टमिदं जगाद ॥' इति । छ. . १७
Page #319
--------------------------------------------------------------------------
________________
१९४
काव्यमाला।
स्थाने निधाय तावगुणान् कुर्यात् । ततोऽष्टावश्याभिर्गुणिताश्चतुःषष्टिर्भवन्ति गायत्रीसमवृतानि । अनेनैव न्यायेनाष्टाविंशत्यधिकशतमुष्णिहः, षट्पञ्चाशदधिके द्वे शते अनुष्टभः, द्वादशोत्तराणि पञ्च शतानि बृहत्याः, चतुर्विशत्यधिकं सहस्रं पङ्क्तेः, अष्टचत्वारिंशदधिके द्वे सहस्र त्रिष्टुभः, षण्णवत्यधिकानि चत्वारि सहस्राणि जगत्याः । एवमतिच्छन्दसां कृतीनां च द्रष्टव्यम् ॥
द्विद्यूनं तदन्तानाम् ॥ ८॥३२॥ गायत्र्यादिवृत्तसङ्ख्याजातं द्विगुणीकृत्य द्वाभ्यामूनं कुर्यात् । तत्तदन्तानां परिमाणं भवति । यस्य छन्दसः सङ्ख्या द्विगुणिता, तत्पर्यन्तानां पूर्वेषामेकाक्षरप्रमृतीनां सङ्ख्या भवतीत्यर्थः॥"
परे पूर्णम् ॥ ८ ॥ ३४॥ - तदेतच्छन्दोवृत्तसङ्ख्याजातं द्विगुणिनं पूर्णमेव स्थापयितव्यम् , न द्वथूनम् । परे छन्दसि
१. इतः परम्एकोनेऽध्वा ॥८॥३३॥ इति सूत्रमधिकं पठ्यते वैदिकैः, अनुवादोऽप्यस्याग्निपुराणे दृश्यते (३३५।४ ) 'अध्वाङ्गुलमधोऽर्धतः । सङ्ख्यैव द्विगुणैकोना' इति । एतदभावे च षट्प्रत्ययपूर्तिरपि न भवति, अध्वप्रत्ययाभावात् । न चासावत्रोपेक्षित एवेति साम्प्रतम् , शास्त्रवैकल्यापत्तेः; 'षण्मात्रमुवाच पिङ्गलः सूत्रम् । "प्रलयहेतोः खशास्त्रादी ॥' इति परिभाषासाङ्गत्यापतेश्च । अतः सम्प्रदायशुद्धमावश्यकं चैतत्सूत्रम् । हलायुधेनाव्याख्यानं त्वनुपलब्धत्वादेवेति षष्ठप्रत्ययोऽपि' (पृ. १९६ पं० १) इत्यादितल्लेखादेव व्यकम् ।
अस्यार्थस्तुउक्तरीत्या द्विगुणीकृता वृत्तसङ्ख्या एकेन ऊना अध्वा प्रस्तारलेखनाधिकरणदेशो भवतीति । अत्र विशेषो रताकरे
'सङ्ख्यैव द्विगुणैकोनासद्भिरध्वा प्रकीर्तितः ।
वृत्तस्याङ्गुलिकी व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥' इति । अयमर्थः-अडलिविस्तारा गुरुलघवो लेख्याः। अधोऽन्तरालदेशेऽप्यङ्गुलविस्तारदेशं सक्त्वा वृत्तप्रवारमेदा लेख्याः। तथा च यक्षरादौ पञ्चदशाद्यालोचता सष्टीभवतीति ।
अत्र न्यूनाधिकप्रमाणसम्भवेऽप्यनुगतस्य शास्त्रार्थत्वादलप्रमाणमुक्तम् । अन्तरदेशेऽहुलत्यागस्तूद्दिष्टानुसारात् । वस्तुतस्तु गुरुलधूनां यत्प्रमाणम्, तत्प्रमाणकान्तरालदेशसाग इतीह विवक्षितम् । तेन प्रकाराधिकरणदेशप्रमाणसङ्ख्यापि तत्प्रमाणगतैवेति ज्ञेयम् । इति सेतुः।
Page #320
--------------------------------------------------------------------------
________________
८ अध्यायः] छन्दःशास्त्रम् ।
१९५ जिज्ञासिते । तत्संख्याजातं द्विगुणितं परस्य छन्दसो वृत्तानां संख्या भवति । तद्यथाचतुःषष्टिर्गायत्रीसमवृत्तानां संख्या द्विगुणीकृता सती परस्योष्णिहः समवृत्तसंख्या साष्टाविशं शतं भवति ॥
अतोऽनेकद्वित्रिलघुक्रियासिद्ध्यर्थ यावदभिमतं प्रथमप्रस्तारवन्मेरुप्रस्तारं दर्शयतिपरे पूर्णमिति ॥ ८॥ ३५॥
उपरिष्टादेकं चतुरस्रकोष्ठं लिखित्वा तस्याधस्तादुभयतोऽर्धनिष्क्रान्तं कोष्टकद्वयं लिखेत् । तस्याप्यधस्तात्रयं तस्याप्यधस्ताच्चतुष्टयं यावदभिमतं स्थानमिति मेरुप्रस्तारः ॥ तस्य प्रथमे कोष्ठे एकसंख्यां व्यवस्थाप्य लक्षणमिदं प्रवर्तयेत् । तत्र परे कोष्ठे यवृत्तसंख्याजातं तत् पूर्वकोष्टयोः पूर्ण निवेशयेत् । तत्रोभयोः कोष्ठकयोरेकैकमङ्कं दद्यात् , मध्ये कोठे तु परकोष्टद्वयाङ्कमेकीकृत्य पूर्ण निवेशयेदिति पूर्णशब्दार्थः । चतुर्थ्यां पङ्क्तावपि पर्यन्तकोष्टयोरेकैकमेव स्थापयेत् । मध्यमकोष्ठयोस्तु परकोष्ठद्वयाङ्कमेकीकृत्य पूर्ण त्रिसङ्ख्यारूपं स्थापयेत् । उत्तरत्राप्ययमेव न्यासः । तत्र द्विकोष्ठायां पङ्को एकाक्षरस्य विन्यासः। तत्रैकगुर्वेकलधुवृत्तं भवति ॥ तृतीयायां पतौ व्यक्षरस्य प्रस्तारः। तत्रैकं सर्वगुरु, द्वे. एकलघुनी, एक सर्वलम्विति कोष्टक्रमेणं वृत्तानि भवन्ति ॥ चतुर्थ्यां पङ्को त्र्यक्षरस्य प्रस्तारः । तत्रैक सर्वगुरु त्रीण्येकलघूनि त्रीणि द्विलघूनि एक सर्वलघु ॥ तथा पश्चमादिपत्रावपि सर्वगुवा दिसलध्वन्तमेकद्वयादिलघु द्रष्टव्यमिति ॥
१. सूत्रावृत्तिः शास्त्रसमाप्तिसूचनार्था । २. मात्रामेरुरप्युक्तो वाणीभूषणे
'द्वयं द्वयं समं कोष्टं कृत्वान्त्येष्वेकमर्पयेत् । एकद्वयेकत्येकचतुष्क्रमेण प्रथमेष्वपि ॥ शीर्षाङ्काप्तपराङ्काभ्यां शेषकोष्टान् प्रपूरयेत् ।
मात्रामेरुरयं दुर्गः सर्वेषामतिदुर्गमः ॥' इति । अत्र वृत्तप्रत्ययकौमुद्यां विशेषः
'मात्रागलक्रिया क्वापि नोक्ता सापीह वर्ण्यते । कलासङ्ख्याकमेकाङ्कमौत्तराधर्यतो न्यसेत् ॥ तिर्यद्वितीयपतो चोर्ध्वस्थाकं संलिखेदुधः। . तृतीयादावूर्ध्वकोणयुग्माकं च युतं लिखेत् ॥ । योजनासम्भवे युक्तमङ्कमेव लिखेदधः। .. . । प्राग्युताकावथ त्यक्त्वा पुनर्युक्त्वा पुरो लिग्वेन ॥
युत्वा युत्वाधराङ्कान्तं लिखेद्धीमानधः स्थितैः । तिर्यगढद्वितीया?रेकगुर्वादयो मताः ॥
Page #321
--------------------------------------------------------------------------
________________
१९६
काव्यमाला |
पप्रत्ययोऽप्यश्वपरिच्छित्तिरित्येके । सोऽत्यल्पत्वात् पुरुषेच्छाविधायिनानि
याच नोक्तः । एवं प्रत्ययसमासः समाप्तः ॥
पिङ्गलाचार्यरचिते छन्दःशास्त्रे हलायुधः । मृतसंजीवनी नाम वृत्तिं निर्मितवानिमाम् ॥
इति श्रीभट्टहलायुधकृतायां छन्दोवृत्तौ मृतसंजीविनीनान्यामष्टमोऽध्यायः ॥
यत्कलान्वयिनाङ्के नाथैकगुर्वादिबोधनम् ।
गुरुद्विगुणितोनाङ्कास्तेनाङ्केन कला मताः ॥ आद्यैकाङ्कैः कलाः सर्वा ज्ञेया अथ तदूर्ध्वगैः । अनकलायोगि गुर्वादिज्ञानमीरितम् ॥' इति
१. एतत् 'एकोनेऽध्वा' (८३३ ) इति सूत्रादर्शनमूलकमेवेत्युक्तमेव पुरस्तादिति सञ्जीवितामपि विलोक्य हलायुधेन छन्दश्चितिं भुजगराजकृतां क्षताङ्गीम् । नानानिबन्धगहनानि चिरं विगाह्य
काचिद् 'विशल्यकरणी' मयकाहृतेयम् ॥ १ ॥ मूर्ति यथा फणिपतेरिह लक्ष्मणाख्यां
'
प्रागक्षतामतनुत श्वसनस्य सूनुः । दिव्यां विशल्यकरणीमुपहृत्य तद्वत् यत्नादिमामकरवं कृतिमुज्ज्वलाङ्गीम् ॥ २ ॥ केदारेऽङ्कुरिता पूर्व सिक्ता सागरवारिणा । वर्धिता सर्वतः सेयं विशल्यकरणी मया ॥ ३ ॥ भट्टधूपकरानन्तयज्ञेश्वरपरिष्कृता । श्रीवेदपुरुषस्यैषा पादयोरस्तु पादुका ॥ ४ ॥
इति श्रीमद्धूपकरोपाह्न-विद्यालङ्कार - भट्टानन्तयज्ञेश्वरपरिष्कृता विशल्यकरण्याख्या छन्दःशास्त्रटिप्पणी ।
समाप्तञ्चायं ग्रन्थः
Page #322
--------------------------------------------------------------------------
________________ PARIMAL PUBLICATIONS 27/28, Shakti Nagar, Delhi-110007