________________
५ अध्यायः]
छन्दःशास्त्रम् ।
5-5 1-1 - 5 - ।। 5-5-1-1-55-.-।
इ-ष्टा य-दिल-क्ष्मी-स्त-व शि-ष्टा-न-नि-शं सं-श्र-य॥ द्वितीयं च
1-1-5 5-। ।-s-s 1-1-1-1-1-1-5-5 . हृ-द-यं य-स्य वि-शा-
लं ग-ग-ना-भो-ग-स-मा-नम्। - 1-1-5-5 ।-।-5-5 ।-1-5-5-।।-5-5
ल-भ-ते-ऽसौ म-णि-चि-त्रं नृ-प-ति-मू-भिं वि-ता-नम् ॥ अन्यूच्च
5-5-1-1-1-1-1-5 5-5-1-5-1-5-1-s . के-का-ल-मा-ल-भा-रि-णं कं-द-प-द-प-हा-रि-णम् । .
..-1-5-1-1-1-s s-5-1-5 1-5-1-5
सं-सा-र-ब-न्ध-मो-च-नं व-न्दा-म-हे त्रि-लो-च-नम् ॥ . अपि च
5- 1-5-15-1-5 s-s-1-1-1-1-1-5 त-स्याः स्म-रा-मि सु-न्द-रं च-न्द्रो-प-मा-न-मा-न-नम् । s-5-1-5-1-5-1-5 5 -5-1-5-1-1-1-5:
कं-द-पे-चा-पन्भ--र- भू-वि-भ्र-मो-प-शो-भि-तम् ॥ [ अपि च - 5- । - 1-5 ।।-s-
s s -1-1-5- ।।-5-s अ-न्य-द-तो हि वि-ता-नं श्वे-त-प-टे-न य-दु-क्तम् ।। 5-1-1-5-।। ss . -। 1-1-1-1-5-5
चि-त्र-प-दा-पि च भौ गौ ते-न ग-ता-र्थ-मि-वै-तत् ॥ किं च 'वितानमन्यत्' इति ब्रुवन् सूत्रकारो वितानस्यानेकप्रकारतां दर्शयति । अन्यथा 'वितानं भी गौ' इत्येव ब्रूयात् ॥
पादस्यानुष्टुब्बकम् । ५।९॥ 'पादस्य' इत्ययमधिकार आसप्तमाध्यायपरिसमाप्तेः । 'अनुष्टुब्वत्रम्' इति च प्राक पदचतुरूवा॑त् (वि० सू० ५।२०) अधिकृतं वेदितव्यम् ॥
१. 'नाराचकं तरौ लगौ' इति छन्दःकौस्तुभानुसारेणात्र नाराचकं छन्दः । . २ 'चित्रपदा भी गौ' इति (६।५) सूत्रानुसारेणात्र चित्रपदाख्यं छन्दः । ३. यद्यपि नभेदमिदमुत्तरत्र षष्ठेऽध्यायेऽनुष्टुबधिकार एव वक्तुमुचितम् ; तथापि यथा मात्राछन्दसि लघुगुरुनियमो नास्ति, तथात्रापीति पृथगुक्तम् इति केचित् ।
. छ.शा. ७