SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। -४०९६=१६७७३१२०) कर्तव्यम् । मूलराशिः (४०९६) समुदायात् (१६७७७२१६) अपनेतव्य इति । कोटिरेका, सप्तषष्टिर्लक्षाणिः, त्रिसप्ततिसह णि, विंशत्युत्तरं शतं शुद्धविषमवृत्तस्य संख्या : अङ्कतः १६७७३१२० । चत्वारि सहसाणि, द्वात्रिंशचेति शुद्धार्धसमसंख्या । अतोऽपि-१०९६-६४)=४९३२ उभयशेषोऽयं राश्यूनमिति ॥ ग्लिति समानी। ५॥६॥ गकार (s) लकारा (1) भ्यां यद्वृत्तं समाप्यते, तत् 'समानी' नाम । 'पादस्यानुष्टुब्वकम्' (पि० सू०५।७) इत्यतः सूत्रात् सिंहावलोकितन्यायेनानुष्टुअहणमनुवर्तते । तेनाथक्षरः पादो यावद्भिर्गकारलकारैः पूर्यते, तावतामेव ग्रहणम् । तत्रोदाहरणम् s-1-5-। 5-1-1-1 -1-1-1-5 | 5-1 . वा-स-वो-ऽपि वि-क्र-मे-ण य-स-मा-न-तां न या-ति। 5-। 5-1-5-1-5-। 5-1 5-1- । -5-। त-स्य व-ल-मे-ध-र-स्य के-न तु-त्य-ता कि-ये-त?॥ अपि च । s-1- 1-1-1-5-। 5-1-1-1-1-1-1-1 ओ"न-मो ज-ना-ई-ना-य पा-प-ब-ध-मो-च-ना-य। s-1-1-1-1-1-1-1 -1-1-1-1-1-5-1 ... दु-टदै-य-म-ई-ना-य पु-ण्ड-री-क-लो-च-ना-य ॥ ल्गिति प्रमाणी। ५।७॥ लकार (1) गकारा (s) भ्यां यद्वृत्तं समाप्यते तत् 'प्रमाणी' नाम । 'जरौ लैंगी' इसपरे । तत्रोदाहरणम् 1-1-1-1-1-1-1- 1-1-1-51-5-1-5 स-ऐ-ज-यो-नि-र-म्ब-रे र-सा-त-ले त-था-च्यु-तः। ... - "-5-1-5-1 - - । ।-5-1-5 . त-व प्र-मा–ण-मी-क्षि-तुं क्ष-मौ न तो ब-भू-व-तुः ॥ वितानमन्यत् । ५।८॥ आभ्यां समानी-प्रमाणीभ्यामन्यदष्टाक्षरपादं छन्दो 'वितान' नाम । तत्रोदाहरणम् 5-5 -1 5-5।। 5-5 1-1-ss ।। तु-ष्णां त्य-ज़ ध-म भ ज पा-पे ह-द-यं मा कु-छ। १. 'हारगंधबंधुरेण दिअट्ठअक्सरेण । बारहाहि मत्त जाण मल्लिासुछंदमाण ॥' इति प्रा. पि. सू० २१७१ इत्यनुसारेण मल्लिकाख्यं नामान्तरम् । नव्यमतेऽस्य सूत्रस्य गद्यपरत्वमाह व्यङ्कटाचलसरिः। २. 'लहू गुरू णिरंतरा पमाणि अट्ठअक्खरा।' इति प्रा. लि. सू० २१६९. 'द्वितर्यषष्ठमष्टमं गुरु प्रयोजितं यदा। तदा निवेदयन्ति तां सुधा नगखपिनीम् ॥' इति श्रुतबोधानुसारेण नगखरूपिणीत्यपि नामान्तरम् । ३. 'भाराचम् प्रतिपकिसतामुद्रिते. ४. छन्दोमजरीकारः. ५. प्राकृतपिङ्गलानुसारेणात्र : दोरमेशन्तर्मतकालयदः।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy