________________
७१
काव्यमाला । न प्रथमात्नौ । ५। १०॥ प्रतिषेधार्थमिदं सूत्रम् । अत्र वक्रजातौ पादस्य प्रथमादक्षरादूर्व सगण-(us) नगणी. (HI) न कर्तव्यौ ॥
द्वितीयचतुर्थयो रश्च । ५।११॥ द्वितीयचतुर्थयोश्च पादयोः प्रथमादूर्ध्व रेफो (sis) न कर्तव्य इत्युपदेशः ॥
वान्यत् । ५ । १२॥ . अन्येषां षण्णां गणानां मध्ये यत्किंचित् गणान्तरं प्रथमान्तरं कर्तव्यम् ॥ .
यै चतुर्थात् । ५ । १३॥ 'य' इति लुप्तविभक्तिको निर्देशः । पादस्य चतुर्थादक्षरादूर्घ यगणः (Iss) प्रयोक्तव्यः । सर्वेषामुदाहरणानि
'ल यगणः यगणः ल. ल. यगणः यगणः गु०.
। - s.s - s.s-1- 1-1.s.s - s s -s नै(१)वधारा(४)म्बुसंसि-क्त- व(१)सुधाग(४)न्धिनिःश्वा-सम् । गु० . जगणः यगणः गु. ल. तगणः । यगणः गु०
s-.5.1-1.5.5-5 . ।-5•s.1-1..s-s
किं(१)चिदुन्न(४)तघोणा-अं म(१)ही काम(४)यते व-क्रम् ॥ अन्यरप्युक्तम्
गु० भगणः यगणः ल• . ल. मगणः यगणः .गु. on
Mon on - Mom 5-5.1.1-1.5- ।-s.s.-1.s.s-s ना(१)लोत्पल(४)वनेष्व-य च(१)रन्त्यश्चा(४)रुसंरा-वाः । गु. मगणः यगणः गु. ल. मगणः यगणः गु० . 5-s. s.s-ss-s ।-5.5.s- s.s..-5 रा(१)माः कौशे(२)यसंवी -ताः प्र(१)नृत्यन्ती-व(४)काद-म्बाः ॥
१. 'रेफोऽपि' इति क. का. मु. पुस्तके. २. कलिकातामुद्रिते तु 'सगण (15), नगणाभ्या(ग)मन्यन्मगणा(sss)दित्रिकषट्कमध्ये यत्किंचित्रिकान्तरं वा कर्तव्यम् ॥ ३. यश्चतुर्थात्-इत्येव वैदिकपाठः। 'अब्धेर्योऽनुष्टुमि ख्यातम्' इति प्रा. पि. सू० २।३३२. ४. पि० सू० ५।१० सूत्रस्योदाहरणम्. ५. पि० सू०५।१३ इत्यस्योदाहरणम् । श्लोकोऽयं शवरस्वामिना मीमांसाभाष्ये (१११।२४ ) उदाहृतः । तत्र "चरन्तः"नीलकाशेय प्रणश्यन्तीव...' इति पाठः ।