________________
. २२
काव्यमाला।
यथा["चक्षुषो हेते मनसो हेते (१) वाचौ हेते ब्रह्मणो हेते (२)। यो मापायुरभिदासति (३) तमन्ने मेन्या मेनि कृणु (१)॥'
... (यजुर्वेदे तै. ब्रा० कां० २ प्र० ४ अ० २ मं० १)] वैराजौ गायत्रौ च । ३।३४॥ यत्र वैराजौ पादौ पूर्वी दशाक्षरौ भवतः, ततो गायत्रौ च, सापि बृहती। यथा[का सोसितां हिरण्यप्राकारा (१) मादा ज्वलन्ती तृप्तां तर्पयन्तीम् (२)। पोस्थितां पद्मवर्णा (३) तामिहोपह्वये श्रियम् (१)॥'
(ऋग्वेदे-अ० ४ अ० ४ परि० मं० ४) त्रिमिर्जागतैर्महाबृहती।३।३५॥ त्रिभिर्जागतैः पादश्छन्दो 'महाबृहती' नाम । यथा
'अजीजनो अमृत मत्र्येष्वा (१) ऋतस्य धर्ममृतस्य चारणः (२)। सदासरो वाजमच्छा स निष्यदत् (३)॥'
(ऋग्वेदे-अ० ७ अ०५ व० २२ मं० ४) सतोबृहती ताण्डिनः । ३।३६॥ इयमेव महाबृहती ताण्डिन आचार्यस्य मतेन 'सतोबृहती' नाम भवति ॥
इति बृहत्यधिकारः। १. प्रथमपादेऽक्षराधिक्या दुरिग्रूपा । २. द्वितीयेऽक्षराधिक्यादियमपि भुरिक । ३. 'बृहती परिबर्हणात् ।' (नि० ॥१२॥१०) इति यास्कः । सर्वानुक्रमणिकायां तु-चतुर्थ बृहती तृतीयो द्वादश [१] आद्यश्चेत्पुरस्ताबृहती [२] द्वितीयन्यसारिणी, उरोबृहती, स्कन्धोग्रीवी वा [३] अन्त्यश्चेदुपरिष्टाढ. हती [] अष्टिनोर्मध्ये दशको विष्टारवृहती [५] त्रिजागतोयबृहती [६] प्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या [७] नवकाष्टथैकादश्यष्टिनो वि.. षमपदा [८] चतुर्नवका बृहत्येव [s] (ऋ. सर्वा. ७) इति नवविधा बृहत्य उक्ताः।
तत्र [१-४] बृहती-पथ्या (३१२७) पुरस्ताद्धृहती (३३३२) उरोबृहती (३३२८-३०) उपरिष्टाढहत्य (३॥३१) उदाहृता एव ।
१) उदाहृता एव। [५] विष्टारबृहती'युवं मास्सै महो रन् (१) युवं वा यचिरततंसतम् (२)। तानो वसू सुगोपा स्यातं (३) पातं नो वृदिपायोः (१)॥'
(ऋ० सं० ११८॥२३२) प्रथमतृतीयपादयोः हिया' सिया' इति व्यूहादक्षरपूर्तिः । [६] अबृहती-महाबृहत्या ( ३३५) निरुका।