SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः ] छन्दःशास्त्रम् । न्यङ्कुसारिणी द्वितीयः । ३ । २८ ॥ 'पूर्वश्चेद्' इत्यनुवर्तते । पूर्वश्वेज्जागतः पादो द्वितीयो भवति, शेषाश्च गायत्राः, तदा 'न्यङ्कुसारिणी' नाम्नी बृहती भवति । यथा 'मे॒त्स्यपा॑यि ते॒ मह॒ः (१) पात्र॑स्ये॒व हरिवो मत्स॒रो मद॑ः (२) । वृषा॑ ते॒ वृ॑ष्ण॒ इन्दुं (३) वा॒जी स॑हसं॒सात॑मः (४) ॥' ( ऋग्वेदे - -अ० २ अ० ४ व० १८ मं० १ ) स्कन्धोग्रीवी क्रोष्टुकैः । ३ । २९ ॥ इयमेव ‘न्यङ्कुसारिणी’ क्रौष्टुकेराचार्यस्य मतेन 'स्कन्धोग्रीवी' नाम छन्दो भवति । आचार्यग्रहणं पूजार्थम् ॥ उरोबृहती यास्कस्य । ३ । ३० ॥ इयमेव न्यङ्कुसारिणी यास्कस्याचार्यस्य मतेन 'उरोबृहती' नाम्नी भवति ॥ उपरिष्टाद्वृहत्यन्ते । ३ । ३१ ॥ यदा जागतः पादोऽन्ते भवति, तदा 'उपरिष्टाद्बृहती' नाम भवति । यथा G ܂ २१ 'न तम॑हि॒ न दु॑रि॒तं (1) दे॒वा॑सो अष्ट॒ मैत्यै॑म् (२) । स॒जोष॑सो॒ यम॑र्य॒मा (३) मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒द्वषि॑ः (8) n (ऋग्वेदे - अ० ८ अ० ७ ० १३ मं० १ ) ३ । ३२ ॥ पुरस्ताद्बृहती पुरः । सै एव जागतः पादः पूर्वश्चेद् भवति, शेषाश्च गायत्राः, तदा 'पुरस्ताद्बृहती' नाम भवति । यथा ‘म॒हो यस्पति॒ शव॑स॒ो अ॑सा॒म्या (1) म॒हो नृ॒म्णस्य॑ तूतुजिः (२) । भ॒ वज्र॑स्य धृष्णोः (३) पि॒ता पु॒त्रम॑व प्रि॒यम् (४) ॥' ( ऋग्वेदे- -अ० ७ अ० ७ ० ६ मं० ३ ) ‘बृहती जागतस्त्रयश्च गायत्राः ' ( पि० सू० ३।२६ ) इत्यनेनैव गतार्थमेतत् । संज्ञाविशेषप्रदर्शनार्थं पुनरुच्यते ॥ चिनवकाश्चत्वारः । ३ । ३३ ॥ क्वचिद्वेदे नवाक्षराश्चत्वारः पादा दृश्यन्ते, सापि बृहत्येव । १. ‘मत्सीय' ‘वृषण' इति पूर्त्या विराट्त्वाद्वा न दोषः । २. 'मर्तीयम्' इति पूर्तिः । ३. ‘यदि जागतः पादः पुरो भवति, अन्ते च त्रयो' इति लिखितपुस्तकयोः । ४. 'असामिया' इति पूरणात्पादपूर्तिः । ५. कचिदिति हि प्रयोगाल्पत्वं सूच्यते इति पइगुरुशिष्यः ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy