________________
३ अध्यायः] छन्दःशासस
पहिर्जागती गायत्रौ च । ३।३७ ॥ यदा द्वौ पादौ जागतौ भवतखती गायत्री च, तदा पछि नाम छन्दः । पूर्वी चेदयुजौ सतः पतिः।३।३८॥ यत्र पूर्वोदिौ पादावयुजौ भवतः, प्रथमतृतीयौ पादौ जागताविसर्थः, द्वितीय चतुर्थों च गायत्रौ तच्छन्दः 'सतःपतिः' नाम भवति ॥ यथा
पिपीलिकमध्या'अभिवों वीरमन्धसो मदेषु गाव (1) गिरा महा विचैतसम् (२)।
इन्दं नाम श्रुत्दै शाकिन वचो यया ( (ऋ० सं० ६॥३४) [] विषमपदा'सनितः सुसनिता (१) चित्र चेतिष्ठ सूत (९)। प्रासहा सम्राट सहुरि सहन्तं (३) मुज्यं वाजेषु पूर्वम् (७)
(ऋ० सं० ६४५) चतुर्थपादे 'पूर्वियामिति व्यूहेन पूर्तिः । [९] बृहती-(३॥३३) इत्यत्रोदाहृता । शौनकस्तु"तं त्वा वयं पितो वचौमि (१) गावो न हुम्मा सुदिम (२)। देवेभ्यस्त्वा सधमाद (३) मसम्मै त्दा सधमादम् ()।'
(ऋ० सं० २।५।६) इतीमामुदाबहार (प्रा. शा. १६४५) तत्रोत्तमयोः पादयोः देवेभिय' 'असभियं' इति व्यूहेन पूरणम् । दैव्यादयः प्रागुक्ता भेदा इहाप्यनुसन्धेयाः । तदाहरणानि तु[१] देवी-भूर्भुवः स्वः। (ते. बा• ३३१०५।१) [२] आसुरी-'महीनां पयोऽसि विहितं देवत्रा।' (ते. • १२१) [३] प्राजापत्या-वस्त्य गोषसौ दोषसब सर्व बापुः सर्वगणो अशीब।'
(अव० सं०१६) [v] याजुषी-'देवानी परिपूतमसि । (ले० सं० ११११२१५) [५] सानी-मरुतः पोत्रात् सुष्टुभः स्वातना सोमै पिबतु ।'
(अव० सं० २०११) [] मार्ची-'मा यज्ञं नक्षति प्रैणानो नराशंसौ अमिः सुहावः सपिता
विश्ववारः। (अथ० सं० १५॥२॥३) . . [पाही-'देवो अभिः विष्टकदेवमिन्द्र वयोधसम् । देवो देवमवई
भतिच्छन्दसा छन्दसेन्डिवम् । अनमिन्द्रे क्यो रत् ।
वसुवने वसुधेयस वेतु बजे (ते. बा• ६२.) १. उदाहरणमस्याः प्रस्वारपषो इष्टव्यम् ।