________________
काव्यमाल। 'मिना तुर्वशं य? परावत (1) उपादेवं हवामहे (२)। शग्निर्नयाववास्त्वं वृहदयं () तुर्कातिं दसवे सहः (8)॥'
. (ऋग्वेदे-अ० १ अ० ३ व० ११ मं०३) विपरीतौ च । ३।३९ ॥ यदा तावेव पादौ विपरीतौ भवतः; तदापि सतःपतिरेव । अयमर्थः--प्रथमतृतीयौ पादौ गायत्री, द्वितीयचतुर्थी [च] जागतौ तदापि सतःपतिरेव भवति ॥ यथा
'य ऋष्वः श्रावयसखा (१) विश्वेत्स वैद् जनिमा पुरुष्टुतः (२)। सं विश्व मानुषां युगे (३) न्द्र हवन्ते तविषं यतस्रुचः (१)॥'
(ऋग्वेदे-अ० ६ अ० ४ व० ३ ० २) प्रैस्तारपतिः पुरतः । ३।४०॥ यदा जागतौ पादौ पूर्वी भवतः, गायत्री च परतः, तदा 'प्रस्तारपतिः' नाम । यथा'भद्रमिदा कृणवत्सरस्वत्य (१) कवारी चेतति वाजिनीवती (२)। गणाना जमदमिवत् (१)स्वाना च वसिष्टवत् (१)।'
(ऋग्वेदे-अ० ५ अ० ६ व० २० मं० ३) 'पङ्किर्जागतौ गायत्रौ च' (पि० सू० ३।३७) इत्यनेन गतार्थमिदं संज्ञाविशेषज्ञापनार्थ पुनरुच्यते ॥
आस्तारपतिः परतः।३।४१॥ यदा जागती पादौ परौ भवतः, गायत्रौ च पूर्वी, तदा 'आस्तारपतिः' नाम । यथा'भद्रं नो भपि वाक्य (१) मनो दक्षमुत ऋतुम् (२)। अषा ते सख्ये अन्धसो बि वो मदे (३) रणन् गावो न यवसे विवक्षसे (४)।'
(ऋग्वेदे-अ० ७ ० ७ व० ११ मं०१) विष्टारपनिरन्तः । ३।४२॥ यदा जागतौ पादौ मध्ये भवतः. आद्यन्तयोश्च गायत्रो, तदा 'विष्टारपतिः' नाम
भने तव श्रवो वयो () महि भ्राजन्ते अर्चयो विभावसो (२)। हदानो शवसा वार्जमुक्थ्यं (8) दर्धासि दाशुषे कवे ()॥'
(ऋग्वेदे-अ० ८ अ० ७ व० २८ मं०१) १. सायणभाष्ये तु सतोबृहती नाम । २. लाघवाय 'युजौ चेति वक्तव्ये गौरवाङ्गीकारो 'विपरीतेति संज्ञापीति सूचनार्थः । तथा चोकं शौनकेन-'विपरीता विपर्यये ।' (प्रा. शा. १६०५४) इति । ३. कलिकातामुद्रितपुखके प्रथममाखारपतिः। तद्युकम्, 'प्रास्तारपङ्किः पुरतः पश्चादाखारपछिका । (३३०१२) इत्यमिपुराणविरोधात, सर्वानुक्रमविरोधाच।