________________
४ अध्यायः]
छन्दःशास्त्रम् । पथ्यालक्षणस्य विपुलायास्तत्रांशेनापि प्रवेशो दुर्लभः। ततश्च पथ्यालक्षणैकांशवैकल्येऽपि तदन्यमात्रविषयत्वाद्विपुला भवत्येव । पथ्याचपलयोश्च विरोधाभावाद्वाध्यबाधकभावो नास्ति । तत्रायं संग्रहः
'एकैव भवति पथ्या तिस्रो विपुलाश्चतस्र एवं ताः। चपलाभेदस्त्रिभिरपि भिन्ना इति षोडशार्याः स्युः ॥ गीतिचतुष्टयमित्यं प्रत्येकं षोडशप्रकारं स्यात् । .
साकल्येनार्याणामशीतिरेवं विकल्पाः स्युः॥' . १. उक्ता आर्याभेदाः सुखावबोधाय क्रमेण प्रदर्श्यन्ते-' १ पथ्यार्या
२६ जघनचपला गीत्यादिविपुला २ आदिविपुला
२७ जघनचपला गीत्यन्तविपुला ३ अन्तविपुला
२८ जघनचपला गीत्युभयविपुला, ४ उभयविपुला
२९ महाचपला गीतिपथ्या ५ मुखचपला पथ्या
३. महाचपला गीत्यादिविपुला २ मुखचपलादिविपुला
३१ महाचपला गीत्यन्तविपुला - मुखचपलान्तविपुला
३२ महाचपला गीत्युभयविपुला . ८ मुखचपलोभयविपुला
३३ उपगीति पथ्यायो ९ जघनचपला पथ्या
३४ उपगीयादिविपुला १. जघनचपलादिविपुला
३५ उपगीत्यन्तविपुला ११ जघनचपलान्तविपुला
३६ उपगीत्युभयविपुला १२ जघनचपलोभयविपुला
३७ मुखचपलोपगीतिपथ्या १३ महाचपला पथ्या
३८ मुखचपलोपगीत्यादिविपुला १४ महाचपलादिविपुला
३९ मुखचपलोपगीत्यन्तविपुला १५ महाचपलान्तविपुला
४० मुखचपलोपगीत्युभयविपुला १६ महाचपलोभयविपुला
४१ जघनचपलोपगीतिपथ्या १७ गीतिपथ्या
४२ जघनचपलोपगीत्यादिविपुला १८ गीत्यादिविपुला
४३ जघनचपलोपगीसन्तविपुला १९ गीत्यन्तविपुला
४४ जघनचपलोपगीत्युभयविपुला २० गीत्युभयविपुला
१४५ महाचपलोपगीतिपथ्या २ मुखचपला गीतिपथ्या
४६ महाचपलोपगीत्यादिविपुला • मुखचपला गीत्यादिविपुला | ४७ महाचपलोपगीत्यन्तविपुला २३ मुखचपला गीत्वन्तविपुला | ४८ महाचपलोपगीत्युभयविपुला २४ मुखचपला गीत्युभयविपुला ! ४९ उद्गीतिपथ्या २१ उघनचपला गीतिपथ्या
५. उद्गीत्यादिविपुला