SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १२ तेषामनुकोदाहरणान्यूथानि ॥ चपला द्वितीयचतुर्थी ग्मध्ये जौ । ४ । २४ ॥ अधिकारोऽयम् । द्वितीयचतुर्थी गणौ मध्यगुरू ( 151 ) भवतः । प्रथमश्वान्तगुरुः (us), तृतीयो द्विगुरु: (ss), पञ्चमश्चादिगुरुः (sil) । शेषं यथाप्राप्तम् । एवं गकारयोमध्ये द्वितीयचतुर्थौ जकारौ भवतः, सा आर्या 'चपला' नाम । उदाहरणमग्रतः ॥ पूर्वे मुखपूर्वा । ४ । २५ ॥ पूर्वेऽर्धे चपलालक्षणं चेद्भवति, तदासौ 'मुखचपला' आर्या । पथ्यापूर्वकं मुखचपकोदाहरणम् 1.1.5-1.5-1-5.5 हूं 1.5-15.5-1-501-5.1.1S, अतिदा-रुणा द्वि-जिह्वा परस्य रन्ध्रा — नुचारि - णी कुटिला | काव्यमाला । 5-1-11.1.1-1.5 s s s.5-1-14-1-s-s ५१ उद्द्वीत्यन्तविपुला ५२ उद्गीत्युभयविपुला - ५३ मुखचपलोद्वीतिपथ्या ५४ मुखचपलोद्रीत्यादिविपुला ँ दूरा-परिहरणीया नारी नागी -व मुखच - प - ला ॥ आदिविपुलापूर्वकं मुखचपलोदाहरणम् - ५५ मुखचपलोद्गीत्यन्तविपुला ५६ मुखचपलोद्गीत्युभयविपुला - ५७ जघनचपलोद्गीतिपथ्या ५८ जघनचपलोद्गीत्यादिविपुला ५९ जघनचपलोद्गीत्यन्तविपुला ६० जघनचपलोद्गीत्युभयविपुला ६१ महाचपलोद्गीतिपथ्या ६२ महाचपलोद्गीत्यादिविपुला ६३ महाचपलोद्गीत्यन्तविपुला pad ँ Ss 1-5-1-5.5-1.5.1-5.5-1.5 01-5.5 - 5, यैस्या विलोचने पिङ्गले भु– वौ सं— गते मुखं दी - र्धम् । ६४ महाचपलोद्गीत्युभयविपुला ६५ आर्यागीतिपया ६६ आर्यागीत्यादिविपुला ६७ आर्यागीत्यन्तविपुला ६८ आर्यागीत्युभयविपुला ६९ मुखचपलार्यागीतिपथ्या ७० मुखचपलार्यागीत्यादिविपुला ७१ मुखचपलार्यागीत्यन्तविपुला ७२ मुखचपलार्यागीत्युभयविपुला ७३ जघनचपलार्यागीतिपथ्या ७४ जघनचपलार्यागीत्यादिविपुला ७५ जघनचपलार्यागीत्यन्तविपुला ७६ जघनचपलार्यागीत्युभयविपुला ७७ महाचपलार्यागीतिपथ्या ७८ महाचपलायगीत्यादिविपुला ७९ महाचपलार्यागीत्यन्तविपुला ८० महाचपलार्यागीत्युभयविपुला १. 'मर्मानुसारिणी' इति लिखितोदाहरणपुस्तके | २. ' यस्याश्च' इत्यपि तत्रैव ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy