SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १ अध्यायः] __ छन्दःशास्त्रम् । विपुलो-बताश्च दन्ताः कान्ता-सौ भवति मुखच-4-ला। अन्त्यविपुलापूर्वकं मुखचपलोदाहरणम्2. 2 : . . विपुला-मिजात-वंशो-द्भवापि रूपा-तिरेक रम्या-पि। 1.1.5 - 1.5.1-5.5 -1.s. s.s -1.5.1-s.s تم نے لے لے لے کے نے s.5-1.5.1-5.5-1.5. 5.1-1-1-1-1-1-1 -5 'निर्वा-स्यते गृ-हाद्व-लभापि चेद्भव-ति मुखच-प-अ॥ जघनपूर्वतरत्र । ४ । २६॥ द्वितीयेऽर्धे चपलालक्षणं चेद्भवति, सार्या 'जघनचपला' नाम । तत्र पथ्यापूर्वक जघनचपलोदाहरणम् 2 2 2 -2 , - यत्पा—दस्य क-निष्ठा न स्पृश–ति मही-मनामि---कावा-पि। - . 5.5 - 5-1-1 - 5. s s -1-1 -1-1.5 -1-5-1 -5.5 - 5 منم شه منم شر می ن شہ _s.s - s.1 -5.5 .5.1-5.5. 1.1.1.1 -1 -5 सा सर्वधूर्त-भोग्या भवेद-वश्यं जघनच-4 ला॥ अन्यविपुलापूर्वकं जघनचपलोदाहरणम् ملے نہ نہ نہ نہ نہ 5.5 - 5.5 1.5-1 .5 1.5.1 -5.5 - 5 यस्याः पादा-कुष्ठं व्यतीत्य याति प्रदेशि—नी दी–ओ। نے سے ملنے کے مفہ 11.5 •s.1-5.5-1.5.1-5.1.1-1-1-1.5S. विपुले कुले प्र-सूता-पि साधु-वं जप-न-चपला स्यात् ॥ महाविपुलापूर्वकं जघनचपलोदाहरणम्- . لے نے منہ تم نہ کہ 1.1.5-1.1.5 -1.1.5-1.5.1 - 5.1.1 -1.5.1 -5.5 मकर-ध्वजस-अनि ह-श्यते स्फु-टं तिल-कलाञ्छ– य-स्थाः। نہ ملے تم نہ نہ نہ نہ و 1.1.5- 5.1-5.5-1.5.1-5.1-1-1-1-1.5-5, विपुला-न्वयप्र—जाता–पि जाय-टे जप-न-च-पला-सौ ॥ १. 'उभयविपुलापूर्व' इति क० मु० पुस्तके । २. 'निःसार्यते' इत्यपि च तव ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy