________________
५१
काव्यमाला ।
उभयोर्महाचपला । ४ । २७॥ यस्या उभयोरर्धयोश्चपलालक्षणं भवति, महाचपलोदाहरणम्
'महाचपला' नाम । तत्र पथ्यापूर्वक
نہ نہ لی تم نے مقر
منہ
11. I..। 5.5 1-5.5-1.5.1-5.5-६, हृदयं हरन्ति नार्यो मुनेर-पि भ्रू-कटाक्ष-विक्षे—पैः ।
A . . 5.5-1.5.1-5.s . 5.1-5.5 1.5.1-1-5,
दोर्मू-लनाभि-देशं निदर्शयन्यो महाच-प-लाः ॥ विपुलापूर्व महाचपलोदाहरणम्
لے هی نہ ملے
شہ
شہ
نہ
1. 1.5.1-5.5- 5.1-5.5-1...| -:.:चिबुके कपोल-देशेऽपि कूपि-का दृश्यते म्मि-तं यस्याः ।
نہ نہ نہ ملے
س نہ نہ
ا
- 1..-5.1-5.5-1.s.।-5..5.1-1-:, .
विपुला-न्वयप्र—जाता–पि जाय-ते सा महाच-4-ला ॥ आद्यर्धसमा गीतिः।४।२८॥
आद्यर्धेन सममन्त्यम, यस्याः साद्यर्धसमा 'गीतिः' नाम । अन्त्यपदलोपी समासः । एतदुक्तं भवति–द्वितीयेऽप्यधै षष्ठो गणो (Is1) जकारो न्ली (1) वा कनेव्यः ।। तत्र पथ्यागीत्युदाहरणम्
شہ نے
لہ شہ
ل
لم
من
11. 5.5-1.15 5.1.1-1...-..- . -, मधुरं वीणा-रणितं पञ्चम–सुभग–श्च कोकि-लाला-पः। .. .. . .. .. ... 5.11-s.sss.1.1.5-1.5.1-5.1.1-5,
गीतिः पौरव-धूनां सुप्तं कुसुमा–युवं प्रबोधयति ॥ आदिविपुलागीत्युदाहरणम्
2 . . . . . . . 1.1.1.1-5.1.1-5.5-1.5. I-s s -1.5.1-1.1.5-5, इयमप-रा विपु-ला गी-तिरुच्यते स-लोक-हितहे-तोः।
1.5-1.5.1-5.5-1.5.11.1.5- 5.1 -:. -६, ___यदनि-टमात्म-नस्त-परेषु भवता-पि मा क-चित्का-रि ॥