SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ५१ काव्यमाला । उभयोर्महाचपला । ४ । २७॥ यस्या उभयोरर्धयोश्चपलालक्षणं भवति, महाचपलोदाहरणम् 'महाचपला' नाम । तत्र पथ्यापूर्वक نہ نہ لی تم نے مقر منہ 11. I..। 5.5 1-5.5-1.5.1-5.5-६, हृदयं हरन्ति नार्यो मुनेर-पि भ्रू-कटाक्ष-विक्षे—पैः । A . . 5.5-1.5.1-5.s . 5.1-5.5 1.5.1-1-5, दोर्मू-लनाभि-देशं निदर्शयन्यो महाच-प-लाः ॥ विपुलापूर्व महाचपलोदाहरणम् لے هی نہ ملے شہ شہ نہ 1. 1.5.1-5.5- 5.1-5.5-1...| -:.:चिबुके कपोल-देशेऽपि कूपि-का दृश्यते म्मि-तं यस्याः । نہ نہ نہ ملے س نہ نہ ا - 1..-5.1-5.5-1.s.।-5..5.1-1-:, . विपुला-न्वयप्र—जाता–पि जाय-ते सा महाच-4-ला ॥ आद्यर्धसमा गीतिः।४।२८॥ आद्यर्धेन सममन्त्यम, यस्याः साद्यर्धसमा 'गीतिः' नाम । अन्त्यपदलोपी समासः । एतदुक्तं भवति–द्वितीयेऽप्यधै षष्ठो गणो (Is1) जकारो न्ली (1) वा कनेव्यः ।। तत्र पथ्यागीत्युदाहरणम् شہ نے لہ شہ ل لم من 11. 5.5-1.15 5.1.1-1...-..- . -, मधुरं वीणा-रणितं पञ्चम–सुभग–श्च कोकि-लाला-पः। .. .. . .. .. ... 5.11-s.sss.1.1.5-1.5.1-5.1.1-5, गीतिः पौरव-धूनां सुप्तं कुसुमा–युवं प्रबोधयति ॥ आदिविपुलागीत्युदाहरणम् 2 . . . . . . . 1.1.1.1-5.1.1-5.5-1.5. I-s s -1.5.1-1.1.5-5, इयमप-रा विपु-ला गी-तिरुच्यते स-लोक-हितहे-तोः। 1.5-1.5.1-5.5-1.5.11.1.5- 5.1 -:. -६, ___यदनि-टमात्म-नस्त-परेषु भवता-पि मा क-चित्का-रि ॥
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy