SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ४ अध्यायः] छन्दःशास्त्रम् । पथ्यामहाचपलागीत्युदाहरणम् 2. . . . . . . 5.5 1.5.1-5.5-1.5.1-5.5-1.5.1-11.5-5 कामं चकास्ति-गीति-मुंगीह-शां सी-धुपान-चपला-नाम् । 1.1.5-1..1-s.s Is -s.s-I I -I..-s, . सुरतं-च मुक्त–लजं निरर्ग-लोला—पमवित-रमणीयम् ॥ महाविपुलामहाचपलागीत्युदाहरणम् . له تر مین تی نئے شی نے s-.5 -5.5-1.5.1-5.5-1-1-1-1-1..1.1-5, . पञ्चे-धुवल्लभः पञ्चमध्य-निस्त-त्र भवति-यदि विपु-लः । یہ شہ شہ لہ یہ نہ لے 1.1.5-1..। 5.5-1.5.1-5.5-1.5.1-5.5-5, चपलं-करोति कामा-कुलं मनः कामिनाम-सौ गी–तिः॥ अन्त्येनोपगीतिः । ४ । २९॥ 'समा' इत्यनुवर्तते । अन्त्येनार्धन सममाद्यमधं यस्याः, सार्या 'उपगीतिः' नाम । तत्र पथ्योपगीत्युदाहरणम्-- .5-5.।।-5.1.1-5.5-5.5-1.5.1-1-5, गान्ध- मकरध्वज-देव-स्यास्त्रं जगद्वि-ज-यि। نے فر کہ مسلم ہے نہ یہ .. | I. - 5.1.1-5.1.1-1.1.5-5.5-1-s.s.-5, इति समवेक्ष्य मुमुक्षुभि-रुपगी-तिस्त्य-ज्य–ते दे-शः॥ महाविपुलोपगीत्युदाहरणम् لے لے تے تے نے نہ لے ...5-1.5.1-5.5-1...-.. -1-5.5-5, विपुलो-पगीति-शङ्का-रमुखरि–ते श्रम-र-माला-नाम् । .1-5.1.1-5.5-1.5.11.1.: ।-:. -६, रैवत-कोपव–ने व-स्तुमस्तु मतनं मम प्रीतिः ॥ पथ्यामहाचपलोपगीत्युदाहरणम् ام تم ملی ث نے بر م ।।.5-1..1- ।..। . ::.1--. . विषया-मिपाभि-लापं करोति चिनं यदा---लम् ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy