________________
काव्यमाला ।
त्रिषु गणेषु पादः पथ्याद्ये च । ४ । २२ ॥ चकारोऽन्त्य इत्यनुकर्षणार्थः । यस्या आर्याया अन्त्ये ऽर्धे आद्ये च त्रिषु गणेषु पादः समाप्यते, सा आर्या 'पया' नाम भवति । तद्यथा—
५
५०
9
pa
२
-S.S - S.S
5.1.1-5.s
पथ्या-सी व्या-यामी स्त्रीषु जितात्मा
२
3
२ Al
3
૧
S.S.
1.1.1.1-5011-5-ऽ - 5.1.1-ऽ-ऽ।
SS - S,
यदि वच-सा मन-सा वा–बुह्यति नित्यं न भूतेभ्यः ॥
पादग्रहणं यत्युपलक्षणार्थम् ॥
विपुलान्या । ४ । २३ ॥
यस्य आर्याया अन्त्येऽर्धे, आद्ये वोभयोर्वा त्रिषु गणेषु पादो न विश्राम्यति, सा आर्या 'विपुला' नाम। सा चाद्यन्तोभयपूर्वकत्वात्रिधा भवति । सामान्येन विधानमेतत् ॥ तत्रादिविपुला -
3 Ma
के
5.5-5.s ऽ.ऽ—1•51-5-5-।।।। - 5.55,
स्निग्ध—च्छाया लाव—यलेपिनी किं चिंदवन तंत्रा —णा ।
५
६ 19
२ AAA
3
४
४
1.$ IS S S,
नरो न रोगी स्यात् ।
19
५ ६
ܚ
5.5-5.s
1.1.59.5-1 S.S - S,
मुखविपुला सौभाग्यं लभते स्त्रीत्याह माण्डव्यः ॥ अन्त्यविपुला
5.5 1.5.11.1.5-5.1-1-5.5-1.5 01-5.5.5,
चित्तं हरन्ति हरिणी — दीर्घह — शः कामिनां क — लाला –पैः ।
ऽ.ऽ- 1•5-1-5.5-1.1.1.1-1-154.11.1-1-5,
नीवी - विमोचनव्या - जकथित —– जघना जघनवि – पुलाः । उभयविपुला
ہ شے ہے
- 's-1.1.5-1.5-1-5-5-1-5.1-5.111.1.गन
S.S
या स्त्री कुचकल — शनित – बमण्ड ले जाते महाविपुला |
3
rin
Ala
ऽ.ऽ-1-5-1-1.1.5-1-501-501-1-1-501 -15,
गम्भी— नाभि - रतिदी — घलोचना भवति सा सुभगा ॥ अत्रोच्यते - पथ्याविपुलालक्षणयोः सहानवस्थानलक्षणो विरोधः, तेन मिश्रीभावो नास्ति । य एवांशो विपुलयाभिस्पृष्टस्तेनैव पथ्यात्वं नष्टं भवति, उभयाश्रयत्वाच्च