SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । त्रिषु गणेषु पादः पथ्याद्ये च । ४ । २२ ॥ चकारोऽन्त्य इत्यनुकर्षणार्थः । यस्या आर्याया अन्त्ये ऽर्धे आद्ये च त्रिषु गणेषु पादः समाप्यते, सा आर्या 'पया' नाम भवति । तद्यथा— ५ ५० 9 pa २ -S.S - S.S 5.1.1-5.s पथ्या-सी व्या-यामी स्त्रीषु जितात्मा २ 3 २ Al 3 ૧ S.S. 1.1.1.1-5011-5-ऽ - 5.1.1-ऽ-ऽ। SS - S, यदि वच-सा मन-सा वा–बुह्यति नित्यं न भूतेभ्यः ॥ पादग्रहणं यत्युपलक्षणार्थम् ॥ विपुलान्या । ४ । २३ ॥ यस्य आर्याया अन्त्येऽर्धे, आद्ये वोभयोर्वा त्रिषु गणेषु पादो न विश्राम्यति, सा आर्या 'विपुला' नाम। सा चाद्यन्तोभयपूर्वकत्वात्रिधा भवति । सामान्येन विधानमेतत् ॥ तत्रादिविपुला - 3 Ma के 5.5-5.s ऽ.ऽ—1•51-5-5-।।।। - 5.55, स्निग्ध—च्छाया लाव—यलेपिनी किं चिंदवन तंत्रा —णा । ५ ६ 19 २ AAA 3 ४ ४ 1.$ IS S S, नरो न रोगी स्यात् । 19 ५ ६ ܚ 5.5-5.s 1.1.59.5-1 S.S - S, मुखविपुला सौभाग्यं लभते स्त्रीत्याह माण्डव्यः ॥ अन्त्यविपुला 5.5 1.5.11.1.5-5.1-1-5.5-1.5 01-5.5.5, चित्तं हरन्ति हरिणी — दीर्घह — शः कामिनां क — लाला –पैः । ऽ.ऽ- 1•5-1-5.5-1.1.1.1-1-154.11.1-1-5, नीवी - विमोचनव्या - जकथित —– जघना जघनवि – पुलाः । उभयविपुला ہ شے ہے - 's-1.1.5-1.5-1-5-5-1-5.1-5.111.1.गन S.S या स्त्री कुचकल — शनित – बमण्ड ले जाते महाविपुला | 3 rin Ala ऽ.ऽ-1-5-1-1.1.5-1-501-501-1-1-501 -15, गम्भी— नाभि - रतिदी — घलोचना भवति सा सुभगा ॥ अत्रोच्यते - पथ्याविपुलालक्षणयोः सहानवस्थानलक्षणो विरोधः, तेन मिश्रीभावो नास्ति । य एवांशो विपुलयाभिस्पृष्टस्तेनैव पथ्यात्वं नष्टं भवति, उभयाश्रयत्वाच्च
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy